SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १ परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । ९७ चलु दमक दमक दलु चलइ पइकबलु घुलकि घुलकि कैरिवर ललिआ वरमणुस अलकमलविपखहिअअसिल हेमिरवीर जब रण च लिआ ॥ [खुरखुरखुरिखुलकृत्य मह्यां घर्घररवं कलयित्वा णणणानुकरणं कृत्वा तुरगाश्चलिता ष्टटटेत्यनुकृत्य पतति टापः ध्वंसते धरणिर्धनुश्चकमकति बहुदिक्षु चमराः । चलितमहमहमिकया दलं चलति पत्तिबलं गम्भीरघोरस्वरं कृत्वा करिवराश्चलिता वरमानुष समूहकमल विपक्षहृदयशल्यो हम्मीरवीरो यदा रणाय चलितः ||] कश्चिद्वन्दी हम्मीरप्रयाणमनुवर्णयति. – खुरेत्याद्यनुकरणम् । मह्यामेतादृशानुकरणं कृत्वा घघरेत्यादिखं च कृत्वा णणणेत्याद्यनुकरणं कृत्वा तुरङ्गाश्चलिताः । टटटेत्याद्यनुकृत्य पतति टापः खुराघातो येषाम् । अत एव ध्वस्ता भवति धरणिः । धनुषश्चकमकं क रोति । दशदिक्षु चमराश्च वाजिकण्ठेषु बद्धाश्चकमकन्ति । एवंविधं दलं दमकि दमक अहमहमिकया चलितम् । ततश्च पत्तिबलमपि चलति । ततः घुलकि घुलकि गम्भीर - घोरस्वरं कृत्वा करिवरा अपि चलिताः । एवं सेनाङ्गे चलिते वरमानुषाः सिंहपराक्रमाः शत्रवस्तेषामलाः समूहाः । अलशब्दः समूहार्थे देशीयः । त एव कमलं तस्य विपक्षश्च - न्द्रस्तत्संकोचकत्वात् । यद्वा सदा संग्रामसांनिध्यादलकेषु मलो मालिन्यं येषाम् । एवंविधा ये वरमानुषा विपक्षास्तेषां हृदयशल्यो हम्मीरवीरो यदा रणाय चलितस्तदा पूर्वोक्ता एव चलिता इति ॥ उट्टवणिका यथा - 11, 11, 11, 11, 11, I, II, IS, (33) III, II, II, II, II, II, II, IS, (33) ||II, III, III, II, III, ॥॥, ॥॥, ॥ऽ, (३२) ॥, ॥॥, II, II, III, III, ॥, ॥S, (३२) ॥ अथ महरा (मदनगृह) छन्द: पिअ भणमि मनोहरु पेल्लि पओहरु सुहअसुहाव सुसिद्ध खणो थिर करहि मणो जइ राअ विमत्तिअ अनुसर खत्तिअ कट्ठिकए बहि छन्द भणो जिम खलइरिणो । १. 'करिघल' रवि ० २. हंबीर ज खण' रवि ० ३ 'मेल्लि' इति पठित्वा 'मेलयित्वा ' इति व्याख्यातं रविदासेन. १३
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy