________________
.
.......
.
१ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । __ कश्चिद्वन्दी हम्मीरप्रयाणं वर्णयति-यस्मिन्क्षणे वीरो हम्मीरश्चलितस्तस्मिन्क्षणे शत्रुगृहेषु लग्नोऽग्निः धधहेति कृत्वा ज्वलति । नास्ति पन्थाः कुत्रापि । दिड्मार्गोऽनलेन भृतः । ‘णह पह' इति क्वाचित्कः पाठः । तत्र नभःपथोऽनलेन भृतः । तस्मिन्नेव च क्षणे सर्वदेशे प्रसृतः पदातिश्चलति । यः पदातिवर्गधनीनां शत्रुवधूनां स्तनौ गृहान् जघनादि द्विधाकरोति । 'धण' इति पाठे धणं स्तनौ इति सपदातिश्चलतीति । यस्य हम्मीरस्य भैरवभेरीशब्दे पतिते सति पलायमानवैरितरुणीगणाः श्रान्ताः सन्तो भयेन क्वचिनिलीनाः । रिपुरपि मह्यां लुठति । शिरः पिट्टइ । आहन्तीत्यर्थः । त्रोटयति । केशानिति शेषः ॥ उव्वणिका यथा-||S, us, , , ॥॥॥॥माऽ, (३२)॥s, an, ss, , , , us, us, (३२) ॥s, us, P hir Fr: Is E-ms, (३२) ॥s, us, m, us, us, us, us, us, Kysis.........
अथ हरिगीताछन्द:गणचारि पंचकल टुविज्जसु बीअठाह छक्कलो
पअ पअह अंतहि गुरु करिज्जसु वण्णणेण सुसव्वलो । दह चारि दुकइ दहहु माणहु मत्त अठइस पाअ भो
हरिगीअ छंद पसिद्ध जागहुं पिंगलेण पआसिओ ॥ ११४ ॥ [गणांश्चतुरः पञ्चकलान्स्थापयत द्वितीयस्थाने षट्कलः
पदे पदेऽन्ते गुरुं कुरुत वर्णनेन सुसर्वलम् । दश चत्वारो द्वौ दश द्वौ मानयत्तु मात्रा अष्टाविंशतिं पादे _हरिगीताछन्दः प्रसिद्धं जानीत पिङ्गलेन प्रकाशितम् ॥] भोः शिष्याः, गणांश्चतुरः पञ्चकलान् स्थापयत । द्वितीयस्थाने षट्कलं कुरुत । प्रतिपदमन्ते चैकं गुरुं कुरुत । छन्दः वर्णनेन सुतरां सर्वे लातीति तादृशम् । तत्र चरणेषु मात्रानियममाह-दश, चत्वारः, द्वौ, दश, पुनद्वौं, एतत्सर्व मित्वा पादे अष्टाविंशन्मात्रा इति मानयन्तु । तदेतच्छन्दो हरिगीतानामकं प्रसिद्धं पिङ्गलेन प्रकाशितं जानीत ।। भूषणेऽपि-'इन्द्रासनं प्रथमं विसर्जय तदनु संचिनु षट्कलं ननु तदनु पञ्चकलत्रयं किल करु विराम कुण्डलम् । अष्टाधिकामिह विंशतिं च कलाः कलावति सुन्दरं हरिगीतमिति हरिगीतकं वरवृत्तमतिरसमन्दिरम् ॥' इदमप्युदाहरणम् ॥ उक्तलक्षणमेवाह
बीए छक्कलु एक कहु चारि पञ्च कल देहु ।
बारहउत्तर मत्त सउ माणसु अन्त ठवेहु ॥ १४५॥ . १. 'उप्पर मत्त स ए' रवि०.
१२