SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ४८ काव्यमाला। कीर्तिर्वा, नागराजः पिङ्गलो घत्तानन्दनाम कथयतीति योजना । वाणीभूषणेऽपि-'ए. कादशविश्रामि तुरगविरामि यदि घत्तावृत्तं भवति । छन्दो घत्तानन्दमिदमानन्दकारि नागपतिरिति वदति ॥ इदमप्युदाहरणम् ।। अत्रैव गणनियममाह छकल आइहिं संठवहु तिण्णि चउकल देह । पंचकल चक्कलजुअल पत्ताणंद मुणेह ॥ ८५ ॥ [षट्रलमादौ स्थापयतु त्रीश्चतुष्कलान्दत्थ । पञ्चकलं चतुष्कलयुगलं घत्तानन्दं जानीत ॥] आदौ षट्कलं गणं स्थापयतु । ततस्त्रींश्चतुष्कलान्दत्थ । तदनन्तरं पश्चकलं चतुष्कलयुगलं च गणं दत्त्वा घत्तानन्दं छन्दो जानीत । दोहाछन्दः ॥ घत्तानन्दमुदाहरति-जहा(यथा)'जो वंदिअ सिर गंग हणि अणंग अद्धंगहि परिकर धरणु । सो जाई जणचित्तहरउ दुरित्तसंकाहर संकरचरण ॥' यो वन्दितः शीर्षे गङ्गया हतोऽनङ्गोऽर्धाङ्गे परिकरं धृतवान् । ___ स जयति जनचित्तहरो दुरितशङ्काहरः शंकरचरणः ॥] यो वन्दितः शीर्षे गङ्गया । येन हतोऽनङ्गः। यश्चार्धाओं परिकरं कलत्रं धृतवान् । अतएव युवतिजनचित्तहरः । स शिवो जयतीति भावः । कीदृशः । दुरितशङ्काहरः । स्मरणमात्र इति भावः । पुनश्च यः शीर्षस्थितयापि गङ्गया वन्दित इत्युत्कर्षः सूचितः । पुनर्येन अनङ्गः कंदर्पो हतः । यस्त्वधिक्षिप्य हन्यते स पूर्व लक्षया ताब्यत इति भावः । पुनः पश्चादर्धाङ्गे परिकरधरः पार्वतीं धृतवान् । उट्टवणिका यथा-5s, us, , Is, ss), Im,m, sss, us, m, ISI, SSI, ISI, ॥, घत्ता णिव्वुत्ता। अह छप्पअ-(अथ षट्पदच्छन्दः) छप्पअ छंद छइल्ल सुणहु अक्खरसंजुत्तउ, एआरह तसु विरइ तु पुणु तेरह णिभत्तउ, वे मत्ता धरि पढम तु पुणु चउचउकल किज्जा । मज्जढिअ गण पंच हेट्ठविण्ण बिलहु दिज्जइ, उल्लाल विरइ बे पन्धरह मत्ता अट्ठाइस सोइ, एवमुणह गुण्णह छप्पअपअ अण्णहा इथि किंविण होइ॥८६॥ [षट्पदं छन्दो विदग्धाः शृणुताक्षरसंयुक्तं, एकादशसु तस्य विरतिः पुनस्त्रयोदशसु निर्धमं, द्वे मात्रे धृत्वा प्रथमं पुनश्चतुश्चतुष्कलाः क्रियन्ते ।
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy