SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ १ परिच्छेदः] अथ दोहा छन्द: तेरह मत्ता पढम पअ पुण एआरह देह । - पुण तेरह एअरहर दोहालक्खण एह ॥ ६६ ॥ [ त्रयोदश मात्रा: प्रथमे पादे पुनरेकादश दत्थ । पुनस्त्रयोदशैकादश दोहालक्षणमेतत् ॥ ] त्रयोदश मात्रा: प्रथमचरणे पुनर्द्वितीयचरणे एकादश पुनस्तृतीयचरणे त्रयोदश पुनचतुर्थचरणे एकादशैव । द्विपैथालक्षणमेतत् ॥ द्विपथामुदाहरति 'सुरअरु सुरही परसमणि णहि वीरेससमाण | ओ वक्कल ओ कठिणतणु ओ पसु ओ पासाण || ' [सुरतरुः सुरभिः स्पर्शमणिर्नहि वीरेशसमानः । अथ वल्कलोऽथ कठिनतनुरथ पशुरथ पाषाणः ॥ ] वृद्धयाह प्राकृतपिङ्गलसूत्रम् । कश्चित्कविवरेश्वरं स्तौति – सुरतरुः कल्पवृक्षः, सुरभिः कामधेनुः, स्पर्शमणिश्च, एते योऽपि नहि वीरेश्वरसमानाः । एतेषु कल्पतरुर्वल्कलमयः, ओ अथ च कठिनतनुः काष्ठमयत्वात्, कामधेनुः पशुः विवेकरहिता, स्पर्शमणिः पाषाणो जड एवेति । अयं च मृदुहृदयो विवेचकः सुज्ञो विलक्षणस्वभावः ॥ उट्टवणिकानकपुटे द्रष्टव्या । तथा द्विपथायास्त्रयोविंशतिभेदानेकैकगुरुहासेन लघुद्वय - रवि ० . भमरु भामरु सरहु सेवाणु, मण्डूअ मकडु करहु, रु आलु अगल पओहरु, चलु वाणरु तिणिअलु, कच्छ मच्छ सद्दूल अहिवर, वग्घ विराडउ सुणह तह १. ' अन्वर्था चेयं तच्छाया 'मदगन्धः' इति . उन्दुरु सप्पपमाण, गुरु टुट्टइ वे लहु वढइ तं तं णाम विआण ॥ ६७ ॥ ३७ संज्ञा, द्वौ पन्थानौ यस्यां सा द्विपथा' रवि ०. २. 'मअ अंधु'
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy