________________
काव्यमाला।
चउबोलामुदाहरति
रे धणि मत्तमअंगजगामिणि, खंजणलोअणि चंदमुही। चंचल जुव्वण जात ण आणहि, छइल्ल समप्पइ काँइ णही ॥ [रे प्रिये मत्तमतङ्गजगामिनि, खञ्जनलोचने चन्द्रमुखि । . चञ्चलं यौवनं जातं न जानासि,
विदग्धेभ्यः समर्पयसि कुतो नहि ॥] कस्यांचित्तरुण्यामासक्तस्य [कस्यचिद् ] वचनम्-रे धणि हे वनिते, मत्तमतङ्गजगामिनि, हे खञ्जनलोचने, हे चन्द्रमुखि, यतश्चश्चलमिदं यौवनं हस्तस्थितजलमिव गच्छन्न जानासि । अतः छइल्लेभ्यः अस्मदादिविटेभ्यः कुतो न समर्पयसि । अहो ते भ्रम इति भावः ॥ उध्वणिका यथा-susususu, sususus, susususu, susus.
अथ रहाछन्दः
पंढम विरइ मत्त दहपंच, पअ बीअ बारह ठबहु, तीअठाँव दहपंच जाणहु, चारिम एग्गारदि, पंचमे हि दहपंच माणहु, अठ्ठा सठ्ठा पूरबहु, अग्गे दोहा देहु, राअसेण सुपसिद्ध इअ, रड्ड भणिज्जइ एहु ॥ १०६ ॥ [पंथमे विरचय मात्राः पञ्चदश, पदे द्वितीये द्वादश स्थापयन्तु,
तृतीयस्थाने पञ्चदश जानीत, १. इतः प्राङ् मूलपुस्तके 'अह णवप इति पाठो लभ्यते. २. 'विरतिः' रवि०. ३. राजसेन इति प्रसिद्ध रहेति भण्यते रवि०. ४. अत्र प्रतिवाक्यं क्रियाभेदः,