________________
काव्यमाला। ---- - -
प्राकृतपिङ्गलसूत्रम् । श्रीलक्ष्मीनाथभट्टविरचितपिङ्गलप्रदीपसमाख्यया व्याख्ययानुगतम् ।
प्रथमः परिच्छेदः । गोपीपीनपयोधरद्वयमिलच्चेलाञ्चलाकर्षण
क्ष्वेलिव्यापृतचारुचञ्चलकराम्भोजं व्रजत्कानने । द्राक्षामअलमाधुरीपरिणमद्वाग्विभ्रमं तन्मना
गद्वैतं समुपास्महे यदुकुलालम्बं विचित्रं महः । लम्बोदरमवलम्बे स्तम्बेरमवदनमेकदन्तवरम् । अम्बेक्षितमुखकमलं यं वेदो नापि तत्त्वतो वेद ॥ गङ्गाशीतपयोभयादिव मिलद्भालाक्षिकीलादिव __व्यालक्ष्वेलजफूत्कृतादिव सदा लक्ष्म्यांपवादादिव । स्त्रीशापादिव कण्ठकालिमकुहूसांनिध्ययोगादिव
श्रीकण्ठस्य कृशः करोतु कुशलं शीतद्युतिः श्रीमताम् ॥ विहितदयां मन्देष्वपि दत्त्वानन्देन वाङ्मयं देहम् ।
शब्देऽर्थे संदेहव्ययाय वन्दे चिरं गिरं देवीम् ॥ भश्रीरामचन्द्र: कविविबुधकुले लब्धदेहः श्रुतो यः
श्रीमान्नारायणाख्यः कविमुकुटमणिस्तत्तनूजोऽजनिष्ट । तत्पुत्रो रामभट्टः सकलकविकुलख्यातकीर्तिस्तदीयो
लक्ष्मीनाथस्तनूजो रचयति रुचिरं पिङ्गलार्थप्रदीपम् ॥ श्रीरामभट्टतनयो लक्ष्मीनाथः समुल्लसत्प्रतिभः ।
प्रायः पिङ्गलसूत्रे तनुते भाष्यं विशालमतिः ॥ जलौकसां तुल्यतमैः खलैः किं रम्येऽपि दोषग्रहणस्वभावैः । सतां परानन्दनमन्दिराणां चमत्कृति मत्कृतिरातनोतु ॥
यन्न सूर्येण संभिन्नं नापि रत्नेन भास्वता ।
तत्पिङ्गलप्रदीपेन नाश्यतामान्तरं तमः ॥ . यद्यस्ति कौतुकं वश्छन्दः संदर्भविज्ञाने ।
सन्तः पिङ्गलदीपं लक्ष्मीनाथेन दीपितं पठत ॥