SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ काव्यमाला | [वर्णाश्चत्वारो मुग्धे घारिः । ॥] हे मुग्धे यत्र वर्णाश्चत्वारः पदे भवन्ति ता घारी । तस्यामुत्तरोत्तरो हारौ गुरुद्वयम्, द्वौ शरौ लघुद्वयं च ॥ अयमर्थः - चतुर्वर्णात्मकपदे घारीनाम्नि च्छन्दसि प्रथमं गुरुः, ततो लघुः, अनन्तरं गुरुलघू । इत्युक्तं भवति - रगणः, ततश्चैको लघुः - इति ॥ त दुक्तं वाणीभूषणे - 'यत्तु पक्षि दण्ड लक्षि | वेद वर्णे धारि धारि ॥' इति ॥ घारीमुदाहरति - जहा ( यथा) - देउदेउ संभु देउ | जासु सीस चन्द दीस ॥ ३१ ॥ [देवदेवः शंभुर्ददातु । यस्य शीर्षे चन्द्रो दृश्यते ॥] .११.० ......... ............ देवानामपि देवः स शंभुर्युष्मभ्यं शुभं ददातु । यस्य शीर्षे चन्द्रो दृश्यते । चन्द्रशेखर इत्यर्थः । उवणिका यथा - SISI ; ४४४ = १६ ॥ घारी निवृत्ता ॥ अथ नगाणी छन्द: पओहरो गुरुत्तरो | • नगाणि स जाणि ॥ ३२ ॥ [ पयोधरो गुरूत्तरः | नगाणिका सा ज्ञायते ॥] यत्र पयोधरौं जगणो गुरुमध्यमो गणो गुरूत्तरो गुर्वन्तो भवतीत्यर्थः । वर्णचतुष्टया - त्मकं पदम् । तन्नगाणी छन्दो भवति । अर्थात् — द्वितीयश्चतुर्थश्च वर्णो गुरुर्भवतीति ॥ तदुक्तं वाणीभूषणे - 'द्वितुर्थके गुरुर्यदा । नगाणिका भवेत्तदा ॥ ' नगाणी मुदाहरति - जहा (यथा ) - सरस पण हो । कवित्तआ फुरत्तओ ॥ ३३॥ [ सरस्वती प्रसन्नास्तु | कवित्वं स्फुरतु ॥] सरस्वती प्रसन्ना भवतु, कवित्वं स्फुरतु ॥ उवणिका यथा – Isis; १६ ॥ नगाणी निवृत्ता । अत्रापि चतुरक्षरस्य प्रस्तारगत्या षोडश भेदा भवन्ति । तेषु ग्रन्थविस्तरशया त्रयो भेदाः प्रदर्शिताः ॥ अन्यैः (न्ये) सुधीभिरूहनीयाः इति ॥ १. 'सुम्भ' इति पठित्वा 'शुभं' इति व्याख्यातं रविदासेन.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy