________________
८८
अथ लीलावतीछन्द:--
गुरु लहु हि णिम्म णिम्म गहि अक्खर पलइ पओहर विसम समं जहि कहू हि णिम्म तरलतुरअ जिमि पसर विदिस दिस अगमगमम् । गण पंच चउकल पलइ निरंतर अंत सगण धुअ कण्णगणं
परिचलइ सुपरिलील लिलावर कलवतीसु विसाम करम् ॥ १४३ ॥ [गुरौ लघी नहि नियमो नियमो नाक्षरे पतति पयोधरो विषमे समे,
यत्र कोऽपि नहि नियमस्तरलस्तुरगो यथा प्रसरति विदिशि दिश्यगम्ये गम्ये । गणाः पञ्च चतुष्कलाः पतन्ति निरन्तरमन्ते सगणो ध्रुवं कर्णगणः, परिचलति सुपरिलीलया लीलावती द्वात्रिंशत्कलासु विश्रामं करोति ॥]
काव्यमाला |
यत्र छन्दसि लघौ गुरौ वा नियमो नास्ति । अक्षरेऽपि न नियमः । अत्र विषमे चरणे जगणः समेsपि पयोधरो जगणः पतति । अत्र कोऽपि नियमो नास्तीत्यर्थः । तरलस्तुरगो यथा प्रसरति दिक्षु विदिक्षु अगम्ये गम्ये च । स्थले इति शेषः । तथा सुतरां परितो लीलया समन्ततः खेलया इयं लीलावती परिचलति । करः कर्णो द्विजगणो भगणो जगण इति चतुष्कलाः पञ्चापि गणा निरन्तरमेकोपक्रमेण पतन्ति । तत्रान्ते ध्रुवं निश्चितं स दिव्यगणो भवति । किंच सा लीलावती द्वात्रिंशत्कलासु विश्रामं करोति । लघुर्गुर्वपेक्षया गणेsपि नियमो नास्ति । यथाकथंचिद्वात्रिंशत्कलाः पूरयितव्याः । तथा च भूषणे – 'लघुगुरुवर्णनियमविरहितमिह हि सुकलय चतुष्कलमष्टगणं द्वात्रिंशत्क - लविरचितमिदमतिशयसहृदय हृदयदुःखहरणम् । लीलावतिका भवति च करकर्णद्विजगणभगणजगणकलिता फणिनायकपिङ्गलविरचितमद्भुतवृत्तममलगुम्फन ललिता ॥' इदमप्यु
दाहरणम् ॥
तामुदाहरति - जहा (यथा ) -
घर लग्गइ अग्गि ज्जलइ हह कइ णह पह दिगमग अणलभरे सवदेस पसरि पाईक लुरइ धणि थण हरजहण दुहाव करे ।
·
भअ लुकिअ पक्कि वैरितरणिगण भेरवभेरिअसद्द पले महि लुट्टइ पट्टइ रउसिर तुट्टइ जक्खण वीर हमीर चले || [गृहेषु लग्नोऽग्निर्ज्वलति धधहं कृत्वा नहि पन्था दिव्मार्गोऽनलभृतः,
सर्वदेशे प्रसृतः पदातिश्चलति धनीनां स्तनौ गृहाञ्जघनाद्विधा करोति । भयेन लीनाः श्रान्ता वैरितरुणीगणा भैरवभेरीशब्दे पतिते,
मह्यां लुठति आहन्ति रिपुशिरस्त्रोटयति यस्मिन्क्षणे वीरो हम्मीरचलितः ]