SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ७४ काव्यमाला। लीनः । परित्यज्य कुअरान् । खुरासानाधिपती रणमध्ये खुहिअ विक्षोभं प्राप्य अहितसागरं लहते स्म । यद्वा अधिकं यथा स्यात्तथा । हम्मीरे चलिते सति हारावो रिपुषु कातरेषु पतितः । उद्ववणिका यथा-su,m, si, , Ish, ISI, S, su, su, m, su, m, ॥s, is, us, su, , , us, usi, s, ss, II, Isi, , , , si, s. अथ द्विपदीछन्दः आइग इंदु जत्थ हो पढम हि दिज्जइ तिणि धणुहरं तह पाइकजुअल परिसंठवहु विधिविचित्तसुंदरं । सरसइ लइअ पसाउ तह पुहमी करह कइत्त कइअणा महुरचरणअंत लइ दिज्जसु दोपैइ मुणहु कुहअणा ॥ १२१॥ [आदिग इन्दुर्यत्र भवति प्रथमं हि दीयन्ते त्रयो धनुर्धराः, तथा पदातियुगलं परिसंस्थापयन्तु विधिविचित्रसुन्दरम् । सरखत्या गृहीत्वा प्रसादं तत्र पृथिव्यां कुरुत कवित्वं कविजनाः मधुरचरणमन्ते दत्थ द्विपदी जानीत बुधजनाः ॥] आदिस्थ इन्दुः षट्कलो गणः प्रथमं यत्र भवति । ततो दीयन्ते त्रयो धनुर्धराश्चतुष्कलगणा कत्र । तथा पदातियुगलं चतुष्कलयुगलं परिसंस्थापयन्तु । एवं विधितो विचित्रसुन्दरमिति च्छन्दोविशेषणम् । सरस्वत्याः सकाशात्प्रसादं गृहीत्वा तथा पृथिव्यां कुरुत कवित्वं कविजनाः । मधुरो गुरुस्तं चरणान्ते दत्थ । एतादृशं द्विपदीछन्दो जानीत बुधाः । अनेदं लक्षणद्वयं [द्विप]दीद्वयेन ज्ञातव्यं न तु पदचतुष्टयम् । द्विपदीति नामविरोधात्तथोदाहरणाच । अनेन्दुर्यद्यपि लघुद्वयगुरुद्वयात्मकः (uss)षट्कलस्तथापि षट्कलमात्रोपलक्षकः लक्ष्ये तथैव दर्शनात् ॥ उक्तामेवोटवणिकां दोहाछन्दसा स्पष्टीकृत्याह छक्कलु मुह संठाविकहु चकलु पंच करेहु । अंतहि एका हार दइ दोवइच्छंद कहेहु ॥ १२२ ॥ [षट्कलो मुखे संस्थापयित्वा चतुष्कलान्पञ्च कुरुत । अन्त एकं हारं दत्वा द्विपदीछन्दः कथयतु ॥] षट्कलं मुखे स्थापयित्वा ततश्चतुष्कलान्पश्चगणान्कुरुत । अन्ते च एकहारो गुरुस्तं दत्वा द्विपदीछन्दः कथयतु । भूषणेऽपि-'आदौ षट्कलसंगतमेतत्तदनु पञ्चचतुष्कलम् । गुर्वन्तं द्विपदी भवतीह हि विंशत्यष्टकलदलम् ॥ इदमप्युदाहरणम् ॥ १. एतत्पूर्वे मूलपुस्तके 'अह दोपई' इति पाठो दृश्यते. २. 'भण कइअणा' इति मूलपुस्तकस्थः पाठः. ३. 'मधुकरचरणः षट्कलः' इति रविकरव्याख्यानम्. ४. 'ठवेहु' इति मालपुस्तकस्थः पाठः.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy