________________
८०
काव्यमाला ।
दानीमपि नायाति । अतः किं विधेयमुपदिशेति व्यज्यते ॥ उवणिका यथा ॥॥॥, ॥l, I, I, II, II, II, II, III, SIS, SS, (84) SII, SII, IIS, IIS, IIS, SIS, S (२७).
अथ चुलिभलाछन्द:
चुलि आलापइ देह किमु दोहा उप्परि मत्तह पंचइ |
पअपअ उप्पर संठवहु सुद्ध कुसुमगण अंतह दिज्जइ ॥ १३० ॥
[ चुलिआलाप देदीयन्ते किमु दोहोपरि मात्राः पञ्च । पदे पद उपरि स्थापयन्तु शुद्धः कुसुमगणोऽन्ते दीयते ॥]
तच्चुलिआलानामकं छन्दः । यदि दोहाया उपरि पञ्च मात्रा अधिका दीयन्ते । तदेवाह - पदे पदे उपरि शुद्धः कुसुमगण एको लघुः, ततो गुरुः, ततो लघुद्वयम् । एवंरूपं पञ्चकलं स्थापयन्तु । ' पदे पदे' इत्युक्ते दोहापदचतुष्टयेsपि पञ्चकलदानं आह - सपञ्चकलो गणोऽन्ते द्विपदाप्रथमदलान्ते चरमदलान्ते च दीयते । एतेनार्धे ऊनत्रिंशन्मात्रा भवन्ति । एवं दलाभ्यामष्टपञ्चाशन्मात्रा थुलि आलाछन्दसो भवन्ति ॥ इदमप्युदाहरणम् ॥ उक्तलक्षणमेवाह—
.
दोहासंखा संठबहु उपरि पंचइ मत्त ।
अट्ठदह वीस दुइ चुलिआला उक्त्ति ॥ १३१ ॥ [दोहासंख्यां संस्थापयन्तु उपरि पञ्च मात्राः । अष्टादशोपरि विंशतिद्वयं चुलिआलाख्याता ॥]
दोहासंख्यां संस्थापयन्तु । उपरि पञ्चैव मात्राः । एवमष्टादशोपरि चत्वारिंशन्मात्राः संभूयाष्टपञ्चाशन्मात्राभिश्चुलिआला आख्याता ॥ भूषणेऽपि - 'दोहादल शेषे यदा पश्चकलो विमलो हि विराजति । फणिवरनृपतिः किल तदा चुलिआलामिह तामनुगायति ॥' इदमप्युदाहरणम् ॥
तामुदाहरति - जहा (यथा ) -
राभा लुद्ध समाज खल बहु करिहारिणि सेवक धुत्तउ ।
जीअण चाहसि सुक्ख जइ परिहरु घर तइ बहगुणजुत्तउ ||
[राजा लुब्धः समाजः खलः वधूः कलहकारिणी सेवको धूर्तः । जीवनं प्रार्थयसे सुखं यदि परिहर गृहं तहिं बहुगुणयुक्त [I]
१. एतट्टीकानिर्माट-लक्ष्मीनाथलिखितवाणीभूषण पुस्तके 'चुँलिआला' इति सानुनासिकः पाठ उपलभ्यते, अन्यत्र 'वुलिआ, वुलिआलावा' इति पाठभेदः.