________________
१ परिच्छेदः ]
प्राकृतपिङ्गलसूत्रम् ।
९७
चलु दमक दमक दलु चलइ पइकबलु घुलकि घुलकि कैरिवर
ललिआ
वरमणुस अलकमलविपखहिअअसिल हेमिरवीर जब रण च
लिआ ॥ [खुरखुरखुरिखुलकृत्य मह्यां घर्घररवं कलयित्वा णणणानुकरणं कृत्वा तुरगाश्चलिता
ष्टटटेत्यनुकृत्य पतति टापः ध्वंसते धरणिर्धनुश्चकमकति बहुदिक्षु चमराः । चलितमहमहमिकया दलं चलति पत्तिबलं गम्भीरघोरस्वरं कृत्वा करिवराश्चलिता
वरमानुष समूहकमल विपक्षहृदयशल्यो हम्मीरवीरो यदा रणाय चलितः ||] कश्चिद्वन्दी हम्मीरप्रयाणमनुवर्णयति. – खुरेत्याद्यनुकरणम् । मह्यामेतादृशानुकरणं कृत्वा घघरेत्यादिखं च कृत्वा णणणेत्याद्यनुकरणं कृत्वा तुरङ्गाश्चलिताः । टटटेत्याद्यनुकृत्य पतति टापः खुराघातो येषाम् । अत एव ध्वस्ता भवति धरणिः । धनुषश्चकमकं क रोति । दशदिक्षु चमराश्च वाजिकण्ठेषु बद्धाश्चकमकन्ति । एवंविधं दलं दमकि दमक अहमहमिकया चलितम् । ततश्च पत्तिबलमपि चलति । ततः घुलकि घुलकि गम्भीर - घोरस्वरं कृत्वा करिवरा अपि चलिताः । एवं सेनाङ्गे चलिते वरमानुषाः सिंहपराक्रमाः शत्रवस्तेषामलाः समूहाः । अलशब्दः समूहार्थे देशीयः । त एव कमलं तस्य विपक्षश्च - न्द्रस्तत्संकोचकत्वात् । यद्वा सदा संग्रामसांनिध्यादलकेषु मलो मालिन्यं येषाम् । एवंविधा ये वरमानुषा विपक्षास्तेषां हृदयशल्यो हम्मीरवीरो यदा रणाय चलितस्तदा पूर्वोक्ता एव चलिता इति ॥ उट्टवणिका यथा - 11, 11, 11, 11, 11, I, II, IS, (33) III, II, II, II, II, II, II, IS, (33) ||II, III, III, II, III, ॥॥, ॥॥, ॥ऽ, (३२) ॥, ॥॥, II, II, III, III, ॥, ॥S, (३२) ॥
अथ महरा (मदनगृह) छन्द:
पिअ भणमि मनोहरु पेल्लि पओहरु सुहअसुहाव सुसिद्ध खणो थिर करहि मणो
जइ राअ विमत्तिअ अनुसर खत्तिअ कट्ठिकए बहि छन्द भणो जिम खलइरिणो ।
१. 'करिघल' रवि ० २. हंबीर ज खण' रवि ० ३ 'मेल्लि' इति पठित्वा 'मेलयित्वा ' इति व्याख्यातं रविदासेन.
१३