________________
. काव्यमाला।
अह रसिआ (अथ रसिका छन्दः-)
दिअवर गण धरि जुअल,पुणविव तिअ लहु पसल, इमविहि विवि छउपअणि ।। जेम सुहइ सुससि रअणि, तह रसिअउ मिअणअणि,
ऍअदहकल गअगमणि ॥ ७२ ॥ [द्विजवर गणयोर्धारय युगलं, पुनरपि त्रयो लघवः प्रकटाः, अनेन विधिना बिम्बितानि षट्पदानि । यथा शोभते सुशशी रजन्यां, तथा रसिकानां मृगनयने,
एकादशकलं गजगमने ॥] प्रथमं द्विजवर गणयोश्चतुर्लघुकगणयोर्युगलं धारय । पुनरपि च त्रिलघुको गणः ५तति । अनेन विधिना बिम्बितानि षट्पदानि यत्र तत्र छन्दः शोभते । यथा सुशशी रजन्यां तथा रसिअउ रसिकानां मध्य एतदेकादशकलं छन्दः । हे मृगनयने हे गजगमने शोभते इति । भूषणे तु-ललितमिति नामान्तरम् । यथा-'द्विजवर युगमिह रचय, त्रिलघुकगणमिह कलय, सुललित कलितरसपदि, सरसिजमुखि भवति यदि, जगति विदितललितमिति, वरफणिपतिरिति वदति ॥ इदमप्युदाहरणम् ॥ रसिकामुदाहरति-जहा(यथा)
'विमुह चलिअ रण अचल, परिहरिअ हअगअवलु, हलहलिअ मलअणिवइ, जसु जस तिहुअण पिवइ, वणरसिणरवइ लुलिअ, सअलउवरि जसु फुलिअ ।' [विमुखं चलितो रैणादचलः, परिहृत्य हयगजबलं,
हलहलितो मलयनरपतिः, १. 'विमुखः' रवि०. २. 'रणे' रवि०.