________________
२ परिच्छेदः ]
प्राकृतपिङ्गलसूत्रम् ।
२०५
नलीलावामनदैत्यश्रेणीनिष्कन्दी ॥' उद्यवणिका यथा ॥s, ss, ॥s, ss, us, s, SSS, SS, १९×४=७६ ॥ शंभुर्निवृत्तः ॥ अथैकोनविंशत्यक्षरप्रस्तार एव कानिचिद्वृत्तानि ग्रन्थान्तरादाकृष्य लिख्यन्तेतत्र प्रथमं मेघविस्फूर्जिताछन्द:
-
रसवै सौररगुरुयुतौ मेघविस्फूर्जिता स्यात् ॥ २४८ ॥ यत्र रसैः षड्डिः, ऋतुभिः षड्डिरेव, अश्वैः सप्तभिः कृतविरतिः, अथ च यमौ यगण, मगणौ, अथ च सौ नगणसगणौ, रगणद्वयगुरुयुतौ चेद्भवतस्तदा मेघविस्फूर्जिताछन्दः स्यादिति ॥
यथा
'कदम्बा मोदाढ्या विपिनपवनाः केकिनः कान्तकेका विनिद्राः कन्दल्यो दिशि दिशि मुदा दर्दुरा दृप्तनादाः । निशानृत्य द्विद्युत्प्रसरविलसन्मेघविस्फूर्जिताश्चे
त्प्रियः स्वाधीनोऽसौ दनुजदलनो राज्यमस्मान्न किंचित् ॥'
यथा वा
‘उदञ्चत्कावेरीलहरिषु परिष्वङ्गरङ्गे लुठन्तः
कुहूकण्ठी कण्ठीरवरवलवत्रासितप्रोषितेभाः ।
अमी चैत्रे मैत्रावरुणितरुणीकेलिकङ्केल्लिमल्ली
चलदल्ली हल्लीसकसुरभयश्चण्डि चञ्चन्ति वाताः ॥' इति राक्षसक विकृतदक्षिणानिलवर्णनम् ॥ उट्टवणिका यथा - Iss, sss, ill, us,
SIS, SIS, S, १९४४ = ७६ ॥ मेघविस्फूर्जिता निवृत्ता ॥
अथ छायाछन्दः -
भवेत्सैव च्छाया तयुगलयुता स्याद्वादशान्ते यदि ॥ २४९ ॥ भोः शिष्याः, सैव मेघविस्फूर्जितैव यदि द्वादशान्ते यतिद्वयान्ते सगणान्त इति यावत् । तत्र रेफयुगस्थाने तयुगलयुता तगणद्वयसहिता । आदेशन्यायेनेति भावः । विरतिश्च सैव । शेषं समानम् । यत्र भवेत्तच्छायानामकं छन्दो भवतीति ॥
यथा
'अभीष्टं जुष्टो यो वितरति लसदोश्चारुशाखोज्ज्वलः स्फुरन्नानारत्नः स्तबकिततनुश्चित्रांशुकालम्बितः । न यस्याङ्गेश्छायामुपगतवतां संसारतीत्रातपस्तनोति प्रोत्तापं जयति जगतां कंसारिकल्पद्रुमः ॥'