________________
प्राकृतपिङ्गलसूत्रम् ।
जहि आइ हत्थ नरेन्दवि ट्ठवि पाअ पञ्चम जोहलो
२ परिच्छेदः ]
अथ विंशत्यक्षरप्रस्तारे गीताच्छन्दः
??
२०७
७
afe sage हत्थ दीसह सह अन्तहि णेउलो । सह छन्द गीअउ मुद्धि णीअउ सव्वलोअहि जाणिओ क सिट्टिसिटु दिट्ठदिट्ठउ पिङ्गलेण वखाणिओ ॥ २५२ ॥ [ पत्रादौ हस्तं नरेन्द्रद्वयं स्थापयित्वा पादः पञ्चमो जोहलो यत्र षष्ठस्थाने हस्तो दृश्यते शब्दोऽन्ते नूपुरः । तच्छन्दो गीता मुग्धे नीतं सर्वलोकैर्ज्ञातं
कविसृष्टिसृष्टं दृष्टिदृष्टं पिङ्गलेन व्याख्यातम् ||]
मुग्धे यत्र हस्तं सगणं, णरेन्दवि नरेन्द्रद्वयं च उवि स्थापयित्वा ततः पादगणो भगणः, ततः पञ्चमो जोहलो रगणः, यत्र च ठाइछ हि प्राकृते पूर्वनिपातानियमात् षष्ठे स्थाने हस्तः सगणो दृश्यते, ततः शब्दो लघुः, तदन्ते नूपुरो गुरुः, तत् गीअउ गीतेति नामकं छन्दः सर्वलोकै ... ज्ञातं कविसृष्टया सृष्टं दृष्टया च दृष्टं पिङ्गलेन व्याख्यातं च त्वयि प्रकाशितमित्याचार्यः स्वप्रियतमां प्रत्याहेति योजनीयम् ॥ अतएव च्छन्दोमञ्जर्यामुक्तम्
'सजजा भरौ सलगा यदा कथिता तदा खलु गीतिका' २५३ वाणीभूषणे तु प्रकारान्तरेणोक्तम्- 'वरपाणिशोभिसुवर्णकङ्कणरबरनुविभूषिता सुपयो धरा पदसङ्गिनूपुररूपकुण्डलमण्डिता । फणिराजपिङ्गलवर्णिता कविसार्थमानसहारिका वरकामिनीव मनोमुदे नहि कस्य सा खलु गीतिका ॥' कामिनीपक्षेऽर्थः स्पष्टः ॥ गीतिकामुदाहरति - जहा (यथा ) -
जहि फुल्ल केअर चारुचम्पअचूअमञ्जरिवञ्जुला सव दीस दीसह के सुकाणणपाणवाउलभम्मला | वह गन्धवन्धुविबन्ध बन्धुर मन्दमन्द समीरणा पियकेलिको कलासलग्गिमलग्गिआ तरुणीजणा || २५४ || [ यत्र फुलानि चारुकेतकी चम्पकचूतमञ्जरीवञ्जुलानि सर्वा दिशो दृश्यन्ते किंशुककाननपानव्याकुलभ्रमराः । वहति गन्धबन्धुविबन्धो बन्धुरो मन्दमन्दं समीरणः प्रियकेलिकौतुकलासकान्तौ लग्नास्तरुणीजनाः ॥ ] कश्चित्कामुकः कामिनीगतभावोद्दीपनाय वसन्तमुपवर्णयन्नाह - हे सुन्दरि, यत्र वसन्ते