SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ २ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । कमलमुदाहरति-- जहा (यथा ) - रंमण गमण । कमण कमण || २७ ॥ [रमण गमनम् । ॥] ............ हे रमण, कुत्र गमनं क्रियत इति शेषः । उवणिका यथा - ||; १२ ॥ कमलं निवृत्तम् ॥ अत्रापि त्र्यक्षरप्रस्तारगत्याष्टौ भेदा भवन्तीति तावन्तोऽप्युदाहृत्य प्रदर्शिताः ॥ अथ चतुरक्षरे प्रस्तारे प्रथमं तीर्णा छन्द: चारी हारा ईट्ठा कारा । वीए कण्णा जाणे तिण्णा ॥ २८ ॥ [ चत्वारो हारा इष्टा: कराः । द्वौ कर्णौ जानीत तीर्णाम् ||] भोः शिष्य, यत्र चत्वारो हारा गुरवो भवन्ति, इष्टा: ( ? ) करा: । तत्र चरणे गणनिय - ममाह—एकस्मिन्पादे द्वौ कर्णौ गुरुद्वयात्मकगणौ भवतः, तत्तीर्णाख्यं छन्दः । वर्णचतुष्टयात्मकं पदम् ॥ वाणीभूषणेऽप्युक्तम् —' यस्मिन् कर्णः कर्णः । वेदैर्वर्णैः सा स्यात्तीर्णा ॥' तीर्णा मुदाहरति - जहा (यथा) - १०९ जाआ माओ धुत्ता पुत्ता । इणे जाणी किज्जे जुत्ता ॥ २९ ॥ [ जाया माया पुत्रा धूर्ता: । एवं ज्ञात्वा क्रियतां युक्तम् ॥] कश्चिन्मित्रं प्रति वदति – जाया वधूर्माया महावश्चिकेत्यर्थः । पुत्रा अपि धूर्ताः । एवं ज्ञात्वा क्रियतां युक्तम् - इति ॥ उवणिका यथा - ssss; ॥ तीर्णोत्तीर्णा ॥ अथ घारीच्छन्द: वण्ण चारि मुद्धि घारि । विणि हार दो स सार ॥ ३० ॥ १. 'रमणस्य गमने विदेशगमने कस्या मनः अपि तु न कस्या अपीत्यर्थः' इति रविदास - व्याख्यादर्शनेन 'रमणगमने । कस्या मनः' इति छाया प्रतीयते. २. 'अट्ठा कारा' इति मूलमाश्रित्य 'अष्टौ कला:' इति व्याख्यातं रविदासेन. ३. ' तस्या अन्तरा द्वौ भवतः । दोषं मारयित्वा' इति रविदासव्याख्यानुकूला तु 'द्वावन्तहरौ दोषं मारयित्वा ' इति च्छाया प्रतीयते.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy