SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ २ परिच्छेदः) प्राकृतपिङ्गलसूत्रम् । सेनिकामुदाहरति-जहा (यथा)झत्ति पत्तिपाअ भूमि कम्पिआ टप्पु खुन्दि खेह सूर झम्पिआ । गौडराअ जिण्णि माण मोलिआ कामरूअराअबन्ध लोडिआ ११२ [झटिति पत्तिपादैर्भूमिः कम्पिता टापोत्खातधूलिभिः सूर्यश्छादितः । गौडराजं जित्वा मानो मोटितः कामरूपराजबन्दी मोचिता ॥] कश्चिद्वन्दी कर्णनरपतिं स्तौति-स कर्णो जयतीति युग्मकेनान्वयः । स कः । झटिति पत्तीनां पतत्पादाघातेन भूमिः कम्पिता । यस्य । तथा यः स्वतुरगाणां टापोत्खातधूलीजालैः सूर्योऽपि समाच्छन्नः । येन च गौडराज जित्वा तस्य मानोऽहंकारो मोटितः । येन कामरूपराजस्य बन्दीकृता वनिता मोचिता ॥ यथा वा[णीभूषणे] —'साधुधाष्टबाहुराजिमण्डिता रक्तबीजरक्तपानपण्डिता । चण्डमुण्डशुम्भदम्भखण्डिका मङ्गलानि नो ददातु चण्डिका ॥' उट्वणिका यथा-si,si, SI, SI, SI, SI, ११४४-४४॥ हारशङ्खविपरीतरूपनूपुररूपः सेनिका यथा-'मुदा पदं सदा वहे महेश तवापि काममद्भुतं गणेश । करालभालपट्टिकाविशाल भजे मदीयहृत्सरोमराल ॥' उट्टवणिका यथा।ऽ।ऽ।ऽ।ऽ।ऽ।, ११४४४४ ॥ सेनिका निवृत्ता ॥ अथ मालतीछन्द:कुन्तीपुत्ता पञ्चा दिण्णा जाणीआ अन्ते कन्ता एका हारा माणीआ । पाआ पाआ मत्ता दिट्ठा बाईसा मालत्तीछन्दा जम्पन्ता णाएसा ११३ [कुन्तीपुत्राः पञ्च दत्ता ज्ञायन्ते अन्ते कन्त एको हारो मान्यते । पादे पादे मात्रा दृष्टा द्वाविंशतिर्मालतीछन्दो जल्पति नागेशः ॥] भोः शिष्याः, यत्र कुन्तीपुत्राः पञ्च कर्णाः शरसंख्यया दत्ता ज्ञायन्ते, अन्ते च कर्णानामवसाने कान्तः सुन्दर एको हारो गुरुर्मान्यते अभ्यर्हितः क्रियते । एवमेकादशापि वर्णा यत्र गुरवः क्रियन्ते । अत एव पादे पादे गकारद्वैगुण्येन द्वाविंशतिर्मात्रा दृष्टाः । तन्मालतीनामकं छन्दो नागेशः शेषः पिङ्गलो जल्पतीति ॥ भूषणे तु-'आदौ चत्वारोऽस्या कर्णा देश्यन्ते शेषे यस्यां रामा हारा जायन्ते । रुदैर्वणः पादे पादे संख्याता मालत्येषा वाणीभूषा विख्याता ॥' ___ मालतीमुदाहरति-जहा (यथा)ठामा ठामा हत्थीजूहा देक्खीआ णीला मेहा मेरुसिङ्गा पिक्खीआ । वीरा हत्थे अग्गे खग्गा रज्जन्ता णीलामेहामज्झे विज्जू णञ्चन्ता॥ १. अस्य चरणस्य लक्ष्मीनाथीव्याख्यायुतपुस्तके त्रुटितत्वाद्रविदासीव्याख्यापुस्तकानुसारेण लेखनं कृतमिति ज्ञेयम्. २. 'कामरूपराजबन्धो मोचितः' इति रवि०. ३. 'जायन्ते' इति भूषणपुस्तकपाठः. ४. 'राजन्ते' इति भूषणपुस्तके.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy