________________
२ परिच्छेदः ]
प्राकृतपिङ्गलसूत्रम् ।
असुमतिविपिनं वेद दिग्व्यापिनं पुरुषमिव परं पद्मयोनिः परम् ॥'
इति भारवौ ॥ क्वचिदियमेव 'उत्पलिनी' ॥ उध्वणिका यथा ॥॥॥॥l, SSI, SSI, S, १३x४-५२ ॥ चन्द्रिका निवृत्ता ॥
अथ कलहंसछन्द:
सजसाः सगौ च कथितः कलहंसः ||
१७३ ॥ सगणजगणसगणा यत्र सगणगुरू च स कथितः कलहंसः ॥ कुत्रचिदयमेव 'सिंहनादः' इति ॥
यथा
यथा
१६३
यमुनाविहारकुतुके कलहंसो व्रजकामिनीकमलिनीकृतकेलिः ।
जनचित्तहारिकलकण्ठनिनादः
प्रमदं तनोतु तव नन्दतनूजः ॥
उवणिका यथा ॥s, Isi, is, is, s, १३४४= ५२ ॥ कलहंसो निवृत्तः ॥ अथ प्रबोधिता छन्दः
सजसा जगौ च भवति प्रबोधिता ।। १७४ ॥ सगणजगणसगणाः, अथ च जगौ जगणगुरू यत्र भवतः, तत्प्रबोधिताछन्दः ॥
-
शयिता मृषा चटुलमाननिद्रया रतिकेलिकुञ्जनिलये विलासिनी । मुखैरिणा वदनचुम्बनादिना
स्मितमाततान सपदि प्रबोधिता ॥
उवणिका यथा ॥s, ISI, Is, Isi, s, १३४४ = ५२ ॥ प्रबोधिता निवृत्ता ॥ अत्रापि प्रस्तारगत्या त्रयोदशाक्षरस्य द्विनवत्युत्तरशतमष्टौ सहस्राणि च भेदाः । तेषु कियन्तो भेदा उक्ताः । शेषभेदाः सुधीभिः प्रस्तार्याकारात्स्वबुद्धितो वा सूचनीया इति ॥ अथ चतुर्दशाक्षरप्रस्तारे वसन्ततिलका छन्दः -
कण्णो पर ज्ज पढमे जगणो अ बीए
अन्ते तुरङ्ग सअणो य अ तच्छ पाए । उत्ता वसन्ततिलआ फणिणा उकिट्ठा
छेआ पढन्ति सरसा सुकइन्ददिट्ठा || १७५ ॥