________________
•
काव्यमाला. ४१.
श्राकृतपिङ्गलसूत्राणि ।
लक्ष्मीनाथ भट्टविरचितया व्याख्ययानुगतानि ।
जयपुर महाराजाश्रितमहामहोपाध्याय पण्डितदुर्गाप्रसाददारककेदारनाथकृपाङ्गीकृतशोधनकर्मणा शिवदत्तशर्मणा, मुम्बापुरवासिपरबोपाह्वपाण्डुरङ्गात्मजकाशिनाथशर्मणा च संशोधितानि ।
तानि च
मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतानि ।
1404
१८९४
(अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णय सागरयन्त्रालयाधिपतेरेवाधिकारः । )
मूल्यं पादोनं रूप्यकद्वयम् ।