SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। प्रथमतृतीयपञ्चमपदेष नव दश मात्रा यस्याः । द्वितीयचतुर्थयोरेकादश तां मोहिनी जानीहि ॥] प्रथमतृतीयपश्चमपदेषु नव दश उनविंशतिर्मात्राः । यस्या द्विचतुर्थे एकादश । अग्रे दोहा यत्र तां मोहिनी जानीहि । दोहा च्छन्दः ।। . पढमतीअपञ्चमपअह मत्त पण्णरह जासु । बीअचउथएआरहहिँ चारुसेणि मुणिआसु ॥ ११२ ॥ [प्रथमतृतीयपञ्चमपदेषु मात्राः पञ्चदश यस्याः । द्वितीयचतुर्थयोरेकादश चारुसेनां जानीहि ॥] प्रथमतृतीयपञ्चमपदेषु मात्राः पञ्चदश । द्वितीयचतुर्थयोरेकादश । सदोहां तां चारुसेना जानीहि । दोहा च्छन्दः ॥ पढमतीअपंचमपअह मत्ता दहपंचाइ । बीअ चउत्थे बारहहिँ भद्दणाम कहिआइ ॥ ११३ ॥ [प्रथमतृतीयपञ्चमपदेषु मात्राः पञ्चदश । द्वितीयचतुर्थयोदश भद्रानाम्नी कथय ॥] प्रथमटतीयपश्चमपदेषु पञ्चदश । द्वितीयचतुर्थयोर्द्वादश मात्रा दत्वा दोहां भद्रानानी कथय । दोहा च्छन्दः॥ पढमतीअपंचमपअह मत्त पण्णरह जेत्थु । सम बारह अरु एकदह राअसेणु भण तेत्थु ॥ ११४॥ [प्रथमतृतीयपञ्चमपदेष मात्राः पञ्चदश यत्र । समे द्वादश पुनरेकादश राजसेनां भण तत्र ॥] प्रथमटतीयपञ्चमपदेषु पञ्चदश मात्राः, द्वितीये द्वादश, चतुर्थे एकादश, तस्यान्ते दोहा, तां राजसेनां भण ॥ पंढमतीअपञ्चमपअह मत्ता सोलह जासु। सम बारहएआरहहि तालङ्किणि भण तासु ॥ ११५ ॥ १. चारुसेनालक्षणरूपासौ दोहा मूलपुस्तके नास्ति. २. 'अथ च पद्मावती पद्मिनी नायिका भण । यस्याः स्थाने स्थाने चतुर्मात्राः ब्रह्मक्षत्रविट्शूद्ररूपाः, अष्टौ गणा अष्टनायिकासु गण्यन्त इत्यर्थः । पद्मिनी च जातिचतुष्टयादुत्पद्यत इति प्रसिद्धिः। ध्रुवं नि. श्चितम् । सा कथं चतुर्मात्रिका । कर्णः क्षत्रियः । करतलो वैश्यः । विप्रो ब्राह्मणः । चरणः शद्रः । एवंरूपेण चतुर्मात्रिकत्वं यस्याः । उत्कृष्टा । यदि तस्याः पयोधरः स्तनः प. तति तदा किमियं मनोहरा । सा च यथा नायकगुणं पीडयति, पितरं संत्रासयति, य. स्तस्यामभिरक्तो भवति कविस्तमुद्वासयति' इति रविकरव्याख्यान्तरम्.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy