________________
अनुयोगबारसूत्र छाया-अथ किं तदावस्यकम् आवश्यकं चतुर्विधं प्रज्ञप्तम्, तद्या-नामावश्यकं स्थापनावश्यकं, द्रव्यावश्यकं, भावावश्यकम् ॥सू० ९॥
टीहा-'से किं तं' इत्यादि___ 'से' इति 'अथ' शब्दार्थे । स चेह वाक्योपन्यासे । उक्तं च-'मङ्गलानन्तरारम्भप्रश्नकात्स्न्येष्वथो अर्थ' इति । किं शब्दःप्रश्न । तदिति पूर्वप्रकान्तपरामर्श ततोऽयं निष्कर्पो-अथ तत्-पूर्वप्रक्रान्तम् आवश्यक किम् किं स्वरूपम् ? इति शिषप्रश्नः । उत्तरयति--'आररसयं' इत्यादिना । आवश्यकम-अवश्यं कर्तव्यम्-आवश्ययम्-श्रमणादिभिश्चतुर्विध संधैरवस्यमुभयकालं क्रियते इति भावः ।
से कि तं आवश्मयं इत्यादि ।।।सूत्र ९॥
शब्दार्थ--(से किं तं आवस्मयं) शिष्य पूछता है कि हे भदंत ! पूर्व प्रकान्त झावश्यकका क्या स्वरूप हैं ?
उत्तर--(आवस्सयं चउव्विहं पण्णत्त) आवक चार प्रकार का कहा गया है। (जहा) उसके वे चार प्रकार ये हैं-(नामावन्सय, ठावणावरसय, दव्वारसय भावावस्सय) नाम आवश्यक स्थापना आवश्यक द्रव्य आवश्यक, और भार आवश्यक । अथ शब्द का प्रयोग मङ्गल अनन्तर, आरंभ, प्रश्न और कास्न्य इन अर्थों में होता है। यहां इसका प्रयोग वाक्य के उपन्यास में हुआ है। "किं शब्द प्रश्न में आया है। अझ्य कर्तव्य जो होता है उसका नाम आश्यक है। साधुसावी और श्रावक श्राविकारूप चतुर्विध संघ के लिये प्रातःकाल और सायंकाल यह यम आवश्यक कर्तव्य कहा गया है।-अथवा
"से किं तं आवस्सयं" याह
सार्थ-(से कि तं आवस्सयं ?) शिप्य शुरुने मेयो प्रश्न छ छ । " सगवन् ! ५वरित मावश्यनु २१३५ छ ? ।
उत्त२--(आवस्मयं चउविहं पण्णत्तं) मावश्य या२ माना ४ा छ, (तं जहा) से यार ४ारे। नीचे प्रमाणे छ--(नामावरसयं, ठवणावस्सयं, दव्यावासय, भावावस्सय) (१) नाम यावश्य४, (२) स्थापना आवश्य, (3) द्रव्य मावश्य भने (४) मा मावश्य. "अथ"शहनी प्रयोग मन, अनन्त२, આરંભ, પ્રશ્ન, અને કાર્ચ, આટલા અર્થમાં થાય છે. અહીં તેને પ્રગ વાકયના उपन्यासमा थये। छ. ("किं") ५६ प्रश्न ५७१। निभित्ते १५२ डापाथी प्रश्ना
નું વાચક છે. જે અવશ્ય કરવા યોગ્ય હોય છે તેને આવશ્યક કહે છે. સાધુ, સાધ્વી, શ્રાવક અને અવિકા રૂપ ચતુર્વિધ સંઘને સવારે અને સાંજે (સાયંકાળે અવશ્ય કર્તવ્ય (કરવા ગ્ય) અમુક જે કાર્યો છે તેને આવશ્યક કહે છે. અથવા અવશ્ય શબ્દને આ પ્રમાણે પણ અર્થ થાય છે–અચલ, અરજ, અક્ષય, અવ્યાબાધ