SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ ___१६७ २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । अथ प्रहरणकलिका छन्दः ननभनलगिति प्रहणकलिका ॥ १८२॥ नगणद्वयभगणनगणलघुगुरुभिः प्रहरणकलिकाछन्दः ॥ यथा व्यथयति कुसुमप्रहरण कलिका प्रमदवनभवा तव धनुषि तया । विरहविपदि मे शरणमिह ततो मधुमथनगुणस्मरणमविरतम् ॥ उध्वणिका यथा-॥ ॥, su, m, 1, 5, १४४४-५६॥प्रहरणकलिका निवृत्ता॥ अथ लोलाछन्दःद्विःसप्तच्छिदि लोला मसौ म्भौ गौ चरणे चेत् ॥ १८३ ॥ यदि चरणे द्विः सप्तच्छिदि सप्तभिश्छेदयुक्ते म्सौ मगणसगणौ, अथ च म्भौ मंगणभगणौ, ततश्च गौ गुरू भवतः, तल्लोलानामकं छन्दः ॥ यथा मुग्धे यौवनलक्ष्मीविद्युद्विभ्रमलोला त्रैलोक्याद्भुतरूपो गोविन्दोऽतिदुरापः । तद्वन्दावनकुञ्ज गुञ्जद्धृङ्गसनाथे श्रीनाथेन समेता स्वच्छन्दं कुरु केलिम् ॥ उद्दवणिका यथा-sss, us, sss, 51, 55, १४४४=५६॥ लोला निवृत्ता ॥ अथ नान्दीमुखी छन्दः स्वरभिदि यदि नौ तौ च नान्दीमुखी गौ ॥ १८४॥ यदि स्वरैः सप्तभिर्भेदोऽवच्छेदो यत्र तादृशे चरणे नौ नगणौ, अथ च तौ तगणौ, ततश्च गौ गुरू भवतो यत्र, तन्नान्दीमुखी छन्दः ॥ यथा सरसखगकुलालापनान्दीमुखीयं लहरिभुजलयाचारुफेनस्मितश्रीः । मुरहरकलयासत्तिमासांद्य किं ते . प्रमुदितहृदया भानुजा नृत्यतीह ॥ उद्ववणिका यथा-m,m, ss, ss1, 5, 5, १४४४=५६॥ नान्दीमुखी निवृत्ता॥ अत्रापि प्रस्तारगत्या चतुर्दशाक्षरस्य चतुरशीत्यधिकानि त्रिशतानि षोडशसहस्राणि च
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy