________________
६४
अनुयोगाररसे सम्प्रति नमावश्यकस्य स्वरूपं प्रतिपादयितुं सूत्रकार आह
मूलम्-से कि तं नामावस्सयं ?, नामावस्सयं जस्स णं जीवस्स वो अजीवस्स वा जीवाणं वा अजीवाणं वा तदुभयस्स वा तदु. भयाणं वा, आवस्सएत्ति नामं कजइ, से तं नोमावस्सयं ॥सू०१०॥
छाया-अथ किं तद् नामावश्यकम् ? नामावश्यकं-यस्य खलु जीवस्य वा अबीवस्य वा जीवानां वा अजीवानां वा, तदुभयस्य वा, तदुभयेषां वा आवश्यकमिति नाम क्रियते, तदेतन्नामावश्यकम् ॥ सू० १०॥
टीका-शिष्यः पृच्छति-से किं तं नामावःसय' इति । अथ कि तन्नामावश्यकम् ? उत्तरयति-नामावश्यकम्-एवं भवति यस्य खलु जीवस्य वा अजीवस्य वा. जीवानां वा अजीवानां वा, तदुभयस्य वा जीवाजीवोभयस्य वा, तदुभयेषां वा-जीवाजीवोभयेषां वा आवश्यक मिति नाम क्रियते तदेतन्नामाव
अप कार नाम आवश्यक का क्या स्वरूप हैं इसे प्रतिपादन करने के लिये सूत्र कथन करते हैं-"से किं तं नामावस्सयं" इत्यादि । ॥ सत्र १०॥
शब्दार्थ--शिष्य पूछता है कि हे भदंत । (से किं तं नामावस्सयं) पूर्व प्रक्रान्त नाम आवश्यक का क्या स्वरूप है ! उत्तर--(नामावस्सयं) नाम आवशयक का स्वरूप इस प्रकार से है-(जस्स णं जीवस्स वा अजीरस्स वा जीवाणं वा अजीवाणं वा) जिस सिसी जीर का अथवा अजीब का, या अनेकजीवों का या अनेक अजीवों का (तदुभयरस वा तदुभयाणं वा) अथवा जीवअजीब दोनों का, या जीवाजीवों का (आयस्सएत्ति नोमं कज्जइ] आवश्यक ऐसा जो नाम रख लिया जाता है (से तं नामावस्सयं) वह नाम आवशयक है । नाम
હવે સત્રકાર નામ આવશ્યકનું સ્વરૂપ કેવું હોય છે, એ વાતનું પ્રતિપાદન ४२वा माटे नायना सूत्रनु उयन रे छ-"से कि तं नामावस्सय" त्या:
शा-शिष्य गुरुने । प्रश्न पूछे छे 3-(से किं तं नामावरसय ) 3 ભગવન પૂર્વોક્ત નામ આવશ્યકનું સ્વરૂપ કેવું છે?
उत्तर-(नामावस्सय) नाम भापश्यनु भा प्रा२नु २५३५ ४-(जस्स गं जीवास बा अजीवस्स बा, जीवाणं वा अजीवाणं वा) आई पर्नु मया मनु, भने ७वानु भने ५०वानु, (तदुभयरस वा तदुभयाणं वा) અથવા જીવ અછવ બન્નેનું અથવા છાનું અને અજીવોનું (છ અને અછ अन्न) (आवस्सएत्ति नामं कज्जइ) "मावश्य" मेरे नाम मामा भावे छ. (से तं नामावासयं) तेरे नाम मा१श्य ४९ छे. नाम मा१श्यमा नाम