________________
काव्यमाला।
णरेखाद्वयमुत्तरार्धे च षष्ठलध्वात्मकरेखामात्रं मिलित्वा रेखात्रयं यस्यां सा गाथानां मध्ये आद्या त्रिंशदक्षरा सप्तविंशतिगुरुकलघुत्रयवती लक्ष्मीनामधेया भवति । गाथा छन्दः ॥ अथ तत्प्रशंसापुरःसरं भेदानयनप्रकारमाह
तीसक्खराहिँ लच्छी सव्वे वन्दन्ति होइ विक्खाआ।.. हासइ एकं एक वणं ता कुणह णामाई ॥ ५३॥ [त्रिंशदक्षरां लक्ष्मी सर्वे वन्दन्ते भवति विख्याता ।
हूसत्येकैको वर्णस्तदा कुरुत नामानि ॥] त्रिंशदक्षरां लक्ष्मी गाथां सर्वे कविपण्डिता वन्दन्ते । अभिवादनपूर्व स्तुवन्तीत्यर्थः । अत्र यदा एकैको वर्णो इसति न्यूनत्वं प्राप्नोति द्वौ लघु वृद्धि गच्छतस्तदा सप्तविंशतिनामानि कुरुत । गाथा छन्दः ॥ अथाद्यां लक्ष्मीमुपलक्षयन्निव गाथाभ्यां नामान्युद्दिशति
लच्छी ऋद्धी बुद्धी लज्जा विज्जा खमा अ देही अ ।
गोरी धाई चुण्णा छाआ कन्ती महामाई ॥ ५४॥ कित्ती सिद्धी माणी रामा गाही विसा अ वासीआ। सोहा हरिणी चको सारसि कुररी सिंही अ हंसीआ ॥ ५५ ॥ [लक्ष्मी ऋद्धिर्बुद्धिर्लज्जा विद्या क्षमा च देही च । गौरी धात्री चूर्णा छाया कान्तिर्महामाया ॥ कीर्तिः सिद्धिर्मानिनी रामा गाहिनी विश्वा च वासिता ।
शोभा हरिणी चक्री सारसी कुररी सिंही च हंसिका ॥] अत्र प्रथमा गाथा सप्तविंशतिगुरुकरेखात्रयवती त्रिंशदक्षरा लक्ष्मीः एकगुरुहासेन लघुद्वयवृद्ध्या गाथायाः सप्तविंशतिभेदाः स्फुटीकृत्य प्रदर्श्यन्ते-यथा-२७ गुरु. ३ लघु. ३० अक्षर. लक्ष्मीः । २६ गुरु. ५ लघु. ३१ अक्षर. ऋद्धिः । २५ गुरु. ७ लघु. ३२ अक्षर. बुद्धिः । २४ गुरु. ९ लघु. ३३ अक्षर. लज्जा । २३ गुरु. ११ लघु. ३४ अक्षर. विद्या । २२ गुरु. १३ लघु. ३५ अक्षर. क्षमा । २१ गुरु. १५ लघु. ३६ अक्षर. देही । २० गुरु. १७ लघु. ३७ अक्षर. गौरी । १९ गुरु. १९ लघु. ३८ अक्षर. धात्री। १८ गुरु. २१ लघु. ३९ अक्षर. चूर्णा । १७ गुरु. २३ लघु. ४० अक्षर. छाया। १६ गुरु. २५ लघु. ४१ अक्षर. कान्तिः । १५ गुरु. २७ लघु. ४२ अक्षर. महामाया । १४ गुरु. २९ लघु. ४३ अक्षर. कीर्तिः । १३ गुरु. ३१ लघु. ४४ अक्षर. सिद्धिः ।
१. 'राई' रवि०. २. 'गाहिणी वीसा' रवि०. ३. 'सीही हंसीआ' रवि०. ४. 'रात्रिः' रवि०. ५. 'मनोरमा' रवि०.