________________
काव्यमाला।
मिनि वृत्तवरम् । नीलमिदं फणिनायकगायकसंलपितं पण्डितमण्डलिकासुखदं सखि कर्णगतम् ॥' नीलमुदाहरति-जहा (यथा)
सज्जिअ जोह विवडिअकोह चलाउ धणू __पैक्खरु वाह चमूणरणाह फुलन्ततणू । पत्ति चलन्त करे धरि कुन्त सुखग्गकरा ..
कण्णणरेन्द सुसज्जि चलन्त चलन्ति धरा ॥ २०५॥ [सज्जिता योधा विवर्धितक्रोधाश्चालयन्ति धनुः । .. संनद्धो वाहश्चमूनरनाथः स्फुरत्तनुः । पत्तयश्चलन्ति करे धृत्वा कुन्तान्सुखड्गकराः
कर्णनरेन्द्रे सुसज्जीभूय चलति चलन्ति धराः ॥] कश्चित्कविः कर्णनरपतिप्रयाणमुपवर्णयति-विवर्धितक्रोधा योधाः सुभटाः सज्जिताः संनद्धाः सन्तः क्षिपन्ति धनुः । अथ च-वाहोऽपि पक्खरु संनद्ध इत्यर्थः । ततश्च स्फुरत्तनुर्वीररसावेशात् । एवं चमूनरनाथोऽपि चलितः । अनन्तरं च सुखड्गकराः करे कुन्तान्धृत्वा पत्तयोऽपि चलन्ति । एवं सुतरां सज्जीभूय कर्णनरेन्द्रे चलति सति धराः पर्वता अपि चलन्ति । पर्वतानां क्षोभोऽभूदिति भावः ॥ यथा वाणीभूषणे]–'सुन्दरि सुन्दरिपौ नतिशालिनि किं कुरुषे मानिनि मानिनि काममिदं हृदयं परुषे । हारिणि हारि: णि ते हृदये निहितो दयितो भाविनि भाविनिवासिमनोऽस्य चिराय यतः ॥' उध्वणिका यथा-su, su, su, su, su, s, १६४४=६४ ॥ नीलो निवृत्तः ॥ अथ चञ्चलाछन्दःदिज्जिआ सुपण्ण आइ एक तो पोहराई
हिणिरूअ पञ्च वैङ्कसव्वलो मणोहराई । अन्त दिज्ज गन्धवण्ण अक्खराइ सोलहाइँ चञ्चला विणिम्मिआ फणिन्दु एहु दुल्लहाइँ ॥ २०६ ॥ दीयते सुपर्ण आदावेकस्ततः पयोधर
एवंरूपाणि पञ्च वक्रसर्वलैर्मनोहरा । . १. 'प्रखरवाहवः' रवि०. टि. २. 'पफूलधणू (प्रफुल्लधनुषः) रवि० टि०. ३. 'सुसजिअविन्द (सुसज्जितवृन्दे)' रवि०. ४. “एण्णरूअ' रवि०. ५. 'वक्रशबला' इति तु परमार्थः. 'पञ्चचक सव्वलो मणोहराई (पञ्च चक्रा सर्वलोकमनोहरा)' इति रवि..