________________
१३४
काव्यमाला |
अथामृतगतिछन्द:
दिअवर हार पअलिआ पुण वि तह ट्ठिअ करिआ । वसुलहु वे गुरुसहिआ अमिअगइ धुअ कहिआ ॥ ९९ ॥ [द्विजवरो हारः प्रकटितः पुनरपि तथास्थितं कुरु ।
-
वसुलघुद्विगुरुसहितामृतगतिर्ध्रुवं कथिता ||]
भोः शिष्याः, सा अमृतगतिरिति ध्रुवं निश्चितं कथिता । सा का । यत्र प्रथमं द्विजवरगणश्चतुर्लघ्वात्मको गणः, ततो हारो गुरुः प्रकटितः पुनरपि तथा स्थितं कुरु द्विजगणानन्तरं गुरुं कुर्वित्यर्थः । एवं सत्यष्टौ लघवो द्विगुरुसहिताश्चरणे यस्याः सामृतगतिरिति ॥ वाणीभूषणे तु–'नगणपयोधररुचिरा कुसुमविराजितसुकरा । वसुलघुदीर्घयुगलका भवति सखेऽमृतगतिका ॥ क्वचिदियमेव त्वरितगतिरिति ॥
अमृतगतिमुदाहरति — जहा (यथा ) -
सरदसुधाअरवअणा विअअसरोरुहणअणा |
मअगलकुञ्जरगमणी पिअसहि दिट्ठिअ तरुणी ॥ १०० ॥ [शारदसुधाकरवदना विकचसरोरुहनयना ।
मदगलकुञ्जरगमना प्रियसखि दृष्टा तरुणी ||]
प्रियसखि, त्वयां सा तरुणी दृष्टा । कीदृशी । शारदसुधाकरवदना । पुनः कीदृशी । विकचसरोरुहनयना । मदकलकुञ्जरगमना । इति ॥ उवणिका यथा ॥,,,, १०×४=४० ॥ अमृतगतिर्निवृत्ता ॥ अत्र प्रस्तारगत्या दशाक्षरस्य चतुर्विंशत्यधिकं सहस्रं १०२४ भेदा भवन्ति ॥ तेषु पञ्च भेदाः प्रोक्ताः । शेषभेदाः सुधीभिरूहनया इति ॥
अथैकादशाक्षरप्रस्तारे बन्धुच्छन्द:
नीलसरूअह एक करीजे तिण्णि भआगण तत्थ भणीजे । सोलह मत्तह पाठवीजे दुग्गुरु अन्तहि बन्धु कहीजे || १०१ || [नीलस्वरूपादेकः कर्तव्यस्त्रयो भगणास्तत्र भण्यन्ते ।
षोडश मात्रा: पादे स्थाप्यन्ते द्विगुरुरन्ते बन्धुः कथ्यते ॥] षोडशवर्णात्मकैर्भगणपञ्चकयुक्तैः षोडशभिश्चरणैश्चतुश्छन्दोभिप्रायेण नीलस्वरूपं छन्दो भवति । अतश्च नीलस्वरूपादेकश्चरणः कर्तव्यः । तत्र चरणे षोडशवर्णपञ्चभगणगुर्वा - म यो भगणा गुर्वादिका गणा भण्यन्ते । अन्ते भगणत्रयान्ते द्विगुरुः कर्णो दीयते पादे च षोडश मात्राः स्थाप्यन्ते यत्र तद्बन्धुः नामकं छन्दः कथ्यते ॥ भूषणेऽप्युक्तम्'भयशोभितसंगत कर्ण एकसुसंगतपङ्किकवर्णः । पन्नगराजनिवेदितबन्धू राजति भूपतिसंसदि बन्धुः ॥
―