SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ ७६ काव्यमाला। कोप्पि पिअ जाहि तह थप्पि जसविमल महि जिणइ णहि कोइ तुह तुलुक हिंदू ॥ [सहस्रं मदमत्तगजाँल्लक्षं लक्षं संनद्धान्सज्जीकृत्य साहिद्वयं गेन्दुकमिव खेलति । आक्रुश्य प्रिय [याहि] तत्र स्थापयित्वा विमलयशो मह्यां जेष्यति नहि कोऽपि त्वां तुरुष्को हिन्दू ॥] सहस्रं मत्तान् नागान् । सहस्रशब्दोऽसंख्यातवाची । लक्षं लक्षं संनद्धानश्ववारान् सज्जीकृत्य साहिदुपाति(?) साहिद्वयं कन्दुकमिव खेलति । अतिसुन्दरसंगरं रचयतीत्यर्थः । अतो हे प्रिय, आक्रुश्य गल(?) तत्र स्थापयित्वा विमलयशो मह्यां कोऽपि तुरुष्को हिन्दू वा त्वां न जेष्यति । काचिन्महाभटं स्वभर्तारमुत्साहयति ॥ उट्टवणिका यथाMINIISIII, SIISIII, SIIISIS, SISS (36) SIIISIII, sil|II, Milisill, lllSS (Ev). अथ खनाछन्दः धुअ धरिअ दिअवरणवगण कमलणअणि बुहअणमण सुहइ जिमि सिसि रअणि सोहए । पुण विअ विरइ विहुपअ गअवरगमणि रअण पर फणिवइ भण सुमरु वुहअणसोहरा ॥ १२४ ॥ [ध्रुवं धृत्वा द्विजवरगणान्नव कमलनयने बुधजनमनः सुखयति यथा शशी रजन्यां शोभते । पुनरपि विरतिः पदद्वयेऽपि गजवरगमने रगणः परे फणिपतिर्भणति स्मर बुधजनमनोहरम् ॥] यत्र निश्चितं धृत्वा पूर्व द्विजवरस्य चतुर्लघुकचतुष्कलस्य नव गणान् हे कमलनयने, विबुधजनमनः सुखयति । जुय (?) च्छन्दः । तत्र यथा शशी रजन्यां शोभते । रगणो नवद्विजगणोपरि शोभते । हे गजवरगमने, पुनरपि विरतिः पदद्वयेऽपि । नव विप्रगणाः पश्चाद्रगण इति खञ्जाछन्दः । वरः श्रेष्ठः फणिपतिर्भणति । [हे] बुधजनमनोमोहकं तत्स्मरेति । इदमप्युदाहरणम् ॥ एतदेव दोहाछन्दसा स्पष्टीकृत्याहविहुदल णव पल विप्पगण जोहल अन्त ठवेहु । मत्त इआलिस खंजपअ दह गण तत्थ मुणेहु ॥ १२५ ॥
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy