________________
काव्यमाला ।
[भ्रमरो भ्रामरः शरभः श्येनः, मण्डूको मर्कटः करभः, नरो मरालो मदकलः पयोधरः, चलो वानरस्त्रिकल:, कच्छपो मत्स्यः शार्दूलोऽहिवरः, व्याघ्रो बिडालः शुनकस्तथा उन्दुरः सर्पप्रमाणः, गुरुस्नुध्यति द्वे लघू वर्धते ।
तत्तन्नाम विजानीत ॥ इति त्रयोविंशतिभेदाः । रंडा छन्दः ॥ त्रयोविंशतिभेदानयनप्रकारमाह
छव्विसु अक्खर भमरहो गुरु बाइस लघु चारि । गुरु टुट्टइ बे लहु वढइ तं तं णाम विआरि ॥ ६८ ॥
[षड्रिंशत्यक्षरो भ्रमरो गुरवो द्वाविंशतिर्लघवश्चत्वारः । ... गुरुखुट्यति द्वौ लघू वर्धते तत्तन्नाम विचारय ॥]
ते यथा-२२ गु. ४ ल. २६ अ. भ्रमरः । २१ गु. ६ ल. २७ अ. भ्रामरः । २० गु. ८ ल. २८ अ. सरभः । १९ गु. १० ल. २९ अ. श्येनः । १८ गु. १२ ल. ३० अ. मण्डूकः । १७ गु. १४ ल. ३१ अ. मर्कट: । १६ गु. १६ ल. ३२ अ. करभः । १५ गु. १८ ल. ३३ अ. नरः । १४ गु. २० ल. ३४ अ. मरालः । १३ गु. २२ ल. ३५ अ. मदकलः । १२ गु. २४ ल. ३६ अ. पयोधरः । ११ गु. २६ ल. ३७ अ. चलः । १० गु. २८ ल. ३८ अ. वानरः । ९ गु. ३० ल. ३९ अ. त्रिकलः । ८गु. ३२ ल. ४० अ. कच्छपः । ७ गु. ३४ ल. ४१ अ. मत्स्यः । ६ गु. ३६ ल. ४२ अ. शार्दूलः । ५ गु. ३८ ल. ४३ अ. अहिवरः । ४ गु. ४० ल. ४४ अ. व्याघ्रः । ३ गु. ४२ ल. ४५ अ. बिडालः । २ गु. ४४ ल. ४६ अ. शुनकः । १ गु. ४६ ल. ४७ अ. उन्दुरः । • गु. ४८ ल. ४८ अ. सर्वलघुः सर्पः । एते त्रयोविंशतिभेदाः । एतेषामुदाहरणान्युदाहरणमञ्जर्या द्रष्टव्यानि । दोहा छन्दः ॥ अथ भ्रमरं प्रथममुदाहरति-जहा (यथा)
'जा अद्धङ्गे पव्वइ सीसे गङ्गा जासु ।
जो देवाणं वल्लहो वन्दे पाअं तासु ॥' १. रहाछन्दोलक्षणं त्वग्रे व्यक्तमेव. २. 'वासु' रवि०; 'वसति' इति तच्छाया. ३. 'लोआणं' रवि०; 'लोकानां' इति तच्छाया.