________________
१ परिच्छेदः]
अथ दोहा छन्द:
तेरह मत्ता पढम पअ पुण एआरह देह । - पुण तेरह एअरहर दोहालक्खण एह ॥ ६६ ॥
[ त्रयोदश मात्रा: प्रथमे पादे पुनरेकादश दत्थ । पुनस्त्रयोदशैकादश दोहालक्षणमेतत् ॥ ]
त्रयोदश मात्रा: प्रथमचरणे पुनर्द्वितीयचरणे एकादश पुनस्तृतीयचरणे त्रयोदश पुनचतुर्थचरणे एकादशैव । द्विपैथालक्षणमेतत् ॥
द्विपथामुदाहरति
'सुरअरु सुरही परसमणि णहि वीरेससमाण | ओ वक्कल ओ कठिणतणु ओ पसु ओ पासाण || ' [सुरतरुः सुरभिः स्पर्शमणिर्नहि वीरेशसमानः ।
अथ वल्कलोऽथ कठिनतनुरथ पशुरथ पाषाणः ॥ ]
वृद्धयाह
प्राकृतपिङ्गलसूत्रम् ।
कश्चित्कविवरेश्वरं स्तौति – सुरतरुः कल्पवृक्षः, सुरभिः कामधेनुः, स्पर्शमणिश्च, एते योऽपि नहि वीरेश्वरसमानाः । एतेषु कल्पतरुर्वल्कलमयः, ओ अथ च कठिनतनुः काष्ठमयत्वात्, कामधेनुः पशुः विवेकरहिता, स्पर्शमणिः पाषाणो जड एवेति । अयं च मृदुहृदयो विवेचकः सुज्ञो विलक्षणस्वभावः ॥ उट्टवणिकानकपुटे द्रष्टव्या । तथा द्विपथायास्त्रयोविंशतिभेदानेकैकगुरुहासेन लघुद्वय
-
रवि ० .
भमरु भामरु सरहु सेवाणु,
मण्डूअ मकडु करहु, रु आलु अगल पओहरु, चलु वाणरु तिणिअलु, कच्छ मच्छ सद्दूल अहिवर, वग्घ विराडउ सुणह तह
१. ' अन्वर्था चेयं तच्छाया 'मदगन्धः' इति .
उन्दुरु सप्पपमाण,
गुरु टुट्टइ वे लहु वढइ
तं तं णाम विआण ॥ ६७ ॥
३७
संज्ञा, द्वौ पन्थानौ यस्यां सा द्विपथा' रवि ०.
२. 'मअ अंधु'