________________
१ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । १३ विरहितं भुजगराजपिङ्गलपरिभणितम् । भवति सुगुम्फितषोडशकलकं वाणीभूषण पादाकुलकम् ॥' इदमप्युदाहरणम् ॥ तदुदाहरति-जहा (यथा)
'सेर एक जउ पावउँ चित्ता, मंडा वीस पकावउँ णित्ता । टंक एक जउ सेंधव पाआ, जो हउ रंक सोइ हउ राआ॥' [सेरमेकं यदि प्राप्नोमि घृतं, मण्डकान्विशतिं पचामि नित्यम् । टङ्क एको यदि सैन्धवः प्राप्तः,
योऽहं रङ्कः सोऽहं राजा ॥] कस्यचिद्विदूषकस्य वचनम्-सेरमात्रं यदि प्राप्यते घृतं तथा मण्डकान्विशतिं पचामि नित्यम् । तत्र टङ्कमात्रं यदि सैन्धवं लवणं प्राप्तं तदा य एवाहं रङ्कः स एवाहं राजा॥ उzafrail T -SISIIISIISS, SSSIISIISS, SISIIISIISS, SIISISIIISS. 74 ar'मलयपवनहृतकुसुमपरागः परभृतनिभृतरणितवनभागः । चिरतरसंचितमानदुरन्तः कस्य न मुदमुपनयति वसन्तः ॥' अथ चउबोलाछन्दः
सोरहँ मत्तहँ बे वि पमाणहु, वीअ चउठहिँ चारिदहा। मत्तह सछि समग्गल जाणहु, चारिपआ चउबोल कहा ॥ १०५॥
षोडशमात्राभिावपि प्रमाणयत, द्वितीये चतुर्थे चतुर्दश । मात्राः षष्टिं समग्रा जानीत,
चतुष्पदा चउबोला कथिता ॥] षोडशमात्राभिद्वौं चरणौ प्रथमतृतीयको प्रमाणयत । द्वितीये चतुर्थे चरणे च चतुर्दश मात्राः । एवं षष्टिमात्राभिश्चतुष्पदं जानीत ॥
१. सोदाहरणमदः सूत्रं मूलपुस्तके रविकरव्याख्यायां च नोपलभ्यते.