SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। अथ तानुदाहरति अजअ विजउ बलि कण्ण वीर वेआल विहण्णउ, मकलु हरि हर बंभ इंदु चंदणु सुसुहंकरु, साण सीह सहूल कुंभ कोइल खरु कुंजरु, मअण मच्छ तालंक सेस सारंग पओहरु, ता कुंद कमलु बारण सरहु जंगम जुइअट्ठवि लहइ, सरु सुसरु समरु सारसु सरअ छप्पअणाम पिंगल कहइ ॥१९॥ मेरु मअरु मअ सिद्धि बुद्धि करअलु कमलाअरु, धवल मणउ धुअ कणउ किसणु रंजणु मेहाअरु, गिह्म गरुड ससि सूर सल्ल णवरंग मणोहरु, गअणु रअणु णरु हीरु भमरु सेहरु कुसुमाअरु, ता दिप्पु संख वसु सद्द मुणिणाअराअ पिंगलु कहइ, छप्पअणाम एहत्तरिहिं छंद णाअराअ पत्थरि लहइ ॥१०॥ [अजयो विजयो बलिः कर्णो वीरो वेतालो बृहन्नलः, मर्कटो हरिर्हरो ब्रह्मा इन्दुश्चन्दनः सुशुभंकरः, श्वा सिंहः शार्दूल: कूर्मः कोकिलः खरः कुञ्जरः, मदनो मत्स्यस्तालाङ्कः शेषः सारङ्गः पयोधरः, ततः कुन्दः कमलं वारणः शरभो जङ्गमो द्युतीष्टो दाता, शरः सुशरः समरः सारसः शारदः षट्पदनामानि पिङ्गलः कथयति ॥ मेरुर्मदकरो मदः सिद्धिबुद्धिः करतलः कमलाकरः, धवलो मनो ध्रुवः कनकं कृष्णो रञ्जनं मेघकरः, ग्रीष्मो गरुडः शशी सूर्यः शल्यो नवरङ्गो मनोहरः, गगनं रत्नं नेरा हीरो भ्रमरः शेखरः कुसुमाकरः, ततो दीपः शङ्खो वसु शब्दो मुनिर्नागराजः पिङ्गलः कथयति, षट्पदनामान्येकसप्तति छन्दस्कारः प्रस्तार्य लभते ॥] - यथा-७० गु. १२ ल. ८२ अ. अजयः । ६९ गु. १४ ल. ८३ अ. विजयः । ६८ गु. १६ ल. ८४ अ. बलिः । ६७ गु. १८ ल. ८५ अ. कर्णः । ६६ गु. २० ल
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy