________________
५४
काव्यमाला
वलिताङ्कस्तुरंगो हरिणोऽन्धो मुग्धे तथा भृङ्गः वास्तूकनाम पिङ्गलनागो जल्पति च्छन्दः प्रबन्धः ||]
यानि गुरुवृद्धया नानानि तानि । कथ्यन्ते इति शेषः । यथा - ०गु. ९६ ल. शक्रः । १ गु. ९४ ल. शंभुः । २ गु. ९२ ल. सूर्यः । ३ गु. ९० ल. गण्ड: । ४ गु. ८८ ल. स्कन्धः । ५ गु. ८६ ल. विजयः । ६ गु. ८४ ल. दर्पः । ७ गु. ८२ ल. तालाङ्कः । ८ गु. ८० ल. समरः । ९ गु. ७८ ल. सिंहः । १० गु. ७६ ल. शेषेः । ११ गु. ७४ ल. उत्तेजाः। १२ गु. ७२ ल. प्रतिपक्षः । १३ गु. ७० ल. परिधर्मः | १४ गु. ६८ ल. मरालः । १५ गु. ६६ ल. मृगेन्द्रः । मर्कट: । १८ गु. ६० ल. मैदन: ।१९ गु.
।
१६ गु. ६४ ल. दण्ड: ५८ ल. महाराष्ट्रः ।
१८ गु. ६२ ल.
२० गु. ५६ ल.
वसन्तः । २१ गु. ५४ ल. कण्ठः । २२ गु. ५२ ल. मयूरः । २३ गु. ४६ ल. द्वितीयो महाराष्ट्रः ।
५० ल. बन्धः । २६ गु. ४४ ल.
। २८ गु. ४० ल. वलितः । २९ गु. ३० ल.
।
३२ गु. ३२ ल. मोहः ।
३५ गु. २६ ल. दृप्तः । ३६
२४ गु. ४८ ल. भ्रमरः । २५ गु. बलभद्रः । २७ गु. ४२ ल. राजा राम: । ३० गु. ३६ ल. मन्थानः । ३१ गु. ३४ ल. बैली ३३ गु. ३० ल. सहस्राक्षः । ३४ गु. २८ ल. बालः । गु. २४ ल. शरभः । ३७ गु. २२ ल. दम्भः । ३८ गु. २० ल. अहः । ३९ गु. १८ ल. उद्दम्भः। ४० गु. १६ ल. वलिताङ्कः । ४१ गु. १४ ल. 'तुरंग: । ४२ गु. १२ ल. हरिणः । ४३ गु. १० ल. अन्धः । ४४ गु. ८ ल. भृङ्गः । एतेषु चतुश्चत्वारिंशद्भेदाः शक्रेण सह पञ्चचत्वारिंशद्वास्तू कापरनाम्नः काव्यस्य । हे मुग्धे, छन्दः प्रबन्धः छन्दसां प्रकर्षेण बन्धो यस्मात् एवंविधः पिङ्गलनागो जल्पति । इदं प्राकृतसूत्रम् ॥ पुनस्तामेव संख्यामाह -
पचतालीसह वत्थुआ छंदे छंद विभ ।
अद्धा कइ पिंगल कहइ चलइ ण हरिहरबंभ ॥ ९३ ॥ [पञ्चचत्वारिंशद्वास्तूकच्छन्दसि छन्दांसि विजृम्भन्ते ।
सत्यं कविः पिङ्गलः कथयति चलति न हरिहरब्रह्मभिः ||] वास्तूकापरनाम्नि काव्याख्ये छन्दसि शक्रादयः पञ्चचत्वारिंशच्छन्दोभेदा विजृम्भन्ते इति पिङ्गलः कविरुद्धा साक्षात्कथयति । हरिहरब्रह्मभिरपि न चलति । तैरप्यन्यथाकर्तु न शक्यत इत्यर्थः । दोहा छन्दः । एतेषामुदाहरणान्युदाहरणमञ्जर्यामवगन्तव्यानि ॥
१. 'ताटङ्कः' रवि०. २. 'शीर्षम्' रवि० ३. 'फणीरक्षः' रवि ० ४ - ५. एनयो: स्थाने रविकरटीकायां 'अनुबन्ध:' इति पठ्यते. ६. इतोऽग्रे मूलपुस्तके रविकरव्याख्यायां च 'भिन्नः' इति वर्तते. ७-८ एतयोः स्थाने 'बलिमोह:' इति समस्तो दृश्यते रविकरव्याख्यायाम् ९. 'अहः' इति नास्ति रविकरव्याख्यायाम्. १०. अस्याग्रे 'हार:' इति रविकरव्याख्यायां वर्तते.