SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ १ परिच्छेदः] प्राकृतपिङ्गलसूत्रम् । कामोऽस्मिन्वर्षासमये शेषपुष्पाणामभावात्किल गुटिकाधनुर्ग्रहाति । अतस्त्यजैनं मानमिति भावः । अथ वा तादृशीं कान्तकृतानुनयमगृह्नती नायिकां प्रति दूत्युक्तिः ॥ उवणिका यथा-m, su, ss, Su, us, l, ss, s|| su, SIl, us, su, us, ISI, ॥s, s, विगाहा निवृत्ता ॥ अथोद्गाथा छन्दः पुव्वद्धे उत्तद्धे मत्ता तीसन्ति सुभअ संभणिआ । सो उग्गाहो वुत्तो पिङ्गलकइदिट्ठ सद्धिमत्तङ्गा ॥ ६१॥ [पूर्वार्धे उत्तरार्धे मात्रास्त्रिंशत्सुभग संभणिताः । सा उद्गाथा वृत्ता पिङ्गलकविदृष्टा षष्टिमात्राङ्गा ॥] पूर्वार्धे उत्तरार्धे च यत्र मात्रास्त्रिंशत्सम्यग्भणिताः । सुभगेति मात्राविशेषणम् । सा पिङ्गलकविदृष्टा षष्टिमात्राङ्गा कलाषष्टिशरीरा उद्गाथा वृत्ता । अत्र सर्वत्रावहभाषायां लिङ्गव्यत्ययः प्रातिपदिकनिर्देशो वा न दोषाधायक इति गुरवः । इदमप्युदाहरणम् । इयमेव ग्रन्थान्तरे आर्यागीतिरित्युच्यते । भूषणे तु-'गाथा द्वितीयतुर्यावष्टादशमात्रको भवतः । मात्राषष्टिशरीरा प्रोक्ता सा गीतिरिह हि फणिपतिना ॥' उद्गाथामुदाहरति-जहा'सोऊण जस्सं णाम अंसू णअणाइँ सुमुहि रुन्धन्ति । भण वीरचेइवइणो पेच्छामि मुहं कहं जहिच्छं से ॥' [श्रुत्वा यस्य नाम अश्रूणि नयने सुमुखि रुन्धन्ति । भण वीरचेदिपतेः प्रेक्षिष्यामि मुखं कथं यथेच्छं तस्य ॥] चेदिपतावनुरक्ता काचिद्दर्शनोत्कलिकाकुला कुलवधूका निजसखीमाह-यन्नामश्रवणेनापि सात्त्विकभावाविर्भावादश्रुपातस्तद्वदनदर्शनमतिदूरापास्तमित्युत्कलिकाकुलाहं वीरस्य चेदिपतेः कथं मुखं प्रेक्षिष्यामीति सामुक्त्वावाचः(?) । उद्दवणिका यथा-5s, ISI, ss, ss, us, 1, ss, s॥ ॥s, Isi, us, ss, us, ISI, ss, 5, उद्गाथा निवृत्ता ॥ अथ गाहिनीसिंहिन्यौ पुव्वद्ध तीसमत्ता पिङ्गल पभणेइ मुद्धिणि सुणेहि । उत्तद्धे बत्तीसा गाहिणि विवरीअ सिंहिणी भणु सञ्चम् ॥६२॥ [पूर्वार्धे त्रिंशन्मात्राः पिङ्गलः प्रभणति मुग्धे शृणु । उत्तरार्धे द्वात्रिंशद्गाहिनी विपरीतां सिंहिनी भण सत्यम् ॥] १. 'मत्तको' रवि०. २. 'हे सुभगे' रवि०. ३. 'स उद्गाथो वृत्तः' रवि०. .
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy