Book Title: Samveg Rangshala
Author(s): Vinayrakshitvijay
Publisher: Shastra Sandesh
Catalog link: https://jainqq.org/explore/022285/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ शास्त्र संदेशमाला पू. A. श्री जिनचंद्रसूरिविरचितम् संवेगरंगशाला संपादक : पूज्य मु. श्री विनयरक्षितविजय म. सा. प्रकाशक: शास्त्रसंदेश, नवसारी Page #2 -------------------------------------------------------------------------- ________________ शास्त्र संदेशमाला pU.A.zrI जिनचंद्रसूरिविरचितम् संवेगरंगशाला *संकलन-संपादक प.पू. आचार्य भगवंत श्रीमद् विजय रामचन्द्रसूरीश्वरजी म.सा.ना साम्राज्यवर्ती पू.पंन्यासश्री बोधिरत्नविजयजी म.सा.ना शिष्यरत्न पू.मु.श्री विनयरक्षितविजयजी म.सा. ङ्शन शाळा न सिद्धि श्री वुइं ज जातिना अवन * क्रमांक: 0266) स्थानः 600 16 शेठ हठीरिझ 66ओरियनी वा, अमी छे अमध्यवाद. | विजयशीलचंद्रसूरि ग्रंथ संग्रह 0 प्रकाशक शास्त्रसंशा 3, मणिभद्र एपार्टमेन्ट, आराधना भवन रोड, सुभाषचोक, गोपीपुरा, सुरत-1 Page #3 -------------------------------------------------------------------------- ________________ 0 * संवेगरंगशाला * वर्ता: पू.3.श्री निनचंद्रसूरीश्वरनी म.सा. * प्रथम आवृत्ति प्रकाशन : भादरवा सुद 14, वि.सं. 2065, 3 सप्टेम्बर 2009 * पुस्तक कुल पेज: 6+284+83 * किंमत रूआ. 250/ 0 | - छे. * प्रमार्जना : पू.सा.श्री भद्रज्ञाश्रीजी म.सा. पंडितवर्य रतीलाल चीमलाल दोशी. O * टाईप सेटींग : श्री सांई कोम्युटर्स, अमदावाद * आवरण डिझाईन : खुशी डिझाईन्स, अमदावाद * मुद्रक । : शिवकृपा ओफसेट प्रिन्टर्स, अमदावाद * विशेष नोंध : आ पुस्तक संपूर्ण ज्ञानद्रव्यना व्ययथी थयेल छे. तेनी नोंध लेवा विनंती. गृहथवर्गे मूल्य आपी उपयोग करवो. Page #4 -------------------------------------------------------------------------- ________________ आभार..! अनुमोदनीय.. अनुकरणीय..! आ पुस्तकना प्रकाशननो संपूर्ण लाभ सुविशाल गच्छाधिपति पूज्यपाद A.bha.श्रीमद् विजय रामचन्द्रसूरीश्वरजी म.सा.ना शिष्यरत्ना पू.पंन्यास श्री भद्रंकरविजयजी म.सा.ना शिष्यरत्न pU.A.zrI विजय कुंदकुंदसूरीश्वरजी म.सा.ना शिष्यरत्ना वर्धमान तपोनिधि पू.गणिवर्य श्री नयभद्रविजयजी म.सा.ना सौपदेशथी कांदिवली-ईरानीवाडी संघमां मुमुक्ष जीतुभाई शांतिलाल शाहनी दीक्षा प्रसंगे थयेल ज्ञानखातानी उपजमांथी लेवामां आवेल छे. तेनी अमो भूरि... भूरि... अनुमोदना करीए छीए. पूज्यश्री तथा व्यवस्थाकोना. अमो आभारी छीए. -शास्मर्सट्रेश Page #5 -------------------------------------------------------------------------- ________________ प्रकाशकीय 2061ना आसो मासमां शास्त्रसंदेशमाला भाग 1 थी 20नुं प्रकाशन थयुं. तेना बराबर चार वर्ष पछी 2065ना भादरवा मासमां शास्त्रसंदेशमाला भाग 21 थी 24, पद्यानुक्रमणिका भाग 1 थी 4 अने संवेगरंगशाला एम बीजा 9 पुस्तको अमो आपश्री समक्ष मूकतां आनंद अनुभवीए छीए. आठ निर्युक्ति-भाष्य आदिनुं कार्य दसमा पुस्तकरूपे प्रमार्जनामां चालु छे ते पण टूंक समयमां प्रकाशित करवानी भावना राखीए छीए. Fresc englis पद्यानुक्रमणिका कार्यमां जे महेनत पूज्यश्रीए लीधेल छे ते खूब ज अवर्णनीय छे. संवेगरंगशाला पण पधानुक्रमणिका माटे ज अमोए कंपोझ करावी हती पण चालीस वर्ष पहेलांनुं आ ग्रंथनुं एक ज प्रकाशन अने ते पण हाल अप्राप्य होवाथी आटलो विशाळ प्राकृत ग्रंथ पाछो अलोप न थई जाय ते माटे अमोए फरीथी तेनुं प्रकाशन करेल छे. आटला विशाळ ग्रंथना नूतन प्रकाशनमां अमो निमित्त बन्या छीए तेनो अमोने आनंद छे. आ ग्रंथनी शुद्धि पू.सा.श्री भद्रज्ञाश्रीजी म.सा. तथा पंडितवर्य श्री रतीलाल चीमनलाल दोशीए करी आपेल छे. तपागच्छाधिराज pU.A.bha. श्रीमद् विजय रामचन्द्रसूरीश्वरजी म.सा.ना शिष्यरत्न नमस्कार महामंत्र आराधक पू.पं.श्री भद्रंकरविजयजी म.सा.ना शिष्यरत्न सरळस्वभावी pU.A.bha.श्री विजय कुंदकुंदसूरीश्वरजी म.सा.ना शिष्यरत्न वर्धमान तपोनिधि पू.गणिवर्य श्री नयभद्रविजयजी म.सा.नी निश्रामां कांदिवली-ईरानीवाडी संघमां मुमुक्षु जीतुभाई शांतिलाल शाहनी दीक्षा प्रसंगे थयेल ज्ञानखातानी उपजमांथी आ प्रकाशननो संपूर्ण लाभ लेवामां आवेल छे. आ माटे प्रेरणादायक पूज्य गणिवर्य श्री अने व्यवस्थापकोना अमो आभारी छीए. आ ग्रंथनुं टाईप सेटींग कार्य श्री सांई कोम्प्युटरवाळा नीतीनभाईए आवरण डिझाईन खुशी डिझाईन्सवाळा आनंदभाईए, प्रीन्टींग अने बाईन्डींगनुं कार्य शिवकृपा ओफसेट prInTarsavALA भाविनभाईए खंत अने चीवटपूर्वक करी Apela che. zAstrasa~ddeza Page #6 -------------------------------------------------------------------------- ________________ grotha आनुं चांद्रकुलमां मोटी गणाती वक्शाखामां गुणनिधि एवा pU.A.bha.श्री वर्धमानसूरि थया. तेओश्रीने सूर्य-चंद्र जेवा pU.A.zrI जिनेश्वरसूरि अने pU.A.zrI बुद्धिसागरसूरि नामना शिष्यो हता. ते pU.A.zrI बुद्धिसागरसूरिने pU.A.zrI जिनचंद्रसूरि अने pU.A.zrI अभयदेवसूरि नामना शिष्यो हता. नवांगी टीकाकार pU.A.zrI अभयदेवसूरिए पोताना वडील गुरूबंधु pU.A.zrI जिनचंद्रसूरिने संवेगरंगशालानी रचना करवानी विनंती करी, अने तेओश्रीए आ ग्रंथनी रचना वि.सं. 1125मां करी हती. तेओश्रीना शिष्य pU.A.zrI प्रसन्नचंद्रसूरिना कहेवाथी तेमना शिष्य पू. सुमतिवाचकना शिष्य पू.गुणचंद्रगणिए (pU.A. देवभद्रसूरि) एने संस्कार युक्त बनावी अर्थात सुधारो वधारो करी संकलित करी अने पू. जिनवल्लभगणिए तेनुं संशोधन कर्युं अने तेनुं प्रथम पुस्तक वि.सं. 1158मां पू.अमलचंद्रगणिए लख्युं. is A ग्रंथनो विषय ग्रंथकारे कोई वधु प्राचीन ग्रन्थमांथी लीधो होय तेम जणाय छे. प्रभु महावीरस्वामीना स्वहस्ते दीक्षित थयेल महसेन राजर्षि पू. गौतमस्वामीजीने केवळज्ञान थया पछी वृद्धावस्थाना कारणे कंपता शरीरे पूछे छे के, प्रभु ज्यारे शरीर विशिष्ट तपनी आराधनामां उपयोगी न रहे त्यारे अंतिम आराधना केवी रीते करवी ? प्रत्युतरमां केवळज्ञानी पू.गौतमस्वामीजीए विस्तारथी जे आराधना बतावी तेनो ज ग्रंथकारे आमां समावेश करेल छे. संसार प्रत्ये भय अने मोक्षनी अभिलाषा एटले 'संवेग' आ गुणने प्रगट करवामां अने प्राप्त थया पछी पण आराधना कया क्रमे करवी तेनुं विस्तृत वर्णन ग्रंथकारे आ ग्रन्थमां मुख्य चार द्वार द्वारा अने तेना 43 पेटा द्वारो द्वारा करेल छे. ते मुख्य चार द्वारो अने पेटा द्वारो आ प्रमाणे छे. 1. परिकर्मविधि, 2. परगण संक्रमण, 3. ममत्व उच्छद, 4. समाधिलाभ जेमां पहेला परिकर्मविधि द्वारना 15 पेटा द्वारो छे.. 1. अरिह द्वार, 2. लिंग द्वार, 3. शिक्षा द्वार, 4. विनय द्वार, 5. समाधि द्वार, 6. मनोडनुशास्ति द्वार, 7. अनियतविहार द्वार, 8. राज द्वार, 9. परिणाम द्वार, 10. त्याग द्वार, 11. मरणविभक्ति द्वार, 12. अधिगत मरण द्वार, 13. शीति द्वार, 14. भावना द्वार, 15. संलेखना द्वार.. बीजा परगणसंक्रमण द्वारना 10 पेटा द्वारो छे. 1. दिशा द्वार, 2. क्षामणा द्वार, 3. अनुशास्ति द्वार, 4. परगण संक्रमणविधि द्वार, 5. सुस्थितगवेषणा द्वार, 6. उपसंपदा द्वार, 7. परीक्षा द्वार, 8. प्रतिलेखना द्वार, 9. पृच्छा द्वार, 10. प्रतिपृच्छा द्वार. त्रीजा ममत्वविच्छेद द्वारना नव पेटा द्वारो छे. 1. आलोचनाविधान, 2. शय्या, 3. संस्तारक, 4. निर्यामक, 5. दर्शन, 6. हानि, 7. प्रत्याख्यान, 8. खमाववुं, 9. खमवुं - प्रथम आलोचना विधान द्वारना 10 पेटाद्वारो छे. 1. केटला काळे आलोचना आपवी. 2. कोने आपवी, 3. कोणे आपवी, 4. नहि आपवामां कया दोषो, 5. आपवामां कया गुणो, 6. केवी रीते आपवी, 7. आलोचनानो विषय, 8. गुरूए केवी रीते अपाववी, 9. प्रायश्चित, 10. फळ (5) Page #7 -------------------------------------------------------------------------- ________________ चोथा समाधिद्वारना नव पेटा द्वारो छे. 1. अनुशाति द्वार, 2प्रतिपत्ति द्वार, 3. सारणा द्वार, 4. कवच द्वार, 5. समता द्वार, 6, ध्यान द्वार, 7. लेश्या द्वार, 8. फळ द्वार, 9. विजहना द्वार - प्रथम अनुशास्ति द्वारना 18 पेटा द्वारो छे. 1. अढारपापस्थानक, 2. आठ मदस्थान, 3. क्रोधादि कषायो, 4. प्रमाद द्वार, 5. प्रतिबंध, 6. सम्यक्तस्थिरत्व, 7. अरिहंतादिषटकभक्तिमानपणुं, 8. पंच नमस्कारमां तत्परपणुं, 9. सम्यगज्ञानोपयोग, 10. पंच महाव्रत, 11.क्षपकने चतुःशरणगमन, 12. दुष्कृतगर्ताकरण, 13. सुकृत अनुमोदना, 14. बार भावना, 15. शीलपालन, 16. ईन्द्रियदमन, 17. तपमां उद्यम, 18. निःशल्यता. आ बधा ज द्वारो दष्टांतो साथे वर्णवामां आवेल छे अने पछी प्रतिप्रत्ति द्वार आदिनुं विवेचन करेल छे अने अंते महसेन राजर्षिना मनोरथो, तेमने करेला अनशननो प्रारंभ, ईन्द्र करेली तेमनी प्रशंसा अने देवादिए करेला उपसर्गो तेमां तेमनुं निश्चलपणुं-राजर्षिना भावि भवनुं वर्णन करी ग्रन्था कर्ताए पोताना गुर्वादिनी परंपरा दर्शावी ग्रन्थनी समाप्ति करेल छे. | वि.सं. 1203मां लखायेल हस्तप्रत उपरथी वि.सं. 2025मां संघ स्थविर पू. A. श्री विजय सिद्धिसूरीश्वरजी महाराजाना शिष्य पू. A. श्री मेघसूरीश्वरजी महाराजाना शिष्य पू. A. श्री मनोहरसूरीश्वरजी महाराजाना शिष्य पू. मु. श्री हेमेन्द्रविजयजी म.सा. तथा पंडितवर्य श्री बाबुभाई सवचंद शाह द्वारा संशोधित आ ग्रंथ पाटणना वतनी मुंबई निवासी झवेरी कान्तीलाल मणीलाल प्रकाशित कर्यो. 1 अकारादिना कार्य माटे आ ग्रंथनुं पण सूचन मळेल अने ते माटे तपास करतां आ ग्रंथनी आ एक ज आवृत्ति मळी. घणी महेनतना अंते पण बीजी आवृत्ति मळेल नहीं. हाल आ आवृत्ति पण अलभ्य छे अने छेल्ला चालीस वर्षमां आ ग्रंथनी बीजी कोई आवृत्ति प्रकाशित थयेल न होती तेथी प्राकृतभाषामां रचायेलो दस हजार श्लोकनो आ महाकाय ग्रंथ भविष्यमां उपलब्ध बने ते गणतरीथी आनुं संकलन करी अकारादि माटे तैयार करेल अने तेनुं प्रकाशन आटला नजीकना ज भविष्यमां शक्य बनशे ते धार्युं नहोतुं. पूर्वे प्रकाशित थयेल आ ग्रंथनी आ नूतन कोपी ज छे. पू. सा. श्री भद्रज्ञाश्रीजी म.सा. तथा पंडितवर्य रतीभाई चीमनलाल दोशीए जरूर जणाय त्यां शुद्धि-प्रमार्जना करेल छे. आ ग्रंथनुं वांचन करतां करतां आपणे सौ आ गुणनी प्राप्ति करी जलदीमां जलदी मोक्षनी प्राप्ति करीए ए ज एक अभ्यर्थना.. 'सूरिराम' 18मो स्वर्गगमन दिन मुनि विनयरक्षितविजय पोपटबेन पाठशाळा (प्रथम आवृत्तिना आधारे) गीरधरनगर-शाहीबाग अमदावाद-4 * 2 (6) Page #8 -------------------------------------------------------------------------- ________________ // 1 // // 2 // // 4 // // 5 // = = = = = = = sirijiNacandasUriviraiA ||sNvegrNgsaalaa|| rehai jesi payanaha-परंपरा उग्गमन्तरविरुइरा । नमिरसुरमौडसंघट्ट-खुडियवररयणराइ व्व अहव सिवपहपलोयण-मणजणहत्थप्पईवपंति व्व । तिहुयणमहिए ते उसभ-प्पमुहतित्थाहिवे नमह अज्ज वि य कुतित्थियहत्थि-सत्थमच्चत्थमोत्थरै जस्स । दुग्गनयवग्गनहनिवह-भीसणो तित्थमयनाहो तं नमह महावीरं, अणंतरायं पि परिहरियरायं । सुगयंपि सिवं सोमं पि, चत्तदोसोदयारम्भं जे निव्वाणगया वि हु, नेहदसावज्जिया वि दिप्पंति । ते अप्पुव्वपईवा, जयन्ति सिद्धा जयपसिद्धा aisyshsssuNdr-myrNduddaamsuysroyss| जिणमुहसरप्पसूयस्स मूलनालाइयं जेहिं । पालिंत-परूविन्ते, निच्चं पंचप्प-यारमायारं । गुणगणहरे गणहरे, ते गोयमपभीणो वंदे अणवरयसुत्तदाणा-णंदियमुणिभमरनियरपरियरिए । निच्चं चरणपहाणे, करिणो व्व थुणामि उज्झाए कारुण्णपुण्णहियए-धम्मुज्जयजंतुजणियसाहेज्जे । दुज्जयनिज्जियमयणे, मुणिणो पणमामि नवनिहिणो गुणरायरायहाणि, नमामि सव्वण्णुणो महावाणि । भीमभवागडनिवडंत-जंतुनिरवज्जरज्जु व तं जयै पवयणं पव-यणं व सारं जमंगिणो दाउं । वसह व्व उप्पहं पत्थि-या वि लग्गति मग्गम्मि चिन्तारघट्टसंजोयणेण, सुहझाणवसहसेणीए । जे भवकूवादाय-ड्ढिऊणमुड्ढे पराणिति आराहणाघडीमा-लियाए आराहगंगिवग्गुदयं । निज्जामगे गुरू ते, मुणिणो य नमामि सविसेसं सुगैगममलपयवी-चौखंधाराहणा इमा जेहिं । संपत्ता ते वंदे, मणिणो गिहिणो य अभिणंदे आराहणाभगवई, जयौ जए जं दढं समारूढा । नावं व भव्वभविणो, तरन्ति रुदं भवसमुदं सा जयै य सुयदेवी, जीए पसाएण मंदमइणो वि। कइणो भवंति नियैच्छि-यत्थनित्थारणसमत्था सयलजणसलहणिज्जं, पयविं जेसि पयप्पभावेण । पत्तोम्हि विबुहपणए, ते नियगुरुणो पणिवयामि इत्थं समत्थथोयव्व-सत्थविसयाए पत्थुयथुईए । करडिघडाए सुहडो व्व, दलियपच्चूहपडिवक्खो मंदमई वि सयमहं, महन्तगुणगणगुरूण सुगुरूण । चरणपसाएणं भव्व-हियकए कि पि जंपेमि iha hi viyNbhNtkyNtsiih-hmmntjntumignivhe| विलसिरदुईतिदिय-सावयउप्पंकलल्लक्के विक्कंतकसायविलास-प्पसंकुले म्य्न्न्व्न्न्द्व्रुद्दे। दुव्वासणाविसप्पिर-गिरिसरियापूरदुग्गम्मि निबिडदुहविडविकिण्णे, वियडम्मि भ्वाद्द्वीक्द्दिल्ल्म्मि। दीहद्धमद्धगेहिं व, संचरंतेहिं सत्तेहिं गंभीरनीरनीरहि-निहित्तमुत्ताहलं व मणुयत्तं । जुगसमिलानाएणं, लभ्रूणं कह वि दुलंभं तत्थ वि कहिंपि सविसेस-दुल्लहं ऊसरे व्व वरसस्सं । मरुभूमीए कप्प-दुमं व सुकुलाइ लभृणं तत्थ वि य भाविभद्दत्तणेण, सेसत्तणेण य भवस्स । अबलत्तणेण दुज्जय-तरदसणमोहणिज्जस्स सुगुरूवएससवणा, सयं पि वा कम्मगंठिभेएणं । तडितडपालंबं पिव, गुरुगिरिसरिहीरमाणेहिं रोरेहि व निहाणं, सुवेज्जमिव विविहवाहिविहुरेहिं । अवडंतो पडिएहिं, समत्थ-हत्थावलंबं व सविसेसपुण्णपयरिस-लब्भं सव्वण्णुधम्ममकलंकं । निज्जियचिंतामणिकप्प-पायवं पाविउं परमं हियमेव गवेसेयव्व-मप्पणो तं च जं न अहिएण । बाहिज्जइ नियमेणं, कहिपि कत्तो वि कैया वि तं च तहाविहमणुवम-ma'ccaMtegaMtiyaM परं मोक्खे। मोक्खो य कम्मखयओ, कम्मखओ पुण विसुद्धाए आराहणाए आरा-हियाए ता तीए सइ हियत्थीहिं । जइयव्वमुवेयमुवाय-विरहओ होइ नो जेण सा पुण काउमणेहि वि, तदत्थपयडणसमत्थसत्थाणि । मोत्तुं अभिउत्तेहि वि, नाउं तीरै न जं सम्म तम्हाऽऽराहणसत्थं, सुपसत्थहत्थहेउपरिकिण्णं । गिहिसाहूभयविसयं, वोच्छमहं तुच्छबुद्धी वि आराहणमिच्छंतो य, तिगरणं पढममेव रुण्भेज्जा। अनिरुद्ध जेण इमं, किं असुहं तं न जं कुणै = = ॥ 8 ॥ ॥ 9 // // 10 // // 11 // // 12 // // 13 // // 14 // // 15 // // 16 // // 17 // // 18 // // 19 // // 20 // // 21 // // 22 // // 23 // // 24 // // 25 // // 26 // // 27 // // 28 // // 29 // // 30 // // 31 // // 32 // // 33 // // 34 // = Page #9 -------------------------------------------------------------------------- ________________ तहाहिअसमंजसं भमंतो, निरंकुसं vivihvisyrnnnnmmi| अरैरैकुमैकरिणी-कसायकलभोरुजूहजुओ ॥ 35 ॥ कयबहुगुणतरुभंगो, पमायमयमत्तमणकरी एस । अवगुंठइ अप्पाणं, पए पए बहुविहरएणं ॥ 36 ॥ अत्थनिरवेक्खवित्ती, pikkhnn'nnnnnnnnvnnnnkyghddnnaa| असइ व्व विलसमाणी, वाणी वि अणत्थपत्थारी ॥ 37 ॥ असमंजसवावारो, सव्वत्थ समंतओ वि अनिरुद्धो । तत्तायगोलकप्पो, काओ वि न होज्ज कुसलकरो ॥ 38 ॥ एक्ककं पि इमेसि, logadugAvAyabIyama'niruddhaM - किं पुण तस्समवाओ, जएज्ज ता तण्णिरोहकए ॥ 39 ॥ सो पुण pasatthagaMtha'ttha - चिंतणा-विरयणाऽऽइणा चेव । सम्मं पारद्धेणं, संजायै नण्णहा जम्हा ॥ 40 ॥ अत्थेहाए तस्सेव माणसं, भासणेण पुण वयणं । होइ च्चिय सुनिरुद्धं, तल्लिहणाईहिं पुण काओ ॥ 41 ॥ एवं ca kmmbNdhekk-heupddiruddhjogpsrss| होही महप्पणो च्चिय, उवयारो पत्थुयपबंधा ॥ 42 ॥ इह (य) तण्णिरोहजणिओ, एसुवयारो प्रोऽन्नुभ्व्सिद्धो। संवेगवण्णणे पुण, पए पए पसमसुहलाभो ॥ 43 ॥ तह संवेगसनिव्वेय-पमुहपरमत्थवित्थरो जत्थ । दुल्लम्भो सुमिणम्मि वि, वणिज्जइ तं परं सत्थं ॥ 44 ॥ जत्थ पुणाऽणाइभव-ब्भासवसेणं सयं पि संसिद्धा । तह सुकर च्चिय गोवाल-बालविलयाइयाणं पि ॥ 45 ॥ kAma'ttha'jjaNavisayA, निवनीईगोयरा तह उवाया। देसिज्जं ति बहुहा, सत्थं तमणत्थयं मण्णे ॥ 46 ॥ इय saMvegA''ihiya'ttha-देसगस्सेव एत्थ सत्थस्स । सवणपरिभावणेसुं, निच्चं पि बुहेहिं जइयव्वं ॥ 47 ॥ संवेगगब्भसुपसत्थ-सत्थसवणं हि होइ धण्णाणं । सवणेऽवि धण्णतरगाण, चेव ता समरसाऽऽपत्ती ॥ 48 ॥ अवि यजह जह संवेगरसो, वणिज्जइ तह तहेव भव्वाणं । भिज्जति खित्तजलमिम्म-याऽऽमकुंभ व्व हिययाई ॥ 49 ॥ सारोऽवि य एसो च्चिय, दीहरकालंपि cinnnncrnnss। जम्हा तं चिय कंडं, जं विधै लक्खमाझे वि ॥ 50 ॥ सुचिरं पि तवो तवियं, चिण्णं चरणं सुयं पि बहु पढियं । जै नो संवेगरसो, ता तं तुसखंडणं सव्वं ॥ 51 ॥ तह संवेगरसो जै, खणं pi na samucchalejja divsNto| tA विहलेण किमिमिणा, बज्झाऽणुट्ठाणकटेणं । / 52 ॥ पक्खंतो मासंतो, छम्मासंतो व वच्छरंतो वा । जस्स न स होज्ज तं जाण, दूरभव्वं अभव्वं वा । / 53 ॥ रूवे चक्खू मिहुणे, हियालिया रसवईए जह लवणं । तह परलोगविहीए, सारो संवेगरसफासो ॥ 54 ॥ एसो पूण संवेगो, संवेगपरायणेहिं प्रिखिओ। परमं भवभीरुत्तं, अहवा मोक्खाऽभिकंखित्तं ॥ 55 ॥ ता तव्वुड्ढिकए च्चिय, न केवलं कम्मवाहिविहुराणं । भवियाणमप्पणो च्चिय, चिरगुरुवेज्जोवएसाओ ॥ 56 ॥ मेलित्तु वयणदव्वे, भावाऽऽरोगेक्कहेउमारद्धं । आराहणारसायण-मेयं अजरामरत्तकरं ॥ 57 ॥ किंचपरिगलै पावसलिलं, ठियस्स आराह्न्नास्सिफाए। जीवससिकंतमणिणो, पइक्खणं दिव्वजोइस्स ॥ 58 ॥ संवेगसारमेसा, वायंत-सुणंत-भावमाणाणं । काही कलुसं पि मणं, विमलं कयगप्फलं व जलं ॥ 59 ॥ एत्तो च्चिय ललियपया, अकुडिल-कोमल-suha'tthakaliyA y| अक्खंडलक्खणवरा, सुवण्णरयणुज्जलसरीरा ॥ 6 ॥ सुइसुहयभद्दसद्दा, विविहाल्ण्कार्क्लिय्स्व्व्ण्गा। उल्लसियपसन्तरसा, पगिट्ठपरलोयविसयकरा ॥ 61 ॥ बहुभावविरयणाउ, उप्पायंती परंपराणंदं । परिहरियासग्गाहा, अणत्थबहुला य न कहिं पि ॥ 2 ॥ बहुएहितो उवजीवि-ya'tthasArA महाभुजिस्सेव । करणविहीए वि हु कय-परिस्समा मूलकालाओ ॥ 63 ॥ अप्पसमरैपराणं, निच्चं पि हु विहियमोहणासाणं । नाणाऽऽभोगरयाणं, उदग्गवयसंगयाणं च ॥ 64 ॥ समणवियड्ढविलासीण, काण मणहरणकारणं न इमा। नयणसुहदाइणी भाव-णिज्जवयणा य नो होही ॥ 65 ॥ एवं चिय दूरुज्झिय-निययपरिग्गहपसंगवंछाणं । सुगिहत्थाण वि निव्वुइ-निमित्तमेसा कह न होही ॥ 66 ॥ 1 हितालिका - हितश्रेणि Page #10 -------------------------------------------------------------------------- ________________ किंचजह य अणंतरजायं पि, किंपि कट्ठिट्ठगोवलाइदलं । साडणसंधणविहिणा, काऊणं अवचिओवचियं ॥ 67 ॥ आकारंतरविहिणा. ठवेइ सविसिटठमंदिरत्तेण । ऐनिउणसत्तहारो, तहेव अहयं पि उवुत्तो। ॥ 68 ॥ सुयदिटुचिर पमेयं, कि पि पारद्धगंथपाउग्गं । गाहा-सिलोग-gAha'ddha-कुलगपमुहं परकयं पि ॥ 69 ॥ अवणयणदाणविहिणा, कहिपि काऊण अवचिओवचियं । दाराणुगुणत्तेणं, एत्थं कत्थवि ठविस्सामि ॥ 70 ॥ सपबंधेसु य नियकव्व-गव्वचागत्थमवरकैरैयं । पक्खिवमाणो तक्करण-सचित्तजुत्तो वि होइ लहू ॥ 71 ॥ केवलमुवयारकए, परेसिमेसो महं समारंभो । सो य सपरोभयौत्तीहिं, जुत्तिजुत्तत्तणमुवेइ ॥ 72 ॥ दीसइ य जेण सविसेस-गाहगे आगयम्मि व्न्निय्ज्ञ्नो। सपरोभयहट्टपयट्ट-भंडविच्छड्डववहारी ॥ 73 ॥ एसा य पत्थुयारा-हणेह संवेगरंगसालत्ति । भण्णइ विणिच्छियत्था, गुणनिष्फण्णेण नामेण । / 74 ॥ एसा य जहा रण्णा, महसेणेणं नवल्लदिक्खेणं । जैगिहिविसया पुट्ठा, सिट्ठा जह गोयमेणं च । / 75 ॥ जह तं सम्मं आराहिऊण, सो पाविही य नेव्वाणं । तह एत्थ कहिज्जंतं, अवहियचित्ता निसामेह ॥ 76 ॥ atthi dhnndhnnnnpddipunnnn-purpurgaamnivhrmnnijjo| ramaNijjarUvalAvaNNa-juvairehantadisicakko // 77 // disickkaagynegm-kiirntvicittbhuurivvhaaro| vavahArajjiyabahudhaNa-jaNakAriyapavarasurabhavaNo // 78 // surbhvnntuNgsiNggg-dhvldhynivhbhriynhvivro| नहविवरट्ठियखेयर-परिभावियरम्मयगुणोहो ॥ 79 ॥ रम्मयगुणोहरंजिय-पंथियकीरन्तवासपरिवंछो । कच्छो नाम जणवओ, जंबूदीवम्मि भरहद्धे ॥ 80 ॥ गोविंदसयाणुगयो, बहुहलिओ णेगाज्जुणो जो य । एगहरिहलियाज्जुण-मवमण्णइ भारहं कहं पि ॥ 81 ॥ तत्थ जुवै व्व सुविया, दिणारमुत्ति व्व पुर्फ्क्लिया। सुविभत्तवण्णसण्णा, पच्चक्खा सद्दविज्ज व्व ॥ 82 ॥ जा वहै ग्रुय्प्रिहा-स्लिलाउल्साल्व्ल्य्प्रिखित्ता। जलनिहिजगईवेढिय-जंबुद्दीवस्स समसीसिं ॥ 83 ॥ जा निच्च्प्य्त्त्त्त्विस्त्त्त्त्न्त्त्त्त्-क्ल्गेय्व्द्द्द्धियाऽऽन्न्ण्दा। परचक्कभयविमुक्का, कयजुगलील विडंबेइ । / 84 ॥ ऐगुरूयरिद्धिवित्थरपरिगयजणदिज्जमाणदाणाए । वेसमणो वि हु मण्णे, जीए समणो व्व पडिहाइ ॥ 85 ॥ सा हिमसेलसमुज्जल-महन्तपासायरुद्धदिसिपसरा । सिरिमाला नामेणं, अहेसि नयरी सुरपुरि व्व ॥ 86 ॥ पउमाणणाहिं सुपओहराहिं, वियसंतकुवलयच्छीहि । बहिया पुक्खरिणीहिं, अन्तो नारीहिं जा सहै ॥ 87 ॥ बहुसाहियाओ विस्सुय-कैकुलकलियाओ कान्न्न्नालीओ। बहिया अन्तो पवराओ, जीए छज्जन्ति य shaao। ॥ 88 ॥ परमेक्को च्चिय दोसो, तीए पुरीए गुन्नालिक्लियाए। खिप्पंति मइग्गणा जं, परम्मुहा धम्मवंतेहि ॥ 89 ॥ निम्मलजसोवलंभे, अत्थित्तं संगई य साहूसु । रागो सुयम्मि चिन्ता, निच्चं चिय धम्मकम्मम्मि ॥ 90 ॥ साहम्मिएसु वच्छल्ल-या य रक्खा दुहत्तसत्तेसु । सुगुणज्जणम्मि तण्हा, निवासिणो जत्थ लोअस्स ॥ 91 ॥ पालेइ तं ca pnnmnt-bhuuvmnnimuddmsinnpypiiddho| अच्चन्तपयंडपयाव-विजियसारइयदिवसयरो ॥ 92 ॥ तिक्ख्क्र्वाल्निद्द्य्-निद्दारिय्द्स्यिक्रिकुण्भो। पुरपरिहुब्भडभुयडंड-चंडिममुसुमूरिय विपक्खो ॥ 93 ॥ रूवविणिज्जियमयणो, ससिवयणो kmlpttsmnynno। अच्चंतपौरसेणो, राया नामेण महसेणो ॥ 94 ॥ सोहग्गचायविउसत्तणेण, एगो वि णेगरूवो व्व । रामामग्गणविबुहाणं, हिययगेहेसु जो वुत्थो । / 95 ॥ डिंडीरपिंडपंडुरछत्त-च्छण्णंतरं दिसाचकं । छज्जइ य विजयजत्तासु, जस्स vihiya'TTahAsaMva // 96 // उज्झियपरिग्गहाणं, वज्जियविसयाण भिक्खुवित्तीण । सुमुणीण व सत्तूणं, जो धम्मगुरुत्तणं पत्तो ॥ 97 ॥ पग्गहियखग्गपसरंत,-नीलकंतिच्छडुब्भडो ह्त्थो। जस्स रणे उग्गयधूम,-केउसोहं समुव्वहै ॥ 98 ॥ तं नत्थि जं न जाणइ, स महप्पा बुद्धिपगरिसवसेण । किंतु निद्दक्खिण्णत्तं, खलत्तणं पि हुन जाणेइ ॥ 99 ॥ अच्चंतहयगयो वि हु, पौरविपत्ती विजंस न्र्नाहो। बहुकरिवरपरिकिण्णो, सुहिओ वि य तं महच्छरियं ॥ 100 ॥ 1 सुवृता = सुरक्षिता 2 मार्गणा = बाणा: Page #11 -------------------------------------------------------------------------- ________________ // 101 // // 102 // // 103 // // 104 // // 105 // // 106 // // 107 // // 108 // // 109 // // 110 // // 111 // एक्को च्चिय से दोसो, जं सुगुणड्ढो वि तेण सिट्ठजणो । अकरो चाइयवसणो, अनासदंडो कओ सव्वो तस्स य रण्णो मुहचंद-चंदिमाविजियकोमुइमयंका । निम्मेररूवरायन्त-चारुसिंगारससिरीया उत्तमकुलसंभूया, सुसीलयालंकिया विगयपणया । भत्ता सुगुणाऽऽसत्ता, भज्जा नामेण कणगवई नीसेसकलाकोसल-कलिओ रूवी गुणालओ सोमो । पडिबिंबो इव रण्णो य, अहेसि पुत्तो (u) जयसेणो सुविसुद्धबुद्धिपगरिस-निच्छियनीसेससंसयत्थेसु । नयगब्भमहत्थपसत्थ-सत्थपरिभावणपरेसु स्ण्धिविग्घ्जान्नाऽऽस्न्नाइ-gunnchkkpnnihiymnnesu| नियसामिकज्जसाहण-बहुमण्णियजीवियव्वेसु अवरोप्परगाढपरूढ-पणयपरिचत्तविप्पओगेसु । सुकईसु व अपुव्वत्थ-चिंतणच्छिण्णवंछेसु मंतीसु धणंजयजय-सुबंधुपमुहेसु विस्सुयजसेसु । आरोवियरज्जभरो सो य णिवो कीलै जहिच्छं तहाहिकयाइ मंजुगंजिउब्भडप्पडंतनेउरं, विसंतुलुच्छलंततारहारलट्ठकंठियं, अवंगहारतुट्टदीहकंचिदामसुत्तयं, विचित्तयं पलोयए पणंगणाण नट्टयं कयाइ गाढरुट्ठदुट्ठमत्तहत्थिकंधरं, समारुहित्तु पाणिपल्लवेण धारिअण्कुसो। सलीलमाययप्पहेसु काणणेसु कीलिउं, जणोवरोहकायरो समन्दिरै नियत्तए कयाइ भूरिचंचरीयपिज्जमाणदाणयं, गयिंदमंडलि सुवेगयं तुरंगवग्गयं । विसिट्ठमट्ठकट्ठसिट्ठयं सुसंदणुक्करं, पेगिट्ठलद्धसासए महाभडे य पेच्छए कयाइ पुण्णपावबन्धमोक्खजुत्तिजुत्तयं, अणेगभंगसंगयं भवस्सरूवसूयगं । निरंतरं तदत्थदिण्णचित्तौ सविम्हयं, असेसदोसनासयं निसामए य आगमं इय पुव्वभवज्जियभूरि-पुण्णपब्भारपुण्णवंछस्स । वोलेंति वासरा तस्स, राइणो विविहकीलाहिं अह अण्णया कयाई, अत्थाणीमंडवे निसण्णस्स । सव्वेयरतरुणीधुव्व-माणसियचारुचमरस्स दूरदिसागयसामंत-मंडलीपणयचलणकमलस्स । अण्णण्णसेवगजणे, सणियं पक्खित्तचक्खुस्स कंपिरतणुणा सियसिररुहेण, सक्खा जरापणिहिण व्व । कंचुइणा संलत्तं, सिग्घं उवसप्पिऊणेवं जयौ जयौ देवो, माणमीलंतरामा-मुहकुमुयमयंको, सोक्खवल्लीण क्ण्दो। कुवलयदलदीह-रच्छीलच्छीए लीला-लसभुयपरिसत्तो सव्वसंपत्तिजुत्तो विण्णवणिज्जमिमं पहु! पडिहयपडिवक्खलक्ख ! अम्हाणं । अंतेउरट्ठियाणं, सव्वत्तो दिण्णादिट्ठीण परपुरिसपलोयणवाउलाण, katto vi jhatti sNptto| वणवारणो व्व एगो, पुरिसो अनिवारणो भीमो विसों व्व खग्गधेणूए, संगतो गिरिवरो व्व gruyN'go। उब्भडभुयदंडुब्बद्ध-वीरवलओ अखुद्धमणो कणगवईए देवीए, वासभवणम्मिणिययगेहे व्व । नाहो व्व सो पविट्ठो, अवगण्णियकंचुइसमूहो Nisiya'ggakhaggaghAyA वि, तत्थ न कमंति वज्जथंभे व्व । दप्पुब्भडा वि सुहडा, तम्मुहपवणेण निवडन्ति करुणाए च्चिय मण्णे, न पहरियं तेण अम्ह पुरिसाणं । अण्णह कयन्तकप्पस्स, तस्स कत्तो भवे खलणा अस्सुयमदिट्ठपुव्वं, इय एरिसकज्जमिहिमावडियं । एत्तो उवरि देवो, आइसइ जयं तयं कुणिमो इय सोच्चा कोवभरुब्भवन्त-भालयलभिउडिभीमेण । पुणरुत्तफुरुफुरन्ता-हरेण तंडवियभमुहेण सामंतसुहडसेणावईसु, निव्वडियपुरिसयारेसु । नवकुवलयदलदीहा, चक्खू खित्ता महीवइणा अह तं कयंतजणणि व, भीसणं पेच्छिऊण सामंता । संखोहवसा जाया, चित्ताऽऽलिहिय व्व सव्वे वि सेणावइसुहडेहि वि, तव्वैयरसवणचत्तमाणेहिं । सुस्समणेहि व संली-णयाए दिण्णं मणो झत्ति राया वि सहं सुण्णं व, पेच्छिउं पान्निक्लिय्क्र्वालो। धी सेवगाहमा ! विफल-विहियपोरिसफडाडोवा 1. प्रकृष्टलब्धस्वाशयान् 2. विसो - कृष्णः ॥ 112 ॥ ॥ 113 // // 114 // // 115 // // 116 // // 117 // // 118 // // 119 // // 120 // // 121 // // 122 // // 123 // // 124 // // 125 // // 126 // // 127 // // 128 // // 129 // Page #12 -------------------------------------------------------------------------- ________________ अवसरह तुरियमेत्तो, चक्खुप्पसराउ iya pyNpNto। Abaddhapariyaro laha, नीहरिओ रायभवणातो अह चंडचवलमंगल-विस्संभरपमुहांगरक्खेहिं । भालयलघडियकरसं-पुडेहि भत्तीए विण्णत्तो देव पसीयह वियरह, आएसं अम्ह एत्थ प्त्थावे। विरमह सयं न जुत्तो, पढमं चिय पत्थणाभंगो जै वि सयं न नियत्तह, खणमेक्कं तह वि पेच्छगा होह । चक्खुक्खेवा हि पहूणं, हुन्ति पारद्धविग्घहरा इय सविणयप्पयंपिय-सवणमणागोवसन्तपरिकोवो । दरकंपियाए दिट्ठीए, पत्थिवो तेऽणुमण्णेइ तो चाव्कुण्त्क्र्वाल्-भ्ल्लिसेल्लाइफ्र्न्न्स्मेया। निव्विवरवम्मभूसिय-तणुणो चंडाइणो चलिया पत्ता य कमेणंते-उरम्मि दिट्ठो य तत्थ सो पुरिसो। आसीणो सेज्जाए, देवीए समं ततो भणिओ रे रे पुरिसाऽहम ! सामि-सालमहिलं मलिच्छसमसील । कार्मितो तुममिन्हिं, पैससि कीणासवयणम्मि नियदुच्चरिएण वि तुह, हयस्स जै विहुन पहरिउं जुत्त्ण्। तह वि हु नियपहुचित्ताणु-वित्तिओ हम्मसि निरुत्तं नवरं एव ठिए वि हु, खामेसु नराहिवं विन्न्य्प्न्नो। जै जीवियं समीहसि, अहवा सवडमुहो होसु मुंचसु bhavaNa'bbhantara-मुवदंससु पोरिसं खणं एक्कं । jAva'jjavi निवडै नो, कयन्तदिट्ठि व्व बाणाऽऽली इय जंपिऊण अच्च्न्त्-म्च्छ्रुच्छाह्भूरिस्ण्र्ण्भा। जाव न ते पहरंति, वज्जरियं ताव तेण इमं । हंहो बालिसरूवा ! ख्र्न्ह्र्विभिन्न्न्न्कुण्भिकुम्भ्स्स्। किं कीरै केसरिणो, कुविएण वि हरिणनिवहेण किंवा उब्भडतंडविय-चंडमणिफारफणकडप्पेण । विहगाहिवस्स कीरै, रुसिएण वि भुयगवग्गेण ता मुयह विहलसंरंभ-निब्भरं पहरणफडाडोवं । सामत्थाणणुरूवो हि, विक्कमो होइ मरणाय जं च नियसामिभज्जं, कामिज्जंतं पलोइउं तुब्भे । असमंजसं पयंपह, एयं पि विमूढयाए फलं नियसामत्थेण जओ, तग्गिहिणीए मए पवण्णाए । सामित्तमवक्कंतं, दूरे च्चिय तुम्ह नरवइणो एवं च उववैत्तण-दोसो वि हु मज्झ विज्जइ न को वि । तुम्हारिसाण वि पुरो, एवं इह आवसंतस्स अह बाढममरिसो भे, को वारै मम तणुम्मि फ्रेः। किंतु न सो एस जणो, सत्थगणो पक्कमति जत्थ इय जंपियावसाणे, उग्गीरियपहरणा दढं कुविया। ते नावडंति जा ताव, थंभिया तेण पुरिसेण अह वज्जलेघडिय व्व, पत्थरुक्कीरिय व्व सव्वे वि। जाया निच्चलतणुणो, सो पुण कीलित्तु खणमेगं कणगवई पाणीए, गहिऊणं पट्ठिओ अखुद्धमणो । मुणितो य इमो सव्वो, वुत्तंतो भूमिनाहेण तो तेण चिंतियमिमं, किं कोइ इमो सुरो व्व खयरो व्व । होज्ज व विज्जासिद्धो, एवंविहसत्तिसंजुत्तो जै ताव सुरो किं तस्स, माणुसीए इमीए किर कज्ज । अह खयरो सो व न भूमि-गोयरिं नूण वंछेज्जा विज्जासिद्धो वि विसित्त्त्थ्-रूव्पायाल्जुविप्मुहासु। संतीसु दिव्वनारीसु, कह इमं अणुसरेज्ज धुवं अहवा पास्विस्प्पिर्-क्य्न्त्व्स्जाय्धाउखोह्स्स्। कस्स न कस्स व हिययं, काउमकज्जं अभिलसेज्जा किं वा इमिणा सो को वि, हौ जुज्जइ न संपयमुवेहा । भज्जंपि अरक्खन्तो, कह रक्खिस्सामि महिवलयं देसंतरेसु वि इमो, मज्झ कलंको चिरं पवित्थरिही । एत्तो च्चिय रामो वि हु, सीयाए कए गओ लंकं ता जावज्जवि णो दूर-देसमणुसरै सो दुरायारो । ताव सयमेव गंतूण, तं अणज्जं निगिण्हामि थंभणपमुहं चिरसिक्खियं च, विज्जाबलं परिक्खामि । इति चितिय कैवयसुहड-संगओ पट्ठिओ राया अह भूमिवई मुणिउंचलियं, clioddhrsindhurbhiimyrN| मयराइधयाउलभूसिरहं, रहसुब्भडसेवगरुद्धदिसं दिसिचक्कपवट्टतुरंगगणं, गणनायकदण्डवईहिं जुयं । जुवईजणकायरखोभकरं, करहोहपरोवियवक्खरयं रयजाणवसुक्खयखोणिरय, रयणुब्भडभूसणवित्थरियं । छुरियाइमहाउहदिण्णभयं, भयकंपिरबालयचत्तपहं पहसंतपढंतसुमागहयं, हयहेसियतासिअसिंखलयं । लयणग्गगयं गिहिसच्चवियं, वियसन्तमहाभडलोयणयं नगरीउ बहु चौरंगबलं, बलवन्तविपक्खखएक्कसहं । सहस च्चिय पावियभूरिमहं, महसेणणुमग्गिण नीहरियं अह तेण समग्गेण वि, परियरिओ पवरतुरगमारुढो । ऊसियसियायवत्तो, राया जा जाइ थेवपहं । / 130 ॥ ॥ 131 // // 132 // // 133 // // 134 // // 135 // // 136 // // 137 // // 138 // // 139 // // 140 // // 141 // // 142 // // 143 // // 144 // // 145 // // 146 // // 147 // // 148 // // 149 // // 150 // // 151 // // 152 // // 153 // / / 154 // // 155 // // 156 // // 157 // // 158 // // 159 // // 160 // // 161 // // 162 // ||163 // // 164 // // 165 // // Page #13 -------------------------------------------------------------------------- ________________ ताव पुरिसेण तेणं, दरदलियकवोलमीसि हसिऊणं । नरनाहं मोत्तूणं, थंभियमवरं बलं सयलं राया वि चित्तलिहियं व, पेच्छिउं तं समग्गमवि सेण्णं । परिचिन्तिउं पवत्तो, अच्चन्तं विम्हयाउलिओ अहह ! महापावो kaha, evNvihmNtsttisNjutto| kaha vA विबुहनिसिद्धं, अकज्जमेवंविहं कुणै मण्णे एरिसग च्चिय, ते वि हु थंभाइकारिणो मंता । तेणण्णोण्णाणुगमो, समसीलत्तेण जाओ सिं अहवा किमणेण विचितिएण, सुमरामि थंभणि विज्जं । एयस्स थंभणट्ठा, चिरपढियं सुगुरुमूलम्मि to svvNgnivesiy-rkkhaamNtkkhro'nilnirohN| काउं नासापेरंत-निमियथिरलोयणंबुरुहो पउममयरंदसंदोह-सुंदरुद्दामपसरियमऊहं । थंभणकरपरमक्खर-मारद्धो सुमरिठं राया अह खणमेत्तम्मि गए, तत्तोहुत्तं पलोयए z2आव । दरपहसिरेण तेणं, पजंपियं ताव पुरिसेण हे नरवर! जीव चिरं, पुव्वं मंदा गई ममं हुंता । तुह थंभणविज्जाए, संपइ पवणोवमा जाया ता जै कज्जं भज्जाए अत्थि एज्जाहि सिग्घवेगेण । इय सो पयंपमाणो, तुरियं गंतुं पयट्टो त्ति अहह ! कहं चिरसिक्खिय-विज्जा वि हु विहलिया ममेयाणि । विहलिज्जौ अहव परं, मोत्तूण परक्कम एकं इय चिंतिऊण राया, अविचलचित्तो पवड्ढिउच्छाहो । खग्गसहाओ सहसा, लग्गो तस्साणुमग्गेण एसो वच्चै राया, एसा देवी इमो य सो पुरिसो। इय जंपिरे जणम्मि, ताणि गयाइं सुदूर्फ्ण्पिस्म्य्क्साह्य्त्र्ल्-तुर्य्ल्हुभूरिल्ण्घिय्द्धान्नो। थेवंतरेण राया, जाव न तं पावै मणुस्सं ताव निरब्भा विज्जु व्व, झत्ति देवी अदंसणीभूया । सो वि य पुरिसो थाणु व्व, निच्चलो संठिओ समुहो एगागिणं च तं पेच्छि-ऊण भूमीवई विचितेइ । किं सुमिणमिमं माया व, होज्ज दिट्ठीए बंधो वा अहवा किमणेण विगप्पिएण, इममेव ताव पुच्छामि । अमुणियसीले पुरिसे, पहरिउमवि जुज्जइ न जम्हा तो भणियमणेण सविम्हएण, भो भो अणन्तसामत्थ ! / भज्जा न केवलं चिय, हरिया तुमए मम मणं पि ता कहसु को तुमं? किं, तए कुलं मण्डिय मलिणियं? च । एरिसमाहप्पेणं, अकज्जकरणेण य इमेणं तेणावि ईसि हसिऊण, जंपियं भो नरिंद ! सच्चमिणं । विहियं उभयं पि मए, कुलमैलणमेक्कमेव तए नियगिहिणि पि हु नीसेस-नयरलोगस्स पेच्छमाणस्स । अवगणियावजसेणं, अरक्खमाणेण हीरन्ति इय गुरुयकुलकलंकं, न पेच्छसि अप्पणो तुम मुद्ध! / मह पुण पोरिसवित्ति पि, दोसपक्खम्मि पक्खिवसि अहवा परदोसपलोयणम्मि, जायै जणो सहस्सक्खो । जच्चंधो व न पेच्छइ, गिरिवरगुरुए वि नियदोसे एवंविहेण तुमए, तह कह वि हु मैलियं कुलं सयलं । जह विमलिज्जइ नो सुकय-जलहरासारवरिसे वि निस्सामण्णपरिक्कम-रहियाणं भद्द ! तुज्झ सरिसाणं । नामुक्कित्तणमेत्तं, वुच्चै भूमीवैत्तं पि को वा इह तुह दोसो, ते अवरज्झंति इत्थ चिर्पुरिसा। असमत्थं पि तुम जे, भूमिपालं पइटुंति को वा तेसिं दोसो, नरिंद ! तुम्हारिसाण कुमईणं । एस च्चिय होइ गई, विसयव्वामोहियमणाणं इय सोच्चा नरनाहो, ल्ज्जामुल्ण्त्न्य्न्न्स्र्सिरुहो। परिभाविउं पवत्तो, पओससमौ व्व विच्छाओ धी मज्झ जीवियं पोरिसं च, बलबुद्धिपगरिसत्तं च । जेण मए वयणिज्जं, उवणीया पुव्वपुरिसा वि अप्पा न केवलो च्चिय, लहुयत्तं लंभिओ अधण्णेण । लहुईकया महन्तो, सिक्खागुरुणो वि भयवन्तो किं जाएण वि तेणं ? जाएण वि जीविएण किं तेण? / नियपुव्वपुरिसलाघव-लेसम्मि वि जो पयट्टेज्जा सच्चं च विसयमोहिय-मईणमिच्चाइ जं भणियममुणा । कहमण्णहमेवंविह-विडंबणा मज्झ जाएज्जा? तहाहिसत्थस्साविसओऽयं, न मंततंतेसु कुसलया अस्थि । उज्जोगिणो वि मज्झं, किं बलमेत्तो परं होही एवं च संपयं इह, तावसदिक्खा निसेविउं जुत्ता। कह दंसिस्सामि मुहं, नियत्तिउं नयरिलोयस्स इय गरुयविसायपिसाय-वाउलिज्जन्तमाणसो राया। जा मुयै नेव खग्गं, ता गहियो तेण हत्थम्मि ॥ 166 ॥ ॥ 167 // // 168 // // 169 // // 170 // // 171 // // 172 // // 173 // // 174 // // 175 // // 176 // // 177 // // 178 // // 179 // // 180 // // 181 // // 182 // // 183 // // 184 // // 185 // // 186 // // 187 // // 188 // // 189 // // 190 // // 191 // // 192 // // 193 // // 194 // / / 195 // // 196 // // 197 // // 198 // // 199 // // 200 // Page #14 -------------------------------------------------------------------------- ________________ भणिओ य महायस ! मुयसु, सोगमित्तो कयं विचित्तेणं । परिहासेणं माइंद-जालमेयं न परमत्थो तहाहि नाहं पुरिसो न य मज्झ तुज्झ दैयाए कज्जमवि किं पि। न य सामण्णपरिक्कम - विक्कंतो होसि तं राय ! किंतु इय वैयरेणं, तियसो हं प्द्ध्म्देव्लोगाओ। तुज्झ पडिबोहणत्थं, पुव्वप्पणएण ओओ म्हि किंवा मित्त ! न सुमरसि, जमुणानैपरिसरम्मि पुव्वभवे । जं आसि तुमं हत्थी, बहुलक्खणसंगयसरीरो सत्तंगपरिद्वाणो, महानरिन्दो व्व विसयपडिबद्धो । पवहन्तदाणपसरो, सरोसपडिदन्तिभंगकरो बहुकरिकुलपरियरिओ, वियरन्तो तेसु तेसु ठाणेसु । करिपिसियलालसेहिं, सबरजुवाणेहिं दिट्ठो सि तोह वारिबंध-पहोवाएहिं स्र्फारेहिण्। परिवारब्भूयं तुह, विणासियं गयकुलमसेसं अपमत्तयाए गैकोसलेण, दूराउ परिहरन्तेण । तुमए तेसिमवाए, चिरकालं रक्खिओ अप्पा अह अण्णया कयाई, सलिलोयारम्मि तुज्झ गहणत्थं । तेहि खड्डा खणिउं, उवरिं छइया तणाईहिं खित्ता तदुवरि धूली, तह जह भूमीए सा समा जाया । तो तरुगहणनिलुक्का, पलोइउं ते पवत्त त्ति तुममवि असंकियमणो, पुव्वपवाहेण पाणियं पाउं । इंतो धस त्ति पडिओ, तीए खड्डाए विवसंगो ऐपंडिओ सि चिरजीविओ सि, रे ! इण्हिं कत्थ वच्चिहिसि । इय कलकलं करेंता, सबरजुवाणा य संपत्ता तो तेहि नियं दारि-ऊण कुम्भत्थलाउ थूलाई । मोत्ताहलाई गहियाई, जीवमाणस्स दसणा य अह तिक्खवेयणापबल - ज्ल्न्न्जालाक्लाव्स्ण्त्त्तो। जीवित्ता खणमेगं, झत्ति तुमं मरणमणुपत्तो उआण्णो य नईए, गंगाए परिसरम्मि सार्ण्गो। तत्थ वि बालो वि तुमं, सजूहनाहेण हणिओ सि तत्तो मगहाविसए, सालिगामम्मि सोमदत्तस्स । विप्पस्स सुओ जाओ, नामेणं बंधुदत्तो ति बंभणजणपाओग्गो, कलाकलावो य अहिगओ तुमे। जागविहिपरमकुसल - तणेण लद्धा पसिद्धी य कति जत्थ कवि, सग्गत्थं अहव रोगसमणत्थं । जागा तेसु य पढमं तं निज्जसि पौरलोगेण कहसि य जागस्स विहिं, पयट्टसे विविहपावठाणाइं । अगणियपरलोयभओ, हुणसि सहत्थेण छागे य एवं वच्चंतेसुं, दिणेसु एगम्मि अवसरे रण्णा । पारम्भिओ महन्तो, तुरंगमेहो महाजागो आहूओ तत्थ तुमं, रण्णा सक्कारिओ य भत्तीए । पगुणीकया य अस्सा, सुलक्खणा जागकज्जेणं अभिमंतिया य तुमए, वेयपसिद्धेण ते विहाणेण । एत्थन्तरम्मि तारिस - जागविहिं पेच्छमाणस्स कत्थवि दिट्ठं एवंविहं ति, ईहाइणो करेंतस्स । जायं जाइस्सरणं एक्कस्स तुरंगपोयस्स T दिट्टं च पुव्वजम्मे, जागविहिवियक्खणेण हुंतेण । जं हुणिया भयविहुरा, बहुसो वि गवाइणो तेण दट्ठूण वैयरमिमं, ताहे परिचिन्तियं भयत्तेण । धम्मच्छलेण पावं, अहो कहं उवचिणन्ति जणा साहंति य मुद्धाणं, जागे निहया वयंति सग्गम्मि । तिप्पिज्जंति य तियसा, जलणम्मि हुणिज्जमाणम्मि न मुणंति इमं पावा, जै जागहया वयन्ति सग्गम्मि । सग्गाभिलासिणो सयण- बंधुणो ता वरं हुणिया अहवा पयंडपासंड-कूडपडियस्स मुद्धलोयस्स । को दोसो अवरज्झति, एत्थ वेइयौवज्झाया ता एयं पाविट्टं, सुदुट्ठचेट्टं हणामि उवझायं । जै पुण जियन्ति एए, जागनिमित्तागया तुरया इय चिंतिऊण तेणं, वच्छयले खरखुरप्पहारेणं । तह पहओ सेज्ज तुमं, जह मुक्को जीवियव्वेण पवियंभियपाणिवहा-भिलासवससंविढइत्तपावेणं । घडियालए य जातो, नेरइओ पढमनरयम्मि छव्विहपज्जत्तीए, पयडसरीरो, मुहुत्तमज्झम्मि । जा चिट्ठसि ताव लहुं, पकुणन्ता किलकिलारावं परमाहम्मिय-असुरा, अच्चन्तं निद्दया महाकूरा । बीभच्छा भयजणगा, समागया तत्थ ठाणम्मि दुक्खं वज्जघडीए, किं रे चिट्ठसि विणिस्सरसु बाहिं । ई जंपिऊण वज्जं -कुसेहिं कड्ढिन्ति तुह देहं 1. आगतः, 2. सद्यः - शीघ्रम् 3. समर्जितपायेन समुपार्जितपापेन, 1 = 7 ॥ 201 ॥ // 202 // // 203 // // 204 // / / 205 / / // 206 // // 207 // / / 208 // // 209 // // 210 // // 211 // // 212 // // 213 // // 214 // / / 215 / / // 216 // // 217 // / / 218 / / // 219 // // 220 // // 221 // // 222 // // 223 // // 224 // / / 225 / / // 226 // // 227 // / / 228 / / // 229 // // 230 // // 231 // // 232 // // 233 // // 234 // Page #15 -------------------------------------------------------------------------- ________________ तत्तो निसियाए कप्पणीए, कप्पन्ति सुहमखंडेहिं । अंगं करुणसरेणं, तुह विरसं आरसंतस्स ऐसुहुमखंडिए वि हु, पुणो वि मिलिए तणुम्मि सूअइ व्व । भयविहुरो नासन्तो, घेप्पसि तेहिं तुम सहसा तो वज्जकुंभियाए, हेट्ठा पज्जलियतिव्वजलणाए । पक्खिप्पसि पागत्थं, अणिच्छमाणो हढेण तुम तत्थ य अच्वंतं दज्झ-माणदेहो तिसाए अभिभूओ। वाहरसि विरससई, तेसि पुरतो तुम एवं तुब्भे जणणीजणगा, भाया सयणा य बंधवा फुन्नो। सरणं ताणं तुज्झे, तुब्भे च्चिय देवया मज्झ ता मुयह खणं एक्कं, पायह सलिलं पसीयह इयाणि । इय भणिए हिट्ठमणा, ते महुरगिराए जंपंति रे! वज्जकुंभियामज्झ-भागओ कड्ढिउं वरागमिमं । पाएह वारि सिसिरं, तहत्ति पडिवज्जिउं अवरे तत्ततौतंबसीसय-रसभरियं भायणं गहेऊणं । सिसिरं ति पयंपंता, पायन्ति तुमं महापावा अह तेण जलणतुल्लेण, दज्झमाणस्स वलियगीवस्स । तुज्झ अणिच्छन्तस्स वि, भेत्तुं संडासएण मुहं निसिरंति तमाकंठं, तो तेण क्द्धिज्ज्मान्न्स्व्व्ण्गो। मुच्छानिमीलियच्छो, धस त्ति णिवडसि महीवीढे खणलद्धचेयणो असि-वणम्मि सिसिरं ti jaaysNkppo। vaccasi tattha vi chijjasi, पयंडतरुपत्तखग्गेहि तत्तो पुणो वि तेहिं, rNgNttrNgbhNguraavtte| वेयरणीनैनीरे, खिप्पसि पज्जलियजलणाभे तत्थ वि विज्जुड्डामर-महल्लकल्लोलपेल्लणवसेण । उब्बुड्डणबुड्डणचलण-खलणवाउलियसव्वंगो जरतरुदलं व कहवि हु, तीए किलेसेण प्त्त्प्र्तीरो। अच्छंतो असुरेहि, घेत्तूणं हरिसियंगेहि जोत्तिज्जसि वसभो इव, रहम्मि अच्च्न्त्भूरिभार्म्मि। विज्झसि पइक्खणं कुंत-तिक्खधाराए आराए अह तत्थ परिस्सन्तो, जा गंतुं नेव सक्कसि कहिं पि । ता उग्गमोग्गरेहि, चूरिज्जसि तं महाभाग ! अप्फालिज्जसि वियडे, सिलायले भिज्जसे य कुन्तेहिं । छिज्जसि करवत्तेहिं, पीलिज्जसि चित्तजंतेसु भुंजाविज्जसि णियांग-मंसखण्डाई ज्ल्न्न्प्क्काइण्। ताडिज्जसि पुणरुत्तं, विचित्तदंडप्पहारेहि असुरविउव्वियगरुयंग-पक्खिअइतिक्खनक्खचंचूहि । पहणिज्जसि करुणसरं, रुयमाणो उड्ढकयबाहू इय नरयउब्भवदुहं, अणुभूयं जं तए नरवरिंद ! / तं सव्वं परिकहिउं, जयपहुणो च्चिय तरन्ति परं एवं सागरमेगं, निवसित्ता भीसणम्मि न्र्य्म्मि। दुक्खाइं असंखाई, विसहिय तत्तो मओ सन्तो तुममुववण्णो भरहे, नयरे रायग्गिहम्मि रोरकुले । पुत्तत्तणेण तत्थ वि, अणेगरोगाउलसरीरो स्म्यान्नुरूव्भोय्न्न्-रोग्प्द्दीयार्स्य्न्न्प्रिहीन्नो। अच्चन्तं दीणमणो, भिक्खावित्तीए जीवन्तो तरुणत्तं संपत्तो, तत्थ वि अच्चन्तदुक्खिओ स्न्तो। परिचिंतिउं पवत्तो, धी धी मह जीविअव्वस्स जं सरिसे वि हु मणुअत्तणम्मि, तुल्ले अ इंदिअग्गामे । भिक्खाए जियामि अहं, इमे अधण्णा पविलसन्ति एगे वहन्ति सोगं, अज्ज न अम्हेहि किंपि दिण्णं ति। अज्ज न कि पि हु लद्धं, अहं तु एवं किलिस्सामि छड्डिज्जइ धम्मकए, एगेहिं समुद्धरा वि नियरिद्धी । बहुठाणजज्जरं पि हु, न चइज्जइ कप्परं पि मए एगे खिवन्ति चक्, सन्तीसु वि नेव पवरतरुणीसु । संकप्पोवगयासु वि, अहं तु तोसं परिवहामि जच्चकणगच्छवि पि हु, एगे जंपंति असुइयं देहं । रोगसयविहुरियं अप्प-णो य तमहं तु सलहेमि जय जीव नन्द एवं, एगे थुव्वन्ति मागहजणेण । अक्कोसिज्जामि अहं तु, निण्णिमित्तं पि भिक्खगओ परुसं पि पयंपन्ता, जणन्ति एगे जणाण परितोसं । आसीसाउ दिन्तो वि, अद्धचंदं लहामि अहं . इय पौरपावणिहिणो, निहीणचिट्ठस्स रोगविहुरस्स । पव्वज्ज च्चिय उचिया, जम्हा तीए वि किच्चमिणं मलमलिणसरीरत्तं, भिक्खावित्ती य भूमिसयणं c। परवसहीसु निवासो, सया वि सीउण्हसहणं च निक्किचणया खन्ती, परपीडावज्जणं किसतणुत्तं । जम्मसमणन्तरं च्चिय, एयं तु सहावसिद्धं मे एयं च कुणै सोहं, परमं लिंगिस्स न उ गिहत्थस्स । अणुरूवट्ठाणगया, सच्चं दोसा वि होन्ति गुणा ॥ 235 ॥ / / 236 // // 237 // // 238 // // 239 // // 240 // // 241 // // 242 // // 243 // // 244 // // 245 // // 246 // // 247 // // 248 // // 249 // / / 250 // / / 251 // // 252 // // 253 // // 254 // // 255 // // 256 // // 257 // // 258 // // 259 // // 260 // // 261 // // 262 // // 263 // / / 264 // // 265 // // 266 // // 267 // // 268 // // 269 // 1. सूत = पारदः, Page #16 -------------------------------------------------------------------------- ________________ // 270 // // 271 // // 272 // // 273 // // 274 // // 275 // // 276 // // 277 // // 278 // // 279 // // 280 // // 281 // // 282 // // 283 // // 284 // // 285 // पहाआह इय चिन्तिऊण तुमए, परमं वेरग्गमुव्वहन्तेण । गहिया तावसदिक्खा, कयं च दुक्करतवच्चरणं अह पज्जन्ते मरिउं, जंबुद्दीवम्मि भारहे वासे। वेयड्ढम्मि गिरिवरे, रहनेउरचक्कवालपुरे चण्डगैनामधेयस्स, पवरविज्जाहरस्स भ्ज्जाए। विज्जुमईए गब्भे, पाउब्भूओ सुयत्तेण उचियसमए पसूओ, कयमभिहाणं च कुलिसवेगो त्ति । अच्चन्तसुरूवतणू, कुमारभावं समणुपत्तो सिक्खविओ सयलकला-कलावकोसल्लमप्पकालेण । नहगमणप्पमुहाओ, विज्जाओ वि हु अणेगाओ अह जणनयणाणन्दं, मणस्सिणीमाणकुमुयमायंडं । तरुणत्तणमणुपत्तो, रेहसि मयरद्धओ व्व तुमं समवयमित्ताणुगतो, गौ व्व तियचच्चरेसु स्र्सीसु। निस्संकं भमसि पुरे, पौरेसुं काणणेसुं पि अह अण्णया कयाई. तमए ऽओलोयणठ्ठिया दिला । हेमप्पहविज्जाहर-ध्या सुरसुंदरीणामा तीसे य जोव्वणेणं, लायण्णेणं च रूवविहवेणं । सोहग्गेण य हिययं, सुहय ! तुहायड्ढियं दूर तीए वि हु तुह दंसणवसेण, वियसन्तणयणकमलाए । कुसुमाउहो वि वज्जा-उहो व्व मयणो पवित्थरिओ नवरं समीवसंठिय-सहीण लज्जाए रंभियवियारा । नीलुप्पलमुवदंसइ, सा तुह अग्घायणमिसेण कसिणाए रयणीए, संकेओ सइओ इमीए त्ति । हरिसभरनिब्भरंगो, तुमं गतो णिययभवणम्मि तो कयदिणकायव्वो, णियणियगेहेसु पेसिय्व्य्स्सो। खग्गसचिवो निसीहे, नीहरिओ णिययगेहातो केण वि अमुणिज्जन्तो, तेणेवोलोयणेण सणियपयं । पविसित्ता सेज्जाए, तीए समीवे निसण्णो सि सो एस दिवसदिट्ठो, पवरजुवाणो त्ति जाय्ह्रिसाए। नियदैयणिव्विसेसा, तुज्झ कया तीए पडिवत्ती अह अवरोप्परसविलास-वयणगोट्ठीए गमिय खणमेगं । तुमए भणियं हे सुयणु !, विसरिसं दीसइ तुहेमं तहाहिकह पहसियससिजोण्हा-देहसिरी कह व भुयगभीमोऽयं । रेहै चिंहुरचओ तुह, वेणीबंधेण संजमिओ कह लक्खणेहि लक्खि-ज्जसे तुमं विज्जमाणनाह व्व । अप्पत्तपणैसंगम-सुहं च कह नज्जइ सरीरं ता कहसु सुयणु ! परमत्थं, किं सो पई तए च्त्तो। अहवा चत्ता सि तुमं, अण्णासत्तेण तेणेव अह तीए थेवमौलिय-लोयणनलिणाए जंपियं एयं । हे सुहय ! सुणसु एत्थं, परमत्थं विसरिसत्तम्मि आरूढजोव्वणा हं, इहेव विज्जाहरिंदपुत्तेणं । कणगप्पहनामेणं, उव्वूढा गाढपणएणं परिणयणाणंतरमवि, मह दोसा वेयणीयवसओ वा । दाहज्जरेण गहिओ, स महप्पा जलणतुल्लेण तो उव्वेल्लै कंपइ, दीहं नीससई विरसमारसइ । सिहितावियलोह केंवल्लि-मज्झखित्तो व्व अणवरयं पारद्धा य अणेगे, तप्पिउणा रोगपसमणनिमित्तं । विविहोसहप्पओगा, परिचत्तासेसकज्जेणं तं णत्थि ओसहं नत्थि, सो मणी सा न विज्जए विज्जा । विज्जा वि नत्थि ते जे, न तत्थ वावारिया पिउणा पम्मुक्कपाणभोयण-हाणविलेवणपमोक्खकायव्वो । सोगभरगब्भिरगिरो, रुयै य पासट्ठिओ सयणो जणणी वि से अविच्छिण्ण-सोगवसनिस्सरन्तनयणजला । नज्जइ दिट्ठिजुगोइण्ण-सिन्धुगंगापवाह व्व तप्पणइजणो वि दढं, tammai nimmaaypemsvvsso| तिव्ववणहव्ववाहोव-दद्धखाणु व्व विच्छाओ इय तस्स आवयाए, विमणुम्मणयम्मि नयरिलोयम्मि । कीरन्तेसु य विविहेसु, देवउवजाइयसएसु अवि अहिययरं वुड्डिं, वच्चंते पइखणं पि दाह्ज्रे। पम्मुक्कजीवियासे, नियत्तमाणम्मि वेज्जगणे तेण परिचिन्तियमिमं, अहो न केणै कहपि साहारो। कीरै विहुरावडियस्स, थेवमेत्तं पि जीवस्स ऐवच्छला वि निद्धा वि, बंधवा jnnnnijnngshiyaavi| आवयकूवावडियं तडट्ठिया, चेव सोयंति थेवं पि जत्थ जायै, जियस्स कत्तो वि नो परित्ताणं । तत्थवि वसंति लोगा, अहो महं मोहमाहप्पं जै कह वि य दाहजरो, ममं इमो उवसमेज्ज थेपि । ता उज्झियसयणधणो, जिणदिक्खं अणुसरामि त्ति 1. ओलोयणट्ठिया = गवाक्षस्थिता, 2. चिहुरचओ = केशभरः, 3. कवल्लि = कटाह, ॥ 286 ॥ ॥ 287 // // 288 // // 289 // // 290 // // 291 // // 292 // // 293 // // 294 // // 295 // // 296 // // 297 // / / 298 // // 299 // // 300 // // 301 // // 302 // // 303 // Page #17 -------------------------------------------------------------------------- ________________ अह विहिवसेण दिव्वो-सहाइविरहे वि सो णिरायंको । जाओ संतो सयणे, मोयाविय बहुपयारेहिं पवज्जं पडिवण्णो, गुणसागरसूरिणो सयासम्मि । छट्ठट्ठमाइदुक्कर - तवचरणपरो य विहरित्था इय भो महायस ! तए, मह विसरिसरूवयं समुद्दिस्स । पुटुं जं तं सिद्धं, सव्वं पि मए जहावित्तं एवं सोच्चा महसेण - राय ! तुमए विचितियं तैया । धी धी अणज्जकज्जा - सत्तं पुरिसत्तणं मज्झ बुद्धीवि हु, निवडौ वज्जासणी गुणगिरम्मि । सत्थत्थपारगत्तं पि, जाउ पायालमूलम्मि पविसदरी उत्तम - कुलजम्मसमुब्भवो य अभिमाणो । नीई वि वराई पुरिस-पवरमवरं अणुसरेउ जो वंतमिमं तेणं, पुरिसप्पवरुत्तमंगरयणेण । सेविउमहं समीहामि, सारमेओ व्व निल्लज्जो सो घणो कयपुण्णो, सफलं तस्सेव माणुसं जम्मं । सरयणिसायरधवला, पत्ता तेणं चिय पसिद्धी णियकुलनहयलचंदो, सो च्चिय कणगप्पभो परं एक्को । लीलाए जेण दलिओ, घोरमहामोहपडिवक्खो हे पावहियय ! एवंविहाण, पुरिसाण सुणिय सच्चरियं । पररमणीपरिभोगे, सुमुणिणिसिद्धे कहं रमसि जाउ वि लडहलायण- पुण्णसव्वंगियाउ प्यीए। सोहग्गसमुग्गाओ, मणहरसव्वंगचेट्ठाओ पयईए च्चिय स्द्दाइ-विस्य्सुण्देर्सीम्भूमीओ। दीसंतकंतसव्वंग-संगिसिंगारगरुईओ वम्महनिहीसु तासु वि, मा मण ! तं रमसु णिययरमणीसु । पवणपकंपिरपिप्पल-पत्तसमुत्तालचित्तासु अण्णं च जाणसि तुच्छमिह सुहं, जाणसि दुक्खं पि मेरुगिरिगरुयं । जाणसि य चलं जीयं, जाणसि तुच्छाओ लच्छीओ जाणसि अथिरा नेहा, जाणसि खणभंगुरं समत्थमिमं । तह वि हु गिहवासं कीस ? जीव ! नो चयसि एत्ताहे इय निरवग्गहवेरग्ग-मग्गपडिलग्गचित्तपसरेण । आबद्धकरयलंजली, भणिया सा ससिमुही तुम ! तुमं जणी तुज्झ पई जो य सो ममं जणगो । जस्सुद्धरिओऽहमकिच्च - कूवया चरियरज्जूए तो यह विरागो, वट्टै संसारिएसु किच्चेसु । tumama'vi महाणुभावे ! पैमग्गं अणुसरेज्जासु जेण खरपवणताडिय-पल्लवचलमाउयं चला लच्छी । तडितरलं तारुण्णं विसया वि विसं व दुहजणगा पियजणजोगो वि वियोग- विहुरिओ रोगभंगुरं गत्तं । अक्कमै पइखणं परम- दारुणा वेरिणि व्व जरा अणुसासिऊण एवं, तीए गेहाओ झत्ति नीहरिओ । तेणं चिय मग्गेणं, गतो तुमं णिययभवणम्मि तत्थ य ठियस्स तुज्झ संसारासारयं र्णियंतस्स । वेयालियपुत्तेणं, पढिया एक्का इमा गाहा जह कि पि कारणं पा - विऊण जायै खणं विराग्मी। तह जै अवट्टिया सा, हवेज्ज ता किं न पज्जत्तं एयं च तुमं सोच्चा, सविसेससमुल्लसंतसुहभावो । जाए पभायसमए, अलहन्तो मंदिरम्मि रई कैवयजणपरियरिओ, वणलच्छिं पेच्छिउं विणिक्खन्तो । अह एगत्थुज्जाणे, चारणसमणो तए दिट्ठो जो पसत्थगुणरयणमण्डणो, मोहमल्लदढदप्पखण्डणो । देहकंतिभूसियदिसामुहो, पावलोगसंगतिपरंमुहो जो मग्गनिग्गहियमाणसो, कम्मवेरिजयपयडसाहसो । सोमयाए जणचित्तरंजणो, महिगतो व्व छणहरिणलंछणो ऐविसिट्ठसुहलेससंगओ, भव्वलोयपायडियमग्गओ । कोहमाणभयलोहवज्जिओ, नेव वाइनिवहेण निज्जिओ एक्कचलणनिमियंगभारओ, suursNmuhky'cchitaaro| सेलरायसिहरं व निच्चलो, काउस्सग्गगतो सत्तवच्छलो तं विगुण- मुणिं पेच्छिउं वियसियच्छो । पाएसु तुमं पडिओ, एवं भणिउं पवत्तो य भयवं ! सिवमग्गुवदंसणेण मम संपयं कुण पसायं । तुह पयजुयचिन्तामणि- पलोयणं हौ मा विहलं एवं भणि पारा - विऊण उस्सग्गमुग्गकरुणाए । जोगो त्ति कलिय तेणं, भणियं भो भव्व ! निसुणेसु एत्थं अणोरपारे, संसारे दुक्खलक्खपौरम्मि । पाविज्जइ मणुयत्तं, जीवेहिं कहवि तुडिजोगा तत्थ वि आरियदेसो, देसे वि हु वरकुलाइसामग्गी । तत्थ वि सोहग्गोवरि-मंजरिसरिसो य जिणधम्मो 1. णियंतस्स पश्यतः, 10 ॥ 304 ॥ / / 305 / / // 306 // // 307 // // 308 // // 309 // // 310 // // 311 // // 312 // // 313 // // 314 // / / 315 // // 316 // // 317 // // 318 / / // 319 // // 320 // // 321 // // 322 // // 323 // // 324 // // 325 // // 326 // // 327 // // 328 // // 329 // // 330 // // 331 // // 332 // // 333 // // 334 // // 335 // // 336 // // 337 // Page #18 -------------------------------------------------------------------------- ________________ जम्हा नरसुरलच्छी, लब्भइ मणुयत्तमवि य तुडिजोगा । न वि लब्भइ जिणधम्मो, अचिन्तचिन्तामणीकप्पो एवं च रयणनिहिलाभ-संनिभं पाविऊण तं कह वि । जो नेइ विफलमैतुच्छ - विसयवासंगवामूढो सोऽणंतरवारमणवरय-जम्मजरमरणवारिपडिहत्थं । बहुरोगमयरभीमं - भवण्णवं सेवै वरागो को नाम किर सकण्णो, सुदीहकालं किलिस्सिडं कह वि । पत्तो सुवण्णकोडि, हारति तं कागणी क किंच धम्मत्थकाममोक्खा, चौरो किर होंति एत्थ पुरिसत्था । ताण पुण सेसपुरिसत्थ- हेउभावो वरो धम्मो तं पुणमिच्छत्ततमोह-मोहिओ णो जहट्ठियं जीवो। नाउं सक्को परिपीय-पौरमैरारसो व्व नरो ता भो महास! तुमं, उज्झियमिच्छत्तसव्वकायव्वो । जिणमेक्कं चिय देवं, मुणिणो गुरुणो य सरिऊण पाणिवहमुसावायं, अदत्तमेहुणपरिग्गहारंभं । मुंचसु इमम्मि मुक्के, जीवो मुच्चै भवभएण न य एत्तोच्चि धम्मो, अण्णो भुवणत्तए वि अत्थि व्रो। न य एयविउत्तेणं, मोक्खसुहं लब्भइ कहं पि न य निस्सारस्स, सरीरयस्स एयस्स धुवविणासिस्स । धम्मोवज्जणमेक्कं, mottUNa'varaM फलं अस्थि खरपवणपहयपउमिणि-दलग्गलग्गंबुबिंदु व्व चलस्स । न य धम्मजणणविरहे, किं पि फलं जीवियस्सावि पणिमिमं धम्मज्जणं च, नो सव्वविरतिविमुहेण । काउं तीरै न य एय- विरहेणं लब्भए मोक्खो न य तदभावे च सुहं, नीसेसकीलेसलेसपरिहीणं । एगन्तियमच्चन्तिय-मणंतमण्णत्थ संभवै इय एवंविहसोक्खं, मोक्खं जै वंछसे तुमं लद्धुं । ता जिणदिक्खानावं, घेत्तूण भवण्णवं तरसु इय वुत्ते हरिसवसुच्छलन्त-पुलएण भत्तिपणएण । तुमए गहिया दिक्खा, तस्स समीवे मुणिवरस्स अह पढियसयलसत्थो, सुणिउण मैमूणियसव्वपरमत्थो । छज्जीवरक्खणपरो, गुरुकुलवासम्मि णिवसन्तो विविहतवच्चरणाइं, कुणमाणो गुरुगिलाणबालाणं । उवयारे वट्टन्तो, निंदन्तो पुव्वदुच्चरियं अपुव्वापुव्वगुणज्जणम्मि, अब्भुज्जमं परिवहन्तो । सविसेसपसमपीऊस-पसमियासेसकोहग्गी निग्गहींदियवग्गो, चिरकालं पालिऊण पव्वज्जं । कयपज्जन्ताणसणो, देवो जातोऽसि सोहम्मे सा वि सुरसुन्दरी तद्दिणाउ, आरब्भ विहियपव्वज्जा । पुव्वसिणेहवसेणं, तुह देवित्तेण उववण्णा जातोच मए सद्धि, पडिबंधो कोइ तुज्झ ऐगरुओ । खणमवि वियोगदुक्खं, असहंताण य गतो कालो चवणसमय तुमए, नीओऽहं केवलिस्स पासम्मि । आपुच्छिओ य भयवं, पुव्वभवे भाविजम्मं च तेणावि गयपमोक्खा, अस्संखसुतिक्खदुक्खपडिबद्धा । पुव्वभवा परिकहिया, इमो य भाविनरिंदभवो toshaM भणिओ, जोडियकरसंपुडेण ससिणेहं । मा काहिसि वंझमिमं, अपच्छिमं पत्थणं सुहय ! जइया हं नरनाहो, होमि महाविसयसंगवामूढो । गयपमुहभवेहिं तया, तुमए पडिबोहियव्वो ति पावट्ठाणपसत्तो, अपत्तजिणधम्मसास्चारित्तो । मा निवडिस्सामि पुणो वि, दुक्खवसीमासु कुईसु पडिवण्णमिमं च मए, चुओ तुमं एस पत्थिवो जातो। सा पुण देवी भज्जा, कणगवई नाम ह पाएण नेव सुहिणो, सौं पि हु अहिलसन्ति धम्मगिरं । इय सुदुहट्टस्स मए, तुह सिट्ठी एस वुत्तन्तो ता सोऽहं तुह मित्तो, सो य तुमं ते इमे य पुव्वभवा । जं बहुगुणोववेयं, तं इत्तो कुण महाभाग ! इय कहिए महसेणो, जाईं सरिऊण निरवसेसंपि । मुच्छानिमीलियच्छो, निद्दोवगओ व्व ठाइ खणं अह सिसिरपवणपरिलद्ध-चेयणो भाल्निमिय्क्र्क्म्लो। सायरकयप्पणामो, राया तं भणिउमाढत्तो पडिवण्णभरुव्वहणेण, सुहय! तुमए न केवलं सग्गो । समलंकिओ विरायै, ओइण्णेणेह धरणी वि वि तु पणयवच्छ्ल्लयाए, तुच्छं तिलोयदाणमवि । पच्चुवयारी होहामि, कहमहं तह वि ई कहसु भणियं सुरेणजइया, जिणपयमूले पवज्जिहिसि दिक्खं । पच्चुवयारी नरवर!, होहिसि निस्संसयं तैया 1. ओइण्णेण = अवतीर्णेन, 11 ॥ 338 ॥ ॥ 339 // // 340 // // 341 // // 342 // // 343 // / / 344 // // 345 // // 346 // // 347 // / / 348 / / // 349 // // 350 // / / 351 // / / 352 // / / 353 / / // 354 // / / 355 / / // 356 // // 357 // / / 358 / / // 359 // // 360 // // 361 // // 362 // // 363 // // 364 // // 365 // // 366 // // 367 // // 368 // // 369 // // 370 // // 371 // Page #19 -------------------------------------------------------------------------- ________________ एवं काहं ति पयंप-माणमुवलद्धसुद्धसम्मत्तं । मोत्तुं सगिहम्मि निवं, जहागयं पडिगओ तियसो राया वि विम्हियमणो, नियनियठाणत्थसुहडकरितुरगं । भवणं देवि च पलो-इऊण चिंतेउमाढत्तो देवाणमहो सत्ती ! तहाविहं दंसिऊण उड्डमरं । तह उवसामं नीयं, जह न मुणै पेच्छगो वि जणो एवंविहं सुसामत्थ-सुन्दरं सुरभवं सरन्तस्स । माणुस्सएसु किच्चेसु, जीव कह तुज्झ रमै मई कह वा वि वंतपित्तासुईसु, दुग्गन्धमलविलीणेसु । भोगेसु पडिबन्धो, उप्पज्जइ तुज्झ निल्लज्ज! किं वा खणभंगुररज्ज-विसयवावारचिंतणं मोत्तुं । अणवरयमिमं चिय मोक्ख-हेउभूयं ण पत्थेसि कि होही तं सुदिणं सव्वं संगं जहिं विमोत्तूणं । भिगचारियं चरिस्सामि, सुमुणिपयसेवणासत्तो का होही सा सुनिसा, जीए कंडूयणट्ठया व्स्भा। घट्टिस्सन्ति mamaM'gaM, उस्सग्गट्ठियस्स थाणुं व को वा सो सुमुहुत्तो, होही खलियाईदोसपामुक्कं । आयारप्पमुहमहं, जम्मि सुत्तं पढिस्सामि को वा सा वेला वि हु, होही जीए य पक्खिविस्सामि । देहविणासपसत्ते वि, करुणभरमंथरं दिट्टि कैया व थेवखलिए वि, परुसवयणेहिं बोहिओ सन्तो । हरिसभरनिब्भरंगो, गुरुण सिक्खं गहिस्सामि होही य को स समओ, जम्मि इह-परभवेसु न्निर्वेक्खो। आराहणमाराहिय, पाणच्चायं करिस्सामि इय संवेगोवगओ राया जा चिन्तए रवी ताव । सविसेसमणिच्चं उव-संसिउं अत्थमणुपत्तो सूरारुणकरपहकर-करंबिओ सहै तयणु jiyloo। जयकवलणमणकीणास-चक्खुपहपसररुद्धो व कुणह जणा! अत्तहियं, एस विसप्पइ तमो कयंतो व्व । इय विहगकलयलेणं, कहै व संझा वियंभंती विहलियदोसावेसो, अवहत्थियतमभरो मुणिजणो व्व्। विप्फुरै पयडमाहप्प-निम्मलो तारयसमूहो काल्प्रिन्नाम्विह्द्दिय्-पुव्व्दिसासिप्पिस्ण्पुद्दुल्ल्सिओ। मुत्ताहलनिउरंबो व्व, सीयकिरणो वि उग्गमै एवंविह निसिसमए, जाए काउं पोस्किच्चाई। सुहसेज्जाए निसण्णो, नरनाहो चिंतए एवं पुरनगरखेडकब्बड-मडंबगामासमाइणो धण्णा । ते जेस जिणो विहरति, भुवणगुरु सिरिमहावीरो जै सो भयवं भुवणेक्क-बंधवो एज्ज एत्थ नयरीए । ता पव्वज्जं घेत्तुं, दुक्खाण जलंजलि देमि इय नरवइणो चिन्तागयस्स, निदाए अविरइए व्व । पडिवक्खकोवियाए, चिन्तापसरो पडिनिरुद्धो अह पच्छिमरयणीए, अत्ताणं दुग्ग्प्व्व्य्सिर्म्मि। आरोहियमुत्तमबल-जुएण पुरिसेण सुमिणम्मि दतॄणं नरनाहो, मंगलजयतूरघोसपडिबुद्धो । चिन्तै परमब्भुदओ, होही धुवमज्ज मह को वि किंतु मम पव्वयारोहणेण, जो वट्टिओ म्हाभागो। उवयारेण स नज्जइ, परमब्भुदएक्कहेउ त्ति एवं विगप्पमाणस्स, भूमिनाहस्स झत्ति आगंतुं । सिररैयपाणिकमला, पडिहारी भणिउमाढत्ता देव! दुवारे उज्जाण-पालया तुम्ह दंसणट्ठाए । करकलियकुसुममाला, चिट्ठन्ति किमेत्थ कायव्वं रण्णा जंपियमाणेहि, झत्ति तो सा पडिच्छिउं आणं । उज्जाणपालगे लहु, घेत्तुं पत्ता निवसमीवं उज्जाणपालगेहि, कयप्पणामेहिं अप्पिउं कुसुमे। सिरसि विरइयंजलीहि, पयंपियं जयसि तं देव! वद्धाविज्जसि य जओ, तैलोक्कदिवायरो म्हावीरो। तिहुअणसरपरिसरकुमुय-vibbhamabbhamirajasapasaro chttttypisunniysgg-mccpaayaalpvrsaamitto| सालत्तयपरिवेढिय-मणिमयसीहासणासीणो हरिसुद्धरसुरपक्खित्त-पौरकुसुमंजलीहिं अग्घ्विओ। संसयवुच्छेयसमत्थ-सत्थवित्थरियधम्मकहो shrissurvikrvihuy-कुमुय्हिम्गोर्चाम्रुप्पीलो। उम्मिल्लपवरपल्लव-कंकेल्लिपसाहियदियंतो maayNddpyNddpripphurNt-bhaamNddlovhytimiro| सुरपहयदुंदुहीरव-पयडियाप्पडिमरिउविजओ ग्न्न्न्नाइक्क्न्त्सुरासुरिण्द्-स्ण्दोह्प्न्न्य्प्य्पुमो। सयमेव समोसरिओ, सरणागयवच्छलो भयवं एवं सोच्चा accnt-phrisuppnnnnbhlpulyNgo| करकमलनिलीणं पिव, मण्णंतो तिहुयणसिरिपि. सो एस जिणो सुमिणम्मि, जेण आरोहिओ म्हि गिरिसिह्रे। संसारपारगामी, भवामि एत्तो त्ति चिन्तन्तो ॥ 372 ॥ ॥ 373 // / / 374 // // 375 // // 376 // // 377 // // 378 // // 379 // // 380 // // 381 // // 382 // // 383 // // 384 // // 385 // // 386 // // 387 // / / 388 // // 389 // // 390 // // 391 // // 392 // // 393 // // 394 // // 395 // // 396 // // 397 // // 398 // // 399 // / / 400 // // 401 // // 402 // // 403 // // 404 // // 405 // // 406 // / 407 // 12 Page #20 -------------------------------------------------------------------------- ________________ अद्धत्तेरसलक्खे, रययस्स पणामिउं निवो तेसिण्। पीईदाणं तो सिग्घ-मेव करिकन्धरारूढो सयलंतेउरपुरलोय-परिगओ मागहेहिं थुव्वंतो । निक्खंतो णयरीओ, वंदणवडियाए जयगुरुणो दूराउ च्चिय छत्ताइ - छत्तमालोइउं च हिट्ठमणो । पम्मुक्करायचिंधो, पंचविहाभिगमसंजुत्तो ओसरणे पविसित्ता, उत्तरदिसिसंठिएण दारेण । हरिसवसवियसियच्छो, सामिं तिपयाहिणेऊण महिविट्ठचुंबिणा मत्थ-एण पुणरुत्तविरइयपणामो । भालयलारोवियपाणि-पल्लवो थुणिमाढतो जय विमलकेवलालोय - दलियमिच्छत्तभीमतमपसर! / पसरंतुब्भडकलिकाल - मेहविद्दवणखरपवण ! खरपवणबलिंदियतुरय-वग्गनिग्गहणतिहुअणपसिद्ध ! / तिहुयणपसिद्धसिद्धत्थ - रायकुलकमलमायंड ! मायंड्डुड्डामरगुरुपयाव- पडिहयकुतित्थिविप्फुरण ! / रणरोगासिवपसमण-सहेक्कनामग्गहण ! देव ! देविन्दविन्दवन्दिय ! दढरागद्दोसदारुकरवत्ति ! / करवत्तिनिव्वुईसुह! जयसि तुमं जिण ! महावीर ! उवसग्गवग्गनिक्खोभयाए, कह मेरुणोवमा होज्ज । तुह देव ! चलियचलणं-गुलीए हलहलियसिहरेण कह तेजसोमयासु वि, उवमिज्जसि नाह! तं रविससीहिं । दिणरयणीण विरामे - जेसि सिरी दूरमुवरमति कहवा तेण तुलिज्जति, तुह जिण ! गंभीरिमावि जलनिहिणा । जो दुट्ठसत्तकयखोभ-णं पिणो गोविडं तरति इय दूरमसारिच्छे, उवमाणे जै परं भुवणनाह ! / तुमए च्चिय तुममुवमि-ज्जसि त्ति मह चित्तसंवित्ती एवं थोऊण जिणं, गोयमपमुहे य गणहरे नमिउं । राया पसन्तचित्तो, तयणु निविट्ठो महीवट्ठे तो जयगुरुणा नरतिरिय - देवसाहारणाए वाणीए । पारद्धा धम्मकहा, कहिउं पीऊसवुट्ठिसमा कहं हो देवाणुपिया, जै विहु तुज्झेहिं जलहिपब्भद्वं । रयणं पिव मणुयत्तं, संपत्तं कहवि तुडिजोगा जै वि हु मणवंछियसयल - वत्थुसत्थेक्कसाहणसमत्था ! चिन्तामणि व्व भुयदंडचंडिमावज्जिया लच्छी विहु णो पेच्छिज्जति, तुच्छं पि हु पुण्णपगरिसवसेण । इट्ठवियोगाणिट्ठ- प्पओगपमुहं च किंपि दुहं जै वि हु विसट्टकन्दोट्ट-दामदीहच्छियासु तरुणीसु । उवरमै न थेवं पि हु, अच्चन्तं गाढपडिबंधो रागद्दोसविउत्तं, खणमेक्कं तह वि माणसं काउं । परिचितह एयाणं, सरूवमिय णिउणबुद्धीए एत्थ भवम्मि पत्तं पि, कह वि मणुयत्तमकयधम्मेण । एमेव हारियं पुण, पाविज्जति कहवि तुडिजोगा पुढवाइएसु जम्हा, जीवो परिवसति कालमस्संखं । तं चेव अनंतगुणं, वणस्सइम्मि गतो सन्तो अण्णासु वि विविहासुं, निंदियजोणीसु णेगवारा तो। जीवस्स भमन्तस्स, कत्तो च्चिय एयसंपत्ती अवि लब्भन्ति समत्थाइं, सेसमणवंछियाइं क्ज्जाई। सिवसोक्खसाहणखमं, एयं पुण नूण दुल्लभं जावि हुरुकलेस - प्पसाहिया दुक्खरक्खणिज्जा y। सयणनरनाहतक्कर-तक्कुयसाहारणा लच्छी आवयणिबंधणाए संमोहकरीए एगभवियाए । सरयब्भं व चलाए, विहलो तीए वि परितोसो पिय कपि संप, इट्ठवियोगाइ नावडै दुक्खं । किंएत्तियमेत्तेण वि, तस्साभावो सया जातो जम्हा सिद्धे मोत्तुं, अण्णो सो नत्थि तिहुयणे वि जणो । सारीरमाणसाइं, जस्स वियंभंति न दुहाई तो च्चिय मुणिवसभा, सव्वं संगं विवज्जिउं दूरे । अब्भुज्जमन्ति भवभीरु - माणसा मोक्खसोक्खत्थं पुण इट्ठवियोगाइ, नेव थेवं पि होज्ज इह दुक्खं । तो नो करेज्ज दुक्कर- तवचरणं को वि मोक्खकए एयं च चिन्तह दढं, पडिबंधो जो य एस र्म्न्नीसु। सो किंपाकफलं पिव, मुहमहुरो अंतविरसो य अस्संखभवपरंपर-परिचयकरी सुहासयविदारी । सुमुणिजणवज्जणिज्जा, मणसा वि य नेव सरणिज्जा कपि एत्थ वसणं, दुक्खं जं किं पि जं च वयणिज्जं । सव्वस्स तस्स मूलं, एसा च्चिय गिज्जए एक्का भवसायरस्स पारं, ते च्चिय पत्ता पवित्तिया धरणी । तेहिं चिय सच्चरिएण, जेहिं चत्ता इमा दूरं इय भो महाणुभावा!, सुणिउणबुद्धीए चिन्तैत्ताणं । अणुसरह सरहसं धम्म - सारवावारमणवरयं 13 ॥ 408 ॥ ॥ 409 // // 410 // // 411 // // 412 // // 413 // // 414 // // 415 // // 416 // // 417 // // 418 // // 419 // // 420 // // 421 // / / 422 / / // 423 // // 424 // / / 425 / / // 426 // // 427 // // 428 // / / 429 / / // 430 // // 431 // // 432 // // 433 // // 434 // / / 435 / / // 436 // // 437 // // 438 // // 439 // // 440 // // / 441 // // 442 // Page #21 -------------------------------------------------------------------------- ________________ एवं जिणेण कहिए, सविसेससमुल्लसन्तसुहभावो । राया कयप्पणामो, णिडालतडघडियकरकमलो जंपिउमाढत्तो जाव, नाह रज्जे ठवामि नियपुत्तं । ताव तुह पायमूले, पव्वज्जं संपवज्जामि भणितिय गुरुणा, जुज्जइ तुम्हारिसाण राय ! इमं । नहि विण्णायसरूवा, रमंति थेवंपि संसारे अह पणमियजिणचरणो, राया गंतूण निययभवणम्मि । सामन्तमंतिपमुहं, पवरजणं वाहारावेति भणइ य स गग्गरगिरं, अहो ममिहिं पव्वज्जिउं दिक्खं । जाया बुद्धी ता अहि- वैत्तदप्पाउ मोहा वा वट्टमवारे, तुम्ह मए किंपि कहवि तं सव्वं । खमियव्वं तुब्भेहिं, वुद्धिं नेयं च रज्जमिमं एवं ते अणुसासिय, महाविभूईए पुण्णदियहम्मि । जायम्मि सुहमुहुत्ते, रज्जम्मि ठवेइ जयसेणं सामंतमंतिमंडल-पमुहपहाणेण परियणेण समं । पणमित्ता सप्पणयं, कयंजली तमणुसासइ य जै वि हु पयडीए च्चिय सच्चरियालंकियस्स तुह वच्छ ! / नो अत्थि सिक्खणिज्जं, तहवि अहं किं पि जंपेमि सामी मंती रखुं, जुग्गं कोसो बलं सुंही चेव । अण्णोण्णुवगारेणं, पुत्तय ! सत्तंगरज्जमिमं अवलंबिऊण सत्तं, बुद्धीए जहोचियं च चिंतित्ता । सत्तंगस्स वि एयस्स, लाभहेउं जएज्ज तुमं तत्थप्पाणं पढमं, ठवेज्ज विणए तओ अमच्चे उ । तत्तो मिच्चे पुत्ते य, तयणु पच्छा पुण पयाओ उत्तमकुलप्पसुई, रूवं रमणीमणोहरणचोरं । सत्थपरिकम्मिया तह, मई य भुयबलं वच्छ ! एसोय संपयं जो, विवेयमायंडगुंडणपयंडो । जोवणतमो वियंभइ, मोहमहामेहपडलघणो जाय बहसलहणिज्जा, पयई ANA य पणैसिरवूढा । एयाणेक्वेक्कं पि हु, सुदुज्जयं किं पुण समूहो गरुयविहलंघलत्तण-कारणदारेण दारुणो भुवणे । लच्छीमओ वि पुत्तय! पुरिसं लहुएइ सयहिं किंच सुइवायदिट्टिहरणे, नराण लच्छीए को विसंवायो । जं न कुणति गरलसहो - यरा वि मरणं तमच्छरीयं अण्णं च पढमाए असज्झे च्चिय, कज्जे बीयाइयाओ नीईओ । वावारेज्ज जहकमं, विचारैत्ता जहाजोगं जं सामनए सन्ते, सन्ते पुरिसाण भेयविण्णाणे । दाणे य संपडन्ते, को दंडे आयरं कुणै अणुवत्तेज्जसु नीइं, पाणप्पियपणइणि व णिच्वंपि । अण्णायं पुण रुंभेज्ज, सव्वहा दुट्ठसत्तुं व वत्थण्णपाणभूसण- सेज्जाजाणाइएसु अपमत्तो । पेहेज्ज विसविगारं च भिंगारायाइपक्खीहिं पयडीए भिंगराओ, सुगो तहा सारिया इमे विहगा । सण्णिहियपण्णगविसा, करुणं कुव्वन्ति उव्विग्गा झत्ति विरज्जन्ति विसं, दट्ठूणं लोयणा चकोरस्स । नच्चै फुडं च कुंचो, मरै पुण मत्तकोइलओ 1. सुही सुद् T ॥ 443 ॥ ॥ 444 // // 445 // // 446 // // 447 // / / 448 / / // / 449 // / / 450 / / / / 451 / / / / 452 // // 453 // / / 454 // / / 455 / / // 456 // 14 / / 457 // / / 458 / / // 460 // पुव्वकयकम्मपरिणति - वसेण विहवो कुलं वरं रूवं । संपज्जइ रज्जं पि हु, गुणहेऊ ण उण विणयगुणो ता उज्झिऊण दप्पं, विणयं सिक्खेसु नो मयं भयसु । विणयोणयाण पुत्तय !, जायन्ति गुणा महग्घविया ॥ 461 ॥ भुवणलम्मि वियंभइ, विउसान्न्न्न्कोन्न्फ्य्ज्स्प्द्धो। धम्मो कामो मोक्खो, कला य विज्जा य विणयाओ विणण लब्भइ सिरी, लद्धा वि पलाइ दुव्विणीयस्स । नीसेसगुणाहाणं, विणओ च्चिय जीवलोगम्मि किं बहुणा णत्थि जए, तं जं नो जायए इमार्हितो । तम्हा सिक्खसु विणयं पुत्तय ! कल्लाणकुलभवणं ॥ 462 ॥ तहा सत्तट्ठिए गोत्तट्ठिए, धम्मट्ठिईए अविरोहा । अत्थस्स अज्जणं जं, वद्धणमह रक्खणं जंच सम्मं च जं सुपत्ते, विणियोगो रायवित्तमिय चौहा । एत्थं पि पयट्टेज्जासु, परमपयत्तेण पुत्त ! तुमं सामं भेयं च उव-प्पयाणमह दंडमिय चउब्भेयं । निवनीई पियपुत्तय !, आराहेज्जासु झत्ति तुम किंतु ॥ 459 ॥ ॥ 463 // // 464 // // 465 // // 466 // // 467 // // 468 // // 469 // // 470 // // 471 // // 472 // // 473 // Page #22 -------------------------------------------------------------------------- ________________ // 474 // // 475 // // 476 // / 477 // // 478 // // 479 // // 480 // // 481 // // 482 // // 483 // // 484 // // 485 // // 486 // // 487 // भोत्तुमहिलसियमण्णं, थेवं हि परिक्खणत्थमग्गीए । पक्खिविऊणं सम्म, तलिंगाई पि पेहेज्जा धुमाभा जाला से, नीलत्तं अग्गिणो य फोडरवो । तल्लग्गमच्छियाईण, निच्छियं होइ मरणं च न तहा सुस्सिण्णत्तं, जलाविलत्तं तहा विवण्णत्तं । सिग्धं च सीयलत्तं, जायै विसभावियण्णस्स नीरस्स कोइलाभा, सविसस्स दहिस्स पुण भवे सामा। आयंबा दुद्धस्स य, मज्झम्मि होंति रेहाउ पमिलाणत्तं विसदूसियस्स, सव्वस्स अल्लदव्वस्स । सुक्कस्स विवण्णत्तं, विवरीयत्तं खरमिऊणं पाउरणत्थरणाणं, झामप्पहमंडलाण बाहुल्लं । लोहमणिपमुहाणं तु, होइ मलपंककलुसत्तं एवं सामण्णेणं, नाऊणं पुत्त ! सुत्तजुत्तीए । विसदूसियदव्वाइं, दूरेणं परिहरेज्ज तुम अच्चन्तगूढमतो, परिभागविऊ य देसकालाणं । सारत्थाणमदाई, दाई वि कहिं पि पत्तविऊ सुपरिक्खियकज्जकरो, विसेसओ संधिविग्गहविऊ y। उचियण्णू य कयण्णू, पियंवओ सव्वखेयण्णू जियनिद्दछुहपिवासो, सव्वपरीसहसहो सुसाहुव्व । अदुराराहो गुणिवच्छ-लो य तं वच्छ! होज्ज सया मा पेछेज्ज य मैरा-मिगयाजूयाणि पुत्त ! तत्तो जं । दीसंति सुणिज्जन्ति य इह-परलोगुब्भवाऽवाया कौयमेत्तं मोत्तुं, थीसु वि मा काहिसि ऐपसंगं । वीसासं च बहुविहा, ताहितो वि हुजओ दोसा तह कोहलोभभयदोह-थंभचवलत्तवज्जिओ होज्जा । मच्छरपेसूण्णपरो-वतावालियत्तवज्जी य सव्वासमवण्णाणं, णियणियठीठावगो य होज्जाहि । दुट्ठाण णिग्गहं सिट्ठ-पालणं तह करेज्ज सया तहाजइ होहिसि तिक्खकरो, उव्वियणिज्जो रवि व्व होहिसि ता । अच्चन्तमिउकरो, पुण पराभवट्ठाणमिदु व्व ता तिक्खमिउकरं तं, पुत्त ! पयत्तेण दूरमुज्झित्ता । सव्वत्थ दव्वखेत्ता-इयाण वट्टेज्ज अणुरूवं दीणाणमणाहाणं, परेहि परिपीडियाण भीयाणं । सज्जो करेज्ज जणगो व्व, सव्वजत्तेण पडियारं. तह विविहवाहिणिहिणो, अज्जं कल्लं व धुव्विन्नासिस्स्। मा देहस्सावि कए, अहम्मकम्मे रमेज्जासि को नाम कुलपसूओ, तुच्छ्सुह्लेस्मोहिय्मीओ। निस्सारसरीरकए वि, पाणिणो पुत्त ! पीडेज्जा गुरुदेवातिहिपूया-पडिवत्तिपरो य दव्वभावसुई । होज्जसु पियदढधम्मो, धम्मियवच्छल्लकारी य सव्वाओ वि पवित्ती, सव्वसत्ताण सुहकए चेव । न य तं धम्माभावे, भवेज्ज ता पुत्त धम्मपरो तह वच्छ तुम मह किंगुणस्स, रयणीदिणाणि वोलिन्ति। इय सइ संनिहियमई, नासि दुही उभयलोगे वि संवासं सीलगुणड्ढएहि, तह संकहं वियड्ढेहिं । पीइं अलुद्धबुद्वीहिं, वच्छ! निच्चं चिय करेज्जा अप्पपसंसं च चएज्ज, पुत्त सप्पुरिसनिंदियं अहमं । विसमुच्छा इव पुरिसं, जा कुणै विवेयनिस्सारं अप्पपसंसा हि नरस्स, होइ चिंधं खु निग्गुणत्तस्स । जै तस्स गुणा हुंता, ता नूण जणो वि सलहंतो सयणे व परजणे वा, परपरिवाओ विवज्जणिज्जो त्ति । अप्पहियमहिलसन्तो, परगुणदंसी सया होज्ज परगुणमच्छरभावो, सगुणपसंसा य पत्थणाकरणं । अविणीयत्तं पुत्तय ! इमाइं गरुयं पि लहुइंति परनिन्दापरिहारो, सपसंसालज्जणं अणत्थित्तं । सुविणीयत्तं च पुणो, इमाई लहुयं पि गरुइंति परगुणगहणं छन्दाणु-वत्तणं हियमकक्कसं वयणं । सुपसण्णसरूवत्तं, अमंतमूलं वसीकरणं अण्णं च पुत्त ! तुझं, पढम चिय जह जरा किर म्न्न्म्मि। अल्लियई तओ देहे, तह कायव्वं तया वच्छ! निव्वाहियमैगहणं, विणाववाएण जोव्वणं जेण । दोसनिहाणे जम्मे, किमिव न पत्तं फलं तेण एस सुसीलसहावो, सत्थत्थविऊ य एस एस खमी । एस गुणी ई कस्सवि, धण्णस्साघोसणा भमै तह वच्छ तह सयम्मी, निवेसियव्वो गुणाण पब्भारो । दोसाण दुक्किराणवि, जह अवगासो च्चिय न होइ हियमियभोयणभोई य, तह हवेज्जासि जह न वेज्जेहिं । वाहिज्जसि किंतु धरेसि, नीतिमित्तेण ते पासे 1. दुष्किराणाम् - दुःखेन दूरीकर्तुं शक्यानाम्, ॥ 488 ॥ ॥ 489 // // 490 // // 491 // / / 492 // // 493 // // 494 // // 495 // // 496 // // 497 // // 498 // // 499 // // 500 // // 501 // // 502 // // 503 // // 504 // // 505 // // 506 // // 507 // Page #23 -------------------------------------------------------------------------- ________________ किं बहुणापयडियपभूयपव्वो, पास्निवेसिय्सुप्त्त्स्ण्तान्नो। पयैसरलो सुवंसो व्व, पुत्त! वट्टसु तुमं दूरे । / 508 ॥ सोमो नयणाऽऽणंदी, कलालओ पैदिणं pvddddhNto। putta ! पयाणं चन्दो व्व, जलहिणो होज्ज वुड्ढिकए ॥ 509 ॥ पयईए चेव गरुओ, पयईए चेव दढपइट्ठाणो । पयईए थिरसहावो, पयईए सुवण्णरयणपहो ॥ 510 ॥ सुविसुद्धजाइवंसो, विबुहाणुगतो य लोय्म्ज्झ्म्मि। मेरु व्व तुमं पुत्तय!, अचलपहुत्तं चिरं धरसु ॥ 511 ॥ गम्भीरिमोदयालं-कितो य गुणमणिणिही pddicchNto। बहुनैनिवहं जलहि व्व, मा हुलंघेज्ज मज्जायं ॥ 512 ॥ इय महसेणनरिंदो, विविहजुत्तीहि सिक्खविय पुत्तं । सामंतमंतिपमुहं, सप्पणयं भणइ पुरलोयं ॥ 513 ॥ एत्तो तुब्भं एसो, सामी चक्खू य मेढीभूतो य । ता एयस्साणाए, ममं व वट्टेज्जह सया वि ॥ 514 ॥ हासेण व कोहेण व, लोहेण व जं च दूम्मिया तुब्भे । रज्जोवगएण मए, तं पि य खमियव्वमेत्ताहे ॥ 515 ॥ कणगवई वि य भणिया, देवि! तुमं चयसु संपइ पमायं । अणुसरसु सव्वविरई, विरमसु संसारवासाओ ॥ 516 ॥ किमिह पडिबन्धठाणं, सयणे य धणे य जोव्वणे य झिण्। अणवस्यकयविणासो, वसति समीवे च्चिय कयन्तो ॥ 517 ॥ अहपव्वज्जब्भुज्जय-निववाणीवज्जताडिया देवी। बाहप्पवाहवाउल-विलोयणा जंपए एवं .. ॥ 518 ॥ देवी-थेरत्तसमुचियमिमं, को संपइ प्त्थुय्त्थ्प्त्थावो। राजा-तं होज्ज न वा को मुणति, तडिल्लयाचंचले जीए ॥ 519 ॥ देवी-दुस्सहपरीसहे कहं, सहिही तुह सुंदरा स्रीर्सिरी। राजा-किं सुंदरत्तमेयाए, अट्ठिचम्मावणद्धाए ॥ 520 ॥ देवी-कैयवि दिणाणि निवसह, सगिहे च्चिय कीस ऊसुगा होः। राजा-बहुविग्धे सेयत्थे, खणंपिकह णिवसिउंजुतं? ॥ 521 ॥ देवी-पेच्छह तहावि नियपुत्त-रज्जलच्छीए प्व्र्विच्छ्द्दूं। राजा-संसारम्मि भमंतेहिं णंतसो किं ठियमदिटुं ॥ 522 ॥ देवी- किं दुक्करेण इमिणा, संतीए समुद्धराए रिद्धीए। राजा-सरयब्भभंगुराए, इमीए को तुज्झ वीसंभो ॥ 523 ॥ देवी-पंचप्पयारपवरे, अपत्तकालेवि चयसि किं विसए । राजा-मुणियसरूवो को ते, सरेज्ज पज्जंतदुक्खकरे ॥ 524 ॥ देवी-तै पव्वज्जोवगए, सुचिरं परिदेविही स्य्न्न्व्ग्गो। राजा-नियनियकज्जाइं इमो, परिदेवै धम्मणिरवेक्खो ॥ 525 / / इय पव्वज्जापडिकूल-जंपिरं पेच्छिउं निवो देवि । जंपइ महाणुभावे!, एत्थ वि किं तुह रई जाया ॥ 526 ॥ किं पम्हटुं जं मज्झ-वयणओ इय भवाओ तैयभवे । गहिया तुमए दिक्खा, पम्मुक्काऽसेससंगाए ॥ 527 ॥ सोहम्मदेवलोए, देवित्तेणं च मज्झ उववण्णा । इण्डिं पुणो वि भज्जा, परूढदढपेमपडिबद्धा । / 528 ॥ इय जंपिरे नरिंदे, देवी अणुसरिय पुव्वभववित्तं । आबद्धकरयलंजलि-मुल्लविउमिमं समाढत्ता ॥ 529 ॥ नरनाह ! जुण्णगोणि व्व, विसयपंकम्मि नूण खुत्ता ह्ण्। उवएसरज्जुणायड्ढि-ऊण तुमए समुद्धरिया ॥ 530 ॥ इण्डिं चिय विप्फुरियं, विवेयरयणेण इण्डिं निण्णट्ठा । घरवासवासणा विय, इण्डिं मोहो मह पलीणो ॥ 531 ॥ ता जह पव्वं तह संपयं पि, पडिवज्जिमो समणदिक्खं । समिणोवमेण एत्तो. पज्जत्तं गेहवासेणं ॥ 532 ॥ इय तीए जंपियम्मि, राया स्विसेस्व्द्द्द्धिउच्छाहो। कयमज्जणोवयारो, परिहियफलिहुज्जलदुगूलो ॥ 533 ॥ मोयावियचारगरुद्ध-बद्धावराहकारिनरवग्गो । सव्वत्थ वि णयरीए, उग्घोसावियामाघाओ ॥ 534 ॥ काराविय्जिन्न्म्ण्दिर्-पूयास्क्कार्पेच्छ्न्नाइम्हो। सुकाइपरिच्चाया, धम्मियजणजणियपरितोसो ॥ 535 ॥ सम्माणियपणइजणो, जंमग्गिरतक्कुयाण दिन्न्न्न्ध्न्नो। उचियपडिवत्तिपुव्वय-संभासियपयैवग्गो य ॥ 536 ॥ पासायसिहरपरिसंठिएहि, हरिसुल्लसंतपुलएहिं । पेहिज्जंतो णयरी-जणेहिं दढमणिमिसच्छीहिं ॥ 537 ॥ सब्भूयाहि महत्थाहिं, हिययपरितोसकरणदक्खाहिं । वेयालियणिवहेणं, गिराहिं पवराहिं थुव्वंतो ॥ 538 ॥ देवीए समं राया, सहस्सनरवाहिणीए सिबियाए । आरुहिऊण पयट्टो, गंतुं जिणपायमूलम्मि ॥ 539 ॥ तयणु गहिरदुंदुहीभेरिभंकारसम्मिस्सआवूरियाऽसंखसंखुब्भवाऽऽरावरुद्धंबरं, जुगविगमसमीरपक्खुद्धखीरोयनिग्घोससंकाकरं किङ्करेहि हयं तूर्चाउव्विह्ण्। 1. शुल्कादिपरित्यागात्, Page #24 -------------------------------------------------------------------------- ________________ paharisavasanIsaraMtaM'sujalAvilaccheNa संखोहपल्हत्थकंचीकलावेण सव्वायरं, bahuvihakaraNaM'ciyaM नच्चियं वाररामाजणेणं जणाणंदसंदोहदाणक्खमेणं परं (दण्डओ छन्दो) इय परमविभूईए, राया संपप्प ओसरणभूमिं । ओयरिडं सिबियाओ, सामि तिपयाहिणेऊण जय भवभयवारण! सिवसुहकारण ! दुज्जयणिज्जियविसमसर ! सिरिवीरजिणेसर! पणयसुरेसर ! थुइपरलोयहं दुरियहर ! ई थुणिऊणं उज्झइ, रयणालंकारकुसुमसंभारं । पुव्वुत्तरदिसिभाए, तओ जिणं विण्णवै एवं जयगुरु ! भवजलहित्तो, पव्वज्जाजाणवत्तदाणेणं । करुणायर ! उत्तारेसु, संपयं जणमणाहमिमं एवं भणिए भुवणेक्क- भाणुणा तेसि निययहत्थेण । दिण्णा दिक्खा अस्संख- दुक्खनिम्मोक्खणसमत्था एवमणुसासियाणि य, दिक्खेयमहो महंतपुण्णेहिं । लद्धा तुम्हेहिं जओ, तम्हा एत्तो पत्तेण पाणिवहो अस्सच्चं, अदत्तमेहुणपरिग्गहारंभो । जोगकरणत्तिगेणं, जाजीवं चिय विमोत्तव्वो जइयव्वं जहसत्तीए, कम्मनिम्महणमूलहेउम्मि । निच्चं पमायविरहो, बारसविहतवविसेसम्मि धणधण्णाइयदव्वे, खेत्ते पुरखेडकब्बडप्पमुहे । काले सरयाईए, ओदइयाइम्मि भावे य थेवं पि नेव रागो, न वा पओसो मणम्मि धरियव्वो । जम्हा मूलं एए, पसरंतमहाभवदुमस्स इय सुचिरं सिक्खविउं, कणगवई चन्दणाए उवणीया । पहुणा महसेणो पुण, समप्पिओ थेरसाहूण तो विहरै स महप्पा, गामागरनगरमंडियं वसुहं । थेराण समीवम्मि, सुत्तं अत्थं च गिण्हंतो अह अण्णया कयाई, केवलिपज्जायपालणं काउं । पावापुरीए नाहो, सिवमयलमणुत्तरं पत्तो तो ते चिन्तियमिमं अहो कयंतस्स किंपि नासज्यं । जं तारिसा वि पहुणो, विणासधम्मत्तणमुर्वेति जै ते वि नमंतसुरिंदविंद- मणिमौडलीढपयपीढा । चलणग्गचालियाचल-डोल्लावियसघरधरणियला धरणियलछत्तसुरसेल- दण्डकरणप्पहाणसामत्था । कंकेल्लिपमुहवरपाडि हेरसिरिपायडिस्सरिया अंगीकिज्जंति अणिच्चयाए, अच्वंतदुण्णिवाराए । ता निस्सारसरीरम्मि, मारिसे होज्ज का गणणा अहवा ते जयगुरुणो, असोयणिज्जा जएक्कमहणिज्जा । भेत्तूण कम्मगंठि, जे पत्ता सासयं ठाणं अहमेव सोयणिज्जो, जो अज्जवि निबिडकम्मनिगडेहिं । अच्चंतनिगडिओ चा-रगे व्व चिट्ठामि संसारे को वा विसेसलाभो, इओ जराजज्जरस्स में होही । जेण न काउं तीरंति, निच्चं तवचरणवावारा तम्हा जुत्ता इहिं, सविसेसाऽऽराहणा मह विहेउं । सा य कह निच्छियत्था, सुवित्थरत्था य नायव्वा किं वा एएण विचिन्तिएण, वच्चामि गणहरिंदस्स । उप्पण्णकेवलस्स, गोयमपहुणो समीवम्मि पुच्छामि तं च आराहणाए, भेयप्पभेयसहियाए । गिहिसाहुगोयराए, विहाणमेगग्गचित्तोऽहं तो मुणिऊण सवित्थर-मसेसमवि तव्विहाणमुवउत्तो । सयमायरामि पकहेमि, सव्वसत्ताण य परेसिं पढमं सम्मं नाणं, पच्छा करणं परोवएसो य । अमुणियजहट्ठियत्था, परमप्पाणं च नासिं इय चिन्तिऊण वच्चै, स महप्पा गोयमस्स पासम्मि । कलिविजयबद्धलक्खो, पच्चवखो धम्मराउ व्व तवसुसियतणुत्तणओ, सणियं कयभूमिचरणविण्णासो । जुगविगमसुसियसुरसरि-पवहो ऽनिलचलतरंगो व्व थविरत्तवसपकंपिर-करचरणसिरोदराइसव्वंगो । अणवरयं पावरयं, सरीरलग्गं व विधुणंतो जुगमेत्तनिहियनयणो, गन्तूणं गोयमं गणहरिन्दं । तिपयाहिणापुरस्सर-मभिवंदै विणयपणयंगो हरिसवसवियसियच्छो, भालयलमिलंतमौलकरममलो । सब्भूयाहिं गिराहिं, थुइं च काउं समाढत्तो जय तेलोक्कदिवायर!, जयगुरु ! जिणवीरपढमवरसिस्स ! / भीमभवजलणसंतत्त- गत्तसत्ताण जलवरिस ! जय हिमवन्तमहाऽचल-महंतरंगंतनयतरंगाए । जणगत्तणेण निम्मल-दुवालसंगीसुरसरीए जय अक्खीणमहाणस-तावसजणजणियपरमपरितोस ! / अच्चंतपसिद्धपभूय-लद्धिसुसमिद्धिसंपण्ण ! जयधम्मधुराधरणेक्क-वीर ! जय विजियसव्वजेयव्व ! / जय सव्वायरसुरजक्ख- रक्खपणिवैयपयकमल ! 17 / / 540 / / // 541 // / / 542 / / // 543 // // 544 // / / 545 / / // 546 // // 547 // / / 548 / / / / 549 / / / / 550 / / // 551 // // 552 // // 553 // / / 554 // // 555 // // 556 // // 557 // / / 558 / / // 559 // // 560 // // 561 // // 562 // // 563 // // 564 // // 565 // // 566 // // 567 // / / 568 / / // 569 // / / 570 // // 571 // / / 572 / / // 573 // // 574 // Page #25 -------------------------------------------------------------------------- ________________ जय जगचूडामणिणा, जिणेण तित्थत्तणेण वागरिय ! / निम्मलछत्तीसगुणालि-निलय ! भयवं ! कुण पसायं भेयप्पभेयदिट्टंत-जुत्तिजुत्तं सवित्थरं नाह! / गिहिसाहुगोयरं मह, कहेहि आराहणविहाणां इय कहिऊणं विरए, फुरंतमणिकंतदंतदित्तीए । धवलितो व्व नहयलं, गोयमसामी भै एवं भो ! भो देवाप्पि !, पहाणगुणरयणणिरुवमनिहाण ! / सुविसुद्धबुद्धिकुलभवण ! सुट्टु पुट्ठे तए एयं न हु कल्यणपरंपर-परंमुहाणं कयाइ पुरिसाण । जायै सुदिट्ठपरमत्थ- पेहणुप्पेहणा बुद्धी ता निरुवमधम्माऽऽधार-धरियदुद्धरपगिट्ठतवभार ! / महसेणमहामुणि ! सिस्स-माणमेयं निसामेसु इय एसा जह रण्णा, महसेणेणं पवण्णदिक्खेणं । जैगिहिविसया पुट्ठत्ति, जं पुरा भणिय वृत्तं तं अट्ठा जह गोयमेण, महसेणमुणिवरिटुस्स । आराहणा तहाऽहं, जहासुयं तं निदंसेमि आराहणेह सिवपुर-परमपहो पहयरागदोसेहिं । अणुवकयपराणुग्गह- परेहिं भणिया जिणिदेहिं सा य महाजलजलनिहि-निहित्तरयणं व कहवि तुडिजोगा । ववहारनयमएण वि, कहं पि जै लब्भइ जी ता तीए उत्तरोत्तर- पगिट्ठयारोहणेण पैसमयं । अप्पा विसिट्ठकिच्चेसु, निच्चसो संठवेयव्वो एवं च इमं मणुयत्तणं पि, विहलं न होइ संपत्तं । जिणसमयपसिद्धक्कम - कैमढस्स व दंसणं ससिणो कयमेत्थ पसंगेणं, नाणस्स य दंसणस्स चरणस्स । तवसो य णिरइयारं, कीरै आराहणं जीए सा चौखंधा आराहणेह, भण्णइ इमा य दुविगप्पा । सामण्णविसेसवसा, तत्थ य सामण्णओ भणिमो जो जत्थ सुए पढाइ-अवसरो तस्स तत्थ चेव सया । विणएण सबहुमाणं, उवहाणपुरस्सरं तह य तो अहीयं, तस्स तओ धुवमनिण्हवणपुव्वं । सुत्तत्थतदुभयाणं, अणण्णहाकरणओ तह जा सुट्टु वायणा पुच्छणा य परियट्टणा परूवणया । तस्सेव य परमेगग्ग-याए अणुपेहणा जाय दिया राओ, वा वि एगस्स परिसुवगयस्स । अह सुहपसुत्तगस्स य, जागरमाणस्स अहवा वि उद्घट्ठियस्स अहवा, अह व निसण्णस्स अहनिवण्णस्स । कत्थइ थिरस्स चलिरस्स, वा वि अह खलियपडियस्स सुत्थस्स दुत्थियस्स य, सवसस्स परव्वसस्स य तहेव । छीए य वियंभणे खास - णे य, अहवा वि किं बहुणा जहवा तह वा परिसंठियस्स, अणुवरयचित्तवित्तिस्स । तग्गहणधारणापार - तंतवित्तीउ तत्तेण सम्मणाणगुणड्ढे, पुरिसरयणेसु जं च निच्वं पि । भत्तिबहुमाणकरणं, सण्णाणाराहणा एसा जा पुण सरूवगुविलत्तणेण, दुक्खोवलक्खणिज्जेसु । जीवाजीवप्पमुहेसु, सव्वसब्भूयभावेसु अणुवकयपराणुग्गह-परपरमेसरजिणप्पणीयत्ता । कहवि अबोहे वि परं, भवियव्वमिमेहिमिय भावा निस्संसयपडिवत्ती, निच्वं चिय जं च कुच्छियमयं पि। एयं पि इयगुणेणं, सुमयं ति न कंखकारितं विहियाणुट्ठाणफलम्मि, तह य जं संसयस्स परिहरणं । जल्लमलाविलगत्तेसु, जईसु न दुगंछणं जंच जो कुतित्थियाइसय-दंसणाउ न विम्हओ जा य । धम्मियगुणोववूहा, जं गुणदुत्थे य थिरिकरणं जं च तहाविहसाहम्मिएसु, वच्छल्लमिह जहाथामं । अरिहप्पणीयपवयण- पभावणं जं च बहुभेयं इणमेव य णिग्गंथं, पवयणमट्ठो अयं खु परमट्ठो । सेसो हु पुणो अणट्ठोत्ति, भावणा जाय भावेण निम्मलसम्मत्तगुणड्ढ-पुरिसरयणेसु, जं च निच्चं पि । भत्तिबहुमाणकरणं, दंसणआराहणा साउ तह जा असेससावज्ज-जोगपरिवज्जणेण सुप्वित्ती। पंचसु महव्वयेसु, दसप्पयारे य जैधम्मे पडिलेहणा-पमज्जण-पमुहाए चक्कवालरूवाए । दसभेयाए तह जा, जैसामायारीए आसेवा अहवा दसविहवेयावच्चे, नवसु य तह बंभचेरगुत्तीसु । जा पिण्डविसुद्धीए, गुत्तितिगे समीपणगे य दव्वं खेत्तं कालं, भावं vA''sajja'bhiggahaggahaNe / इंदियदमणे कोहाइ-निग्गहे जा य पडिवत्ती 1. कमढस्स - कच्छपस्य, 19 / / 575 / / // 576 // // 577 // / / 578 / / / / 579 // / / 580 / / / / 581 // // 582 // / / 583 // / / 584 / / / / 585 / / // 586 // // 587 // / / 588 / / / / 589 / / / / 590 / / // 591 // // 592 // // 593 // // 594 // / / 595 / / // 596 // / / 597 / / / / 598 // // 599 // // 600 // // 601 // // 602 // // 603 // // 604 // // 605 // // 606 // // 607 // // 608 // Page #26 -------------------------------------------------------------------------- ________________ जमणिच्चयाइविसए, दुवालसण्हमह प्ण्च्वीसाए। पंचमहव्वयविसयम्मि, भावणं भावणाणा जं च विसेसाभिग्गह- गहणसरूवाण भिक्खुप्द्दिमान्न्। सम्मं दुवालसण्हं पि, पालणं जा य सामइए छेओवट्ठावणिए, परिहारविसुद्धिए य चरणम्मि । जा सुहुमसंपराए, पडिवत्ती तह अहक्खाए सच्चरणरयणपडिपुण्ण-पुरिससीहेसु जं च निच्चं पि । भत्तिबहुमाणकरणं, सा चरणाराहणा भणिया न जहा मणस्स खेओ, तहाविहा जह न देहबाहा वि । इंदियवग्गो वि हु वियल-भावमावज्जए न जहा रुहिरपिसियाइधाऊण, जह य न जायै तहाविहोवचओ । न य अवचओ वि सहसा, न वायपित्ताइखोभो य पारद्धाणं संजम-गुणाण जायै जहा न प्रिहान्नी। किंतु जह उत्तरोत्तर- मुस्सप्पणमेव ताण भवे तह जा तवे पवित्ती, अणसणप्पभीम्मि छव्विहे बज्झे । पायच्छित्तप्पमुहे, इयरम्मि वि छव्विहे चेव इहलोयपारलोइय-सव्वासंसाण दूरपरिहरणा । बलवीरियपुरिसकारण, णिच्चमणिगूहणविहीए जिणदेसियं ति जिणसेवियं ति, तित्थेसरत्तणकरं ति । भवसूयणं ति निज्जर- फलं ति सिवसुहनिमित्तं ति जहचितियत्थसंपाडणं ति, दुक्करचमक्कारजणगं ति । निस्सेसदुट्ठनिग्गह-करं ति करणाण दमणं त देवापि हुआकंपगं ति, निस्सेसविग्घहरणं ति । आरोग्गकरं ति सुमंगलं ति किच्चं ति काऊण कायव्वे च्चिय बहुहा, इमम्मि परमारहं ति एहिं खु । हेऊहिं जो य करणु-ज्जमो तवे परमसंवेगो जं च विचित्ततवगुण-मणिरोहणगिरीसु पुरिससीहेसु । भत्तिबहुमाणकरणं, तं च तवाराऽऽहणं जाण इय सामण्णेण निदं - सियावि एसा विसेसचिन्ताए । संखेववित्थरवसा, दुवियप्पाऽऽराहणा होइ तत्थ य संखेवेणं, ताव इमा जं मुणिय daDhama'suhaM । समणं व सावयं वा, सवित्थराऽऽराहणाणुचिअं अच्चंततिव्वगेलण्ण-पत्तमप्पत्तचित्तसंतावं । दिण्णालोयणमुद्धय-सल्लं गुरुणो भणाविति तदसंपत्तीए पुणो, अवलंबियसाहसो सयं चेव । काऊण भूमिगोचिय - चीवन्दणपमुहकायव्वं भालयलधरियकरसंपुडो य, धरिऊण मान्न्सुच्छ्ण्गे। अरहंते भगवंते, सिद्धे य भणेइ सो एवं भावाऽरिनिहंताणं, भगवंताणं नमोऽरिहंताणं । परमाइसयसमिद्धाणं, तह य नमो सव्वसिद्धाणं एसोऽहमिहगओ हु, वन्दामि ते य तत्थ चेव ठिया । पासंतु वंदमाणं, अप्पडिहयनाणौज्जोया तह पुव्वं पि हु सक्किरिय-गीयसंविग्गसुकडजोगीणं । पुरओ गुरूण सव्वं, मिच्छतं मे पडिक्कतं जीवाऽजीवाइपयत्थ-रुइसरूवं च ताण चेव पुरो। सम्मत्तं पडिवण्णं, भवगिरिणिद्दलणदढकुलिसं इहिं पिताण पुरओ, सविसेसमसेस पि मिच्छत्तं । तिविहं तिविहेण पडि क्कमामि bhavabhamaNaheuma'haM सम्मत्तं पुण पुणरवि, तेसिं समीवम्मि संपवज्जामि । तत्थ वि पडिवत्ती किर, पुरा वि एसा महं आसि भावारिचक्काक्कमण-पत्तसब्भूयनामधेयवरा । अरिहंता भगवंतो, देवा साहू य गुरुणो ति सा चेव इयाणि पि हु, सविसेसा मज्झ हौ पडिवत्ती । एवं वयाणि वि पुणो, विसेसओ संपवज्जामि तह मेत्तीभावो मह, समत्तसत्तेसु आसि पुर्व्विं पि । संपइ सविसेसो सो, तुम्हाण पुणे हवौ मज्झ ई कट्टु सव्वसत्ते, खामेमि खमंतु तह महं ते वि । मित्ती चेव महं ताण-मुवरि मणसा वि न पओसो तह पडिबन्धो दव्वाइ-गोयरो सव्वहा वि वोसिरिओ । जाव इमम्मि वि देहे, वोसिरिओ मज्झ पेडिबन्धो इय पडिहयपडिबन्धो, तिविहं च चउव्विहं च आहारं । सागारमणागारं पच्चक्खइ सो भवुव्विग्गो तत्तो य पंचपरमेट्ठि-मंतमच्वंतभत्तिसंजुत्तो । परिवत्तंतो कालं, करेज्ज सज्झाणसंपण्णो एत्थ य महुनरनाहो, संखित्ताराहणाए दिट्टंतो । अण्णो सुकोसलमुणी, मुणियव्वो निच्चलपइण्णो ताहि अहिगयजीवाइपयत्थ - वित्थरो परमसम्मद्दिट्ठी y। किं बहुणा आगमभणिय-सयलसावयगुणाणुगओ 1. पडिबन्धो - रागः, 19 ॥ 609 ॥ ॥ 610 // // 611 // // 612 // // 613 // // 614 // // 615 // // 616 // // 617 // // 618 // // 619 // // 620 // // 621 // // 622 // // 623 // // 624 // // 625 // // 626 // // 627 // // 628 // // 629 // // 630 // // 631 // // 632 // // 633 // // 634 // / / 635 / / // 636 // // 637 // / / 638 / / // 639 // // 640 // // 641 // // 642 // Page #27 -------------------------------------------------------------------------- ________________ महुराउरीए राया, आसि महू सो य अण्णया धण्णो । कीलानिमित्तमुज्जा-णमुवगतो परिमियबलो य तत्थ रमतो सो हेरिऊण, सत्तुंजएण पडिरिउणा । पडिरुद्धो भूरिबलेण, भाउणा रामदेवस्स साहिक्खेवं भणिओ य, रे लहुं चयसु भुयबलवलेवं । जै जीयत्थी ता मत्थ-एण उव्वहसु मे आणं आ पाव! कहं इय जंपिऊण, अज्जवि तुमं धरसि जीयं । ई तज्जंतो आबद्ध-भिउडिभीमो महू राया आवरणविरहियंगो द्प्पुद्ध्र्प्व्र्सिन्धुरारूद्धो। जुज्झेण संपलग्गो, तेण समं, जीयणिरवेक्खो तो भिण्णकुंभिकंठयं, पडंतदंतिमिठयं । वलंतपीलुपट्ठयं, तुटुंतसारिवठ्ठयं दंतग्गट्ठउट्ठयं, मरंतलट्ठवंठयं । सडंतसारखग्गयं, पलाणभीरुवग्गयं छिज्जन्तांगरक्खयं कुंतग्गभिण्णकक्खयं । भज्जन्तभूरिसंदणं, पहारदाणदारुणं सव्वत्थ लोहियारुणं, अणेगरुंडभीसणं । काऊण सत्तुपक्खयं, महूनिवो विलक्खयं annvsyveripmmukk-stthsNghaayghaayvihlNgo| नीहरिऊण रणाओ, कुंजरपट्ठिट्ठिओ संतो वेरग्गमग्गपडिलग्ग-माणसो मान्न्सोय्प्रिच्त्तो। अच्चंतमहासत्तो, चिन्तिउमेवं समाढत्तो आसि किर मज्झ बद्ध-ट्ठिईए रज्जं पि भुंजमाणस्स । जिणवयणामयभाविय-मणम्मि सुमणोरहा एए अज्जं चयामि कल्लं, चयामि भवसयनिबन्धणं रज्जं । गेण्हामि य परमपएक्क-हेउं सव्वण्णुणो दिक्खं ऐयारपंकमुक्कं, पालित्ता तं च अण्त्काल्म्मि। आराहणविहिमणहं, आराहिस्सामि जहविहिणा इण्डिं च न फासुयमही, न य संथारो न चेव निज्ज्म्गा। अहह अथक्के जाया, अतक्किया मे इमाऽवत्था अहवा एयावत्थस्स, मह किमिण्डिं पि दीह्चिन्ताए। करिपिट्टी संथारो, अप्पा निज्जामओ हौ इय चिंतिऊण चत्ताणि, तेण लहु दव्वभावसत्थाणि । अप्पा य तक्खणं चिय, णिवेसिओ परमसंवेगे हरिकरिरहनरनिवहा, अंतेउरिया य विविहभंडारा । सनगनगरागरधरा, तिविहं तिविहेण वोसिरिया वोसिरियं सव्वं पिहु, अट्ठारसपावठाणपडलं मे। नीसेसदव्वखेत्ताइ-गोयरो तह य पडिबन्धो तो धम्मज्झाणरओ, रोट्टज्झाणवज्जिओ धीमं । गरहियचिरदुच्चरिओ, निरुद्धसव्विन्दियप्पसरो पडिवण्णाणसणविही, खामियनीसेससत्तसंताणो । मज्झत्थो भत्तीए, कयंजली भणिउमाढत्तो भावारिविणासीणं, सव्वण्णूणं नमोऽरिहंताणं । कम्मकलावविमुक्काणं, नमो नमो सव्वसिद्धाणं धम्मायाररयाणं, आयरियाणं नमामि सव्वेसिं । सुत्तप्पवत्तगाणं, उवज्झायाणं च पणमामि खन्ताइगुणजुयाणं, नमामि भावेण सव्वसाहूणं । इय पंचनमोक्कारं, कुणमाणो मरणमणुपत्तो तो सत्तसागराऊ, जाओ स स्न्न्ण्कुमार्क्प्प्म्मि। भासुरबोंदी देवो, सुहपणिहाणप्पभावेणं इय महुनरिन्दसंतिय-मक्खाणयमक्खयं समासेण । एत्तो सुकोसलमहा-मुणिस्स वत्तव्वयं भणिमो साकेयमहानगरे, राया नामेण आसि कित्तिध्रो। भज्जा से सहदेवी, सुकोसलो नाम ताण सुओ अह अण्णया कयाई, जायविरागो सुकोसलं रज्जे । ठविऊण सुगुरुमूले, पव्वज्जं गिण्हइ नरिन्दो गहणासेवणरूवं, सिक्खं दुविहं पि सम्ममुवउत्तो । आसेवंतो विहरै, अममो गामागराईसु एगम्मि य पत्थावे, साकेयपुरे समागओ सो y। भिक्खट्ठाए पविट्ठो, सहदेवीए य दिट्ठो य मा मम पुत्तं उग्गाहिऊण, समणं इमो मुणी काही । ई चिन्तिऊण तीए, पुराओ निद्धाडिओ सहसा अहह कहं एयाए, हीलिज्जइ नियपहू वि पावाए। इय गाढसोगगग्गिर-गिराए रुण्णं च धाईए पुट्टा सुकोसलेण य, अम्मो ! तं कीस रुयसि ? मे कहसु । तीए वुत्तं पुत्तय!, कहेमि जै सौमिच्छसितं जस्स पसाएण इम, रायसिरि caaurNgblkliyN। patto si sovi devo, kittidharo रायरिसिपवरो चिरकालाओ एत्था-गओ लहं वेरिओ व्व न्य्राउ। एयाए तुज्झ जणणीए, अज्ज नीसारिओ वच्छ! 1. पीलु = हस्ती, 2. अथक्के = अनवसरे, ॥ 643 ॥ ॥ 644 // // 645 // // 646 // // 647 // // 648 // // 649 // // 650 // // 51 // / / 652 // // 653 // // 654 // // 655 // // 656 // // 657 // / / 658 // // 659 // // 660 // // 661 // // 662 // // 663 // // 664 // // 665 // // 666 // // 667 // // 668 // // 669 // // 670 // // 671 // // 672 // // 673 // // 674 // // 675 // // 676 // // 677 // 20 Page #28 -------------------------------------------------------------------------- ________________ I एवंविहववहारो, हीणकुलेसु वि न दीसए कहवि । तिहुयणसलाहणिज्जे, तुम्ह कुले होइ चुज्जमिणं एवंविहं च नियसामिणो वि, दठ्ठे पराभवं पुत्त ! / अण्णं काउमसक्का, दुक्खं रुण्णेण अवणेमि एवं सोच्चा विम्हइय-माणसो सो सुकोसलो राजा । पिउणो वन्दणहेडं, नीहरिओ झत्ति नयराओ अण्णण्णकाणणेसुं, पलोयमाणेण निउणदिट्ठीए । दिट्ठो य तेण तरुणो, ट्ठट्ठिओ कित्तिधरसाहू ताहे सुकोसलो परम-हरिसवसनिस्सरंतरोमंचो । अच्चन्तभत्तिसारं, पडिओ साहुस्स चलणेसु भणिउमिमं च पयत्तो, भयवं ! गेहम्मि हुयवहपलित्ते । पिउणो नियपियपुत्ते, विमोत्तु किं जुज्जए गमणं अणवरयजम्ममरणग्गि-पौरजालाकलावदज्झन्ते । जं लोए इह मोत्तुं, ममं तुमं ताय ! पव्वइओ अज्जवि कुणसु पसायं, दिक्खाहत्थावलंबदाणेण । भीमभवकूवकुहरम्मि, निवडमाणस्स मे ताय ! अच्चन्तनिच्छयं पिच्छि-ऊण परमं च भवविरागित्तं । दिण्णा से पव्वज्जा, कित्तिधरेणं मुणिवरेण सहदेवी पुण नाउं, सुकोसल दिक्खियं ऐदुहट्टा । मरिऊणं मोग्गिल्ले, गिरिम्मि वग्घी समुप्पण्णा पुणदवि मुणिवरा, तवनिरया संजमम्मि उज्जुत्ता । दुस्सहमहापरीसह रिउसंगरविजयजयपयडा अप्पडिबद्धविहार, विहरन्ता तम्मि चेव गिरिपवरे । संपत्ता अह जाओ, वरिसायालो तर्हि तेसिं तो गिरिगुहा मज्झे, सज्झायज्झाणझोसियसरीरा । चाउम्मासं वसिउं, निस्सरिया सरयकालम्मि अह सा वग्घी अच्चन्त-पुव्ववेरेण जायपरिकोवा । ते गच्छन्ते पिच्छिय, अभिमुहमभिधाविया सहसा मुणिणो वि अखुद्धमणा, तं इंति पासिउं महासत्ता । अव्वो तिव्वुवसग्गो, उवट्ठिओ सावयकओ काउं पच्चक्खाणं, सागारमदीणवित्तिणो धीरा । अवलंबियबाहुलया, नासग्गसंगिदिट्ठिया मेरु व्व निप्पकंपा, काउस्सग्गे ठिया य चिट्ठन्ति । जा ताव अवक्खंद, दाऊण सुकोसलो तीए वग्घीए सिग्घमवणीए, पाडिओ भक्खिउं समारद्धो । सम्ममहियासमाणो, भावेइ इमं च स महप्पा सारीरमाणसेहिं, दुक्खेहिं अभिद्दुयम्मि स्ण्सारे। सुलहमिणं जीवाणं, जं किर दुक्खेहिं सह जोगो कहमण्णहेह खंदग-मुणिनाहो पंचसाहुसयसहिओ । अच्चंतं जन्तपीडण - पीडाए मरणमणुपत्तो कह वा उस्सग्गगयस्स, चत्तदण्डस्स द्ण्द्द्साहुस्स्। सीसं छिण्णं एमेव, जमुणरण्णा परुद्वेण ता एत्थ भवसमुद्दे, सुलहाउ चेव आवयाओ दढं । भव- सयदुहनिम्महणो, दुलहो पुण नवरि जिधम्मो सो पुण कहकहवि, मए चिन्तारयणं व कामधेणु व्व । कप्पदुमो व्व पत्तो, दुल्लहलंभो वि सुकयवसा इय एसो च्चिय सफलो, मज्झ अणायरणदोसपरिहीणो । सच्चरणगुणपहाणो, जम्मोऽणाइम्मि संसारे केवलमेक्कमिमं चिय, चित्तं परितवै ज्म्ह्मेयाए। वग्घीए कम्मबन्धस्स, कारणत्तेण उ र्वयेमि एत्तो च्चिय ते नमिमो, जे मुणिणोऽणुत्तरं गया mokkhN। जम्हा ते जीवाणं न कारणं कम्मबंधस्स सोएमि न अप्पाणं, एयं सोएमि कम्मपरतन्तं । जिणवयणबाहिरमई, दुक्खसमुद्दम्मि निवडन्तिं इय चिन्तयरस्स य से, सरीरकम्ममलतब्भवाऊहिं । समगं पिव तं समसीसि - गाए सहस च्चिय ही तो उत्तरोत्तपवड्ढ-माणज्झाणानलेण दड्ढम्मि । सयलम्मि वि कम्मवणे, अन्तगडो केवली हौं समएण गतो सिद्धि, रायरिसिसुकोसलो महासत्तो । किं वा सुप्पणिहाणेक्क- बद्धलक्खाण दुस्सझं गाढाउरत्तसंपण्ण - साहुगिहिगोयरा समक्खाया । संखेवेणं आरा-हणा इमा कम्मनिम्महणी वित्थरओ पुण आरा-हणाए सुसिलिट्ठवरपुरीए व्व । चत्तारि चेव मूल- द्दारा भवन्ति एयाई परिकम्मविही 1 परगण-संकमणं 2 तह ममत्तौच्छेओ 3 / तत्तो समाहिलाहो 4, जहक्कमेणं जहत्थाई इय पत्थुयत्थवित्थर- पत्थावणकरणपढमठाणाणि । एयाइं चत्तारि वि, मूलद्दाराई भण्णंति एएसु य चउसु वि अरिह-लिंगसिक्खाइं नामधेयाइं । पडिदाराई पण्णरस, दस नव नव huMta'Nukkamaso 1. वयेमि - व्रजामि, 21 ॥ 678 ॥ ॥ 679 // // 680 // // 681 // // 682 // // 683 // // 684 // / / 685 // // 686 // // 687 // // 688 // // 689 // // 690 // // 691 // // 692 // // 693 // // 694 // // 695 // // 696 // // 697 // // 698 // // 699 // // 700 // // 701 // // 702 // // 703 // // 704 // / / 705 / / / / 706 // // 707 // // 708 // // 709 // // 710 // // 711 // // 712 // Page #29 -------------------------------------------------------------------------- ________________ ताई पुण निय्निय्-मूल्दार्वित्थ्र्प्रूव्न्नाव्स्रे। वोच्छं नवरमिमाणं, अत्थववत्था इमा नेया ॥ 713 ॥ इह परिकम्मविहीए, अरिहद्दाराई चायदारत्तं । जा वि विमिस्सा का वि हु, विभागपरिकीत्तणेणं च ॥ 714 ॥ गिहिसाहूभयविसया, होही वत्तव्वया तदुवरिं तु । पायं साहुगय च्चिय, जम्हा संजायविरैमई ॥ 715 ॥ वड्ढन्तपरमसड्ढो, सड्ढो वि हु कुणै kaalm'ntmmi। अणवज्ज पवज्जं, पवज्जिउं ते णिसामेह । / 716 ॥ अलमिण्डिं पसंगेणं, ArAhaNameyama'ntakAlammi / ऐयारपंकमुक्कं, न थेवपुण्णो जणो लहै । / 717 ॥ जह नाणदंसणाण, य सारो चरणं भवे जहुद्दिटुं । चरणस्स य सारो जह, निव्वाणमणुत्तरं भणियं ॥ 718 ॥ निव्वाणस्स य सारो, अव्वाबाहं जहा सुहं बिन्ति। तह सव्वपवयणस्स वि, सारो आराहणा जेण ॥ 719 ॥ सुचिरं पि निरइयारं, विहरित्ता नाणदंसणचरित्ते । मरणे विराहइत्ता, अणंतसंसारिणो दिवा ॥ 720 ॥ आसायणबहुलाणं, विराहगाणं च नान्न्च्र्न्नान्न्ण्। पोग्गलपरियट्टद्धं, उक्कोसं अंतरं जम्हा । 721 ॥ दिट्ठा मिच्छादिट्ठी, अमाइणो तक्खणेण सिद्धा y। आराहियमरणंता, मरुदेवाई महासत्ता ॥ 722 ॥ किर मरुदेवी नामं, अहेसि भज्जा नरेन्दनाभिस्स । सा उसभजिणे पव्वज्ज-मुवगए सोगसंतत्ता ॥ 723 ॥ अणवस्यविणितंसुय-पवाहपक्खालियाणणा रुयै । जंपइ य ममं पुत्तो, उसहो परिभमै एगागी ॥ 724 ॥ वसइ य सुसाणसुण्णहर-रण्णपमुहेसु भीमठाणेसु । अच्चन्तनिद्धणो इव, पडिभवणं भमै भिक्खं च ॥ 725 ॥ एसो पुण से पुत्तो, भरहो हरिकरिरहुब्भडं एवं । भयवसनमंतसामन्त-मण्डलं भुंजए रज्जं ॥ 726 ॥ हा हा हयास ! हयविहि ! एवंविहवसणमुवणर्मितस्स । मज्झ सुए तुह निग्घिण!, का कित्ती को व फललाभो ॥ 727 ॥ इय एवं अणवरयं, कयप्पलावाए सोयविहुराए । तीए रोयंतीए, अच्छीसुं निवडिया नीली ॥ 728 ॥ अह तिहुयणेक्कपहुणो, उप्पण्णे विमलकेवलालोए । तियसेहिं विरइयम्मि, मणिमयसिंहासणसणाहे ॥ 729 ॥ ओसरणे चक्कवई, भरहो सोऊण केवलप्पायं । मरुदेवीए समेओ, करेणगाए समारूढो ॥ 730 ॥ जिणवन्दणत्थर्मितो, छत्ताइच्छत्तपमुहमिस्सरियं । दळूणं जयगुरुणो, सविम्हयं भणिउमाढत्तो । / 731 ॥ अम्मो ! पेच्छ नियसुयं, ससुराऽसुरतिजयपूयणिज्जपयं । भुवणच्छेरयभूयं, परमिस्सरियं च एयस्स ॥ 732 ॥ सलहिज्जता तुमए, जा मह रिद्धी पुरा पयत्तेण । सा तुह सुयरिद्धीए, न कोडिलेसे वि निव्वडै ॥ 733 ॥ तहाहि, पेच्छछत्तत्तिगचिन्धबन्धुरं, बहलसाहकंकैल्लिमणहरं । भुवणलच्छिविछड्डुसासणं, अम्म ! रम्ममेयस्स आसणं ॥ 734 ॥ पंचरायमणिरैयगौरं, रुप्फेम्म्न्निसाल्सुण्द्र्ण्। जाणुमेत्तकुसुमोहभूसियं, नियसु अम्म! ओसरणभूमियं ॥ 735 ॥ इंतजन्तसुरगणविराइयं, वरविमाणमालाहिं छाइयं । दुंदुहीथणियसद्दणिब्भरं, पेच्छ अंब ! खणमेक्कमबरं ॥ 736 ॥ नियसु एत्थ पणमन्तमत्थया, संथुणंति जिणमिदसत्थया । एत्थ पेच्छ नच्चंताच्छरा, सहरिसं च गायंति किण्णरा ॥ 737 ॥ अह जिन्न्वान्नीस्व्न्नुब्भ्व्न्त्-ह्रिस्ण्सुपूर्ह्य्नीली। मरुदेवी पेच्छंती, chattAicchattama'malacchI // 738 // तं किं पि सुहज्झाणं, पडिवण्णा जेण त्क्ख्न्नेन्नाऽवि। विद्धंसियसयलरया, सिवसोक्खसिरिं समणुपत्ता ॥ 739 ॥ इय निरुवमसुहहेडं, पज्जन्ताराहणाफलं सोच्चा । संसयवाउलचित्तो, सविणयपणओ भणइ सिस्सो ॥ 740 ॥ जै पवयणस्स सारो, मरणन्ताराहणा मुणिवराण । किं दाणि सेसकाले, जयन्ति तवनाणचरणेस ॥ 741 ॥ गुरुराहजावज्जीवपइण्णा-निव्वहणाराहणा जओ भ्न्निया। पढमं तीए भंगे, सा कत्तो तस्स मरणंते ॥ 742 ॥ तेण जहासत्तीए. आराहिंतेण सेस्काल्म्मि। मरणंते होयव्वं, मुणिणा daDhama'ppamatteNa // 743 // परिजविया वि न सिज्झइ, पहाणसेवं विणा जहा विज्जा। तह पव्वज्जाविज्जा, मरणंताराहणाए विणा । / 744 ॥ पुव्वमणब्भत्थकमो, रिउभडगहणम्मि जै वि परिहत्थो । सुहडो वि जयपडायं, न हरै जह समरसीसम्मि ॥ 745 ॥ 1. कंकेल्लि = अशोकवृक्षः SS Page #30 -------------------------------------------------------------------------- ________________ // 746 // // 747 // तह उग्गपरीसहसंकडम्मि, न लहै मुणी वि मरणन्ते । आराहणविहिमणहं, पुव्वमणब्भत्थसुहजोगो कयकरणा वि सकजं, अच्चंतपमाइणो न साहिति । परिवडियविरैबुद्धी, आहरणं खुड्डगो एत्थ तहाहिमहिमण्डणाऽभिहाणे, नयरे नाणाइगुणमणिनिहाणो । सिरिधम्मघोससूरी, समोसढो बाहिरुज्जाणे पंचसयाई मुणीणं, परिवारो तस्स निम्मलगुणाणं । तप्परिवुडो य रेहै, सुरसहिओ सो सुरिन्दो व्व रयणायरे व्व नवरं, वडवग्गी सुरपुरम्मि राहु व्व । परितावकरो भीमो, तग्गच्छे ससहरसरिच्छे सिस्सो ऐकलुसमई, निद्धम्मो सील्प्स्म्गुन्न्विय्लो। असमाहिकरो साहूण-मासि नामेण रुद्दो त्ति मुणिजणनिन्दियकज्जे, भुज्जो भुज्जो समायरंतं तं । तज्जंति करुणाए, समणा इय महुरवयणेहिं पवरकुलवड्ढिओ वच्छ!, तं सि तह दिक्खिओ सुगुरुणा तं । एवंविहस्स तुह निन्दि-यत्थकारित्तणमजुत्तं एवं महुरगिराए, वारिज्जतो वि विरमै न जाव । दुच्चरियाओ निठुर-गिराए ता तेहिं पुण भणिओ रे दुस्सिक्ख दुरासय !, काहिसि जै दुट्ठच्चेट्ठियमियाणि । धम्मववत्थाचूरय !, ता गच्छा निच्छुभिस्सामो एवं च तज्जिओ सो, रुट्ठो साहूण मारणनिमित्तं । सयलमुणिजोग्गजलभा-यणम्मि परिखिवै विसमुग्गं अह जाए पत्थावे, पियणत्थं जाव तं जलं जिन्नो। गिण्हंति ताव तग्गुण-तुटाए देवयाए इमं भणियं भो भो समणा!, एत्थ जले तुम्ह दुट्ठसिस्सेण । रुद्देण विसं खित्तं, ता मा एयं पिविज्जाह एवं सोच्चा समणेहि, तं जलं तेण दुट्ठसिस्सेण । समगं तव्वेलं चिय, तिविहं तिविहेण वोसिरियं aha so munnijnnmaarnn-prinnaamjjiypyNddpaavbhro| tajjamme cciya अच्चंततिव्वरोगाउलसरीरो उज्झियजिणिददिक्खो, इओ तओ परगिहेसु न्निव्स्न्तो। बहुपावकम्मपसरो, भिक्खावित्तीए जीवन्तो पव्वज्जापरिभट्ठो, अट्ठव्वो सुदुट्ठचेट्ठो य । सो एसो त्ति जणेणं, कित्तिज्जन्तो समक्खं पि अट्टदुहट्टोवगओ, पए पए रुद्दण्झाणझाई य । वाहिसिहिविहुरदेहो, ऐकूरमई मओ सन्तो सव्वपुढवीण पाउग्ग्-पाव्ब्न्धेक्खेउभूयासु। अच्चन्तखुद्दनिन्दिय-तिरिक्खजोणीसरूवासु पत्तेयं पत्तेयं, एगंतरियास अंतरगईस । आहिंडिय आहिंडिय, जहक्कम नरयपुढवीस । ऐतिक्खदुक्खलक्खक्खणीसु, घम्माइयासु सत्तसु वि । उप्पण्णो नेरइओ, कयौक्कोसाउयनिबन्धो तत्तो जलथलखहयर-जोणीसु अणेगसो स्मुप्प्न्न्न्नो। बितिचौरिन्दियजाइसु, जाओ य बहुसु ऐबहुसो तत्तो ज्ल्ज्ल्न्नाऽनिल्-puddhviisum'sNkhkaalmuppnnnno| एवं वणस्सइम्मि वि, नवरमणंतं तहिं कालं तत्तो बब्बरमायंग-भिल्लचम्मयररयगपमुहेसु । संवुत्थो सव्वत्थ वि, जणवेसो दुक्खजीवी य तहाकहिं पि सत्थदारिओ, कहिं पि लेत्थुचूरियो। कहिं पि रोगदूमिओ, कहिं पि विज्जुझामिओ कहिं पि धीवराहओ, कहिं पि जाय्दाहो। कहिं पि अग्गिदद्धओ, कहिं पि गाढबद्धओ कहिं पिगब्भसाविओ. कहिं पिस्त्त्मारिओ। कहिं पि जन्तपीलिओ, कहिं पिसलकीलिओ कहिं पि वारिवूढओ, कहिं पि ग्द्द्द्द्छूद्धो। सहतओ महादुहं, गतो य मच्चुणो मुहं इय भूरिभ्व्प्र्ण्प्र्-duhshnnuppnnnnkmmlhubhaao| पयणुकसायत्तेण य, चुण्णउरे पवरनयरम्मि वेसमणसेटिगेहिणि-वसुभद्दाए य पुत्तभावेण । उप्पण्णो नियसमये, गुणागरो से कयं नामं । वड्ढिउमाढत्तो सो, गत्तेणं बुद्धिवित्थरेणं पि । अह अण्णया कयाई, समोसढो तत्थ तित्थयरो वन्दणवडियाए जणो, गुणागरो वि य समागतो तुरियं । वन्दित्ता जयनाहं, उवविठ्ठो धरणिवठ्ठम्मि संसयसहस्समहणी, सिवसुहजणणी कुदित्त्त्थित्म्ह्र्न्नी। कल्लाणरयणधरणी, पयट्टिया देसणा पहुणा पडिबुद्धो पौरजणो, पडिवण्णो केणवि विरैधम्मो । मिच्छत्तमुज्झिऊणं, केणवि गहियं च सम्मत्तं ॥ 748 ॥ ॥ 749 // // 750 // // 751 // // 752 // // 753 // // 754 // // 755 // // 756 // // 757 // // 758 // // 759 // // 760 // // 761 // // 762 // // 763 // // 764 // // 765 // // 766 // // 767 // // 768 // // 769 // // 770 // // 771 // // 772 // // 773 // // 774 // // 775 // // 776 // // 777 // // 778 // // 779 // 23 Page #31 -------------------------------------------------------------------------- ________________ सो पुण गुणागरो gruy-hrispbbhaarpuliysriiro| जयगुरुकयप्पणामो, समुचियपत्थावमुवलब्भ भणिउमिमं पारद्धो, भयवं! साहेसु पुव्वजम्मम्मि । किमहं होंतो त्ति महन्त-मेत्थ कोऊहलं मज्झ अह जयपहुणा तस्सो-वयारमवलोइऊण नीसेसो । रुद्दयखुड्डयमाई, परिकहिओ पुव्ववुत्तन्तो इय सो सौं भयविहुर-माणसो जायगाढपरितावो । जंपइ इमस्स पावस्स, नाह! किं होज्ज पच्छित्तं जयगुरुणा भणियं साहु-विसयं बहुमाणपमुहसुहकिच्चं । मोत्तूणं नो भद्दय !, अण्णेणं अत्थि इह सुद्धी तो पंचसाहुसयविसय-वन्दणप्पभीविणयकिच्चपरो । गहिओ अभिग्गहो तेण, घोरसंसारभीएणं परिवालै य जहुत्तं, जत्थ य दिवसे न होंति प्ण्च्स्या। साहूणं पडिपुण्णा, तत्थ न सो भोयणं कुणै इय छम्मासे पालिय, अभिग्गहं तयणु संलिहियदेहो । मरिण बंभलोए, देवत्तेणं समुप्पण्णो ओहिबलेणं तत्थ वि, मुणिऊणं पुव्वकालवुत्तंतं । सविसेसजयगुरुसाहूण, वन्दणाइम्मि वट्टन्तो ऐवाहिय देवत्तं, तओ चवित्ता पुरीए च्म्पाए। नरनाहचन्दरायस्स, पुत्तभावेण उप्पण्णो पुव्वभवसाहुदढपक्ख-वायभावेण तत्थवि स धीमं । मुणिणो दट्ठं जाई, सरेइ तोसंच उव्वहै एत्तो च्चिय पियसाहु त्ति, नामधेयं पिऊहिं से विहियं । तरुणत्तणमणुपत्तो, पडिवज्जइ सो य पव्वज्जं तत्थवि य स्म्त्थ्त्व्स्सि-लोय्विस्साम्न्नाइक्र्न्न्प्रो। विविहाभिग्गहगहणेक्क-बद्धलक्खोऽपमाई य संलेहणं करित्ता, पज्जन्ते सुक्कपमुहकप्पेसु । तियससुहमणुभवित्ता, जहक्कम जाव सव्व- सव्वुक्किटुं सोक्खं, अणुभुज्जिय एत्थ ल्द्ध्म्न्नुय्त्तो। कयपव्वज्जो निवज्ज-विहियआराहणविहाणो nimmahiyamohajoho, musumuuriybhvnimittkmmNso| asurasuravihiyamahimo, हिमगोरं सिवपुरं पत्तो इय खुड्डगनाएणं, पव्वज्जं उवगया वि दक्खा वि । आराहणाविहाणं, काउं पारिति न पमत्ता जे पुण जह एसो च्चिय, तह पिभ्व्विहिय्प्व्र्साम्न्न्न्ना। आराहणजयलच्छिं, ते लीलाए च्चिय लहन्ति ता निक्कलंकपवज्ज-पालणा मरणकालविसयाए । आराहणाए जणग-त्तणेण णिच्च पि कायव्वा एवं सोच्चा सिस्सेण, जम्पियं पुव्वमकयसामण्णा । नणु मरुदेवी सिद्धा, भणियमिणं किमिह तत्तं ति ॥ 780 ॥ ॥ 781 // // 782 // // 783 // // 784 // / / 785 // // 786 // / / 787 / / // 788 // // 789 // // 790 // // 791 // // 792 // // 793 // // 794 // // 795 // // 796 // // 797 // / / 798 // // 799 // गुरुराह पुव्वमभावियचित्तो, आराहेइ जै कोइ मरणंतं । खत्तयनिहिआहरणेण, तं न सव्वत्थ वि पमाणं ॥ 800 ॥ तहाहिजइ कीलगखिवणत्थं, दरं खणंतेण भूमिव्त्त्त्थ्म्मि। केणवि नरेण पत्तो, रयणनिही कहवि देववसा ॥ 801 ॥ ता किं teNa'NNeNa वि, तहा खणंतेण सो ल्हेय्व्वो। अविसेसेण महीए, तम्हा सव्वत्थ नेगन्तो ॥ 802 ॥ इय जै सा मरुदेवी, पुव्वमणब्भत्थकुसलकम्मा वि। सिद्धा कहंपि किं एव-मेव सिज्झौ जणो सव्वो । 803 ॥ पालियमूलपइण्णो, तम्हा कमवड्डमाणसुहभावो । कुज्जाऽऽराहणमंते, पज्जत्तमैप्पसंगण ॥ 804 ॥ आराहणं च विहिणा, काउं पडिपुण्णमीहमाणेण । मुणिणा वा गिहिणा वा, परिकम्मेयव्वओ अप्पा ॥ 805 ॥ पढमं पिरोगिणा इव, विसेसकिरियत्थिण त्ति दंसेमि । परिकम्मविहीणामं, पुव्वुद्दिटुं महादारं ॥ 806 ॥ तप्पडिबद्धाइं पुण-, पण्णरस हवन्ति स्ण्ग्य्गुन्नाई। जाइं पडिदाराइं, जहक्कर्म ताणि कित्तेमि ॥ 807 ॥ अरिहो 1 लिंगं 2 सिक्खा 3, विणय 4 समाही5 मणोणुसट्ठी ya6 / अणिययविहारदारं 7, रायद्दारं च 8 परिणामो 9808 ॥ चाओ 10 मरणविहत्ती 11, अहिगयमरणं च 12 सीइदारं च 13 / तह भावणाण दारं 14, चरिमं संलेहणादारं 15 / / 809 ॥ अरिहो जोग्गो भण्णइ, सो पुण आराहणाए नायव्वो । सामन्तमन्तिसत्थह-सेट्ठिकोडुबियाईणं । / 810 ॥ राईस्र्सेन्नावि-kumaarpbhiiinnm'hvm'nnnnyro| tesima'viruddhakArI, विरुद्धसंसग्गिपरिहारी ॥ 811 ॥ .जो जइणो चिन्तामणि-कप्पे त्ति करेइ तीए बहुमाणं । पत्थेइ थिरणुराओ, जो जैसज्झत्तमच्चत्थं ॥ 812 ॥ आराहणाऽरिहेसु य, जो वच्छल्लं करेइ अणवरयं । भावेइ दुल्लहत्तं, तीए धम्मे पमाईणं ॥ 813 ॥ 24 Page #32 -------------------------------------------------------------------------- ________________ आलोएइ य निच्चं, मच्चुं पच्चूहमीहियत्थाणं । तस्स य निरोहसाहण-माराहणमेव भावेइ अरिहन्तेसु य पूया-सक्कारं कुणै निच्च्मुज्जुत्तो। भावेइ य गुणगुरुयं, तेसिं गुणमणिकरंडाणं पवयणपसंसणाए, रमेइ विरमेइ धम्मनिन्दाओ । गुणगुरुगुरुभत्तीए, सत्तीए सज्जइ निच्चं । सुमणे सुमणे वन्दै, सुठु निन्देइ णिययदुच्चरयं । गुणसुट्ठिएसु रज्जइ, सज्जइ सइ सीलसच्चेसु वज्जेइ कुसंसग्गिं, संसग्नि कुणै सीलवन्तेहिं । निच्चं पि गुणे गिण्हइ, परस्स सन्ते वि नो दोसे दुट्ठपमायपिसाए, निहणेइ हणेइ इंदियमैंदे । ताडेइ य दुच्चरियं, मणमक्कडमुक्कदुपयारं नाणं सुणेइ नाणं गुणेइ, नाणेण कुणै किच्चाई । नाणाहिएसु रज्जई, अणुसज्जइ नाणदाणम्मि अकुसलखओवसमओ, निययं कुसलाणुबन्धओ चेव । ई गुणसत्तो सत्तो, सो च्चिय आराहणा-अरिहो तह कुगईपहसहाए, जिणइत्तु परेसि कहमवि कसाए । पसमेइ पसंतमणो, जो सो आराहणा-अरिहो अणुवसमपरे वि परे, कुणमाणो सम्ममुवसमोवायं । आराहणारिहत्तं, लहई च्चिय सुद्धभावाओ आराहणाठिएण वि, कसायसल्लं समुद्धरेयव्वं । जो पढमं पि तमुद्धरई, तदरिहो सो वि नायव्वो जो य न तहारिहेणं, मेण्णो अण्णस्स तदरिहो सो वि । ईयरो वि तदरिहो, जै कहमवि vavaharaNa'NuNNAo इहरा आराहणसंठियस्स, संधाणुगम्ममाणस्स । धणवैपओसकरणा, मालिण्णं पवयणस्स भवे संमाणदाणसिक्खावणाहिं, ठीधरियपरिअणच्चाई । जो सो वि तदरिहो खलु, इहरा लोगम्मि परिवाओ तदसामत्थे पुण सव्व-हा वि ध्म्मिय्विसित्त्त्थ्लोय्मो। जह तह तप्परिचाई वि, तदरिहो होइ विण्णेओ तह पयईए विणीओ, पयईए चेव साह्सेक्क्ध्न्नो। पयईए सुकयण्णू, निच्चियनिग्गुणभवठिई य तत्तो य तव्विरत्तो, पयईए चेव अप्पहासो y। पयईए अद्दीणो, पयई पडिवण्णसूरो य आराहणाए जो वि य, ठियं जणं जणियपावपरिहारं । सौं दळुच भवे, तब्भत्तिरसिज्जमाणमणो होहं अहं कहंपि पि हु, कयावि क्म्चिन्न्न्न्पुन्न्न्न्साम्न्न्न्नो। किं मण्णे पुण्णेहिं, सव्वण्णुविहीए इयरूवो इय वासणापहाणो, धीबलिओ थिरपसन्तपयई y। सिट्ठजणस्स बहुमओ, नेओ आरहणा-अरिहो अहवा अच्वंतचंडमणवयण-कायकिरिया वि कूरकम्मा वि। अणवरयं महुमेरय-पिसियाऽसणलालसमणा वि थीबालवुड्ढमारण-चोरिक्कपरिस्थिसेवणपरा v। अलिउल्लावाभिरती वि, धम्मविहिओवहासा वि होऊण पुव्वकाले, कि पि हु वेरग्गकारणं पप्प । पच्छा पच्छायावा, परमोवसमं पवज्जंति जे ते वि हुंति आरा-हणाए अरिहा सुहासया धीरा । रायसुयवंकचूली, चिलाइपुत्ताइणो व्व धुवं thaahisuvibhtttiycupph-cccrdevulbhvnnrmnnijje| siripuranagare राया, अहेसि नामेण विमलजसो वैरिकरिकुंभनिब्भेय-लग्गरूहिरारुणुब्भडच्छायो । परिकुवियजमकडक्खो व्व, जस्स खग्गो रणे सहै जस्स य जिणमुणिचलणु-प्पलेसु भसलत्तणं समुव्वहै । भत्तिवसेण य मणिमौड-किरणटिविडिक्कियं सीसं तस्स य भज्जा निरुव्म्-रूवाइगुन्नोव्ह्सिय्सुर्द्यिया। सयलंतेउरपवरा, नामेण सुमंगला देवी जमलगजायत्तणओ, पुत्तो नामेण पुष्फचूलो से। धूया य पुष्फचूला, दोण्णि वि अण्णोण्णणिद्धाणि नवरं अणत्थसत्थं, उप्पायंतो पुरम्मि सव्वत्थ । भण्णइ स पुष्फचूलो, जणेण किर वंकचूलि त्ति नामेण इमेणं चिय, संपत्तो सो पसिद्धिमण्णदिणे । तदुवालंभायण्णण-रुडेणं सो नरिंदेणं निव्विसओ आणत्तो, ताहे नियपरिजणेण प्रिय्रिओ। तीए विय भइणीए, सहिओ नयराउ नीहरिओ लंघित्ता नियदेसं, वच्चंतो पुर्गिरिस्न्नाहाए। हरिनहराऽऽहयकुंजर-विमुक्कसिक्कारभीमाए 1. मण्णो = मान्यः 2. टिविडिक्कियं - मण्डितम्, ॥ 814 ॥ ॥ 815 // // 816 // // 817 // // 818 // / / 819 // // 820 // // 821 // / / 822 // // 823 // // 824 // // 825 // // 826 // / / 827 // // 828 // // 829 // // 830 // // 831 // / / 832 // // 833 // // 834 // // 835 // // 836 // // 837 // // 838 // // 839 // // 840 // / / 841 // // 842 // // 843 // // 844 // / / 845 // // 846 // 25 Page #33 -------------------------------------------------------------------------- ________________ नीरंधगरुयतरुवर-पडिरुद्धाइच्चकंतिपसराए । पसरंतसरहसहरिस-रवसवणपलाणसीहाए ॥ 847 ॥ सीहाव्लोय्न्नाउल्म्युल्कीर्ण्त्द्रिप्वेसाए। वेसाए व्व सया वि हु, महाभुयंगेहिं कलियाए ॥ 848 ॥ अडवीए निवडिओ सो, कत्थ वि य अदिस्समाणमग्गाए । तण्हाछुहाकिलंतो य, जंपिउं एवमाढत्तो ॥ 849 ॥ रे पुरिसा ! उच्चतरुम्मि, आरुहित्ताऽवलोयह दिसाओ। किं अत्थि एत्थ कत्थ वि, जलासओ वसिममहवा वि ॥ 850 ॥ तव्वयणेणाऽऽरूढा, पुरिसा uccammi pvrtrusihre| अवलोइउं पवत्ता, दिसिवलयं णिउणदिट्ठीए ॥ 851 ॥ अह थेवभूमिभागे, मसिकोइलगवलसामलसरीरा । जलणं पज्जालिन्ता, भिल्ला आलोइया तेहिं ॥ 852 ॥ सिटुंच इमं नरवै-सुयस्स तेणावि जंपियं भद्दा ! / गच्छह एसिं समीवे, पुच्छह मग्गं वसिमहुत्तं ॥ 853 ॥ इय सोऊणं पुरिसा, गया समीवम्मि तेसिं भिल्लाणं । आपुच्छिउं पवत्ता, मग्गं भिल्लेहि तो भणिया ॥ 854 ॥ कत्तो तुब्भे एत्था-गया तहा कस्स संतिया किं वा । देसंतरं समीहह, गंतुं साहेह ताव इमं । / 855 ॥ पुरिसेहिं जंपियं सिरि-पुराओ नामेण वंकचूलि त्ति। विमलजसरायपुत्तो, पिउअवमाणाउ नीहरिओ ॥ 856 ॥ परदेसं वच्चंतो, इहागतो तस्स सेवगा अम्हे । मग्गस्स पुच्छणट्ठा, तुम्ह समीवं समणुपत्ता..... / / 857 ॥ भिल्लेहिं जंपियं भो!, तं दंसह अम्ह नरवैस्स सुयं । पडिवण्णं पुरिसेहि, वलिऊण य दंसिओ कुमरो ॥ 858 ॥ अह दुराउ च्चिय मुक्क-कंडकोदण्डपमुहसत्थगणा । भिल्ला नमिउं कुमरं, चितेउमिमं समाढत्ता ॥ 859 ॥ एवंविहसुंदरराय-लक्खणालंकिओ इमो अम्ह्। जै कहवि होइ सामी, ता जायै सव्वसंपत्ती । / 860 ॥ इय चिन्तिऊण तेहिं, निद्दाल्त्द्द्घ्द्दिय्पान्निकोसेहि। सविणयपणयं भणियं कुमार!, विण्णवणियं सुणसु ॥ 861 ॥ चिरसमुवज्जियपुण्णेण, नूणं तुम्हारिसा पवरपुरिसा । दीसंति ता पसीयह, आगच्छह अम्ह पल्लीए ॥ 862 ॥ कुणह नियपायपंकय-पवित्तियाए य तीइ रज्जं च । सामिवियलाण अम्हं, एत्तो सामी तुमं चेव ॥ 863 ॥ इय सप्पणयब्भत्थण-पल्हत्थियनियकुलव्ववत्थेण । पडिवण्णं कुमरेणं, विसयासंगीण किमकिच्चं ॥ 864 ॥ अह परियणेण सहिओ, पहिट्ठचित्तेहिं तेहिं भिल्लेहिं । दंसिज्जमाणमग्गो, पडुच्च पल्लिं पयट्टो सो ॥ 865 ॥ अच्चंतनिबिड्दुमदुग्गमेण, सणियं पहेण ग्च्छ्ण्तो। सीहगुहापल्लीए. तीए अदूरम्मि संपत्तो ॥ 866 ॥ दिट्ठा य कुमारेणं, दंसणमेत्ते वि दिन्न्न्न्भूरिभ्या। विसमगिरिदुग्गलग्गा, कयन्तजणणि व्व सा झत्ति ॥ 867 ॥ अवि यएगत्थनिहियकुंजर-महंतदंतोवरैयपरिवेढा । अण्णत्थ मंसविक्कय-मिलन्तजणजणियहेलबोला ॥ 868 ॥ एगत्थ 'बंदपग्गहिय-पहियकीरंतकरुणरुण्णरवा । अण्णत्थ विणासियजंतु-रुहिरर्विलप्फिलियमहिवट्ठा ॥ 869 ॥ एगत्थ घोरसरघुरु-हुरन्तकोलेयनिवहदुप्पेच्छा । अण्णत्थुलंबियपिसिय-भक्खणुम्मिलियसौणिकुला ॥ 870 ॥ एगत्थ परोप्परवैर-भावजुज्झंतभीमभिल्लभडा । अण्णत्थ लक्खविंधण-पयट्टएगग्गधाणुक्का ॥ 871 ॥ जत्थ य दुहत्तजणमारणम्मि, धम्मं वयन्ति निक्करुणा । गिज्जइ य परममंडण-ma'kittimaM परजुवैसंगे ॥ 872 ॥ सलहिज्जइ मैविभवो, विसिट्ठ (विसत्थ) जणवंचणम्मि द्द्ध्वेर्ण्। वुज्झइ हियभासिम्मि, तब्विवरीए य मित्तत्तं । / 873 ॥ जह तह bhAsittaNama'vi, वणिज्जइ वयणकोसलत्तेण । सत्तवियलो त्ति भण्णइ, नयाणुवत्ती वि मुढेहि ॥ 874 ॥ इय एवंविहलोएण, संकुलाए य तीए पल्लीए । अच्चन्तपाववसगो, नरयकुडीए व्व स पविट्ठो ॥ 875 ॥ ठविओ य सबहुमाणं, चिरपल्लीवैपयम्मि भिल्लेहिं । निययपरक्कमवसओ, जाओ अचिरेण पल्लिवई । / 876 ॥ अवगणियकुलायारो, अविचिन्तिय्ज्ञ्न्ग्ध्म्म्व्व्हारो। अवहत्थियलज्जभरो, विस्सुमरियसाहुधम्मगिरो ॥ 877 ॥ वणवारणो व्व अणिवा-रणो सया तेण भिल्ल्लोएन्न्। परियरिओ अणवरयं, पाणिवहाईसु वदतो ॥ 878 ॥ पच्चासण्णपुरागर-मडंबकब्बडविणासणुज्जुत्तो । थीबालवुड्ढवीसंभ-घायदिण्णावहाणो य ॥ 879 ॥ निच्चं जयपसंगी, निच्चं चिय म्ज्ज्म्ण्सुव्जीवी। तत्थेव य जायरई, कालं वोलेइ लीलाए ॥ 880 ॥ 1. वसिम - जनाकुलं वासयुक्तं स्थानम्, वसतिम्, 2. हलबोलो = कोलाहलः, 3. बंद = कारागृहनिक्षिप्तः, केदी,, 4. विलप्फिलिय = व्याप्त, 26 Page #34 -------------------------------------------------------------------------- ________________ अह अण्णया कयाइ, वच्चंता kahavi stthpbbhtttthaa| कैवयसिस्सपरिवुडा, संपत्ता तत्थ आयरिया जाओ य तम्मि समए, निवडंतुद्दामसलिलपब्भारो । तंडवियसिहंडिकुलो, पढमो च्चिय पाउसाऽऽरंभो रेहन्ति जम्मि पल्लव-पसाहिया साहिणो महीवट्टं । अवगुंठियं व छज्जइ, निरंतरं हरियपडएण गिरिसिहरेर्हितो तुंग-लोलकल्लोलरवनिहेण जहिं । गिम्हं व सवंतीओ, महानईओ पलोट्टंति जम्मिय परजलाल-महिमंडलदुग्गमग्गपरिभग्गा । दूराउ च्चिय सुमरिय- दैया पहिया नियतंति इय एवंविहरूवं, वरिसायालं पलोइउं सूरी। समणे सुगुणपहाणे, महुरगिराए इमं भणइ भो भो महाणुभावा !, उब्भिण्णतणंकुरा मही जाया । कुंथुपिवीलियपौरा, ता एत्तो जुज्जइ न तुं हाजिहिं कहिया, सारो धम्मस्स एत्थ जीवदया । तव्विरहम्मि य दिक्खा, निरत्थिया कुनिवसेव व्व तो च्चिय वासासुं, सुप्पडिलीणंगुवंगवावारा । कुम्मु व्व महामुणिणो, एगट्ठाणम्मि निवसंति ताजामो पल्ली, इमाए किर एत्थ वंकचूलि त्ति । विमलजसभूवइसुओ, सुम्मै भिल्लाण नाहो ति तं मग्गित्ता वसहिं, ऐलंघेमो इमं वरिसयालं । एवं च निक्कलंकं, अणुचिण्णं होइ सामण्णं पडिवण्णं समणेहिं, तओ गया वंकचूलिणो गेहे । गव्वुग्गीवेण मणाग- मेत्तयं तेण पणिवैया दिण्णासीसेण य मुणिवरेण, भणियं अहो महाभाग ! / अम्हे सत्थब्भट्ठा, संपइ गंतुं च असमत्था जिणसासणसरवरराय-हंसनरनाहविमलजसपुत्तं । सोऊण तुमं इहई, समागया ता महाभाग ! उवणेहि किंपि वसहिं, चाउम्मासं जहा इह वसामो । पयमेत्तं पि न गंतुं, कप्पइ एत्तो तवस्सीणं अह पावपरिगएण वि, अणज्जसंगैसमुत्थदोसाओ । तेणं भणियं भयवं !, नो वसिउं जुज्जए एत्थ जेणं इह मंसासी, पाणिवहाऽभिरयमाणसो कूरो। लोगोऽणज्जो खुद्दो, न साहुसंवासजोगो तो मुणिवणा भणियं, अहो महाभाग ! किमिह लोगेण जीवाण रक्खणं चिय, कायव्वं सव्वजत्तेणं कुंथुपिवीलियपडलाऽऽउलम्मि, नवहरियसलिलकलियम्मि । भूमितले वच्चंता, जइणो धम्माउ भस्संति ता दंसेसु निवासं, साहिज्जं कुणसु अम्ह धम्मम्मि । उत्तमकुलप्पसूयाणं, दूसणं पत्थणाभंगो एवं सोच्चा नरवै-सुएण भणियं कयंजलिउडेण । भयवं ! देमो वसहिं, परं न एत्थाऽऽवसंतेहि तुम्हे वमेत्तावि, मज्झ लोयस्स धम्मसंबंधा । कहियव्वा नूण कहा, किंतु सकज्जम्मि जइयव्वं जम्हा तुब्धं धम्मे, वणिज्जई स्व्व्जीव्प्रिर्क्खा। अस्सच्चवयणविरई, परधणगिहिणीपरिच्चाओ महुमज्जमंसपरिभोग-वज्जणं निच्चमिंदियजओ य । एव करंते य धुवं, सीयै अम्हाण परिवारो अहह ! कहं सकुलक्कम-संबद्धजिणिदधम्मसव्वस्सं । विस्सुमरै दुस्संगै-गसिओ वि हु अज्ज वि न एस इय चिंतंतेण मुणी- सरेण पडिवज्जिया ववत्था से । धम्मविवरंमुहम्मि वि, जणम्मि जुत्त च्चिय उवेहा तो वंकचूलिणा पण- मिऊण तेसिं समप्पिया वसही । सज्झायझाणणिरया, ठिया य ते तत्थ भयवंतो कुव्वंति विविहदुक्कर- तवचरणमणुत्तरं अहिज्जति । नयभंगगहणमागम - मणुपरियट्टंति य तदत्थं भावेंति भावणाओ, पालिंति वयाइं निरइयाराई । मुणिणो महाणुभावा, सुगुरुसमीवट्टिया संता तत्तो संथववसथेवुप्पण्ण-भत्तिणा वंकवूलिणा सम्मं । णिययपहाणपरियणो, वाहरिऊण य इमं भणितो हंभो देवाणुपिया !, खत्तियकुलसंभवं ममं सोच्चा । माहणवणियप्पमुहो, विसिट्ठलोगो इहं एही तम्हा एत्तो न गिहम्मि, जीवघाओ न मंसपरिभोगो । नो मज्जपाणकीला, कायव्वा किंतु पल्लिबहि एवं च कए एए वि, साहुणो दूरमुक्कविचिकिच्छा । गिण्हंति तुम्ह भवणेसु, भत्तपाणं जहावसरं जह आणवेइ सामी, तह काहामो त्ति तेहि पडिवण्णं । वोलाविंति य दिवसे, मुणिणो वि सकज्जौज्जुत्ता अह मुणिवइणा नाउं, विहारकालं ममत्तरहिएण । सेज्जायरो त्ति विहिणा, कहियमिमं वंकचूलिस्स 20 ॥ 881 ॥ / / 882 / / // / 883 // // 884 // / / 885 / / // 886 // / / 887 / / // 888 / / / / 889 / / // 890 // // 891 // // / 892 / / // 893 // // 894 // / / 895 / / // 896 // // 897 // // / 898 / / // 899 / / // 900 // // 901 // // 902 // // 903 // // 904 // / / 905 / / // 906 // / / 907 // // 908 // / / 909 // // 910 // // 911 // // 912 // // 993 // // 914 // / / 915 / / Page #35 -------------------------------------------------------------------------- ________________ भो नरवइसुय ! तुह वसहि-दाणसाहेज्जमेक्कमासज्ज । एत्तियदिणाई वुत्था, एत्थं अम्हे समा एत्तो पुण पडिपुण्णा, वट्टै अवही विहारसमओ य । संपत्तो लक्खिज्जइ, इमेहिं पच्चक्खलिंगेहिं पेच्छसु र्वइउक्कंता, कच्छा उच्छूणमिन्तजंतेहिं । सव्वत्तो सगडेहिं, अक्कंता सयलमग्गा वि थेवसलिलाउ पव्वय-नईउ वसभा वि जायदढथामा । सुक्कसलिला य पंथा, गामा पेव्वायचिक्खल्ला ता भो महायस! तुमं, परमुवयारि ति भण्णसे एव्ण्। गामन्तरगमणट्ठा, अणुजाण संपयं अम्हे जम्हा गौलसारैय-मेहभमरौलसौणिसुमुणीणं । हुन्ति अनियत्ताओ, वसहीओ सहावओ चेव इय भणिउं मुणिवइणो, गंतुं संपट्टिया सह मुणीहिं । तेसिमणुव्वयणट्ठा, पल्लिवई पट्टिओ ताहे अह सूरीहिं समं चिय, ताव गओ जाव निययसीमंतं । तो वंदिऊण सूरिं, पयंपिडं एवमाऽऽदत्तो भयवं ! एत्तो उवरिं, एसा परदेससंतिया सीमा । ता गच्छह वीसत्था, अहं पि सगिहम्मि वच्चामि वज्जरियं मुणिवइणा, नरवइसुय ! जा तए सह ववत्था । धम्माकहणसरूवा, आसी सा संपयं पुण्णा ता तुज्झ अणुण्णाए, धम्मुवएसं पयंपिडं किं पि । वंछत्थि वच्छ ! वुच्चड, किंवा पुव्वं पिव निसेहो उच्चालियचलणा एत्थ, सूरिणो केत्तियं कहिस्संति । इय चितिऊण तेणं, पयंपियं भणसु सुकरं ति एत्थन्तरम्मि सूरी, सविसेससुयोवओगओ गाउं । जेहिं नियमेहिं जायै, इमस्स धम्मुम्मुहा बुद्धी जत्तो पच्चक्खं चिय, उप्पज्जइ आव्याप्द्दिग्घाओ। मुणै य एयं णियमा, नियमाण फलं इमाणं ति तो कहै जहा भद्दय !, जीवे घाओ न ताव दायव्वो । जाव न सत्तट्ठपए, पच्छाहुत्तं नियत्तो सि एगो एसो नियमो, बीओ पुण मा अनायनामाणि । भक्खिहिसि फलाणि तुमं, अच्चन्तछुहाऽभिभूओ वि तइओ पुण गरुयनरिंद- अग्गमहिसी न कामियव्व त्ति । भोत्तव्वं नेव य काय-मंसमेसो चउत्थो त्ति एए चौरो वि तुमं, जाजीवं सव्वजत्तओ नियमे । पालेज्जसु एयं चिय, जम्हा पुरिसाण पुरिसवयं किंच माणेक्ककणगमुत्ता-हलाई महिलाण मंडणं एयं । पडिवण्णपालणं पुण, सप्पुरिसाणं अलंकारो छिज्जौ सीसं परिगलड, संपया बन्धवा वि विहडंतु । पडिवण्णपालणे सुपुरि-साण जं होइ तं हौ सदसदविसेसणं पि हु, एत्तो च्चिय वुच्चै इह नराणं । अण्णह समम्मि पंचि - दियत्तणे होज्ज कह भेदो इय मुणिवइणा भणिए सम्ममभिग्गहचउक्कमाऽऽदाय । काऊणं च पणामं, भिल्लवई पडिगओ सगिहं सिस्सजणेण परिवुडा, मुणिवइणो वि य जहाभिमयदेसं, इरियासमीजुत्ता, सणियं गंतुं पयट्टत्ति इयरस य पावपओयणेसु, अणवरयकरणपौणस्स । नाणाविहवसणसया - उलस्स वच्चन्ति दियहाइं अह अण्णा कयाई, अत्थाणीमंडवे निसणेण । तेणं पयंपियमिमं चिरमिह ववसायरहियस्स वलंत वासरा, ता भो पुरिसा ! पुरं व नयरं वा । गामं सत्थं वुचियं, सव्वत्थ पलोइउं एह जेण तयं लुटेउ, वच्चामो सेसकज्जचाएण । महुमहणं पि विमुंचइ, लच्छी ववसायपरिहीणं आयण्णिऊण एवं, तहत्ति पडिसुणियसासणा झत्ति । पुरिसा जहुत्तठाणाई, हेरिऊणाऽऽगया बिन्ति नाह ! निसामेहि महा-सत्थो बहुसारवत्थुपडिपुण्णो । अमुगपहेणं एही, दोण्हं दिवसाणमुवरिम्मि ता जै वैट्टाबंधं काउं, अच्छह अणागयं तुब्भे । ता पावेह जहिच्छिय-लच्छीविच्छडुमचिरेण एवं सोच्चा कैवय-दिणाणमुचियं गहाय पाहेज्जं । नियपरियणपरिकिण्णो, पल्लिवई तं गओ ठाणं सो पण सत्थो अवसौण- दोसओ तं पहं विमोत्तूण । मग्गंतरेण लग्गो, पत्तो य समीहियपएसं भिल्लाहिवो य तप्पह-पलोयणं कुणै अणिमिसच्छीहिं । नवरं पुव्वाणीयं, संबलगं निट्ठियं सव्वं ताविच्छायमुहो, पीडिज्जतो छुहाइ पडिवलिओ । पत्तो पल्लिसमीवे, तत्तो गंतुं अचाईतो 1. वइउक्कंता - वृत्युत्क्रान्ताः, 2. पव्वायचिक्खल्ला - शुष्ककर्दमाः, 3. वट्टाबन्धं मार्गरोधनम्, 20 ॥ 996 ॥ ॥ 917 // // 998 // // 919 // // 920 // // 921 // // 922 // // 923 // // 924 // / / 925 // // 926 // // 927 // / / 928 / / // 929 // // 930 // // 931 // // 932 // // 933 // // 934 // // 935 // // 936 // // 937 // // 938 // // 939 // // 940 // // 941 // // 942 // // 943 // // 944 // / / 945 / / // 946 // // 947 // / / 948 / / // 949 // Page #36 -------------------------------------------------------------------------- ________________ सिसिरतरुच्छायाए, navakisalayasatthare semkilNto| पामुक्कनीसहंगो, विस्सामं काउमाढत्तो ॥ 950 ॥ परियणपुरिसा य गया, सव्वत्तो क्ण्द्मूल्फ्ल्हेउण्। अह एगत्थ पएसे, तेहिं अवलोयमाणेहिं ॥ 951 ॥ फारफलभारभज्जिर-साहासयसंकुलो म्हासाही। किंपागनामधेओ, दिवो अच्चन्तत हिं ॥ 952 ॥ गहियाणि जहिच्छाए, फलाणि तत्तो विपाकपिंगाणि । उवणीयाणि य सिरिवंक-चूलिणो विणयपणएहिं ॥ 953 ॥ भणियं च तेण हंभो!, फलाणि एयाणि किमभिहाणाणि । दीसन्तसुंदराई, न कयाइ वि दिट्ठपुव्वाइं ॥ 954 ॥ तेहिं भणियं सामी, न याणिमो नामधेयमेयाणं । पागवसेणं केवल-मणुमाणेमो रसं पवरं ॥ 955 ॥ पल्लिवइणा वुत्तं, हवंति जै अमयनिव्विसेसाणि । अमुणियनामाणि इमाणि, तहवि भुंजामिन फलाणि ॥ 956 ॥ तव्वेलावत्तगमेग-मेव मोत्तुं च छुहकिलंतेहिं । आढत्ताइं ताई, भोत्तुं पुरिसेहिं सेसेहि ॥ 957 ॥ मुहमुहरेसुं तेसुं, विसएसुं व परिणइम्मि विर्सेसुण्। भुंजेउं सुत्तेसुं, विसवसओ चेयणा नट्ठा ॥ 958 ॥ अह पमिलाणच्छिजया, अन्तो च्चिय मुज्झमाणनिस्सासा । निद्दाइउं पवत्ता, सहसेज्जाए पसत्त व्व ॥ 959 ॥ अह तज्जीयं घेत्तुं व, चोरो इव दिणयरो गओ अत्थं । तग्गमणं पि य पक्खीहिं, पिसुणियं वाउलरवेणं ॥ 960 ॥ कुणमाणो जीयलोयं, कुंकुमरसरंजियं va svvtto। कयचक्कवायविहुसे संझाराओ पवित्थरिओ ॥ 961 ॥ गवलगुलियासमप्पह-पडसंछाइयतणु व्व पेण्सुलिया। ताविच्छगुच्छकसिणा, वियंभिया तिमिररिंछोली ॥ 962 ॥ निच्चविडप्पगसिज्जंत-चंदपब्भट्ठसगलपडलं v। एक्कसरियाए सव्वत्थ, पसरियं तारयाजालं ॥ 963 ॥ तो तिजयविजयदिक्खिय-वम्महमुणिसयणफलिहफलयं v। तियसभवणंगणु-च्छंगपुण्णकलहोयकलसो व्व्। ॥ 964 ॥ गयणसरोवरवियसंत-सहस्सपत्तं व र्य्न्निर्म्न्नीए। यण-थोर-थवक्को व्व, उग्गओ तुहिणकिरणो वि ॥ 965 ॥ ताहे gamaNa'NukUlaM, वेलं कलिऊण पल्लिनाहेण । सुत्त त्ति मण्णमाणेण, बोहिया ते गुरुगिराए ॥ 966 ॥ पुणरुत्तं जंपिया विह, न जाव थेवं पि देन्ति पडिवयणं । ताव समीवे ठाऊण, निउणमवलोइया सव्वे ॥ 967 ॥ निण्णट्ठजीवियव्वे, सव्वे दळुण चिंतियं तेण । अमुणियनामफलाणं, उवयोगफलं अहो एयं ॥ 968 ॥ ahama'vi eyama'vatthaM, इमाई भोत्तुं फलाणि व्च्च्ण्तो। जै निक्कारणवच्छल्ल-मुणिवैनियमो न मे हुन्तो ॥ 969 ॥ ते गुरुणो गुणनिहिणो, तमतरुसिहिणो जयंतु जाजीवं । जेहिं नियमप्पयाण-च्छलेण जीयं च मे दिण्णं ॥ 970 ॥ इय सुचिरं गुरुमुववूहि-ऊण अच्च्न्त्सोग्विहुर्ण्गो। तप्पहरणाइउवगरण-मेगठाणम्मि ठविऊण ॥ 971 ॥ भडचडयरपरिखित्तो, पुव्विं भमिऊण पल्लिमज्झम्मि । कह संपइ एगागी, तत्थ वि मयसव्वपरिवारो ॥ 972 ॥ दंसिस्सामि मुहमहं, लोगाणं पयडमेव वच्चंतो । इय चितंतो चलिओ, जाए रयणीए मज्झम्मि ॥ 973 ॥ अह सिग्धं चिय पत्तो, निययगिहे khggmettyshaao। केणावि अनज्जंतो, सेज्जाभवणम्मि य पविट्ठो ॥ 974 / / पेच्छइ य पज्जलन्त-प्पईवपसरन्तकंतिपडलेण । सेज्जाए निययभज्जं, पुरिसेण समं सुहपसुत्तं ॥ 975 ॥ ताहे bhaalylsmullsNtrNgnttivlivigraalo| दन्तग्गभागनिठुर-दट्ठोट्ठो गाढकोवेण ॥ 976 ॥ विष्फारियफारारुण-नयणुब्भडकंतिपडलपल्लवियं । आयड्ढिऊण खग्गं, चिंतेउमिमं समाढत्तो ॥ 977 ॥ को अज्ज एस कीणास-वयणमणुसरिउमिच्छइ व्रागो। जो मै जीवंते वि हु, मम भज्जं सेवै अणज्जो ॥ 978 ॥ किं वा इमा वि पावा, मम भज्जा च्त्त्ल्ज्ज्म्ज्जाया। पुरिसाहमेण केण वि, सद्धि एवं पसुत्त त्ति ॥ 979 ॥ एत्थ ट्ठियाणि दोण्णि वि, इमाणि खंडेमि मंडलग्गेण । अहवा लोयविरुद्धे, इत्थीए वहे कहं esa ॥ 980 ॥ vikkNtukkddprckk-क्रिघ्द्दाद्दोव्विह्द्द्न्न्प्य्ण्द्दो। वावारिज्जइ बहुसमर-पत्तकित्ती महाखग्गो ॥ 981 ॥ तो एयं चिय एक्कं ,हणामि ई जाव देइ नो घायं । ता चिरगहियाभिग्गह-मणुसुमरै झत्ति स महप्पा ॥ 982 ॥ ताहे पच्चोसक्किय, सत्तटुपयाइं जाव पहरेइ । उवरि पीढिउक्खलणे, खग्गेण खडक्कियं ताव ॥ 983 ॥ अह भाउजायादेह-भारपीडिज्जमाणबाहाए । विहडंतनिबिडनिद्दा-भराए भगिणीए तं सोच्चा ॥ 984 ॥ 1. समकिलंतो = श्रमक्लान्तः, 2. पंसुलिया = दुराचारिणी स्त्री, 3. एक्कसरियाए = झमिति, 4. रोयणथोरथवक्को = गोरोचनस्थूलस्तबकवत्, 29 Page #37 -------------------------------------------------------------------------- ________________ चिरकालं जीवौ मज्झ, भाउगो वंकचूलिनामो सो। सज्झसवसप्पबुद्धाए, तीए वि (a) जंपियं सहसा आयण्णिण एव, विचिंतियं वंकचूलिणा ताहे। अहह! कहं मम भगिणी, सा एसा पुष्फचूल त्ति जीए अच्चंतं गाढ-पणयवसओ ममं सरंतीए । सुहिसयणजणणि-जणगाइणो वि पुव्वं परिच्चत्ता हा! कहमेयमियाणिं, हणिऊणं निययजीवियब्भहियं । ऐगरुयपावकारी, जीवंतोऽहं सयमलज्जो कत्थ व पसत्थतित्थे, गयस्स केण व तवोविसेसेण । हुंता सुद्धी भइणी-विणासजायाउ पावाओ इय चिन्तिऊण भइणीए, कंठमासज्ज म्न्न्न्नुभ्र्विहुरो। रोविउमारद्धो णियय-पावचेट्ठाए संतत्तो कह कह वि पुष्फचूलाए, विम्हयाऽऽक्खित्तचित्तपसराए । उववेसिऊण सेज्जाए-, वंकचूली इमं भणिओ भाउग ! विच्छायमुहो, तत्थ वि नीसेसपरियणविहीणो । तत्थवि पच्छण्णो च्चिय, गिहे किमेवं पविट्ठोऽसि किं वा जंबूणयसेल-सारसत्तो वि गरुयपयई वि । सहस च्चिय मं अवलंबि-ऊण एवं परुण्णोऽसि किंच तुहागमणम्मि, प्द्दिभ्व्न्न्दुवार्ब्द्ध्ध्व्ल्ध्या। हल्लप्फलियजणाउल-रच्छा पल्ली इमा हुंता अच्चन्ताऽणिट्ठसमुब्भवे वि, गाढावयानिवडणे वि । दूरे paruNNama'NNaha-मुहरागो वि हुन ते इंतोतो तेण तीए कहियो, सव्वो प्रिय्न्न्विन्नास्वुत्त्न्तो। परपुरिसबुद्धिवावा-रियासिपडिखलणवत्ता वि एवं च जंपियं भइणि ! नेव सोएमि परिजणविणासं । सोएमि पुण इमं जं, तुमं मए इय हया हुंता एत्तो च्चिय इण्डिं पि हु, वैयरमिममेव सुमरमाणो हं । बाहप्पवाहमित्तं, खलिउंन तरामि नयणेसु केण पुण कारणेणं, एवं काऊण पुरिस्नेव्च्छ्ण्। भाउजायाए समं, भइणि ! पसुत्तासि कहसु मर्म तीए भणियं भाउग ! तुमए पगयम्मि विजयजत्ताए । एत्थागया नडा नच्च-Na'TThayA तेहिं पुट्ठाऽहं अच्छइ इह पल्लिवई, न व त्ति तो चिंतियं मए एयं । जै नत्थि त्ति कहिस्सं, ता सोच्चा कोइ रिउपुरिसो साहिस्सइ सीमालाणं, तुम्ह पडिबद्धगाढवेराणं । ते पुण लद्धोगासा, मा पल्लिं विद्दविस्संति तेण मए भणियमिमं, अच्छइ सो प्ल्लिमुद्द्मान्निक्को। सयमेव वंकचूली, नवरं कज्जन्तरासत्तो कं वेलं पेच्छणयं, दंसेमो मे पयंपियं तेहिं । वुत्तं च मए रयणीए, जेण सोऽणाउलो नियै पारद्धं तेहिं तहेव, तयणु कयपुरिसचारुनेवच्छा । भाउजायाए समं, तुमं व तहियं निसण्णाऽहं अह मज्झरत्तसमए, उचियं दाउं नडाण दायव्वं । निद्दाघुम्मिरनयणा, इमाए सद्धि पसुत्तम्हि एत्तो उवरिन मुणेमि, किंपि नवरंखडक्कयं सोच्चा । जीवौ भाया सुचिरं ति, जंपमाणी विउद्धाऽहं एवं सोच्चा य ईसिं, पसन्तसोगो पुणो पुणो तेसि । नियमाण फलं एवं ति, चिन्तयन्तो गमै कालं अह परिवारविरहओ, पुराऽऽगरे लुंटिउं अपार्न्तो। दळूण परियणं सीय-माणमुप्पण्णसंतावो खत्तखणणं विमोत्तूणं, एत्तो मे नत्थि जीव्न्नोवाओ। इय निच्छिऊण एगो वि, सो गओ नयरिमुज्जेणि dhnnvntloymndir-pvesniihrnndaarpddidaare| पेहित्ता य पविट्ठो, मुसणट्ठा गरुयगेहम्मि अह तम्मि नवरि दीसंत-बाहिराकारसुंदरे सोच्चा । कलहं परोप्परं महिलि-याण चिंतेउमारद्धो नणं न तह बहधणं, अत्थि गिहे एत्थ क्ल्ह्क्र्न्नाओ। छल्लच्छलंति UNAI. जेण लोए वि पयडमिणं संते वि हु थोवधणे, मुटे का होज्ज मज्झ संपत्ती । नहि बिंदुणा भरिज्जइ, ऐगरुएण वि नईनाहो इय तं मोत्तूण घरं, स महप्पा सयलनयरिपयडाए । गणियाए देवदत्ताए, मंदिरम्मि गओ झत्ति . खत्तं च पाडिऊणं, कयकरणो रयणरम्मभित्तिम्मि । वासभवणे पविट्ठो, अच्छिण्णजलंतदीवम्मि दिट्ठा य सुहपसुत्ता, सेज्जाए गाढकोढसुढिएण । एगेण नरेण समं, सा गणिया भीसणंगेण अहह ! कहं एवंविह-धणवित्थारा वि पेच्छ दविणट्ठा । कुर्द्वि पि अभिगमंती, एसा इय वट्टै अणज्जा अहवा अहं अणज्जो, जो एत्तो वि हु धणं समीहामि । ता पज्जत्तं इमिणा, परमिस्सरगिहमणुसरामि 1. मण्णु - शोक, ॥ 985 ॥ ॥ 986 // // 987 // / / 988 // // 989 // // 990 // // 991 // // 992 // // 993 // // 994 // // 995 // // 996 // // 997 // // 998 // // 999 // // 1000 // // 1001 // // 1002 // // 1003 // // 1004 // // 1005 // // 1006 // // 1007 // // 1008 // // 1009 // // 1010 // // 1011 // // 1012 // // 1013 // // 1014 // // 1015 // // 1016 // // 1017 // // 1018 // // 1019 // Page #38 -------------------------------------------------------------------------- ________________ ताहे समग्गवणिय-प्पहाणसेट्ठिस्स मंदिरे खत्तं । पाडित्ता सणियगई, झत्ति पविट्ठो भवणमज्झे पेच्छइ य तहि सेट्टि, करसंपुडधरियखडियसंपुडयं । पुत्तेण समं लेक्खग-ma'NukkhaNaM चिय करेमाणं एत्थ य एगम्मि विसोवगम्मि, कहमवि अपुज्ज्मान्न्म्मि। रुट्ठो जंपइ सेट्ठी, रे! रे! कुलकवलणकयन्त ! अवसर दिट्ठिपहाओ, मा गेहे मज्झ वसिहिसि खणं पि। ettiyametta'tthakhayaM, नाऽहं पिउणो वि हु सहिस्सं एवं पयंपमाणं, उब्भडकोवारुणच्छिविच्छोहं । तं पेच्छिऊण चिंतै, पल्लिवई विम्हिओ संतो जो एगविसोवगविप्प-NAsama'valoiUNa puttm'vi| निस्सारिउं समीहै, सो जै मुसियं गिहं मुणै ता नूण marai dhnnvippnnaas-vsjaayhiyysNghtttto| एवं च किविणपिउणो, न मारणं जुज्जइ इमस्स वच्चामि मंदिरे नरवैस्स, गिण्हामि वंछियं त्त्तो। न हु विरमै तण्हा वार-णस्स, तणुविरयनीरेण एवं परिभातस्स, तस्स रयणी विराममणुपत्ता । अरुणो विष्फुरिओ पुव्व-दिसिमुहे घुसिणतिलौ व्व अह सणियं चिय तत्तो, नियत्तिउं so gao arnnnnmmi| पुटुसरीरं गोहं, घेत्तुं च समागओ नयरिं मुक्का य तेण तप्पुच्छ-बद्धदढदोरगेण अप्पाणं । संजमिऊणं गोहा, निवभवणारोहणनिमित्तं निठुरचरणावटुंभओ य, सो लंघिऊण गिहभित्तिं । पासायं आरूढो पल्लिवई तयणु तुट्ठमणो तं उज्झिऊण सणियं, आढत्तो पविसिउं भ्व्न्न्म्ज्झे। तव्वेलं पुण तत्थ य, रण्णो उवर विहियकोवा मणिभूसणकंतिकडप्प-निहयतिमिरा न्रेण्द्व्र्भ्ज्जा। सेज्जागया पलोइय, तं जंपिउमेवमाऽऽरद्धा को भद्द ! तुमं? चोरो म्हि, वंकचूलि त्ति भुवणजणपयडो । maNikaNagacoraNa'TThA, इहागओ तेण इय भणिए परिवुत्तं देवीए, न तुमं चोरो हिरण्णमाईणं । चोरिउमिच्छसि निग्घिण!, जेणं मम संपयं हिययं तेणं पयंपियं सुयणु!, मा तुमं एवमुल्लवसु जेण । को sucirajIviya'tthI, फणिपहुमणिमभिलसइ घेत्तुं अह तस्स मयणसच्छह-सरीरसुंदेरहरियहिययाए । इत्थीसहावओ च्चिय, अच्चन्तं तुच्छबुद्धीए कुलगंजणावलोयण-परंमुहाए अणंगविहुराए । तीए भणियं भद्दय !, दूरुज्झियपडिसयविगप्पो अभिगमसु ममं संपइ, सेसा तुह चिन्तियत्थसंपत्ती । एत्तो च्चिय नीसेसा, सविसेसा होही अचिरा ki no pecchasi accNt-nimmlummillrynnphpsrN| आभरणमालियं एत्थ सहय!, एयाए तं सामी इय तीए गिरं सोऊण, जंपियं वंकचूलिणा सुयणु ! / का सि तुमं किमिहेच्छसि, को वा तुह पाणनाहो त्ति तीए भणियं भद्दय !, महानरिंदस्स अग्गमहिसी ह्ण्। कयकोवा नरनाहे, एवं एत्थावसामि त्ति पुव्वग्गहियाभिग्गह-मणुसरिऊणं पयंपियं तेण । जै नरवइणो भज्जा, ता मह जणणि व्व होसु तुम ता मा महाणुभावे!, पुणरवि एवं समुल्लविज्जासि । मइलिज्जइ जेण कुलं, कुलप्पसूयाण tama'kiccaM अहह महामुद्ध! किमेव-ma'NuciyaM वाउलो व्व वाहरसि । इय निब्भच्छंतीए तीए, सकोवाए भणिओ सो जं सुमिणे वि न पेच्छसि, भूवैभज्जं पि तमहुणा पत्तं । किं मूढ ! नोव/जसि, पडिभणियं तेण एत्ताहे अम्ब ! विमुंच ग्गाहं, मणसावि हु चिंतियं न जुत्तमिमं । वरमुग्गविसं खइयं, मा कयमेवंविहमकज्जं व्य्न्न्प्द्दिकूल्न्नाव्स्-स्विसेस्विस्प्प्मान्न्कोवाए। पयडक्खरेहि भणियं, देवीए तं पडुच्च इमं होसि वसे मज्झ तुमं, हयास ! नृणं विडम्बिओ sNto। jAissai सग्गं नग्ग-खेवणओ नवरि विग्गत्तो अह तेणं सा भणिया, अम्बा अम्ब त्ति पुव्वमुल्लविउं । तुममेव संपयं कह, जायं भणिऊण सेवेमि एयं च तदुल्लावं, kaDagaM'tario समग्गमवि सोच्चा। देवीपसायणट्ठा, चिरागओ चिंतए राया अच्छरियमहो ! सम्माण-दाणनंदिज्जमाणहियया वि । नावत्थाणं बंधै, इत्थी एगत्थ पुरिसम्मि जेण सुकुलुग्गया वि हु, अणुरत्तमणं ममं पि मोत्तूण । अमुणिज्जंतं पि जणं, कामिउमिच्छइ इमा एवं धी! धी! पडिबंधो सव्व-हेव रामासु सुहविरामासु । अहह ! कहं सुकुला वि हु, विहुरे खिप्पंति एयाहिं ॥ 1020 ॥ . ॥ 1021 // // 1022 // / / 1023 // // 1024 // / / 1025 // // 1026 // // 1027 // // 1028 // // 1029 // // 1030 // // 1031 // // 1032 // // 1033 // // 1034 // // 1035 // // 1036 // // 1037 // // 1038 // // 1039 // // 1040 // // 1041 // // 1042 // // 1043 // // 1044 // // 1045 // // 1046 // // 1047 // // 1048 // // 1049 // // 1050 // // 1051 // // 1052 // // 1053 // // 1054 // 1. खवणओ = क्षपणक:-साधुः, Page #39 -------------------------------------------------------------------------- ________________ अण्णवि कोवि सुपुरिसो, एसो चोरो न जो मुयै मेरं । पत्थिज्जतो वि इमीइ, साम भेयाए भणिई हिं ॥ 1055 ॥ ajja'vi रयणाधारा, धरणी अज्जवि न एइ क्लिकालो। दीसंति जेण एवं-विहाई वरपुरिसरयणाई ॥ 1056 ॥ जे किर करिकुंभत्थल-मेक्कपहारेण चेव खंडंति । ते वि हु अबलालोयण-सरपहरहया किलिस्संति ॥ 1057 ॥ एसो य महासत्तो, इमीए इय पत्थिओ वि थेवं पि। सववत्थं नो चूरै, ता इत्तो होइ दट्टव्वो . ॥ 1058 ॥ इय जाव निवो चितै, ताव विणिच्छयकएण देवीए । भणियं कि रे! नियमा, नो काहिसि मज्झ वयणं ति ॥ 1059 ॥ तेणाऽवि जंपियं सहरि-सेण एवं ति अह परुट्ठाए । वाहरियं देवीए, रे पुरिसा ! रायसव्वस्सं ॥ 1060 ॥ हीरंतं किमुवेक्खह, धावह एसो इहाऽऽवसइ चोरो । इय सोच्चा सव्वत्तो, समागया जामरक्खभडा ॥ 1061 ॥ असिचक्कचावहत्था, न जा पहारं कुणंति ता रण्णा । भणिया हंहो! चोरं, ममं व रक्खेज्जह इमं ति ॥ 1062 ॥ अह तेहिं पडिरुद्धो, अखुभियचित्तो महागइंदो व्व्। विगमेइ वंकचूली, स्यणि करकलियकरवालो ॥ 1063 ॥ देवीए विहियकोवो, सेज्जाभवणे गओ य न्र्नाहो। कह कह वि लद्धनिद्दो, पासुत्तो पच्छिमनिसाए ॥ 1064 ॥ अह जायम्मि पहाए, वज्जतेसुं पहायतूरेसु । अवसरनिवेयगेणं, पढियमिमं मागहसुएण ... ॥ 1065 ॥ अप्पडिहयप्पयावो, smtthteyssiteynimmhnno| अक्खंडमंडलधरो, पडिहयदोसाअरपयासो. ॥ 1066 ॥ पवियंभमाणकमला-यरो य अचले पइट्ठिओ उदे। संमग्गपयासपरो, जयसि तुमं देव! सूरो व्व ॥ 1067 ॥ सुणिऊण इमं राया, क्य्पाभाइय्स्म्ग्ग्काय्व्वो। अत्थाणे आसीणो, निसिवित्तत्तं सुमरमाणो ॥ 1068 ॥ एत्थंतरम्मि पुरिसेहि, वंकचूली कयप्पणामेहिं । सो देव एस चोरो त्ति, जंपमाणेहिं उवणीओ ॥ 1069 ॥ ठूण य से रूवं, विम्हइयमणेण चितियं रण्णा । एवंविहाए कह A-गिईए चोरो हवेज्जेसो ॥ 1070 ॥ जै सच्चं चिय चोरो, ता कि देवीए नो कयं वयणं । पायं न भिण्णचित्ताण, होइ कत्थ वि जओ खलणा ॥ 1071 ॥ अहवा kima'NeNa विगप्पिएण, इममेव ताव पुच्छामि। ई चिंतिऊण सुसिणिद्ध-चक्खुणा पेक्खिओ रण्णा ॥ 1072 / / तेण य क पणामो, दवावियं आसणं च उचियं से। तहियं आसीणो सो, पुट्ठो सयमेव नरवइणा ॥ 1073 ॥ हंहो देवाणुप्पिय !, कोऽसि तुमं किंच असरिसं कम्मं । अच्चन्तनिंदणिज्जं, पारद्धं तेण तो भणियं ॥ 1074 ॥ सीयन्तपरियणब्भत्थियाण, पुरिसाण खीणविहवाणं । न हुणवरि कायराणं, गरुयाण वि चलै मैविहवो ॥ 1075 ॥ कोऽसि तुमंजं च तए, पुटुं तत्थ वि न कि पि वत्तव्वं । एवंविहकिरियाए, पायडिए णियसरूवम्मि ॥ 1076 ॥ रण्णा भणियं मा भणसु, एरिसं होसि तं न सामण्णो । ता अच्छौ ताव इमं, कहेसु रयणीए वित्तंतं ॥ 1077 ॥ देवीए उल्लावो, नूणं रण्णा वियाणिओ सव्वो । ई निच्छिऊण तेणं, पयंपियं देव! निसुणेसु ॥ 1078 ॥ तुह गेहं मुसिउमणो, अहं पविट्ठो तहिं च देवीए । दिट्ठो कहंपि एन्तो वि, देव अण्णो न वित्तंतो ॥ 1079 ॥ पुणरुत्तं पुच्छिओ वि हु, जाव इमं चिय स जंपइ महप्पा । सप्पुरिसयाए तुट्टेण, ताव भणियं नरिंदेण ॥ 1080 ॥ तो भद्द ! वरेसु वरं, तुट्ठोऽहं तुज्झ सुद्धचेट्टाए । तो वंकचूलिणा भाल-वट्टकयपाणिकोसेण ॥ 1081 ॥ विण्णत्तं एसो च्चिय, देव ! वरो सव्वहा न काय्व्वो। देवि पडुच्च कोवो, जं सा जणणी मए भणिया ॥ 1082 ॥ पडिवण्णमिमं रण्णा, तओ वियंभंतगाढपणएण । पुत्ते व्व पक्खवायं, अच्चंतं उव्वहंतेण ॥ 1083 ॥ ठविओ महंतसामंत-संतिए सो पयम्मि दिण्णो y। करितुरयरयणविहवो, समप्पिओ सेवगजणो य ॥ 1084 ॥ एवं च पत्तविहवो, सो चिंतै ते स्म्ग्ग्गुन्न्निहिन्नो। एरिसकल्लाणाणं, निबन्धणं सूरिणो जाया . ॥ 1085 ॥ कहमण्णहा तहाऽहं, जीवंतो कह व मज्झ सा भइणी । कह वा इण्हेइं एवं-विहं च लच्छिं अणुहवन्तो । / 1086 ॥ हा मन्दबुद्धिणो मह, परंमुहस्स वि महाणुभावेहिं । कहमुवयरियं तेहि, परोवयारेक्कनिरएहिं ॥ 1087 ॥ ते च्चिय चिंतामणिणो, कप्पदुमा कामधेणुणो य धुवं । नवरं निप्पुण्णेणं, मए न मुणिया मणागं पि ॥ 1088 ॥ इय ते च्चिय मुणिवइणो, सुहे व्व सयणे व्व जणणिजणगे व्व । देवे व्व सुमरमाणो, अणवरयं गमै दियहाई ॥ 1089 ॥ अह अण्णम्मि अवसरे, दमघोसा नाम सूरिणो दिट्टा । अच्चंतपहिट्रेणं, पणिवैया ते य भत्तीए ॥ 1090 ॥ 32 Page #40 -------------------------------------------------------------------------- ________________ जोगो त्ति कलिय तेहि, उवइट्ठो अरिहधम्मपरमत्थो । अणुहवसिद्धो त्ति पर-प्पमोयओ तेण गहिओ य ॥ 1091 ॥ जाया य समीवग्गाम-वत्तिणा परमधम्मकुसलेण । जिणदाससावगेणं, सह मेत्ती तेण य समं सो ॥ 1092 ॥ नयभूरिभंगगंभीर-मणुदिणं आगमं निसुणमाणो । वच्छलं कुणमाणो, सयणेसु व तुल्लधम्मसु ॥ 1093 ॥ निव्वतितो जिणमंदिरेस. सव्वायरेण प्याई। पव्वग्गहियाभिग्गह-निवहं च सया वि चिन्तिन्तो ॥ 1094 ॥ जहभणियं जिणधम्मं, परिपालिन्तो पमायविरहेण । सज्जणसलाहणिज्जं, सामंतसिरिं समणुहवै ॥ 1095 ॥ अण्णम्मि य पत्थावे, नरवैवयणाओ पुर्ब्ल्क्लिओ। कामरूवनरिंदे पइ, चलिओ सो विजयजत्ताए ॥ 1096 ॥ कालक्कमेण पत्तो, रिउणो देसस्स सीमभागम्मि । एत्थंतरम्मि पत्तो, पडिसत्तू वि हु तओ तत्थ ॥ 1097 ॥ ढलंतचारुचामरं, फुरंतछत्तडामरं । थेणंतसंदणोहयं समुल्लसंतजोहयं ॥ 1098 ॥ ढुक्कन्तमत्तवारणं, भडाण तुट्ठिकारणं । हिंसन्तआसघट्टयं, पढंतभूरिभट्टयं ॥ 1099 ॥ रसंततारतूरयं, चोइज्जमाणसूरयं । वज्जंतजुद्धढक्कयं, अण्णोण्णमुक्कहक्कयं ॥ 1100 ॥ थुव्वंतचित्तविधयं अण्णोण्णघायसंधयं । संनद्धबद्धकक्खयं, नदन्तजोड्डुसंखयं ॥ 1101 ॥ फरन्ततिक्खखग्गयंदलाण ताण lggyN। पयंडकोवकारणं. परोप्परं महारणं ॥ 1102 ॥ तओ य न?कायरं, हयाऽऽसजोहकुंजरं । पहारजालजज्जरं, पडंतदेहपंजरं ॥ 1103 ॥ किरासि जं महाबलं, परेसिं संतियं बलं । रणाऽऽगयं समग्गय, खणेण तं पि भग्गयं ॥ 1104 ॥ जो आसि रणंगणुक्कडो, राया कामरूओ म्हाभ्द्दो। अह सो विखणेण निजिओ, लहु पाणेहिं कओ विवज्जिओ 1105 वंकचूली वि खरपहरभिण्णंगओ, विजियपडिवक्खु, समराउ लहु निग्ग्तो। पत्तु उज्जेणिनयरीए घायाऽऽउरो, तस्स आगमणि तुट्ठो दढं नरवरो ॥ 1106 ॥ वेज्जसत्थेण से वणचिकिच्छा कया, नेव जाया मणागंपि नीरोग्या। रोहपत्ता वि विहडन्ति घाया पुणो, चत्तजीयाऽऽसओ तेण धुवप्पणो ॥ 1107 ॥ तो पुणो सोगगग्गिरसरो भूवई, भणइ वेज्जे अहो मज्झ सेन्नावी। जेण केणावि दिव्वोसहेणं लहुं, होइ नीरोगु तं देह एत्तो हुण्। ॥ 1108 ॥ तयणु वेज्जेहिं सत्थाई संचिंतिउं, निउणबुद्धीए अवरोप्परं निच्छिउण्। कायमसोसहं संसियं सोहणं, तस्स घायव्वणाणंच संरोहणं ॥ 1109 ॥ अहजिणधम्मणुरत्तिण निरुवमत्तिण, कायमंसु पडिसिद्ध तिण । वरि जीविउ वच्चौ नियमु म मुच्चौ, तो वि एउसुमरंतएण । अह जै पुण निब्भरपणय-जुत्तजिणदासवयणओ कुणै । ओसहमिमं ति रण्णा, पुरिसं पेसित्तु गामाउ ॥ 1111 / / आहूओ इंतो पुण, देविदुगं पेच्छिऊन्न्। जिणदासो पुच्छइ कीस, रुयह ताहिं च संलत्तं ॥ 1112 ॥ मयनाहाणं सोहम्म-कप्पदेवीणमिण्हेइं अम्हाणं । मरिऊण वंकचूली, अभुत्तमंसो हवै नाहो ॥ 1113 ॥ जै पुण तुह वयणाओ, कहंपि किर kAyamasama'sihI सो। ता नूणं भग्गनियमो, पडिही अण्णत्थ कुगईए ॥ 1114 ॥ एएण कारणेणं, रोएमो निब्भरं महाभाग ! / एवं च तुमं सोच्चा, जं जुत्तं तं करेज्जासु ॥ 1115 ॥ आयण्णिऊण एवं, विम्हियचित्तो गओ स उज्जेणिं । दिट्टो य वंकचूली, नरवैवयणाणुरोहण ॥ 1116 ॥ भणिओ य सुहय ! नो कीस, कुणसि तं कायमंसपरिभोगं । जायारोग्गसरीरो, पायच्छित्तं चरेज्जासि ॥ 1117 ॥ तेणं पयंपियं धम्म-मित्त ! एवं तुमंपि उवैससि । जाणन्तनियमभंगे, पच्छित्तं कं गुणं जणइ ॥ 1118 ॥ जै नियम भंजित्ता, तप्पायच्छित्तमणुचरेयव्वं । ता पढम चिय जुत्तो, नो काउं नियमभंगो त्ति ॥ 1119 ॥ तो कहियं नरवइणो, जिणदासेणं जहा इमो देव्!| अवि चयै जीवियव्वं, न पुणो नियमं चिरग्गहियं ॥ 1120 ॥ 1. स्तनत्स्यन्दनौघकम्, 2. हेषारवं कुर्वदश्वघट्टकम्, 3. स्तूयमानचित्रवेधकम् = आश्चर्यकारिवेधकम्, 33 Page #41 -------------------------------------------------------------------------- ________________ // 1121 // // 1122 // // 1123 // // 1124 // // 1125 // // 1126 // // 1127 // // 1128 // // 1129 // एत्तो पारत्तहियं, ता कीरौ देव वंकचूलिस्स । निच्छियभाविरमरणे, किमकिच्चेणं कएणिमिणा एवं वुत्ते रण्णा सुय-निहिणो साहुणो समाहूय । पज्जंतविहिसणाहो, कहाविओ धम्मपरमत्थो अह सो साहुसमीवे, आलोइय्स्य्ल्पुव्व्दुच्च्रिओ। खामियसमग्गजीवो, विसेसपडिवण्णवयनिवहो पंचपरमेट्ठिमंतं, परिवत्तंतो स्मुझियाहारो। मरिऊण अच्चुयम्मि, देवो जाओ महिड्ढीओ जिणदाससावगो वि य, सगामहुत्तं पुणो णियत्तंतो । तं तह देविजुयलं, रोयंतं पेच्छिउं भणइ मंसम्मि अभुत्ते च्चिय, किं तुब्भे रुयह ताहि तो कहियं । सविसेसविहियधम्मो, देवो अण्णत्थ सो जाओ अम्हे निप्पुण्णा u, saMyama'vi पान्न्नाह्र्हियाओ। जम्हा तहट्ठियाओ, सोणं तेणं करेमो त्ति अह जिणदासो दिव्वं, देविड्ढिं वंकचूलिया लद्धं । जिणधम्मपहावेणं, नाउं एवं vicitei nmirprmpemubbhntdeviNdviNdu-ब्भ्द्द्क्न्न्य्किरीद्दुग्घ्त्त्त्थ्पायाऽर्विण्दो। जयै जिणसमूहो देसिओ जेण धम्मो, सिवसुरपुरलच्छि-हत्थदाणेक्कदच्छो khaNama'vi परिसुद्धं pAliUNaM'takAle, kalikalilama'sesaM खालिउण्ज्प्प्भावा। पवरगैमुवेंती वंकचूलि व्व जीवा, स जयौ जयपुज्जो वीयरागाण धम्मो इय वंकचूलिचरियं, निवेइयं संपयं प्रिखेमि। पुव्वं चिय उक्खित्तं, चिलाइपुत्तस्स वित्तंतं भूमिपइट्ठियनयरे, नामेणं आसि जण्णदेवो त्ति । विप्पो पंडियमाणी, जिणसासणखिसणाऽऽसत्तो जो जेण जिप्पइ इहं, सो सिस्सो तस्स ई पइण्णाए । वायम्मि निज्जिओ पवर-बुद्धिणा साहुणा सो य पव्वाविओ य णवरं, पव्वज्जं देवयाए उज्झ्न्तो। पडिसिद्धो अह जाओ, निच्चलो साहुधम्ममि तहावि हु जाइमएणं, दुगुंछभावं मणागमुव्वहै । पडिबोहिओ य तेणं, नीसेसो निययसयणजणो भज्जा पुण तस्स परूढ-गाढपेम्माऽणुबंधदोसेण । काराविउं समीहै, तं पव्वज्जापरिच्चायं सो पुण निच्चलचित्तो, सद्धम्मपरो गमेइ दिय्हाई। अह अण्णवासरम्मि, दिण्णं से कम्मणं तीए तद्दोसेणं मरिऊण, स देवलोए सुरो स्मुप्प्न्न्न्नो। इयरी वि य पव्वैया, तण्णिवेएण संतत्ता आलोयणं अकाउं, मया समाणी सुरेसु उप्पण्णा । अह जण्णदेवजीवो, चइऊणं रायगिहनयरे धणसत्थवाहगेहे, चिलाइनामाए दासचेडीए । तेण दुगुंछादोसेण, पुत्तभावं समणुपत्तो विहियं च जणेणं से, चिलाइपुत्तो त्ति गुत्तमभिहाणं । इयरी वि तओ चइउं, तस्सेव धणस्स भज्जाए पंचण्ह सुयाणुवरिं, नामेणं सुसुमा सुया जाया । सो य चिलाईपुत्तो, बालग्गाहो कओ तीसे अच्चन्तकलहकारि त्ति, दुव्विणीओ त्ति सत्थवाहेण । निच्छूढो गेहाओ परियडमाणो गओ पल्लिं आराहिओ य बाढं, पल्लिवई गाढविणयओ तेण । अह पल्लिवैम्मि मए, मिलिऊणं चोरनिवहेण जोगो त्ति कलिय विहिओ, पल्लीनाहो महाबलो सो य । अच्चन्तनिग्घिणो हणइ, गामपुरनयरसत्थाई एगम्मि य पत्थावे, तेणं चोराण एयमुवइटुं । रायग्गिहम्मि नयरे, सत्थाहो अत्थि धणनामो तस्स य धूया नामेण, सुंसुमा सा य मज्झ तुम्ह धणं । ता एह तत्थ जामो, अवहरिलं तं च एमो त्ति पडिवण्णं चोरेहि, रयणीए ततो गया य राय्गिहे। ओसोयणीं च दाउं, झत्ति पविट्ठा धणस्स गिहे मुटुं चोरेहिं गिहं, गहिया सा सुंसुमा वि इयरेण । सत्थाहो सुयसहिओ, अण्णत्थ लहुं अवक्कंतो . पावियसमीहियत्थो, सट्ठाणं पट्ठिओ य पल्लीवई । अह उग्गयम्मि सूरे, पंचहि वि सुएहि परिकिण्णो दढदेहबद्धकवओ, नरवैबहुसुहडपरिवुडो सिग्धं । तम्मग्गेणं लग्गो, धूयानेहेण सत्थाहो भणिया य रायसुहडा, धणेण धूयं ममं नियत्तेह । दव्वं तुम्हं दिण्णं, इय भणिए धाविया सुहडा इंते य ते पलोइय, नट्ठा चोरा धणं विमोत्तूण । घेत्तूण य तं सुहडा, जहागयं पडिगया सव्वे 1. ओसायणीं - अवस्वापिनीम्, ॥ 1130 ॥ ॥ 1131 // // 1132 // // 1133 // // 1134 // // 1135 // // 1136 // // 1137 // // 1138 // // 1139 // // 1140 // // 1141 // // 1142 // // 1143 // // 1144 // // 1145 // // 1146 // // 1147 // // 1148 // // 1149 // // 1150 // // 1151 // // 1152 // // 1153 // 34 Page #42 -------------------------------------------------------------------------- ________________ सुयसहिओ सत्थाहो, गंतुं एक्को परं समारद्धो । संपत्तो य समीवे, अचिरेण चिलाइ पुत्तस्स मा हौ इमा कस्स वि, ई सीसं सुंसुमाए घेत्तूण । सो सिग्घमवक्कंतो, विमणो वलिओ य सत्थाहो अह अडवीए मज्झे, चिलाइपुत्तेण परिभमन्तेणं । दट्ठूण साहुमेगं, उस्सग्गट्ठियं महासत्तं जंपियमहो महामुणि!, संखेवेणं कहेसु मह धम्मं । इहरा तुज्झ वि सीसं, फलं व असिणा लुणिस्सामि मुणा निवि, उवयारं से मुणित्तु भणियमिणं । उवसम-विवेग-संवर-पयत्तियं धम्मसव्वस्सं घेत्तुं च इमं सम्मं, एगंते सो विचितिउं लग्गो । उवसमसद्दत्थो घडै, सव्वकोहाइचायम्मि सो कुद्धस्स कहं मे, ता कोहाइ मए परिच्चत्ता । परिहारे धणसयणाण, होइ नूणं विवेगो वि ता किं खग्गेणं मे, किंवा सीसेण मज्झ एत्ताहे । इंदियमणसंवरणे य, संवरो णिच्छियं घड ता तं पि अहं काहं, ई चितन्तो विमुक्कासिसीसो । नासग्गनिहियदिट्ठी, निरुद्धमणकायवावारो परिभावेंतो पुणरुत्तमेव एयाणि तिण्णि वि पयाणि । काउस्सग्गेण ठिओ, सुनिच्चलो कंचणगिरि व्व अह रुहिरगंधलुद्धाहिं, कुलिसतिक्खग्गचंडतुंडाहिं । मुइंगलियाहिं लहुं, सव्वत्तो भोत्तुमारद्धो अवि य आपायसीसं सयलं पि देहं, मुइंगलियाहि विभक्खिऊण । विणिम्मियं चालणियासमाणं, तहावि झाणाउ न कंपिओ सो पुण वाही होज्जा, सिग्घं पारद्धधम्मविग्घकरी । माणुसतेरिच्छियतियस-संभवा अहव उवसग्गा अणुकूला वा सत्तू, चारित्तधणावहारिणो होंति । दुब्भिक्खं वा गाढं, अडवीए विप्पणट्ठत्तं घाव हीज्ज, होज्ज वि गेलण्णमिंदियाणं वा । अपुव्वधम्मगुणाज्ज - णम्मि सत्ती व न हवेज्जा अण्णम्मि वावि एया-रिसम्मि आगाढकारणे जाए। आराहणं करेज्जा, ता सिग्घं चिय न वयणिज्जं जे पुण सयं कुसीला, कुसीलसंगम्मि चेव हरिसपरा । निच्वंपि चंडदंडा, नहु ते आराहणा-अरिहा तह पयैनिग्घिणमणा-कसायकलुसा पवड्ढियामरिसा । अणियत्तचित्ततण्हा, मोहोवहया नियाणकडा जेवि य अच्चासायण- निरया जिणसिद्धसूरिपमुहाणं । परवसणदंसणुप्पज्ज - माणमाणसपमोया य सद्दाइविसयगिद्धा, सद्धम्मपरम्मुहा पमायपरा । सव्वत्थ निरणुतावा, न ते वि आराहगाहों 1. मुइंगलियाहि = पिपीलिकाभिः, 2. हत्थं शीघ्रम्, ॥ 1154 ॥ / / 1155 // // 1156 // // 1157 // // 1158 // // 1159 // // / 1165 // // 1167 // // / 1968 // // 1169 // // 1170 // // 1171 // पयंडतुण्डाहिं पिवीलियाहिं, खद्धे सरीरम्मि मुणिस्स तस्स । छिद्दाई रेहंति समत्थपाव- निस्सारदाराणि व दीहराणि ॥ 1166 ॥ अड्ढाइएहिं दियहेहिं धीमं, सम्मं समाराहिय उत्तिम । सुरालयं सो सहसारनामं, पत्तो सुचारित्तधणो महप्पा अच्वंतचंडमणवयण-काय इच्चाइ जं पुरा वुत्तं । तं साहरणं भणियं एत्तो पगयं निसामेह सुविणिच्छियपरमत्थो, अणज्जजणकज्जवज्जणुज्जुत्तो । इय गुणवंतो आराह - णाए अरिहो हवेज्ज किंतु सुदंसणमूलं, पंचाणुव्वयसमण्णियं तह y। तिगुणव्वओववेयं, चउसिक्खावयसणाहं च समणोवासयविसयं, धम्मं परिपालिडं निरइयारं । दंसणपमुहेक्कारस-पडिमाओ तह य फासित्ता बलविरियाणं हाणि, वियाणिउं कुणै अन्त्काल्म्मि। आराहणं जिणाणा - णुसारओ सुद्धपरिणामो संविग्गं गीयत्थं, साहूं पिव गुरुजणं समासज्ज । पंचसमिओ तिगुत्तो, अणिगूहियसत्तबलविरिओ पैदिणपवड्ढमाणुत्त-rottara'ccantaparamasaMvego / सम्ममवगम्म रम्मं, सुत्तत्थेहिं जिणिदमयं तप्पारतंतजोगा, अणुसोयं वज्जिऊण जत्तेण । पडिसोयलद्धलक्खो, जुत्तो य पमायपरिहारे संते बलम्म अणहे, संते विरियम्मि चरणकरणखमे । संते पुरिसक्कारे, संतम्मि परक्कमे तह य चरिऊण चिरं चरणं, बलविरियाईसु हायमाणेसु । हेत्थं पच्छिमकालम्मि, चेव आराहणं कुज्जा इहरा बलविरियाईसु, संतेसु वि अहिलसेज्ज जो मूढो । आराहणमिह तमहं, मण्णे सामण्णनिव्विण्णं ॥ 1172 ॥ ॥ 1173 // // 1174 // // 1175 // 1 // 1176 // // 1177 // // 1178 // // 1179 // // / 1180 // // 1181 // // 1182 // // / 1183 // // 1184 // / / 1185 // // / 1186 // 34 // 1160 // // / 1161 // // / 1162 // // 1163 // // 1164 // Page #43 -------------------------------------------------------------------------- ________________ तह जे न केवलं चिय, अधम्मवंता सयं सहावेण । जे वि य पच्चूहपरा, धम्मपराणं पराणं पि . ॥ 1187 ॥ चेइयपसाहारणदव्व-दोहदुट्ठा ठिया य रिसिघाए । जे जे य जिणवरागम-उस्सुत्तपरूवणपरा य ॥ 1188 ॥ सरयससिलच्छिसच्छह-जिणसासणजसविणासगा जे य । जे वि य वैणीविद्धंसकारिणो किर महापावा ॥ 1189 ॥ परलोगनिप्पिवासा, इह लोगे चेव सुठु प्द्दिब्द्धा। निच्चं पसत्तचित्ता, अट्ठारसपावठाणेसु ॥ 1190 ॥ जं च विसिट्ठजणाणं, असंमयं जं च धम्मसत्थाणं । तत्थ वि जे गाढरया, पडिसिद्धाऽऽराहणा तेसिं ॥ 1191 ॥ सत्थग्गिविसविसूइय-सावयसलिलाइवसणपत्तो जो। आह स कहमाराहओ, सिग्धं मारिन्ति एयाई ॥ 1192 ॥ गुरुराहनणु संखेवाराहण-माराहै सो वि पुव्वभणियमिणं । जह महुराया जह वा, सुकोसलो रायरिसिपवरो ॥ 1193 ॥ अवि यजो किर धीबलकलिओ, uvsggppbhvbhymmnnnnNto| jhatti उवट्ठियमेत्ते, उवसग्गे अह व पत्ते वि ॥ 1194 ॥ jAva'jjavi किर सबलो, ताव च्चिय आय्हिय्वीन्न्न्न्म्न्नो। सम्मं अमूढलक्खो, जीवियमरणेसु य समाणो ॥ 1195 ॥ अवि संभवंतमरणे, रणे व्व सुहडो अभिन्न्न्न्मुह्रागो। आराहणं स संखे-वओवि कुज्जा महासत्तो ॥ 1196 ॥ इय सुत्तवुत्तजुत्तीजुयाए, संवेगरंगसालाए । परिकम्मविहीपामोक्ख-चउमहामूलदाराए ॥ 1197 ॥ आराहणाए पण्णरस-पडिदारमयस्स प्द्ध्म्दार्स्स्। वित्थरओ परिकहियं, पढममिमं अरिहदारं ति ॥ 1198 ॥ आराहणाए अरिहो, निदंसिओ संपयं च जेन्नेसो। लिंगिज्जइ लिंगेणं, लेसुद्देसेण तं भजिमो ॥ 1199 ॥ निच्चकरणीयजोगा, परलोयपसाहगा जिणुद्दिट्ठा । जे आसि पुरा अह ताण, चेव सविसेसमत्तम्मि ॥ 1200 ॥ सम्मं उज्जमणं जं, संवेगरसाइरेगओ gaaddhN। आराहणारिहत्ते, आराहणलिंगमिणमेव ॥ 1201 ॥ उस्सग्गियं च तं साव-गस्स निक्खित्तसत्थमुसलत्तं । ववगयमालावण्णग-विलेवणुव्वट्टत्तणत्तं च ॥ 1202 ॥ अप्पडिकम्मसरीरत्तणं च, पैरिक्कदेसवत्तितं । लज्जाछायणमेत्तो-वहित्तसमभावभावित्तं ॥ 1203 ॥ पाएण पइखणं पि हु, सामाइयपोसहाइनिरयत्तं । पडिबंधच्चाइत्तं, तह भवनेगुण्णभावित्तं ॥ 1204 ॥ सद्धम्मकम्मौज्जय-जणवज्जियसण्णिवेसवज्जित्तं । कामवियारुप्पायग-दव्वाण वि अणभिलासित्तं ॥ 1205 ॥ निच्चं गुरुजणवयणा-णुरागसंभिण्णसत्तधाउत्तं । परिमियफासुयपाणण्ण-भोगवत्तित्तमणुदियहं ॥ 1206 ॥ एमाइ गुणब्भासत्तणं खु, आराहगस्स इह गिहिन्नो। लिंगं अह जइणो वि हु, सामण्णेणं इमं णेयं ॥ 1207 ॥ मुहणंतग 1 रयहरणं 2 वोसट्ठसरीरया 3 अचेलक्कं 4 / सिरलोय 5 पंचभेयो उस्सग्गियलिंगकप्पो सो .. ॥ 1208 ॥ संजमजत्तासाहण-चिंधं जणपच्चओ ठिईकरणं । गिहिभावविवेगो वि य, लिंगग्गहणे गुणा होन्ति ॥ 1209 ॥ तं लिंगं जहाजायं, अव्वभिचारी सरीरपडिबद्धं । उवही पुण थेराणं, चोद्दसहा सुत्तणिट्टिओ ॥ 1210 ॥ सीसोवरिकायपमज्जणा य, सुहमरुतमाऽऽईरक्खट्ठा । rayareNurakkhaNa'TThA, दिटुं मुहणंतगं मुणिणो (दाएं) ॥ 1211 ॥ rayaseyANama'gahaNaM, मद्वसुकुमारया लहुत्तं च । जत्थेए पंच गुणा, तं रयहरणं पसंसंति ॥ 1212 ॥ इरिया ठाणे निक्खेव-विवेगे तह य निसियणे सयणे । उव्वत्तणमाईसुं, पमज्जणट्ठाए रयहरणं (दार) ॥ 1213 ॥ अब्भंगसिणाणुव्वट्टणाणि, तह केसमंसु संठप्पं । वज्जेइ दंतमुहनासि-यच्छिभमुहाइसंठवणं ॥ 1214 ॥ जल्लमलदिद्धदेहो, लुक्खो कयलोयविगयसिरसोहो । जो रूढनक्खरोमो, सो गुत्तो बंभचेरम्मि (दार) ॥ 1215 ॥ जुण्णेहि मलिणेहि य, पमाणजुत्तेहिं थोवमुल्लेहिं । चेलेहिं संतेहि वि, जियरक्खट्ठा अचेलक्कं ॥ 1216 ॥ गंथच्चाओ लाघव-मप्पा पडिलेहणा गयभयत्तं । वेसासियं च रूवं, अणायरो देहसोक्खेसु ॥ 1217 ॥ जिणपडिरूवं वरिया-यारो रागादिदोसपरिहरणं । इच्चेवमाऽऽइबहुया, आचेलक्के गुणा होति (दार) ॥ 1218 ॥ पयडमहासत्तत्तं, जिणबहुमाणो तदुत्तकरणेणं । दुक्खसहत्तं नरगाइ-भावणाए य निव्वेओ ॥ 1219 ॥ 1. वेसासियं - विश्वास्यम्, विश्वासयोग्यम्, 39 Page #44 -------------------------------------------------------------------------- ________________ आणक्खिया य लोण, अप्पणो होइ धम्मसद्धा वि । न य सुहसंगो पच्छा-पुरकम्मविवज्जणं चेव देहम्मि वि अममत्तं, भूसाचाओ य निव्वियारत्तं । अप्पा य होइ दमिओ, लोयम्मि गुणा इमे इहरा जाज्ज संकिलेसो, बाहिज्जन्तस्स जूयलिक्खाहि । कंडुयणे पुण णियमा तासिं संघट्टमाऽऽईया इय पंचरूवसामण्ण-लिंगमुवदंसियं समणविसयं । एत्तो सविसेसं पि हु, tama'haM दोहं पिपकमि नाणाइगुणगणाऽऽगर-गुरुपयपंकयपसायणपरत्तं । थेवे वि हु अवराहे, पुणो पुणो अत्तणो गरिहा सविसेसाऽऽराहणकरण- निर्य्मुन्निस्क्खास्व्न्न्व्ण्छा। ऐचारपंकपम्मुक्क- मूलगुणसेवणाऽभिरई पिंडविसुद्धिपमुहप्पहाण-किरियासु बद्धलक्खत्तं । पुव्वपडिवण्णसंजम निरवज्जुज्जोगसंजुत्तं एमाइ गुणकलावो, visesaliMgattaNeNama'vaseo / समणाण गिहत्थाण य, हियाभिकंखीण जहजोग्गं नवरं एवंविहगुण- जुआ वि कहमवि य कोहपडिबद्धा । चोयणवसेण सुगुरूसु, सुगईपहसत्थवाहेसु कुव्वंति जे पओसं, उक्कलिज्जंति कूलवालो व्व । आराहणामहाधण-निहाणलाभाओ ते अचिरा तहाहि आचरणास्स्स्गुणमणि - रोहणगिरिणो विसिट्ठसंघयणा । निज्जिणियमोहमल्ला, महल्लमाहप्पदुद्धरिसा संगमसीहा नामेण, सूरिणो भूरिसिस्सपरिवारा । तेसि सिस्सो एगो, मणागमुस्सिंखलसहावो कुणमाणो वि हुदुककर - तवोविहाणाऽऽइं न्निय्य्बुद्धीए। आणासारं चरणं, न पवज्जइ कुग्गहवसेण चोति सूरिणोतं, दुस्सिक्ख ! kimevama'phalamappANaM / उस्सुत्तकट्ठचेट्ठाए, दुट्ठ ! सन्तावमुवणेसि ANA च्चिय चरणं, तब्भंगे जाण किं न भग्गं ति । आणं ca'ikkamaMto, कस्साऽऽएसा कुणसि सेसं एवं सासिज्जतो, गुरू वेरं स उव्वहै घोरं । अह अण्णया कयाई, तेणेक्केणं समं गुरुणो एक्कम्मि गिरिवरम्मि, सिद्धसिलावंदणत्थमाऽऽरूढा । सुचिरं च तं नमंसिय, सणियं ओयरिउमाऽऽरद्धा अह तेण दुव्विणीण, चितिअं नूण एस पत्थावो । ता दुव्वयणणिहाणं, हणामि Ayariyameyama'haM जै एत्थ विपत्थावे, उवेहियो एस निस्सहावो वि । ता जाजीवं निब्भ- च्छिही ममं दुट्ठसिक्खाहि चितिऊण पट्टि - णि महई सिला परिम्मुक्का । सूरीणं हणणट्ठा, दिट्ठा य कहंपि सा तेहि तो ओसरिडं सिग्घं, पयंपियं रे महादुरायार! / गुरुपच्चणीय ! अच्चंत पावमिय ववसिओ की स न मुणसि लोगठि पि हु, उवयारिसु जं करेसि वहबुद्धि जेसुवारे थोवं, समग्गतैलोक्कदाणं पि मण्णंति उवयारं, तणे वि सीसा उ केवि अवणीए । उट्ठिति वहाय परे, तुमं व सुचिरोवचरिया वि अहवा कुपत्तसंगहवसेण, एसेव नूण होइ गी। न कयाइ महाविसविस- हरेण सह निव्वहै मेत्ती इय एवंविहगुरुपाव-कम्मनिम्मूलदलियसुकयस्स । सव्वण्णुधम्मपालण दूराजोग्गस्स तुह पाव ! होही तो इत्थी - सयासओ नूण लिंगचाओं वि । एवं सविउं सूरी, जहागयं पडिनियत्तो ति तह काहं जह एयस्स, सूरिणो भवै vayaNama'ssaccaM / इय चितिउं कुसिस्सो, सो य गओऽरण्णभूमीए जणसंचारविरहिए, एगम्मि तावसाऽऽसमम्मि त्थिओ। कूले नईए उग्गं, तवं च काउं समाढत्तो पत्ते य वरिसयाले तत्तवतुट्ठाए देवयाए नई मा हीरिही जलेणं ति, वाहिया अवरकूलेण अह kUlaM'taralaggaM, दट्ठूण नई जणेण से विहियं । तद्देसगेण गुत्तं, अभिहाणं कूलवालो ति तप्पहपयट्टसत्थाओ, लद्धभिक्खाए जीवमाणस्स ! / लिंगच्चागो जाओ, जह से तह संपयं भणिमो चंपाए नयरीए, असोगचंदो त्ति पत्थिवो अत्थि । सेणियनरिंदपुत्तो, विक्कमाक्कन्तरिउचक्को हल्लविहल्ला से लहुग-भाउणो तेसिं सेणिएण वरो । हत्थी हारो दिण्णो, अभएण वि पव्वयंतेण खोमं कुंडलजुयलं, जणणीतणयं पणामियं तेसिं । अह खोमहारकुंडल-विराइए करिवराऽऽरूढे 1. आणक्खिया - * परीक्षा, 1 36 ॥ / 1220 // // / 1221 // / / 1222 / / // / 1223 // // / 1224 // // / 1225 // // 1226 // // / 1227 // // / 1228 // // / 1229 // // / 1230 // // 1231 // // 1232 // // / 1233 // // 1234 // // 1235 // // 1236 // // 1237 // / / 1238 / / // 1239 // // / 1240 // // 1241 // // / 1242 // // 1243 // // / 1244 // / / 1245 // / / 1246 // // / 1247 // / / 1248 // // 1249 // // 1250 // / / 1251 // / / 1252 / / / / 1253 / / Page #45 -------------------------------------------------------------------------- ________________ ते चंपाए तियच्चच्चरेसु, दोगुंदुगे व्व कीलंते । दद्धुं असोगचंदो, भणिओ भज्जाए सामरिसं यसरी परमत्थेण, देव! एएसि तुज्झ भाऊन्न्। jeNevama'laMkariyA, करिखंधगया पकीलंति तु पुण मोत्तुं आयास- mekkama'NNaM न rajjaphalama'tthi / ता तुममेए पत्थेसु, हत्थिप्पमुहाई रयणाई रण्णा पयंपियं कह, मयच्छि ! पिउणा पणामियाइं सयं । लहुभाईणमिमाई, मग्गन्तो नेव लज्जामि ती भणियं का नाह!, एत्थ लज्जा परं बहुं रज्जं । दाऊणमिमेसि करि-पमोक्खरयणाई लिंतस्स इय पुणरुत्तं तीए तज्जिज्जंतो महीवई सम्मं । एगम्मि अवसरम्मि, हलविहल्ले इमं भणइ भो! तुब्भमहं सविसेस-ma'varakariturayarayaNadesAI / देमि ममं च समप्पह, ताव इमं हत्थिवररयणं आलोचिऊण देमो त्ति, जंपिउं ते गया णिययठाणे । मा णेही हढेणं ति, भयवसा रयणिसमयम्मि हत्थिम्मि समारुहिउं, अमुणिज्जन्ता जणेण णीहरिया । वेसालीए पुरीए, चेडगरायं समल्लीणा नाया असोगचंदेण, तदणु विणएण दूयवयणेहिं । हल्लविहल्ले पेसेहि, सिग्घमी चेडगो भणिओ अह चेडगेण भणियं, नीणेमि कहं इमे हढेणाहं । सयमेव तुमं संबो - हिऊण उचियं समाचरसु एए तुमं च जम्हा, धूयसुया मज्झ नत्थि हु विसेसो । गेहाऽऽगय त्ति णवरं, बला न सक्केमि पेसेडं. एवं सोच्चा रुट्टेण, तेण puNa'vi य चेडगो भणिओ । पेसेसु कुमारे अहव, जुज्झसज्जो लहुं हो पडिवणे जुज्झे चेडगेण, काउं समग्गसामग्गिं । वेसालीए पुरीए, असोगचंदो लहुं पत्तो जुज्झेण संपलग्गो, णवरं चेडगमहामहीवइणा । कालप्पमुहा दस अवर- माउगा भाउगा तस्स दसहिं दिवसेहिं वहिया, अमोहमेक्कं सरं खिवंतेण । किर से ekkadiNaM'to, एक्कसरक्खेवनियमो त्ति एक्कारसमे यदिणे, भयभीएणं असोगचंदेणं । चितियमहो इयाणि, जुज्झतो हं विणस्सामि ताजुज्झिउंन जुज्जइ, ई ओसरिडं raNaM'gaNAu लहुं । कुणै स अट्ठमभत्तं, सुरसण्णिज्झाऽभिलासेण अह सोहम्मसुरिंदो, चमरो वि य पुव्वसंगयं सरिडं । तम्मूले संपत्ता, पयंपिडं एवमाऽऽढत्ता भो भो देवाप्पिय !, कहेसु किं ते पियं पयच्छामो । रण्णा भणियं मारेह, चेडयं वेरियं मज्झ सक्केण जंपियं परम-सम्मद्दिट्ठि इमं न मारेमो । सण्णिज्झं तस्स तुज्झ य, जै भणसि ता कुणिमो त्ति एपि हौ ई जं-पिऊण रण्णा असोगचंदेण । चेडगनिवेण सद्धि, पारद्धो समरसंरंभो appddiyhysurvipaaddi-herpaayddphaavduppecho| रिउपक्खं निहणंतो, सो पत्तो चेडगं जाव तो आयणं आयड्ढिऊण, चावं कयंतदुओ व्व । तं पइ अमोहविसिहो, पामुक्को चेडगनिवेण तं च तदंतरचमरिंद-रइयफालिहसिलापडिक्खलियं । अवलोइऊण सहसा, विम्हइओ चेडयनरिंदो खलिए अमोहसत्थे, एत्तो नो मज्झ जुज्झिउं जुत्तं । ई चितिउं पविट्ठो, वेगेण पुरीए मज्झम्मि किंतु गयं से निहणं, असुरिंदसुरिंदनिम्मिएहि बहुं । रहमुसलसिलाकंटग - रणेहिं cauraMgama'vi सेण्णं नयरीरोहं काउं, असोगचंदो ठिओ चिरं कालं । उत्तुंगसालकलिया, न वि भज्जइ सा कहंपि पुरी एगम्मि य पत्थावे, राया तं भंजिउं अपारंतो । जा सोइंतो अच्छइ, ता पढियं देवयाए इमं "समणे जै कूलवालए, मागहियं गणियं लग्गिस्सई । राया य असोगचंदए, वेसालि नगरिं गहिस्सइ " हरिसवियसंतवयणो, पाउं अमयं व सवणपुडएहिं । वयणमिमं नरनाहो, तं समणं पुच्छए लोयं अह हमवि लोगाउ, नईकूलट्ठियमिमं वियाणित्ता । पणतरुणीण पहाणं, मागहियं वाहरावेइ भणइ य भद्दे ! तं कूल-वालगं समणमेत्थ आणेहि । एवं करेमि तीए, पडिवण्णं विणयपणयाए तो कवडसाविया सा, हौं सत्थेण तं गया ठाणं । वंदित्ता तं समणं, सविणयमेवं पयंपेइ गिना सग्गगए, जिणिदभवणाई वंदमाणाऽहं । सौं तुब्भे एत्थं, समागया वंदणट्ठा ता अज्जं चिय सुदिणं, पसत्थतित्थं व जं तुमं दित्त्त्थो। एत्तो कुणसु पसायं, भिक्खागहणेण मुणिपवर ! 38 ॥ / 1254 // / / 1255 // // 1256 // / / 1257 // / / 1258 // / / 1259 / / // 1260 // // 1261 // // 1262 // / / 1263 // / / 1264 / / / / 1265 // // 1266 // // 1267 // // 1268 // // 1269 // // 1270 // // 1271 // // 1272 // / / 1273 / / / / 1274 // / / 1275 / / // 1276 // / / 1277 // // 1278 // // 1279 // / / 1280 // // 1281 // // 1282 // / / 1283 // // 1284 // // 1285 // // 1286 // // 1287 // // 1288 // / / 1289 / / Page #46 -------------------------------------------------------------------------- ________________ तुम्हारिसे सुपत्ते, निहित्तमप्पंपि दाणमचिरेण । सग्गाऽपवग्गसोक्खाण, कारणं जायए जेण ॥ 1290 ॥ ॥ 1291 // // 1292 // // / 1293 // // / 1294 // / / 1295 // इय बहुभणितो सो कूल - वालओ आगओ य भिक्ख्त्त्त्था। दिण्णा य मोयगा दुट्ठ- दव्वसंजोइया ती तब्भोगाऽणंतरमवि, ऐसारो से दढं समुप्पण्णो । तेण विबलोऽतरंतो, काउं उव्वत्तणाई पि ती भणियं भयवं, ussagga'vavAyaveiNI अहयं । गुरुसामिबंधुतुल्लस्स, तुज्झ जै किंपि पडियारं काहं फासुयदव्वेहिं, होज्जा एत्थ वि असंजमो कोई । ता अणुजाणसु भंते, वेयावच्चं करेमि इ पगुणसरीरो सन्तो, पायच्छित्तं इहं चरेज्जासि । अप्पा हि रक्खियव्वो, जत्तेणं जेण भणियमिमं सव्वत्थ संजमं संज-माउ अप्पाणमेव रक्खेंतो । मुच्चै ऐवायाओ, पुणो वि सोही न याऽविरई इय सिद्धंताभिप्पाय-सारवयणाणि सो निसामित्ता । मागहियं अणुजाणइ, वेयावच्चं करेमाणि तो उव्वत्तणधावण-निसियावणपमुहसव्वकिरियाओ । कुणै समीवत्थिया सा, अणवरयं तस्स परितुट्ठा कैवयदिणाइं एवं, पालित्ता ओसहप्पयोगेण । पगुणीकयं सरीरं, तवस्सिणो तस्स लीलाए अह पवरुब्भडसिंगार-सारनेवत्थसुंदरंगीए । एगम्मि दिणे तीए, सवियारं सो इमं वुत्तो ॥ 1296 ॥ ॥ / 1297 // // / 1298 // // / 1299 // // 1300 // // / 1301 // पाणनाह ! निसुणेसु मे गिरं, गाढरूढपडिबंधबंधुरं । मं भेयाहि सुभरासिणो निर्हि, मुंच दुक्करमिमं तवोविहिं किं अणेण तणुसोसकारिणा, पैदिणं पि विहिएण वेरिणा । पत्तमेव फलमेयसंतियं, मं लहित्तु पेई कुंददन्तियं ॥ 1302 ॥ किं va'raNamimamassio तुमं, दुट्ठसावयसमूहदुग्गमं । एहि जामु नयरं मनोहरं, रैसरूवहरिणच्छिसुंदरं " मुद्ध ! धुत्तनिवहेण वंचिओ, अच्छसे जमिह सीसलुंचिओ । किं vilAsama'NuvAsaraM तुमं, नो करेसि भवणे मए तुज्झ थेवविरहे वि निच्छियं, निस्सरेइ मह नाह ! जीवियं । ता उवेहि सममेव वच्चिमो, दूरदेसगयतित्थं वंदिमो एत्तिएण वि समत्थपावयं, तुज्झ मज्झ चिय वच्चिही खयं । पंचविस भुंजिमो, जाव नाह! इह किंपि जीविमो इय सवियारं मंजुल-गिराहिं, तीए पंयपिओ sNto। so संखुद्धो परिचत्त- धीरिमो मुयै पव्वज्जं अच्चन्तहरिसियमणा, तो तेण समं समागया रण्णो । पासे असोगचंदस्स, पायवडिया य विण्णव सो एस देव! मुणिकूल-वालगो मज्झ पाणनाहो त्ति । जं कायव्वं इमिणा, तं संपइ देह आएसं रण्णा भणियं भद्दय !, तह कुण जह भज्जए इमा नयरी । पडिवज्जइ सो वयणं, तिदंडिरूवं च काऊण विस पुरी मज्झे, muNisuvvayanAhathUhama'ha दतुं । चिन्तेइ नेव भज्जइ, धुवमेयपभावओ नयरी ता तह करेमि अवणेन्ति, जह इमं नयरिवासिणो मणुया । ई चिन्तिऊण भणियं, हंहो लोगा ! इमं थूभं जै अवणेह लहुं चिय, ता परचक्कं सदेसमणुसरै । इहरा नयरीरोहो, न फिट्टिही जावजीवं पि संकेइओ य राया, अवसरियव्वं तए वि थूभम्मि । अवणिज्जंते दूरं, घेत्तुं णियसव्वसेण्णं ति अह लोगेणं भणियं, भयवं ! को एत्थ पच्चओ अत्थि । तेणं पयंपियं थूभे, थेवमेत्तम्मि अवणीए जै परच्चक्कं वच्चै, ता एसो पच्चओ त्ति ई वुत्ते । लोगेणं आरद्धं, अवणेउं thUbhasihara'ggaM अवणिज्जंते तम्मि, वच्चंतं पेच्छिऊण रिउसेण्णं । संजायपच्चएणं, अवणीयं savvama'vi थूभं तो भग्गा वलिऊणं, रण्णा नयरी विडम्बिओ लोगो । अवडम्मि निवडिओ चेड-गो य जिणपडिममाऽऽदाय इय एवंविहगिरिगरुय-पावरासिस्स भायणं जाओ । जं कूलवालगो सुगुरु-पच्चणीयत्तदोसेण जं च सुदुक्करतवचरण - करणनिरओ वि रण्णवासी वि । भग्गपइण्णो जाओ, tama'sesaM गुरुपओसफलं ते सविसेसमिणं, लिंगं गुरुपयपसायणारूवं । आराहणाऽरिहाणं, भण्णइ कयमिह पसंगेण इय निव्वुइपहसंदणसमाए, स्ण्वेग्र्ण्ग्सालाए। परिकम्मविहीपामोक्ख - चउमहामूलदाराए राहणार पण्णरस-पडिदारमयस्स पढमदारस्स । लिंगाभिहाणमेयं, अक्खायं बीयपडिदारं 1. भयाहि भज, 2. पई त्वया, 36 ॥ 1303 ॥ समं 1304 ॥ ॥ 1305 // // / 1306 // // 1307 // // 1308 // // / 1309 // // 1310 // // 1311 // / / 1312 / / // 1313 // // 1314 // // 1315 // // 1316 // // 1317 // / / 1318 // // 1319 // // 1320 // / / 1321 // // 1322 // // 1323 // Page #47 -------------------------------------------------------------------------- ________________ पुव्वुत्तलिंगजुत्ता वि, सम्ममाऽऽराहणं न पावेंति । जम्हा विणा इमीए, ता एत्तो भण्णए सिक्खा गहणा'' सेवणतदुभय-भेएहि सा भवे तिहा तत्थ । नाणब्भाससरूवा, सिक्खा वुच्चै गहणसिक्खा सा य जहण्णेण जैस्स, सावयस्स य पडुच्च सुत्तत्थे । अट्ठ उ पवयणमाया, जाव भवे तुच्छमइणो वि उक्कोसेणं साहुस्स, सुत्तओ अत्थओ य होइ इमा । पवयणमायाइबिंदु-सारपुव्वाऽवसाण ति जावं छज्जीवणियं, उक्कोसा सुत्तओ गिहत्थस्स । अत्थं पडुच्च पिंडेस - णाऽवसाणा स किर जे पवयणमायाऽहिगमं, विणा वि सामाइयं कह करेज्ज । छज्जीवणियानाणं, विणा य कह रक्खइ जीवे piMDesaNa'tthaviNNANa - विरहओ कह व देज्ज स्म्न्नान्न्ण्। फासुयएसणियाइं, पाणाऽसणवत्थपत्ताइं इय ghorabhava'NNavataraNa-तरीसमुद्दामपायडपहावं । पुण्णाऽणुबंधिपुण्णाण, कारणं परमकल्लाणं मुहपरिणईसु महुरं, pamAyadaDhaselavajja'maNavajjaM / जरमरणरोगपसमण - मणहारिरसायणविहाणं जिणवयणं पढमं सुद्ध-ma'vikalaM सुत्तओ पढेयव्वं । पच्छा सुसाहुपासे, सोयव्वं अत्थओ सम्म पढिय-सुणियं पि एक्कसि, जत्तेण पुणो पुणो हु पेहेज्जा । Ajammama'ppaNo तयणु-बंधथिरीकरणहेउ ति तं किंपि परमतत्तं, इमं मए पावियं सुपुण्णेहिं । एवं च भावसारं, बहुमण्णेज्जाऽणवज्जं तं भद्दं समंतभद्दस्स, तस्स पायडियसुगैमग्गस्स । जिणवयणस्स भगवओ, भवंति जत्तो गुणा एए आयहियपरिण्णा भाव-संवरो नवनवो य संवेगो । निक्कंपया तवो भाव-NA य परदेसियत्तं च नाणेण सव्वभावा, जीवाऽजीवाऽऽसवाइणो सम्मं । नज्जंति आयहियं, अहियं च भवे इह परे य Ayahiyama'yANaMto, मुज्झइ मूढो समाइयै पावं । पावनिमित्तं जीवो, भमै भवसायरमणंतं जाणंतस्सायहियं, अहियनियत्ती य हियपवित्ती य । होइ जओ ता निच्चं, आयहियं आगमेयव्वं सज्झायं कुव्वंतो, पंचिंदियसंवुडो तिगुत्तो य । संवरै असुहभावे, रागद्दोसाऽऽइए घोरे (दारं) जह जह suyama'vagAhai, aisayarasapasaranibbharama'uvvaM / तह तह पल्हाइ मुणी, नवनवसंवेगसद्धाए (दारं) आयोवायविहिण्णू, विज्जा तवनाणदंसणचरिते । विहरै विसुद्धलेसो, जावज्जीवं पि निक्कंपो (दारं) बारविहम्मि वि तवे, सब्भिन्तरबाहिरे कुसलदिट्ठे । na'vi अत्थि na'vi य होही, सज्झायसमं तवोकम्मं (दारं ॥ 1344 ॥ सज्झायभावणाए य, भाविया होंति स्व्व्गुत्तीओ। गुत्तीहिं भावियाहिं, मरणे आराहओ होइ (दाएं) आयपरसमुत्तारो, आणावच्छल्ल दीवणा भत्ती । होइ परदेसियत्ते, अव्वोच्छित्ती यतित्थस्स अण्णं च ॥ 1337 ॥ / / 1338 / / // 1339 // / / 1340 / / // 1341 // // 1342 // // 1343 // / / 1345 / / // 1346 // उवएसमंतरेण वि, कामत्थे कुसलो सयं लोगो । धम्मो गहणसिकखं, विणा न ता तीए जइयव्वं अत्थाऽऽइसु अविहीए, तदभावो चेव जै परनराणं । रोगचिगिच्छाऽऽहरणा, धम्मे अविही अत्थक ता निच्चं dhamma'tthI, जत्तपरो होज्ज गहणसिक्खाए । निम्मोहं धम्मिजणे, पवित्तिहेऊ तदुज्जओ नाणं चितारयणं, नाणं कप्पहुमो परो लोए। तह सव्वगयं चक्खू, धम्मस्स य साहणं नाणं जस्सेह न बहुमाणो, अफल च्चिय तस्स धम्मकिरियाऽवि । पेक्खणगेक्खणकिरिया, जह जच्वधस्स लोयम्मि अण्णं च विणा नाणं, जो वट्टै कामचारओ किच्चे । लहै न तस्सिद्धि सो, न सुहं न परं गैं वाऽवि इयमोत्तूण पमायं, पढमं चिय कज्जसाहणमणेण । सम्मं सया वि जत्तो, कायव्वो नाणगहणम्मि अण्णं च patthuya'tthe, एत्थं नीसेसनयमयाणं पि । संगाहिणो नया दोण्णि, नाणकिरियाऽभिहाणाओ तत्थ किर नाणनयमय-मेयं जं सव्वहा वि कज्जत्थी । गहणस्सिक्खाए च्चिय, जएज्ज सम्मं सइ तहाहि heovAeya'tthe, विण्णाए चेव घ्न्न्सिक्खाए। सम्मं बुहेहिं जइयव्वं, अण्णहा फलविसंवाओ फलसाहणेक्कहेऊ, सण्णाणं चिय नराण न किरिया । मिच्छानाणपवत्ताणं, फलविसंवायभावाओ इय इहलोगफलं पइ, जह भणियं तह bhavaM'taraphalaM पि । आसज्ज सो च्चिय विही, जिणनाहेहिं जओ भणियं 40 ॥ 1324 ॥ / / 1325 // // 1326 // // 1327 // / / 1328 // // 1329 // // 1330 // // 1331 // // 1332 // // 1333 // // 1334 // / / 1335 // // 1336 // // 1347 // // 1348 // // 1349 // / / 1350 / / // 1351 // / / 1352 / / // 1353 // / / 1354 / / / / 1355 / / // 1356 // / / 1357 / / / / 1358 / / Page #48 -------------------------------------------------------------------------- ________________ // 1359 // // 1360 // // 1361 // // 1362 // // 1363 // // 1364 // "पढमं नाणं तओ दया, एवं चिट्ठइ svvsNje। अण्णाणी किं काही, किंवा नाही छेयपावयं" इह जह खाओवसमिग-नाणस्स तहेव खाइग्स्साऽवि। संमं विसिट्टफलसाह-गत्तणं होइ विण्णेयं जम्हा arihantassa vi, sNsaarsmuddpaarpttss| दिक्खापडिवण्णस्स वि, पगिट्ठतवचरणवंतस्स नो ताव सिद्धिगमणं, केवलनाणं न जाव उप्पण्णं । जीवाऽऽइसमत्थपयत्थ-सत्थवित्थारणसमत्थं तम्हा इहपरलोइय-फलसंपत्तीए kAraNama'vaMjhaM / सण्णाणं चिय तत्तो, तम्मि पयत्तो न मोत्तव्वो नाणं विणा न गोरव-मेइ नरो इंददत्तपुत्तो व्व । नाणाउ तस्सुओ च्चिय, सुरिंददत्तो व्व गौरविओ तथाहींदपुरे इव रम्मे, इंदपुरे वरपुरम्मि नरनाहो । नामेण इंददत्तो, इंदो इव विबुहमहणिज्जो सिरिमालिपमुहपुत्ता, बावीसमणंगचंगरूवधरा । बावीसाए देवीण-ma'ttayA तस्स य अहेसि एगम्मि य पत्थावे, अमच्चधूया रै व्व पच्चक्खा । दिट्ठा तेणं गेहे, कीलंती विविहकीलाहिं तो पुच्छिओ परियणो, कस्सेसा तेण जंपियं देव्!| मंतिसुया अह रण्णा, तदुवरि संजायरागेण विविहपयारेहि मग्गिऊण, मंति सयं समुव्बूढा । pariNayaNANaM'taramavavi, खित्ता अंतौरे सा य अण्णण्णपवररामा-पसंगवासंगओ य नरवइणो । विस्सुमरिया चिरेण य, दटुंओलोयणठियं तं jaMpiyama'NeNa ससहर-सरिच्छपसरंतकंतिपब्भारा । का एसा kamala'cchI, लच्छी विव सुंदरा जुवई कंचुइणा संलत्तं, सा एसा देव मंतिणो धूया । जा परिणिऊण मुक्का, तुब्भेही पुव्वकालम्मि एवं भणिए राया, तीए समं तं निसीहिणि वुत्थो । ऊण्हाय त्ति तय च्चिय, पाउब्भूओ य से गब्भो अह सा puvvama'macceNa, आसि भणिया जहा तुहं पुत्ति ! / पाउब्भवेज्ज गब्भो, जं च नरिंदो समुल्लवै तं साहेज्जसु तैया, महं ति तीए वि स्व्व्वुत्त्ण्तो। सिट्ठो पिउणो तेणाऽवि, भुज्जखंडम्मि लिहिऊण पच्चयकएण मुक्को, पैदियहं सारवेइ अपमत्तो । जाओ य तीए पुत्तो, सुरिंददत्तो कयं नामं तम्मि य दिणे पसूयाणि, तत्थ चत्तारि चेडरूवाणि । अग्गियओ पव्वयओ, बहुली तह सागरयनामो उवणीओ पढणत्थं, लेहाऽऽयरियस्स सो अमच्चेण । तेहिं चेडेहि समं, कलाकलावं अहिज्जेइ ते वि सिरिमालिपमुहा, रण्णो पुत्ता न किंचि वि पढंति । थेवं पि कलाऽऽयरिएण, ताडिया निययजणणीए साहेति रोयमाणा, एवं एवं च तेण हणियम्ह । अह कवियाहि भणिज्जइ. उज्झाओ रायमहिलाहिं हे कूडपंडिय ! सुए, अम्हाणं कीस हणसि न्निस्स्त्तुण्। पुत्तरयणाइं जह तह, न होंति एयं पि नो मुणसि हो ! हौ तुज्झ पाढणविहीए, अच्चंतमूढ ! विहलाए । जो न सुए थेवं पि हु, ताडितो वहसि अणुकंपं इय ताहिं फरुसवयणेहिं, तज्जिएणं उवेहिया गुरुणा । अच्चन्तमहामुक्खा, जाया ताहे नरिंदसुया राया वि वैयरमिमं, अयाणमाणो मणम्मि चिन्तेइ । अच्चंतकलाकुसला, मम चेव सुया परं एत्थ सो पुण सुरिंददत्तो, कलाकलावं अहिन्जिओ सयलं । अगणेतो समवयचेड-रूवविहियं पि पच्चूहं अह महुराए नयरीए पव्वयगनराहिवो निययधूयं । पुच्छइ पुत्ति ! तुह वरो, जो रोयै तं पणामेमि तीए पयंपियं ताय !, इंददत्तस्स संतिया पुत्ता । सुव्वंति कलाकुसला, सूरा धीरा सुरूवा य तेसि एकं सुपरिक्खिऊण, राहापवेहविहिणाऽहं । जै भणसि ता सयं चिय, गंतूण तहिं वरेमि त्ति पडिवण्णं नरवइणा, ताहे पौराए रायरिद्धीए । सा परिगया पयट्टा, गंतुं नयरम्मि इंदपुरे तं इंति सोऊणं, तुट्टेणं इण्द्द्त्त्न्र्विन्ना। कारविया नियनयरी, उब्मवियविचित्तधयनिवहा अह आगयाए तीए, दवाविओ सोहणो य आवासो। भोयणदाणप्पमुहा, विहिया उचिया पवित्ती वि विण्णत्तो तीए निवो, राहं जो विधिही सुओ तुज्झ । सो च्चिय मं परिणेही, एत्तो च्चिय आगयाऽहमिहं रण्णा भणियं मा सुयणु!, एत्तिएणाऽवि तं किलिस्सिहसि । एक्केक्कपहाणगुणा, सव्वे वि सुया जओ मज्झ ॥ 1365 ॥ ॥ 1366 // // 1367 // // 1368 // // 1369 // // 1370 // // 1371 // // 1372 // // 1373 // // 1374 // // 1375 // // 1376 // // 1377 // // 1378 // // 1379 // // 1380 // // 1381 // // 1382 // // 1383 / / // 1384 // // 1385 // // 1386 // // 1387 // // 1388 // // 1389 // // 1390 // // 1391 // // 1392 // // 1393 // 41 Page #49 -------------------------------------------------------------------------- ________________ उचियपएसे य तओ, स्व्वेय्र्भ्मिर्च्क्क्प्ण्तिल्लो। सिरिरइयपुत्तिगो लहु, महं पइट्ठाविओ थंभो ॥ 1394 ॥ अक्खाडओ य रइओ, बद्धा मंचा कया य उल्लोया । हरिसुल्लसन्तगत्तो, आसीणो तत्थ नरनाहो ॥ 1395 ॥ उवविट्ठो नयरिजणो, आहूया राइणा निययपुत्ता । वरमालं घेत्तूणं, समागया सा वि रायसुया ॥ 1396 ॥ अह सव्वपुत्तजेट्टो, सिरिमाली राइणा इमं वुत्तो। हे वच्छ! मणोवंछिय-ma'vaMjhametto कुणसु मज्झ ॥ 1397 ॥ धवलेसु नियकुलं पर-मुण्णइं नेसु rajjama'NavajjaM / गिण्हाहि जयपडायं, सत्तूणं विप्पियं कुणसु ॥ 1398 ॥ एवं रायसिरिं पिव, पच्चक्खं निव्वुइं नरिंदसुयं । परिणेसु कुसलयाए, राहावेहं लहुं काउं ॥ 1399 ॥ एवं च वुत्तु सो रायपुत्तु, संजायखोहु निण्णट्ठसोहु । पस्सेयकिण्णु ऐचित्तसुण्णु, दीणाऽऽणणत्थु पगलंतकच्छु ॥ 1400 / / विच्छायगत्तु नं लच्छिचत्तु, लज्जायमाणु विहलाऽभिमाणु । हेटुं नियंतु पोरिसु मुयंतु, ठिउ थंभिउ व्व दढजंतिउ व्व्॥ 1401 ॥ पुणरवि भणिओ रण्णा, संखोहं उज्झिऊण हे पुत्त ! / कुणसु samIhiyama'tthaM, केत्तियमेत्तं इमं तुज्झ ॥ 1402 ॥ संखोहं पुत्त ! कुणंति, ते परंजे कलासु न वियड्ढा । तुम्हारिसाण स कहं, अकलंककलाकुलगिहाणं ॥ 1403 ॥ इय संलत्तो घिट्ठिम-ma'valaMbiya सो maNAgama'viyaDDho / कह कहवि धणुंगेण्हइ, पकंपिरेणं करग्गेण ॥ 1404 ॥ सव्वसरीराऽऽयासेण, कहवि आरोविऊण कोद्ण्द्द्ण्। जत्थ व तत्थ व वच्चौ, मुक्को सिरिमालिणा बाणो ॥ 1405 ॥ थंभे अब्भिट्टित्ता, झडत्ति, सो भंगमुवगतो तयणु । लोगो कयतुमुलरवो, निहुयं हसिउं समारद्धो ॥ 1406 ॥ एवं सेसेहि वि नर-वैस्स पुत्तेहिं कलाविउत्तेहिं । जह तह मुक्का बाणा, न कज्जसिद्धी परं जाया ॥ 1407 ॥ लज्जामिलंतनयणो, वज्जाऽसणिताडिओ व्व नरनाहो । विच्छायमुहो विमणो, सोगं काउं समाढत्तो ॥ 1408 ॥ भणिओ य अमच्चेणं, देव ! विमुंचह visAyama'NNo वि। अस्थि सुओ तुम्हाणं, ता तंपि परिक्खह इयाणि ॥ 1409 ॥ रण्णा भणियं को पुण, समप्पियं मंतिणा तओ भुज्जं । तं वाइऊण रण्णा, पयंपियं हौ तेणाऽवि ॥ 1410 ॥ अच्चंतपाढिएहिं पि, इमेहिं पावेहिं जं समायरियं । सो विहु तमाऽऽयरिस्सइ, धी धी एवंविहसुएहिं ॥ 1411 ॥ जै पुण तह निब्बंधो, विण्णासिज्जौ तदा सुओ सो वि। तो मंतिणोवणीओ, सरिंददत्तो सौज्झाओ ॥ 1412 ॥ अह तं भूमीवइणा, विचित्तपहरणपरिस्समकिणंकं । उच्छंगे विणिवेसिय, पयंपियं जायतोसेणं ॥ 1413 ॥ पूरेसु तुम मम वच्छ!, वंछियं विधिऊण राहं च । परिणेसु निव्वुइं राय-कण्णगं अज्जिणसु रज्जं ॥ 1414 ॥ ताहे सुरेंददत्तो, नरनाहं नियगुरुं च नमिऊण । आलीढट्ठाणठिओ, धीरो धणुदंडमाऽऽदाय ॥ 1415 ॥ निम्मलतेल्लाऊरिय-कुंडयसंकंतचक्कगणछिडे । पेहिन्तो अवरेहि, हीलिज्जन्तो वि कुमरेहि ॥ 1416 ॥ अग्गीययप्पमुहेहिं, रोडिज्जन्तो वि तेहिं चेडेहि । गुरुणा निरूविएहिं, पासट्ठिएहिं च पुरिसेहि ॥ 1417 ॥ आयड्ढियखग्गेहि, जै चुक्कसि ता वयं हणिस्सामो । ई जंपिरेहिं दोहि, तज्जिज्जंतो वि पुणरुत्तं ॥ 1418 ॥ लक्खुम्मुहकयचक्खू, एगग्गमणो महामुर्णिदो व्व । उवलद्धचक्कविवरो, राहं विधै सरेण लहुं ॥ 1419 ॥ विद्धाए तीए खित्ता, वरमाला निव्वुईए से क्न्न्त्थे। आणंदिओ नरेंदो, जयजयसद्दो समुच्छलिओ ॥ 1420 ॥ विहिओ वीवाहमहो, दिण्णं रज्जं पि से महीवइणा । एवं सुरेंददत्तो, नाणाउ गौरवं पत्तो ॥ 1421 ॥ इय नाणनयमएणं, जत्तो निच्चं पि गहणसिक्खाए । कायव्वो इहपरभव-सुहदाणावंझहेऊए ॥ 1422 ॥ एयरहिया न जम्हा, किरियाजुत्ता वि होंति जणपुज्जा । अच्चंतकलावियला, निवसुयसिरिमालिपमुह व्व ॥ 1423 ॥ इय ताव गहणसिक्खा, निदंसिया इन्हेइं पुव्वउद्दिट्ठा । किरियाकलावरूवा, वुच्चै आसेवणासिक्खा ॥ 1424 ॥ एयाए विणा वणमालईए, कुसुमोग्गमो व्व विह्वाए। रूवाऽऽइगुणगणो इव, होइ विहला गहणसिक्खा ॥ 1425 ॥ किंचजोगतिगेणासेवण-सिक्खं चिय सम्ममायरन्तस्स । गहणस्सिक्खा जायै, न अण्णहा जेण पयडमिणं ॥ 1426 ॥ गुरुचरणपसायणओ, असेस्व्क्खेव्व्ज्ज्ञ्नुज्ज्मो। सुस्सूसणपडिपुच्छण-पमुहगुणपौंजणेणंच ॥ 1427 ॥ बहुबहुतरबहुतमबोह-संभवा परमपगरिसमुवेइ । गहणस्सिक्खा न उ अण्ण-हा वि सिरिमालिणो व्व धुवं ॥ 1428 ॥ 