________________
१ परिच्छेदः ]
तामुदाहरति - जहा ( यथा) - दाणवदेव वेवि दुकं गिरिवरसिहर कंपिभने, हअगअपाअघाअउट्टंत धूलिहि गअणह झंपिओ ॥ ('सात सिंधुणीर उच्छलिभइ मेअणिजलहरपूरिओ, असुरसुरेंदसमरदरसणहु तितिहु अणवरचूरिभो ॥' ) [ दानवदेवौ द्वावपि परस्परं मिलितौ गिरिवरशिखरं कम्पितम् । हयगजपादाघातोत्थितधूलिभिर्गगनमाच्छादितम् ||]
प्राकृतपिङ्गलसूत्रम् ।
दानवदेवौ द्वावपि संग्रामार्थमेकदा परस्परं मिलितौ । अत एव गिरिवरस्य सुमेरोः शिखरं कम्पितम् । अथ च हयगजपादघातोद्भूतधूलिभिर्गगनं च विशेषेण पिहितम् । उट्टवणिका यथा - SIS, Isi, ss, II, III, Isi, s, ( २८ ) is, ISI, ISI, ISI, II, ISI, S, (२८).
अथ झुल्लहणाछन्दः—
पढम दह दिज्जिआ पुण वि तह पुण वि दहसत्त तह विरइ जाओ । एम परिविविहुदल सत्तसततीसपल एहु कहु झुल्लाणा णाअराआ || १२३ ॥ [ प्रथमं दश दीयन्ते पुनरपि तथा क्रियन्ते पुनरपि सप्तदश तथा विरतिर्जाता । अनेन परदलेsपि(?) सप्तत्रिंशत्पतन्ति इमां कथयति झुल्लाणां नागराजः ||]
किज्जिआ
७९
प्रथमं दश मात्रा दीयन्ते । अर्थात्तत्र विरतिः क्रियते । पुनरपि तथा कर्तव्या । पुनरपि सप्तदशमात्रासु विरतिर्जाता च । अनयैव रीत्या दलद्वयेऽपि मात्रा सप्तत्रिंशत्पतन्ति यत्र तामिमां नागराजः पिङ्गलो झुल्लाणामिति कथयति । इदमप्युदाहरणम् ॥
तामुदाहरति - जहा ( यथा) -
सहस मअमत्तगअ लक्खलख पक्खरिअ साहिदुइ साजि खेलंत गिंदू ।
१. 'सातउ -' इत्यादि: 'चूरिओ' इत्यन्तः पाठष्टीकापुस्तके न दृष्ट:.