SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ २ परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् | ११५ यममाह - विणि द्वौ जोहागणौ रगणौ यत्र तत् विज्जोहाछन्दः नामगणयोरैक्यम् ॥ वाणीभूषणे तु 'विमोहा' इति नामान्तरम् - 'यत्र पादद्वये दृश्यते रद्वयम् । नागराजोदिता सा विमोहा मता ॥' विमोहामुदाहरति- कंससंहारणा पक्खि संचारणा । देवईडिम्भआ देउ मे णिम्भआ || ४७ || [कंससंहारी पक्षिसंचारी । देवकी डिम्भो ददातु मे निर्भयम् ॥] कंससंहारी पक्षिसंचारी देवकीनन्दनो मे मह्यं निर्भयं ददातु। ममाभयप्रदो भवत्वित्यर्थः ॥ sarat er — SISSIS; ६x४ = २४ ॥ विजोहा निवृत्ता || अथ चतुरंसाच्छन्द: ठउ चउरंसा फणिवइभासा | दिअवरकण्णो फुल रसवण्णो ॥ ४८ ॥ [स्थापय चतुरंसां फणिपतिभाषिताम् । द्विजवरकर्णी स्फुटं रसवर्णाम् ||] यत्र द्विजवरश्चतुर्लघ्वात्मको गणः प्रथमम्, ततः कर्णो द्विगुरुर्गणः, अत एव स्फुटं रसवर्ण षडक्षरं पदं यत्र तां फणिपतिभाषितां चतुरंसां स्थापय ॥ वाणीभूषणेऽपि - 'द्विजवरकर्णाविह रसवर्णा । भवति यदा सा किल चतुरंसा ॥ चतुरंसामुदाहरति — जहा (यथा ) - गउरिअकन्ता अभिनउ सन्ता | जदि परसन्ना दिअमहि धन्ना || ४९ ॥ [गौरीकान्तोऽभिनये सन् । यदि प्रसन्नो द्यावापृथिव्योर्धन्यः ॥] गौरीकान्तो यदि यदा अभिनये संस्ताण्डवे वर्तमानो यस्य प्रसन्नः, स तदा द्यावापृथिव्योर्धन्यः ॥ जहा वा ( यथा वा ) - भुअणअणन्दो तिहुअणकन्दो | भमरसवण्णो स जअइ कण्हो ॥ ५० ॥ १. रविदासेन तु पूर्वोदाहरणं न दत्तम् अत्रापि 'णअणअणन्दो तिहुअणचन्दो' इति पठितम्.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy