SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ . काव्यमाला। अह रसिआ (अथ रसिका छन्दः-) दिअवर गण धरि जुअल,पुणविव तिअ लहु पसल, इमविहि विवि छउपअणि ।। जेम सुहइ सुससि रअणि, तह रसिअउ मिअणअणि, ऍअदहकल गअगमणि ॥ ७२ ॥ [द्विजवर गणयोर्धारय युगलं, पुनरपि त्रयो लघवः प्रकटाः, अनेन विधिना बिम्बितानि षट्पदानि । यथा शोभते सुशशी रजन्यां, तथा रसिकानां मृगनयने, एकादशकलं गजगमने ॥] प्रथमं द्विजवर गणयोश्चतुर्लघुकगणयोर्युगलं धारय । पुनरपि च त्रिलघुको गणः ५तति । अनेन विधिना बिम्बितानि षट्पदानि यत्र तत्र छन्दः शोभते । यथा सुशशी रजन्यां तथा रसिअउ रसिकानां मध्य एतदेकादशकलं छन्दः । हे मृगनयने हे गजगमने शोभते इति । भूषणे तु-ललितमिति नामान्तरम् । यथा-'द्विजवर युगमिह रचय, त्रिलघुकगणमिह कलय, सुललित कलितरसपदि, सरसिजमुखि भवति यदि, जगति विदितललितमिति, वरफणिपतिरिति वदति ॥ इदमप्युदाहरणम् ॥ रसिकामुदाहरति-जहा(यथा) 'विमुह चलिअ रण अचल, परिहरिअ हअगअवलु, हलहलिअ मलअणिवइ, जसु जस तिहुअण पिवइ, वणरसिणरवइ लुलिअ, सअलउवरि जसु फुलिअ ।' [विमुखं चलितो रैणादचलः, परिहृत्य हयगजबलं, हलहलितो मलयनरपतिः, १. 'विमुखः' रवि०. २. 'रणे' रवि०.
SR No.023478
Book TitlePrakrit Pingal Sutrani
Original Sutra AuthorN/A
AuthorLakshminath Bhatta, Sivdatta Pt
PublisherTukaram Javaji
Publication Year1894
Total Pages256
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy