SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २२८ .काव्यमाला। यथाप्रलयघनघटामहारम्भमेघावलीचण्डवृष्टिप्रपाताकुलं गोकुलं सपदि समवलोक्य सव्येन हस्तेन गोवर्धनं नाम शैलं दधल्लीलया । कमलनयन रक्ष रक्षेति गर्जत्रसन्मुग्धगोपाङ्गनानन्दितो गलदभिनवधातुधाराविचित्राङ्गरागो मुरारातिरस्तु प्रमोदाय वः २९४ उद्ववणिका यथा ॥, m, sis, sis, sis, SIS, sis, SIS, SIS, २७४४-१०८॥ चण्डवृष्टिप्रपातो निवृत्तः ॥ अथार्णादयःप्रतिचरणविवृद्धरेफाः स्युराणवव्यालजीमूतलीलाकरोदामशङ्खादयः ।। (इत्येवं षडधिकं शतं छन्दांसि पिङ्गल इति नाम्ना प्रसिद्धः फणीन्द्रः कविराजो जल्पति) इति रवि०. एतच्च षडधिकत्वं सवैयावृत्तस्य पृथगगणनेन शिखरिणी-मौक्तिकहारयोवर्धनेन ज्ञेयम्. तयोर्लक्षणोदाहरणे त्वेवं पृथिवी-मञ्जीराछन्दसोर्मध्ये दृश्येते'अथ शिखरिणी धआ कण्णा कण्णा सुपिअजुअलं गन्धवलअं उणो हारो णारी ठइअ चरणे अन्त चमरम् । दहासत्तावण्णा णवइ लहुआ अट्ठइ फणी फणीराआ जम्पे कमलमुहि एसा सिहरिणी ॥ जहापर जोण्हा उण्हा गरलसरिसो चन्दणरसो खरक्खारो हारो मलयपवणा देहदवणा । मिणाली वाणाली जलदि व जलद्दा तणुलदा वइटा जं दिहा कमलवअणा दीहणअणा ॥ अथ मौक्तिकहारःदिअ पिय गुरु गन्ध कण्णा लआरा ठवीआ तहा पुण वि चमर दुण्ण सद्दा सुसज्जा करीआ तहा । तहवि अणिअ दुण्णवङ्का वि सङ्खा वि हारा दि ए कमलवअणि मोत्तिहारा फणिन्दा भणिन्दा पिए । जहा अमिअवमिअचन्दबिम्बेमुही प्रेक्खती सा जहा विमलकमलफुल्लओलां अणेत्ता फुरन्ता तहा। दसणविततिसुद्धकुन्दाकणीआ धरीआ जहा अहरविमलबन्धुफुल्लिस्सरिस्सा करीआ तहा ॥ इति ॥
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy