SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ २ परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । पुण वि गुरुजुअल लहुजुअल वलभ जुअ कर जम्पर णाआ कइराआ सुन्दरकाआ । पअपअ तेहि कहि गअगमणि ससिवअणि बालिसमत्ता कर जुत्ता एहु णिरुत्ता गणि भण सव पअ वसुरस एस प पअ पअला तिअभङ्गी सुहअङ्गी सज्जणसङ्गी ॥ २८७ ॥ [ सकलपदेषु प्रथमं भण दश सुप्रियगणान्भगणस्तथान्ते गुरुयुग्मं हस्तः पतति पुनरपि गुरुयुगलं लघुयुगलं वलय युगं कुरु जल्पति नागः कविराजः सुन्दरकायः । पदे पदे एतावत्कथय गजगमने शशि २२३ वदने द्विचत्वारिंशन्मात्रा: कुरु युक्ता एतन्निरुक्तं गणयित्वा भण सर्वपदेषु वसुरसैकं पदे पदे पतति त्रिभङ्गी सुखाङ्गी सज्जनसङ्गी ॥] हे गजगमने हे शशिवंदने । सकलपदेषु प्रथमं भण दश सुप्रियगणान् लघुद्वयात्मकगणान् भण । तथान्ते भगणः, ततो गुरुयुग्मं ततो हस्तः सगणः पतति । पुनरपि गुरुयुगलम् । अथ च लघुयुगलम् । ततो वलययुगलं गुरुयुगं कुरु । एवं यत्र चतुस्त्रिंशद्वर्णाः पदे पतन्ति । सुखान्यङ्गानि यस्य । सज्जनेषु सङ्गो यस्य तादृशः, सुन्दरकायो रमणीयशरीरः कविराजो नागः पिङ्गलस्तत्रिभङ्गीछन्द इति जल्पति । हे मुग्धे, पदे पदे एतावदेव कथय । अथ च द्विचत्वारिंशन्मात्रा युक्ताः कुरु । एतन्निरुक्तं गणयित्वा सर्वपदेषु द्विचत्वारिंशच्चतुर्गुणिताः - वसवोऽष्टौ रसाः षट् एकं चेति वामगत्याष्टषष्टयुत्तरशतं ( १६८ ) मात्राः पअपअ चतुःपदे पअला पतन्तीत्यर्थः । पदैश्चतुस्त्रिंशद्वर्णचतुष्केण षट्त्रिंशदधिकं शतं (१३६) वर्णा यत्र तत्प्रोक्तलक्षणं त्रिभङ्गीनामकं छन्दो भवतीति समुदितोऽर्थः ॥ त्रिभङ्गमुदाहरति - जहा (यथा ) - जअइ जअइ हर वलइअविसहर तिलइअसुन्दरचन्दं मुणिआणन्दं सुहकन्दं १. ‘वलअ’ रवि०. २. ‘तलहि' रवि० ३. 'रसजुत सअ पअ पअला', रवि ०. ४. 'आणन्द विसकन्द' रवि ०.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy