SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २ परिच्छेदः ] प्राकृतपिङ्गलसूत्रम् । २०९ णोक्तम् —'तालचामरध्वजं पयोधरं च कुण्डलं शरं विधाय नूपुरं च नायकं सपक्षिराजगन्धचामरं निधाय । रूपमन्त्यगं विदेहि वर्णितेन पन्नगेन्द्रपिङ्गलेन गण्डका कवीन्द्रमण्डविनोदकारिणी सुमङ्गलेन ॥' ग्रन्थान्तरे त्विदमेव चित्रवृत्तमिति नामान्तरेणोक्तम् । अत एव च्छन्दोमञ्जर्याम् — 'चित्रवृत्तमीरितं तदा रजौ रजौ रजौ गुरुर्लघुश्व' ॥ ॥ गण्डका मुदाहरति - जहा (यथा ) - ताव वुद्धि ताव सुद्धि ताव दाण ताव माण ताव गव्व जाव जाव हेत्थ तल्ल णच्च सव्व विज्जुरेह यक दव्व । एत्थ अन्त अप्पदोस देवरोस होइ णट्ठ सो इ सव्व कोइ बुद्धि कोइ सुद्धि कोइ दाण कोइ माण कोइ गव्व २५६ [तावद्वुद्धिस्तावच्छुद्धिस्तावद्दानं तावन्मानस्तावद्भर्वो यावद्यावद्धस्ततले नृत्यति सर्वेषां विद्युद्रखेवैकं द्रव्यम् । अत्रान्ते आत्मदोषो देवरोषो भवति नष्टास्त एव सर्वे का बुद्धिः का शुद्धिः किं दानं को मानः को गर्वः ||] कश्चित्स्वमित्रं प्रत्याह—तावद्वुद्धिः, तावच्छुद्धिः, तावद्दानम्, तावन्मानः, तावद्गर्वः, यावद्यावद्धस्ततले नृत्यति सर्वेषां विद्युद्रेखेवातिचञ्चलमेकं द्रव्यम् । अत्रान्ते द्रव्याभावे आत्मदोषो दैवरोषो वा कारणं भवति नष्टास्त एव सर्वे वस्तुतस्तु का बुद्धि:, का शुद्धिः, किंवा दानम्, को वा मानः को वा गर्वः ॥ यथा वा [णीभूषणे ] - 'दृष्टमस्ति वासुदेव देव विश्वमेतदेव शेषकं तु वाजिरत्नभृत्यदार सूनुगेहवित्तमादिवन्नवं तु । त्वत्पदाब्जभक्तिरस्तु चित्तसीनि वस्तुतस्तु सर्वदैव शेषकाललुप्त कालदूतभीतिनाशिनीह हन्त सैव ॥ उवणिका यथा — SIS, ISI, SIS, ISI, SIS, ISI, S, I, २०४४ = ८० ॥ यथा वा प्रन्थान्तरस्थमुदाहरणम् — 'चित्तवृत्त लीलया निसर्गरम्यदेशरूपविभ्रमेण राजमानसद्वयोविलाससंपदा कलाकुतूहलेन । यः समं व्रजाबलाजनैः सुराङ्गनानिभैः सुखं समेत्य विष्णुरुललास चित्तपद्मकोषषट्पदः स मे सदास्तुं ॥' गण्डका निवृत्ता ॥ - अथास्मिन्नेव प्रस्तारे शोभानामकं वृत्तं ग्रन्थान्तरादाकृष्य लिख्यतेरसाश्वाश्वैः शोभा नयुगगजठरा मेघविस्फूर्जिता चेत् ॥ २५७ ॥ > यत्र रसैः षड्भिः, अश्वैः सप्तभिः पुनरश्वैर्विरचितविरतिः, अथ च मेघविस्फूर्जिता चेत् यगणमगणानन्तरं नगणद्वयगुरुजठरा भवति । शेषं समानं यत्र तच्छोभानामकं वृतं भवतीति ॥ १. ' हत्थ सव्व णच्च विज्जुरेहे रङ्गे एक दव्व (हस्ते सर्व नृत्यति विद्युदेखारङ्गे) " इति रवि ० . २७
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy