________________
१ परिच्छेदः ]
प्राकृतपिङ्गलसूत्रम् ।
मित्तउभसे कज्जबन्ध गहि पुणु पुणु छिज्जह मित्त होइ जइ सत्तु गोत्तबन्धउ पीडिज्जइ । अरु भिच्चमित्त सब कज्ज हो भिञ्चभिच्च आइन्ति चल भिउसे धण णसइ भिच्चवैरि आकन्द फल ॥ ३३ ॥ उआसीण जइ मित्त कज्ज किछु मन्द दिखावइ उआसीण ज़इ भिच्च सव्व आइत्ति चलावइ । उआसीण रु उआस मन्दभल किछु नहि देक्खिअ
उआसीण जइ सत्तु मेत्त वैरिअ कइ लेक्खिअ | जइ सत्तु मित्त हो सुण्णफल सत्तु भिच्च हो घरणिणए पुणु सत्तु उसे धण णसइ सत्तु सत्तु णाअक्क खस ||३४|| [मित्रमित्रे दत्तऋद्धिबुद्धी अन्यन्मङ्गलं दीयते
मित्रभृत्यौ स्थिरकार्यं युद्धे निर्भयं जयं कुरुतः । मित्रोदासीनयोः कार्यबन्धो नहि पुनः पुनः क्षीयते
१.९
मित्रं भवति यदि शत्रुर्गोत्रं बान्धवाः पीड्यन्ते । अथ भृत्यमित्रे सर्वं कार्यं भवति भृत्यभृत्यावायतिर्वर्धते (?) भृत्योदासीनयोः सर्वं धनं नश्यति भृत्यवैरिणोराक्रन्दः फलम् ॥ उदासीनो यदि मित्रं कार्यं किंचिन्मन्दं दर्शयति
उदासीनो यदि भृत्यः सर्वा आयतीश्चालयति । उदासीनोऽथोदासीनोऽशुभं शुकं किमपि नहि दृश्यते उदासीनो यदि शत्रुर्गोत्रं वैरी लक्ष्यते । यदि शत्रुमित्रे भवति शून्यफलं शत्रुभृत्यैौ गृहिणीनाशः
पुनः शत्रूदासीनयोर्धनं नश्यति शत्रुशत्रू नायकः स्खलति ॥] ग्रन्थादौ कवित्वस्य वादौ मित्रमित्रे मगणनगणौ । विपरीतौ वेति सर्वत्र बोध्यम् । ऋद्धिबुद्धी अथ च मङ्गलमपि दत्तः । मित्रभृत्यौ मगणभगणौ नगणयगणौ वा स्थिरकार्ये युद्धे निर्भयं यथा स्यात्तथा जयं च कुरुत: । मित्रोदासीनयोर्मगणजगणयोर्नगणतगणयोर्वा कार्यबन्धः स्थैर्ये नास्तिः पुनः पुनः क्षीयते । मित्रं शत्रुश्च यदि भवतः मगणरगणौ नगणसगणौ वा तदा गोत्रजा बान्धवाश्च पीड्यन्ते । अरु इत्यानन्तर्ये । भृत्यमित्रयोर्यगणमगणयोर्भगणनगणयोर्वा सर्वे कार्य भवति । भृत्यभृत्ययोर्य