SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ १ परिच्छेदः ] तामुदाहरति - जहा ( यथा) - दाणवदेव वेवि दुकं गिरिवरसिहर कंपिभने, हअगअपाअघाअउट्टंत धूलिहि गअणह झंपिओ ॥ ('सात सिंधुणीर उच्छलिभइ मेअणिजलहरपूरिओ, असुरसुरेंदसमरदरसणहु तितिहु अणवरचूरिभो ॥' ) [ दानवदेवौ द्वावपि परस्परं मिलितौ गिरिवरशिखरं कम्पितम् । हयगजपादाघातोत्थितधूलिभिर्गगनमाच्छादितम् ||] प्राकृतपिङ्गलसूत्रम् । दानवदेवौ द्वावपि संग्रामार्थमेकदा परस्परं मिलितौ । अत एव गिरिवरस्य सुमेरोः शिखरं कम्पितम् । अथ च हयगजपादघातोद्भूतधूलिभिर्गगनं च विशेषेण पिहितम् । उट्टवणिका यथा - SIS, Isi, ss, II, III, Isi, s, ( २८ ) is, ISI, ISI, ISI, II, ISI, S, (२८). अथ झुल्लहणाछन्दः— पढम दह दिज्जिआ पुण वि तह पुण वि दहसत्त तह विरइ जाओ । एम परिविविहुदल सत्तसततीसपल एहु कहु झुल्लाणा णाअराआ || १२३ ॥ [ प्रथमं दश दीयन्ते पुनरपि तथा क्रियन्ते पुनरपि सप्तदश तथा विरतिर्जाता । अनेन परदलेsपि(?) सप्तत्रिंशत्पतन्ति इमां कथयति झुल्लाणां नागराजः ||] किज्जिआ ७९ प्रथमं दश मात्रा दीयन्ते । अर्थात्तत्र विरतिः क्रियते । पुनरपि तथा कर्तव्या । पुनरपि सप्तदशमात्रासु विरतिर्जाता च । अनयैव रीत्या दलद्वयेऽपि मात्रा सप्तत्रिंशत्पतन्ति यत्र तामिमां नागराजः पिङ्गलो झुल्लाणामिति कथयति । इदमप्युदाहरणम् ॥ तामुदाहरति - जहा ( यथा) - सहस मअमत्तगअ लक्खलख पक्खरिअ साहिदुइ साजि खेलंत गिंदू । १. 'सातउ -' इत्यादि: 'चूरिओ' इत्यन्तः पाठष्टीकापुस्तके न दृष्ट:.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy