________________
१. परिच्छेदः ]
मरहट्टामुदाहरति — जहा (यथा ) -
जसु मित्त धणेसा सुसुर गिरीसा तहवि हु पीधण दीस जइ अमिअहकन्दा णिअरहि चन्दा तहविहु भोअण वीस । जइ कणअसुरङ्गा गोरी अद्धङ्गा तहवि हु डाकिणिसङ्ग जो जसहि दिआवा दैवसहावा कवहु ण हो तसु भङ्ग ॥ [यस्य मित्रं धनेशः श्वशुरो गिरीशस्तथाप्येव पिधानं दिशः
यद्यप्यमृतकन्दो निकटस्थश्चन्द्रस्तथाप्येव भोजनं विषम् । यद्यपि कनकवर्णा गौर्यर्धाङ्गी तथाप्येव डाकिनीसङ्गः
प्राकृतपिङ्गलसूत्रम् ।
यो यशो ददाति दैवस्वभावः कदापि न भवति तस्य भङ्गः ॥ ]
―
यस्य मित्रं धनेशः, श्वशुरो गिरीश:, तथापि खलु पिधानं वस्त्रं दिगेव । यद्यप्यमृतकन्दो निकटस्थश्चन्द्र:, तथापि यस्य भोजनं विषमेव । यद्यपि कनकसवर्णा गौरी अर्धाङ्गे, तथापि खलु डाकिनीसङ्गः योगिनीसहचरः । यो यशो ददाति । भक्तेभ्य इति शेषः । यश्च दैवस्वभावः कदापि न भवति तस्य भङ्गः ॥ उट्टवणिका यथा ॥5॥, ऽऽ, III, SS, IIII, SII, SI, (R3) ||||||, SS, IIII, SS, IIIi, sii, si, (33) ||||||, ss, SII, SS, IIII, SII, SI, (२९) IIIIS, SS, SII, SS, IIII, SII, SI, (२९) ॥ वाणीभूषणेऽपि — ‘अभिमतधनदाता सिद्धिविधाता जगदन्तरगतिशील, दुरितद्रुमदाही विश्वविगाही कल्पक्षयकृतलील । भुवनत्रयवन्दित गिरिजानन्दितहरशिरसि स्थिरवास, दह हुतवह पापं देहि दुरापं वसुहततिमिरविलास ॥
इति लीलावतीप्रकरणम् ।
१०१
प्राकृतसूत्रेणोक्तच्छन्दसां नामान्याह
गाहू गाहा विगाहा उगाहा गाहिणी सींहिणी खन्धा दोहा उकच्छा रोला गन्धाना चउपइआ घत्ता घत्ताणन्द छप्पाआ पज्झडिआ अडिल्ला पाआउलअं चउबोला णउपअ पउमावत्ती कुण्डलिआ गअणंगड दोअई झुल्लणा खञ्जपअ - सिक्खा माला चुलिआला सोरट्ठा हाकलि महुआर महारु दंडअरु दीपक सिंहालोअ पवङ्गा लीलावइ हरिगीआ तिभभङ्गी दुम्मिल्ला हीरो जनहरणी मअणहरा मरहट्ठा पचतालीस धरा ॥
-