42 Page #50 -------------------------------------------------------------------------- ________________ एवं जाया वि अभिक्खणं पि, म्न्न्व्य्न्न्काय्किरियाहिण्। आसेविज्जन्त च्चिय, वड्ढइ एसा थिरा य भवे ता होइ अहुन्तावि हु, हुंतीए अहुंतियाए हुन्ता वि । न हु होइ जप्पभावा, भव्वाण इमा गहणसिक्खा ती च्चिय एक्का, नमोऽत्थु स्व्व्सुह्सिद्धिभूमीए। आसेवणसिक्खाए, भवतरुपलयानलसमाए एत्थ य किरियानय-मयमेयं जं सव्वहा वि कज्जत्थी । किरियाए च्चिय सम्मं, जएज्ज निच्वं चिय तहाहि ओवायत्थे, विण्णाए उभयलोगफलसिद्धिं । इच्छन्तेण मैमया, जइयव्वं चेव जत्तेण जम्हा वित्तिलक्खण-पयत्तविरहे न नाणिणो वि इहं । अहिलसियवत्थुसिद्धी, दीसइ अण्णेहि वि जमुत्तं किरिय च्चिय फलजणणी, नो नाणं sNjm'tthvisyaann| विण्णाया वि सुनिउणं, न नाणमेत्ता सुही होइ तिसिओ वि हु सलिलाइय-मवलोयन्तो वि जाव न प्य्त्त्त्तो। पिवणाऽऽइकिरियाए, तत्तित्तिफलं न ता लहै अग्गट्ठियइट्ठरसोववेय-भोयणतडोवविट्ठो वि । हत्थमवावारिन्तो, नाणी वि हु मरै भुक्खाए ऐपंडिओ वि वाई, आहसिय परं गतो निवसभाए । वयणमवावारिन्तो, न लहै अत्थं सलाहं च इय इहलोयफलं पइ, जह वुत्तो तह भवन्तरफलं पि । आसज्ज सो च्चिय विही, जओ जिणिदेहिं भणियमिणं चेइयकूलगणसंघे, आयरियाणं च पवयणसुए y। सव्वेसु वि तेण कयं, तवसंजममुज्जमन्तेण इय जह खाओवसमिग-चरणस्स तहेव खाइगस्सावि । सम्मं पगिट्ठफलसाह-गत्तणं होइ विष्णेयं जम्हा अरिहन्तस्स वि, पत्तस्स वि विमलकेवलाऽऽलोयं । नो ताव नाणओ च्चिय, संपज्जइ मुत्तिसंपत्ती जाव न समत्थकम्मिं-धणग्गितुल्ला परा विसुद्धिकरी । lahupaMca'kkharasaMgiraNa- मेत्तकालप्पमाण नीसेसाऽऽसवसंवर- रूवा एत्थं अपत्तपुव्वा य । सेसकिरियापहाणा, पत्ता चारितकिरियत्ति नायं च एत्थ सो च्चिय, सुरिंददत्तो न जै मुणन्तो वि । राहं विधंतो ता, परे व्व हीलापयं हुंतो तम्हा इहपरलोइय-फलसंपत्तीए kAraNama'vaMjhaM / आसेवासिक्ख च्चिय, ता इह जत्तो न मोत्तव्वो एवं च नाणकिरिया - नएहिं उद्दिट्ठमुभयपक्खे वि । सिद्धंतुद्दिट्ठविचित्त - जुत्तिनिविहं निसामेत्ता एत्थ मांसलाऽऽमोय-मणहरं फुडियकेयईकोसं । अण्णत्तो दरविदलिय -मवलोइय मालईमौलं तग्गंधलुद्धओ महु-यरो व्व दोलायमाणमणपसरो । सिस्सो पुच्छइ सट्ठाण - जुत्तिगरुयत्तणे तो किं तत्तमेत्थ गुरुणा, पयंपियं हंत उभयसिक्ख त्ति । गहणाऽऽसेवणरूवा, अण्णोण्णसवेक्खयाए जओ आसेवणाए सिक्खा, न गहणसिक्खं विणा भवै सम्मं । सहला न गहणसिक्खा वि, इह विणाऽऽसेवणासिक्खं संमत्तं पि जओ इह, सुयाऽऽणुसारेण जा पवित्ती उ । sutta'tthagahaNapuvvA, किरिया तेणेह सिवजणणी किंच । / 1429 / / ॥ 1430 // // 1431 // / / 1432 // // 1433 // // 1434 // 43 / / 1435 // // 1436 // / / 1437 // / / 1438 // // / 1439 // // / 1440 // // 1441 // // / 1442 // // / 1443 // // / 1444 // // / 1445 // // 1446 // // / 1447 // / / 1448 / / // 1449 // / / 1450 // // 1451 // // / 1452 // / / 1453 // // 1454 // सुयनाणम्मि वि जीवो, वट्टन्तो सो न पाउणै mokkhN। jo तवसंजममइए, जोए न चएइ वोढुं जे "हयं नाणं कियाहीणं, हया अण्णाणओ किया। पासंतो पंगुलो दड्ढो, धावमाणो य अंधओ" " संजोगसिद्धीए फलं वयंति, न हु एगचक्केण रहो प्याइ। अंधो य पंगू य वणे समेच्चा, ते संपउत्ता नगरं पविट्ठा " / / 1455 ॥ नाणं नयणसमाणं, चरणं चरणप्पवित्तिपडिरूवं । दोण्हं पि समाजोगे, सिवपुरगमणं जिणा बिति सिक्खादुगौवएसो, जै ता मुणिणो वि वण्णिओ एव्ण्। सविसेसं समणोवास- एण ता तत्थ जइव्वं एत्तो च्चिय वणिज्जइ, ते च्चिय धण्णा जयम्मि सप्पुरिसा । जे niccama'ppamattA, नाणी य चरित्तजुत्ता य परमत्थम्मि सुदिट्ठे, अविनट्ठेसु तवसंजमगुणेसु । लब्भइ गई विसिट्ठा, कम्मसमूहे विणट्ठम्मि ॥ 1456 ॥ / / 1457 / / 1 लक्खित्ता दक्खो लक्ख - णिज्जभावे उ गहणसिक्खाए । लक्खाणुरूवमह अणु - सरेज्ज आसेवणासिक्खं जै ताव गहणसिक्खा, एक्क च्चिय फलवई हवेज्ज इहं । ता नहि सुयनिही सो वि हु, महुरामंगू तहा हुंतो तहाहि 1. भंतो = भ्रान्तः, / / 1458 / / / / 1459 / / // 1460 // // 1461 // Page #51 -------------------------------------------------------------------------- ________________ महुराए नयरीए, जुगप्पहाणो सुयस्स य निहाणो । अणवरयसिस्ससुत्तत्थ-कहणपडिबद्धवावारो अगणियपरिस्समो भव्व-सत्तसद्धम्मदेसणाईसु । नामेण अज्जमंगू, आसि सूरी जणपसिद्धो सो पुण जहुत्त किरिया-कलाववियलो सुहाभिलासी y। सावयकुलपडिबद्धो, पग्गहिओ गारवतिएण अणवस्यभत्तजणदिज्ज-mANapANa'NNavatthalAbheNa / तत्थेव चिरं वुत्थो, चिच्चा अब्भुज्जयविहारं अह सिढिलियसामण्णो, निस्सामण्णं प्माय्मुव्चिन्निउण्। अकयनियदोससुद्धी, मरिऊणं आउविगमम्मि तीए चेव पुरीए, निद्ध्म्न्नाऽस्न्न्न्न्ज्क्ख्भ्व्न्न्म्मि। अच्चंतं किविसिओ, जक्खो होऊण उप्पण्णो मुणिऊण विभंगेणं, पुव्वभवं तो विचिंतिउं ल्ग्गो। हा हा पावेण मए, पमायमयमत्तचित्तेण पत्तं पि विचित्ताऽइसय-रयणपडिपुण्णजिणमयनिहाणं । तक्कहियपवित्तिपरं-मुहेण विहलत्तमुवणीयं माणुस्सखेत्तजाई-पमोक्खसद्धम्महेउसामग्गिं । चरणं पमायभटुं, एत्तो कत्तो लहिस्सामि हा जीव! पाव ! तैया, इड्ढीरसगारवाण विरसत्तं । sattha'tthajANageNa वि, न लक्खियं किं तए आसि मायंगनिव्विसेसं, किव्विसियसुरत्तणं इमं प्त्तो। जाओऽम्हि cirama'joggo, विरैपहाणस्स धम्मस्स धी धी सत्थत्थपरि-स्समो ममं धी मईए सुहुमत्तं । धी धी परोवएस-प्पयाणपंडिच्चमच्चंतं - धी भाववियलकिरिया-कलावमणुदिणमणुट्ठियं तं पि। वेसानेवत्थं पिव, परचित्तपसायणामेत्तं इय एवं नियदुच्चरिय-मणुखणं प्र्म्जाय्वेर्ग्गो। निदंतो दिवसाई, गमेइ गोत्तीनिहित्तो व्व अह तेण पएसेणं, उच्चारमहिं पडुच्च वच्चंते । दळूण निययसिस्से, मुणिणो paDibohaNa'TThAe जक्खपडिमामुहाउ, दीहं निस्सारित्रं ठिओ जीहं । तं च मुणिणो पलोइय, पैदियहं भणिउमाढत्ता जो कोई एत्थ देवो, जक्खो रक्खो व किण्णरो वाऽवि । सो जंपौ पयडं चिय, न कि पि एवं वयं मुणिमो तो सविसायं जक्खेण, जंपियं भो तवस्सिणो सोऽहं । तुब्भाण गुरू किरियाए, मंगुलो अज्जमंगु त्ति तेहिं वुत्तं हा सुयनिहाण!, सिक्खादुगम्मि वि सुद्क्ख्!| कह हीणजक्खजोणि, गतोऽसि चोज्जं महंतमिमं तेणं भणियं नो किं पि, चोज्जमिह साहुणो महाभागा ! / एस च्चिय होइ गई, सिढिलियसद्धम्मकम्माण 'सावयपडिबद्धाणं, इड्ढिरससायगारवगुरूणं । सीयविहारीणं मारि-साण जिभिंदियजियाण इय मह कुदेवजोणिं, जाणित्ता साहुणो महासत्ता ! / जै सुगईए कज्जं, ता दुलहं संजमं lar3e परिहरियपमाया, निज्जियाऽणंगजोहा, चरणकरणरत्ता, नाणवंताण भत्ता । परिचइयममत्ता, मोक्खमग्गे पसत्ता, विहरह लहुभूया, भूयरक्खं कुणंता भो भो देवाणुप्पिय !, संमं संबोहिया तए अम्हे । ई जंपिऊण मुणिणो, पडिवण्णा संजमुज्जोयं इय पुण्णा वि हुवंछिय-सोग्गतिफलसाहिगा घ्न्न्सिक्खा। आसेवणसिक्खाए, रहिया नो जायै कहं पि आसेवणसिक्खा वि हु, असहाय च्चिय गुणाय नो भ्न्निया। अंगारमद्दगस्स व, सम्मं सण्णाणसुण्णस्स तथाहिअस्थि पुर गज्जणयं, सुसाहुगणपरिखुडो विज्य्सेन्नो। सूरी सद्धम्मपरो, तत्थ ठिओ मासकप्पेण पच्छिमरयणीसमए, सीसेहिं तस्स सुमिणओ दित्त्त्थो। पंचसयकलहकलिओ, कोलो वसहीए किल पत्तो विम्हियमणेहिं तेहिं, sumiNa'tthaM पुच्छिया य तो सूरी । तेहिं कहियं एही, गुरुकोलो साहुगयसहिओ अह उग्गयम्मि सूरे, सोमग्गहसंगओ रविसुओ व्व । कप्पतरुसंडमंडल-सहिओ एरंडरुक्खो व्व पचसयसुमुणिजुत्तो, आयरिओ रुद्ददेवनामोत्ति । पत्तो साहुहि कया, उचिया से सव्वपडिवत्ती अह वत्थव्वा मुणिणो, parikkhaNa'TThA निसिम्मि कोलस्स । गुरुवयणेणं खिविलं, काइयभूमिम्मि अंगारे पच्छण्णपएसगया, पलोयमाणा य जाव चिटुंति । पाहुणगसाहुणो ताव, पट्ठिया काइयमहीए 1. गोत्ती = कारागृहम्, ॥ 1462 ॥ ॥ 1463 // // 1464 // // 1465 // // 1466 // // 1467 // // 1468 // // 1469 // // 1470 // // 1471 // // 1472 // // 1473 // // 1474 // // 1475 // // 1476 // // 1477 // // 1478 // // 1479 // // 1480 // // 1481 // // 1482 // // 1483 // // 1484 // // 1485 // // 1486 // // 1487 / / // 1488 // // 1489 // // 1490 // // 1491 // // 1492 // // 1493 // // 1494 // 44 Page #52 -------------------------------------------------------------------------- ________________ अंगारक्कमणुप्पण्ण-किसिकिसाऽऽरावसवणओ चेव । मिच्छामि दुक्कडं हा, किमेयमेवं ति जंपन्ता अंगारकिसकिसारव-ठाणम्मि विरइऊण चिंधाई । गोसे पेहिस्सामो, होज्ज किमेयं ति बुद्धीए विणियत्तंति जवेणं, तेसिं गुरू पुण तदारवे तुट्ठो । एए वि जिणेहिं अहो, जीवा कहिय त्ति भासंतो खेरययरं अंगारे, महंतो काइयामहिम्मि गो। एसो य वैयरो तेहिं, संसिओ निययसूरिस्स तेणाऽवि जंपियं भो, तवस्सिणो एस सो गुरू कोलो। एए वि महामुणिणो, सिस्सा एयस्स गयकलहा तो पत्थावे पाहुणग-साहुणो विजयसेणसूरीहि । जहदिट्ठहेउजुत्तीहिं, बोहिऊणं इमं भणिया भो भो महाणुभावा ! तुम्ह गुरू एस nicchiyama'bhavvo / जै मोक्खकंखिणो ता, चएह एवं लहुं चेव जम्हा गुरुणो वि हु उप्पहम्मि, लग्गस्स मूढबुद्धिस्स । चागो विहिणा जुत्तो, इहरा दोसप्पसंगाओ एवं सोच्चा तेहिं, उवायओ उज्झिओ इमो झत्ति । कयौग्गतवविसेसेहि, पाविया देवलच्छी वि अंगारमद्दगो पुण, सण्णाणविवज्जियत्तणेण चिरं । कट्ठाणुट्ठाणपरो वि, दुक्खभागी भवे जाओ इय भो देवाणुपिया!, गहणाऽऽसेवणसरूवसिक्खासु । दोसु वि जएज्ज सम्मं, तुममाराहणमभिलसंतो एवं तदुभयसिक्खा, भणिया वि पुणो हवेज्ज दुविय्प्पा। सामण्णविहिसरूवा, सविसेसविहीसरूवा य एक्केक्का वि य दुविहा-जैगिहिविसयत्तणेण नायव्वा । ताव gihatthANama'haM, भणामि सामण्णविहिसिक्खं ववहारसुद्धी जणणिदणिज्ज-वावारचागनिप्फण्णा । कालुस्सवियलसद्धम्म-कम्मपरिवालणसरूवा संखाण व धवलपहा गभीरया, विव महासमुद्दाणं । चंदाण सिसिरजोण्ह व्व, नयणसोह व्व हरिणीणं उच्छूण महुरया विव, सुस्सावयकुलपसूइसब्भावे । जै विहु सिद्धा सा तेसिं, तह वि एवं समवसेया नाणवयवुड्ढसेवा, sattha'bbhAso परोवयारितं । सच्चरियजणपसंसा, दक्खिण्णपरायणत्तं च उत्तमगुणाणुरागो, अणूसुगत्तं अखुद्दभावो य । परलोयभीरुयत्तं, सव्वत्थ अणक्खपरिहारो गुरुदेवाऽतिथिपूयण-मपक्खवाएण नायदरिसित्तं । asada'ggahavajjaNayA, सपणयपुव्वाऽभिभासित्तं वसणम्मि सुधीरत्तं, संपत्तीए अणुत्तुणत्तं च । सगुणपसंसालज्जण-ma'ttukkarisassa परिहारो नयविक्कमसालित्तं, लज्जालुत्तं सुदीहदरिसित्तं । उत्तमकमवत्तित्तं, पडिवण्णभरेक्कधवलत्तं उचियठीपरिवालण-ma'durArAhattaNaM जणपियत्तं । परपीडापरिहारो, थिरया संतोससारत्तं aNavarayaguNa'bbhAso, परत्थसंपाडणेक्करसियत्तं । पयइए विणीयत्तं, हिओवएसोवजीवित्तं गुरुजणरायाऽऽईणं, अवण्णवायाऽऽइकारिपरिहरणं । इहपरलोयाऽपायाऽऽइ-चिन्तणं चेव ऐनिउणं एमाइगुणगणो सावगेहिं, इह परभवे य हियहेऊ । अप्पाणयम्मि निच्चं, निवेसियव्वो पयत्तेण इय गुणजोगाराऽऽहिय-सामण्णविही गिही अ जत्तेण । साहेइ विसेसविहिं पि, नूण tada'vaMjhaheuttA सामण्णगुणाऽसत्तो, kima'laM धरिउं नरो विसेसगुणे । न हु सरिसवं पि वोढुं, असमत्थो मंदरं घरिही लोगट्ठीपगिट्ठो, एवं चिय भूमिगाऽणुसारेण । सामण्णविहीसिक्खं, सुस्समणो वि हु अणुसरेज्ज अह पुव्वसूइयं चिय, संखेवेणं visesvihisikkhN| सुस्सावगसाहुगयं, भणामि दुविहं पि सुविभत्तं तत्थ य सामण्णविहि-प्पवित्तिअब्भहियजोग्गयगयस्स । गिहिणो विसेससिक्खा, पढम चिय वुच्चए ताव सम्ममवगयस्स जिणमय-ma'NudiNavaDDhantasuddhapariNAmo / परिणाममंगुलं जाणि-ऊण घरवासवासंगं paDupavaNaM'doliyakayali-पत्तपडिबद्धतोयबिंदुं v। सुविणिच्छिऊण भंगुर-माऽऽउं tAruNNama'tthaM च पयैविणीओ पयईए, भद्दओ पयैपरमसंविग्गो । पयईउदारचित्तो, पयैजहुक्खित्तभरधवलो निच्चं चिय साहम्मिय-वच्छल्ले जुन्न्न्न्चेइउद्धारे। परपरिवायच्चाए, जएज्ज सुस्सावगो मैमं निद्दाविरमम्मि तहा, सम्मं कयपंचमंगलविहाणो । अणुसरणपुव्वयं उद्वि-ऊण उचियं च काऊण 1. खरययरं - खरकतरम्, गाढमित्यर्थः, 2. अनुत्तानत्वम् = गर्वरहितत्वम्, ॥ 1495 ॥ ॥ 1496 // // 1497 // // 1498 // // 1499 // // 1500 // // 1501 // // 1502 // // 1503 // // 1504 // // 1505 // // 1506 // // 1507 // // 1508 // // 1509 // // 1510 // // 1511 // // 1512 // // 1513 // // 1514 // // 1515 // // 1516 // // 1517 // // 1518 // // 1519 // / / 1520 // // 1521 // // 1522 // // 1523 // // 1524 // // 1525 // // 1526 // // 1527 // // 1528 // // 1529 // 45 Page #53 -------------------------------------------------------------------------- ________________ संखेवेणं पि हु वीय-रायपडिमाउ वंदिउं सगिहे । गच्छेज्ज साहुवसहिं, करेज्ज आवस्सयाइ तर्हि एवं हि कीरमाणे, जिणाणमाऽऽणा कया हवै सम्मं । गुरुपरतंतत्तं सुत्त - अत्थसविसेसनाणं च * जहठियसामायारी - कुसलत्तम सुद्धबुद्धिविगमो य । गुरुसक्खिओ य धम्मो, संपुण्णविही य होइ कया साहूण असइ वसही-संकिण्णताकारणेहिं वा । गुरुणा समणुण्णाओ, पोसहसालाईसु वि कुज्जा सज्झायं काऊणं, खणं अपुव्वं पढेज्ज सुत्तं पि । तत्तो य विणिक्खमिउं, होऊण य दव्वभावसुई पढमं नियगेहे च्चिय, निच्चं चीवंदणं समयविहिणा । विभवाऽणुसारिपूया, puvvama'NuTTejja गोसम्मि तयतरं तु जै ता, तहाविहं तस्स na'tthi गिहकिच्चं । ता तव्वेलं चिय कय- सरीरसुद्धी सुनेवत्थो पुप्फाइपवरपूयंग-वग्गहत्थेण परियणेण समं । वच्चेज्ज जिणिदगि, पंचविहाभिगमपुव्वं च तत्थ पविसित्तु विहिणा, उदारपूयापुरस्सरं सम्मं । चीवंदणं करेज्जा, पणिहाणं तं सुसंविग्गो अह कारणेण keNa'vi, जिणवरभवणम्मि अहव नियगेहे । पोसहसालाए वा, हवेज्ज सामाइयाऽऽइ कयं तो साहुसमीवम्मि, गंतुं कीकम्मपुव्वगं सम्मं । कुज्जा पच्चक्खाणं, खणं च जिणवयणसवणं च भत्ती तहा काउं, बालगिलाणाइगोयरं पुच्छं । तक्किच्चं च समग्गं, संपाडेज्जा जहाजोगं अणैक्कमणेण कुलक्कमस्स, , लोगाऽववायविरहेण । तत्तो वित्तिनिमित्तं, vavahArama'NidiyaM कुज्जा भोयणकाले य गिहं, आगम्म चउव्विहाए पूयाए। पुप्फाऽऽमिसवत्थेहिं, थोत्तेर्हि य भावसारेहिं संपूइऊण विहिणा, जिणबिंबं तयणु साहुमूलम्मि । गंतूण भणइ एवं, अणुग्गहं कुणह मे भंते ! असणास्स्व्वाणं, गहणेण भवाऽवडे निवडियस्स । जयजीववच्छलेहिं, दिज्जौ हत्थावलंबो मे संपट्ठियसंघाडग-पट्ठिठिओ जाइ जाव नियदारं । etthaMtarama'NNe वि हु, गिहट्टिया अभिमुहा इंति वंदतिय तो सड्ढो वि, जायसड्ढो पमज्जिउं पाए। दाऊण आसणं कुणै, संविभागं जहाविहिणा वंदणपुव्वं अणुगच्छिऊण, तत्तो गिहे समागम्म । भुंजाविय जणयाई, चिंतिय गोणाई पेसाई desaM'tarA''gayANaM, चिंतं काऊण सावगाणं पि । पडियग्गिउं गिलाणे, ताहे उचियप्पएसम्मि उचियाऽऽसणोवविट्ठो, पच्चक्खाणं च सरिय जहगहियं । कयपंचनमोक्कारो, सुसावगो तयणु भुंजेज्जा भोत्तूण तओ विहिणा, पुरओ घरचेइयाण ठाऊण । तव्वंदणं करित्ता, पच्चक्खइ दिवसचरिमाऽऽई खणमेत्तं सज्झायं, अपुव्वपढणं च किंचि काऊणं । पुणरवि वित्तिनिमित्तं, vavahArama'rNidiyaM कुज्जा संझासमयम्मि पुणो, पूयं काऊण जिणवरिंदाणं । सारथुइथोत्तपुव्वं, सगिहम्मि वि वंदणं कुज्जा तो जिणभवणे गंतुं, वंदेज्जा पूइऊण जिणबिंबे । सामाइयपडिक्कमणाऽऽइ, गोसभणियं पिव करेज्जा साहुसमी अकए य, तम्मि गच्छेज्ज saahuvshiie। वंदणमालोयणयं खामणयं पि य तर्हि काउं गिण्हइ पच्चक्खाणं, खणमिह सवणं च धम्मसत्थस्स । विस्सामणाऽऽई विहिणा, भत्तीए करेज्ज साहूणं संदिद्धपए पुच्छिय, सावगवग्गस्स काउमुचियं च । गिहगमणं विहिसुयणं, विहेज्ज गुरुदेवसरणं च उक्कोसबंभयारी, परिमाणकडो व होज्ज नियमेण । कंदप्पाइविउत्तो, पैरिक्कम्मि य तुयट्टेज्जा उद्दाममोहवसओ, पट्टिउं कहवि अहमकिच्चम्मि । उवसन्तमोहवेगो, चिन्तेज्जा भावसारमिमं मोहो दुहाण मूलं मूलं च विवज्जयस्स सव्वस्स । एयस्स वसं पत्ता, सत्ता मण्णंति हियम हियं जस्स वसेणं पि य कामिणीण, वयणाऽऽइयं असारं पि । चंदाईहुवमिज्जइ, धिरत्थु ही तस्स मोहस्स इत्थीकडेवराणं, सतत्ते-चिन्तं तओ तहा कुज्जा । जह मोहाऽरिजयाउ, संवेगरसो समुच्छलै तहाहि I जं ताव कामिणीणं, मणोहरं हरिणलंच्छणच्छायं । वयणं तं पि हु मलगलिर-विवरसत्तयसमाउत्तं 1. आमिसं = नैवेद्यम्, 2. स्वतत्त्वचिन्ताम् = स्वरूपचिन्तनम्, 45 / / 1530 ॥ // / 1531 // / / 1532 // // / 1533 // / / 1534 / / / / 1535 / / / / 1536 / / / / 1537 // / / 1538 // // / 1539 // / / 1540 / / // 1541 // // / 1542 / / / / 1543 / / // / 1544 // / / 1545 / / // / 1546 // // / 1547 // / / 1548 / / / / 1549 / / / / 1550 // / / 1551 / / / / 1552 / / // 1553 // // / 1554 // // / 1555 / / / / 1556 / / / / 1557 // / / 1558 / / // 1559 // // / 1560 // // 1561 // / / 1562 // // 1563 // Page #54 -------------------------------------------------------------------------- ________________ विच्छिण्णथोरथणया, मंसचया poTTama'suimaMjUsA / मंसट्ठिनसाविरयण-मेत्तं सेसं पि हु सरीरं ॥ 1564 ॥ जंपिय पयईए च्चिय, दुग्गंधिमलाऽऽविलं विलीणं c। पयइअहोगतिदारं बीभच्छं कुच्छणिज्जं च ॥ 1565 ॥ ऐलज्जणीयमंगुल-रूवं ति ठेइज्जइ य किर रमणं । तम्मि वि रमेज्ज जो नणु, स केण अव्वो विरज्जेज्ज ॥ 1566 ॥ एवंगुणाण सीमंतिणीण, रमणम्मि जे विरत्तमणा । जम्मजरामरणाणं, दिण्णो हु jalaM'jalI तेहिं ॥ 1567 ॥ इय जेण जेण बाहा, हवेज्ज तं तस्स तस्स पडिवक्खं । पुव्वाऽवरनिसिसमए, सम्मं भावेज्ज कि बहुणा ॥ 1568 ॥ तित्थयरप्पडिवर्ति, पंचविहाऽऽयारसारगुरुभत्ति । सुविहियजइजणसेवं, सम-समहियगुणसमावासं ॥ 1569 ॥ अप्पुव्वगुणसमज्जण-ma'ppuvvApuvvatarasuya'bbhAsaM / अप्पुव्वत्थाऽहिगमं, अपुव्वाऽपुव्वसिक्खगहं ॥ 1570 ॥ सम्मत्तगुणविसुद्धि, जहगहियवएसु निरइयारत्तं । अंगीकयधम्मगुणा-विरोहिगिहकज्जकारित्तं .. ॥ 1571 ॥ धम्मे च्चिय धणबुद्धि, समधम्मिसु चेव गाढपडिबंधं । आगमविहिविहियाऽतिहि-प्पयाणपरिसेसभोइत्तं ॥ 1572 ॥ इहलोयसिढिलभावं, परलोयाराहणेक्करसियत्तं । चरणगुणलंपडत्तं, जणवायाऽभिगमभीरुत्तं ॥ 1573 ॥ संसारमोक्खपरमत्थ-दोसगुणभावणाणुसारेण । पैवेलं चिय सम्म, परमं संवेगरसगमणं ॥ 1574 ॥ सव्वत्थ विहिपरत्तं, जिणसासणपरमसमरसाऽऽपत्तिं । संवेगसारसमैय-सज्झायज्झाणरसियत्तं ॥ 1575 ॥ एमाइ उत्तरोत्तर-guNagaNama'viyaNhamANaso धीमं । आराहेंतो सम्म, गमेज्ज कालं कुलपसूओ ॥ 1576 ॥ एवं च गुरुं पि गिरि, आरुहै पयंपएण जह कोई । आराहणागिरिं तह, सम्मं धीरो समारुहिही ॥ 1577 ॥ एवं dhamma'tthigihattha-गोयरा इह विसेसविहिसिक्खा । वुत्ता एत्तो वुच्चै, मुणिविसया सा समासेण ॥ 1578 ॥ नवरं समयविऊहिं, सा च्चिय भणिया विसेसविहिसिक्खा । जा किर पैदिणकिरिया, जईण पुण सा इमा नेया ॥ 1579 ॥ पडिलेहणापमज्जण-भिक्खिरियालोयभुंजणा चेव्। पत्तगधुवणवियारा, थंडिलमाऽऽवस्सयाऽऽइया ॥ 1580 ॥ जा वि य इच्छामिच्छ-प्पमुहा उव्स्ण्प्याऽव्सान्नाओ। सुविहियजणपाउग्गा, सामायारी दसपयारा ॥ 1581 ॥ पढौ सयं पाढेउ य, परे वि तत्तं पि चिंतौ पयत्ता । जै नत्थि विसेसविहिम्मि, आयरो ता मुणी वसणी ॥ 1582 ॥ इय गुणदोसपरिक्खं, काउं अवगम्म तह गहणसिक्खं । समणुसरेज्ज अभिक्खं, सम्मं आसेवणासिक्खं ॥ 1583 ॥ एवं च सप्पभेओ-भयसिक्खजुओ हवेज्ज dhamma'tthI । सव्वो वि सव्वया वि, किं पुण आराहणाचित्तो ॥ 1584 ॥ आराहणा वि न जओ, पायं तह सम्ममरिहै हौं। एमेव अत्थिणो वि हु, puvvama'Nabbhatthajogassa // 1585 // तम्हा tada'sthiNA सव्वहा वि, एयासु भणियसिक्खासु । जइयव्वं जत्तेणं, एत्तो य कयं पसंगण ॥ 1586 ॥ इय धम्मुवएसमणो-हराए, संवेगरंगसालाए । परिकम्मविहीपामोक्ख-चउमहामूलदाराए ॥ 1587 ॥ आराहणाए पणरस-पडिदारमयस्स पढमदारस्स । तैयं सिक्खादारं, समत्तमेयं सभेयं पि ॥ 1588 ॥ आराहगो न पुव्वुत्त-सिक्खदक्खो वि विणयविरहेण । होइ कयत्थो जत्तो, एत्तो वुच्चै विणयदारं ॥ 1589 ॥ विणओ य पंचरूवो, परूवियो नाणदरिसणचरित्ते । तवविणओ य चउत्थो, चरिमो उवयारिओ विणओ ॥ 1590 ॥ "काले विणए बहुमाणे, उवहाणे तहा अनिण्हवणे । वंजण-अत्थ-तदुभए, विणओ नाणस्स अट्ठविहो" ॥ 1591 ॥ "निस्संकिय निक्कंखिय, निव्वितिगिच्छा अमूढदिट्ठी y। उववूह थिरीकरणे, वच्छल्ल पभावणे अट्ठ" ॥ 1592 ॥ पणिहाणपहाणस्स u, गुत्तीओ तिण्णि पंच स्मीइओ। आसज्ज उज्जमंतस्स, होइ विणओ चरित्तस्स ॥ 1593 ॥ भत्ती तवम्मि तह तवरएसु, सेसेसु हील्न्न्च्चाओ। जहविरिअमुज्जमो वि a, तवविणओ एस नायव्वो ॥ 1594 ॥ काइयवाइयमाणस्सिओ a, तिविहोवयारिओ विन्नो। सो पुण सव्वो वि दुहा, पच्चक्खो तह परोक्खो अ ॥ 1595 / / तत्थ य गुणवंताणं, दंसमणमेत्ते वि आस्न्न्च्चाओ। सत्तट्ठपओसप्पणम-'भिमुहमिन्ताण सप्पणयं ॥ 1596 ॥ अंजलिकरणं पाय-प्पमज्जणं आसणोवणयणं च । आसीणेसु य तेसु, सयमुवविसणं उचियठाणे ॥ 1597 ॥ इच्चाइ काइओ वाइ-o य नाणाहिए पडुच्च भ्वे। कित्तंतस्स गुणगणं, गौरवसारेहि वयणेहि ॥ 1598 ॥ 1. स्थग्यते -आच्छाद्यते, 47 Page #55 -------------------------------------------------------------------------- ________________ अकुसलमणनिरोहो, कुसलस्स उदीरणं च ते चेव्ण्। आसज्ज जं किर भवे, एसो माणस्सिओ विणओ ॥ 1599 ॥ आसणदाणाईओ पच्चक्खो, एस चेव गुरुविर्हे। तक्कहियविहिपहाण-प्पवित्तिओ हवै य परोक्खो ॥ 1600 ॥ इय भूरिभेयभिण्णं, विणयं निउणं वियाणिउं धीरो । आराहणाऽभिलासी, सम्मं कुज्जा तयं जम्हा ॥ 1601 ॥ जो परिभवै अविणया, धम्मगुरुं जत्थ सिक्खए विज्जं । सा सुगहिया वि विज्जा, दुक्खेणं तस्स देइ फलं ॥ 1602 ॥ किंचसव्वत्थ लभेज्ज नरो, वीसंभं पच्चयं च बुद्धि च । जै गुरुजणोवइटुं, विणयं भावेण गिण्हेज्जा ॥ 1603 ॥ पव्वैयस्स गिहिस्स व, विणयं चेव कुसला पसंसंति । न हु पावै अविणीओ, कित्तिं च जसं च लोयम्मि ॥ 1604 ॥ जाणंता वि य विणयं, केई कम्माऽणुभावदोसेण । नेच्छंति पौंजेउं, अभिभूया रागदोसेहि ॥ 1605 ॥ विणओ सिरीण मूलं, विणओ मूलं समत्थसोक्खाणं । विणओ हु धम्ममूलं, विणओ कल्लाणमूलं ति ॥ 1606 ॥ विणएण विहीणस्स, u, सव्वं पि, निरत्थयं अणुट्ठाणं । तं चेव विणयसारं, सयलं सहलत्तणमुवेइ ॥ 1607 ॥ तह विणयविहीणम्मि, सिक्खा वि निरत्थिया भवे सव्वा । विणओ सिक्खाए फलं, विणयफलं सव्वपाहण्ण ॥ 1608 ॥ दोसा वि गुणा विणयाउ, होंति दोसा गुणा वि अविणीए । सज्जणजणमणरंजण-जणणी मेत्ती वि विणयाओ ॥ 1609 ॥ विणयपरम्मि गुरुत्तं, सम्मं दंसंति जणणिजणया वि। विणयविहीणे पुण ते वि, अहह ! सत्तुं विसेसेंति ॥ 1610 ॥ विणयोवयारकरणा, अदिस्सरूवा वि दिति दरिसावं । अविणयजणियाऽर्णक्खा, फिडंति पासट्ठिया वि ल्ह्ण्॥ 1611 ॥ पत्थरखरहियया दुकुहावि, विणयाउ पल्हयंति ल्हुण्। नियवच्छदसणेण व, पसूयसुरहि व्व निब्भंतं ॥ 1612 / / विणयाओ विस्सासो, विणयाउ स्य्लत्थ्सिद्धीओ। विणयाओ च्चिय फलदाइ-णीओ सव्वाओ विज्जाओ ॥ 1613 ॥ अविणीयस्स पणस्सइ, जै न पणस्सइ न जुज्जइ गुणेहिं । विज्जा सुसिक्खियावि हु, गुरुपरिभवबुद्धिदोसेणं ॥ 1614 / / अविणीयस्स उ विज्जं, गुरू विदितो लहेज्ज वयणिज्जं । हारेज्ज सकजं पिहु, पावेज्ज ततो विणासं पि ॥ 1615 ॥ किंचविज्जा वि होइ बलिया, गहिया पुरिसेण विणयवंतेण । सुकुलपसूया कुलबा-लिय व्व पवरं पई पत्ता ॥ 1616 ॥ संकमै दुव्विणीए, गुरुपरिभवकारए य नो विज्जा। सेणियनिवे व्व तत्थेव, संकमज्जा उ विवरीए ॥ 1617 ॥ तहाहिरायग्गिहम्मि नगरे, राया नामेण सेणिओ आसि । संमत्तथिरत्तपैहि व्व, सक्कविष्फारियपसंसो ॥ 1618 ॥ सयलंतेउरपवरा !, देवी नामेण चेल्लणा तस्स । चउव्विहबुद्धिसमिद्धो, मंती पुत्तो य अभओ त्ति ॥ 1619 ॥ एगम्मि य पत्थावे, देवीए पत्थिवो इमं भ्न्निओ। पासायमेगखंभं, मम जोग्गं कारवेसु त्ति। ॥ 1620 ॥ दुण्णिग्गहेण इत्थी-गहेण, संताविएण नरवइणा । पडिवण्णं तव्वयणं, अभयकुमारो य आइट्ठो ॥ 1621 ॥ to vaDDhaiNA समगं, थंभनिमित्तं महाडवीए गो। दिट्ठो तहिं च रुक्खो !, सुसिणिद्धो ऐमहासाहो ॥ 1622 ॥ अहिट्ठिओ सुरेणं, होहि त्ति विचित्तकुसुमधूवेहिं । अहिवासिओ स साही, कओववासेण अभयेण ॥ 1623 ॥ अह बुद्धिरंजिएणं, तरुवासिसुरेण निसिप्सुत्त्स्स्। सिटुं अभयस्स महाणु-भाव! मा छिदिहिसि एवं ॥ 1624 ॥ वच्चसु तुमं पि सगिह, काहमहमेगखंभपासायं । सव्वौयतरुफलफुल्ल-मणहराऽऽरामपरिकलियं ॥ 1625 ॥ इय पडिसिद्धो abhao, vaDDhaiNA saha gao sgehmmi| देवेण वि निम्मविओ, आरामसमेयपासाओ ॥ 1626 ॥ तम्मि य देवीए समं, विचित्तकीलाहिं कीलमाणस्स । रैसागरावगाढस्स, राइणो जंति दियहाई ॥ 1627 ॥ अह तण्णयरनिवासिस्स, पाणवइणो कयाइ गब्भवसा । भज्जाए समुप्पण्णो, दोहलओ अंबगफलेसु ॥ 1628 ॥ तो तम्मि अपुज्जंते, पैदियहं खिज्जमाणसव्वंगिं । तं दळूणं पुटुं, तेण पिए ! कारणं किमिह? ॥ 1629 ॥ paripakkaM'bayaphaladohalo य, तीए निवेइओ ताहे। पाणाऽहिवेण भणियं, चूयफलाणं अकालोऽयं ॥ 1630 ॥ 1. अणक्खो - रोषः, 2. दुकुहा - अरुचयः, 3. पहि - प्रधीः Page #56 -------------------------------------------------------------------------- ________________ जै वि हु तहावि कत्तो वि, सुयणु ! संपाडिमो थिरा होसु । निसुओ य तेण रण्णो, सव्वौयफलदुमारामो तं चाऽऽरामं बाहिट्ठिएण, पेहंतएण प्क्क्फ्लो। दिट्ठो अंबयसाही, ताहे जायाए रयणीए ओणामणीए विज्जाए, साहमोणामिऊण गहियाई । अम्बयफलाइं पुणरवि, पच्चोणामणिसुविज्जाए साहं विसज्जिऊणं, समप्पियाई पियाए हिटेण । पडिपुण्णदोहला सा, गब्भं वोढुं समाढत्ता अह अवरावरतरुवर-पलोयणं राइणा कुणंतेण । पुव्वदिणदिट्ठफलपडल-वियलमवलोइउंचूयं भणिया रक्खगपुरिसा, रे! केणेसो विलुत्तफलभारो । विहिओ त्ति तेहिं वुत्तं, देव! न तावेत्थ परपुरिसो नूणं पविट्ठो न य नीहरंत-पविसंतयस्स वि पयाणि । कस्स वि दीसंति मही-यलम्मिता देव! चोज्जमिणं जस्साऽमाणुससामथ-मेरिसं तस्स kiMpa'karaNijjaM / नत्थि त्ति य चितंतेण, राइणा siTThama'bhayassa evaMviha'tthakaraNa-क्खमं लहुं लहसु पुत्त ! चोरं ति । जह हरियाई फलाई, taha'NNayA dArama'vi हरिही भूमियलनिलीणसिरो, महापसाओ त्ति जंपिउं अभो। तियचच्चरेसु चोरं, निरूविउं बाढमाऽऽढत्तो वोलीणाई कैवयदिणाई, पत्ता न तप्पउत्ती वि। चिंतावाउलचित्तो, ताहे अभओ दढं जाओ pAraddhama'NNadiyahe, नडेण नयरीए बाहि पेच्छणयं । मिलिओ पौरनरगणो, अभएण वि तत्थ गंतूणं भावोवलक्खणट्ठा, पयंपियं भो जणा! निसामेह । जाव नडो नागच्छइ, ताव ममक्खाणयं एवं तेहिं पयंपियं नाह!, कहह तो खिउमेव्माऽऽर्द्धो। नयरम्मि वसंतपुरे, आसि सुया जुण्णसेट्ठिस्स दारिद्दविहुयत्तेण, नेव परिणाविया य सा पिउणा । वड्डकुमारी जाया, vara'sthiNI पूयए मयणं आरामाउ सा चोरियाए, कुसुमोच्चयं क्रेमान्नी। पत्ता मालागारेण, जंपियं कि पि सवियारं तीए वुत्तो किं तुज्झ, भइणिधूयाओ मह स्रिच्छाओ। neva'tthi जं कुमारि पि, मं तुम एवमुल्लवसि संलत्तं तेण तुमं, उव्वूढा भत्तुणा अभुत्ता य । एसि समीवे जै मे, मुंचामि अण्णहा नेव एवं ति पडिसुणित्ता, गया गिहं सा कयाइ तुट्टेण । मयणेणं से दिण्णो, मंतिस्स सुओ वरो पवरो सुपसत्थे हत्थग्गह-जोगे लग्गम्मि तेण उव्बूढा । एत्थंतरम्मि अत्थगिरि-मुवगयं भाणुणो बिम्बं कज्जलभसलच्छाया, वियंभिया दिसिसु तिमिर्रिण्छोली। हयकुमुयसंडजड्डु, समुग्गयं मण्डलं ससिणो अह सा विचित्तमणिमय-भूसणसोहंतकन्तसव्वंगा । वासभवणम्मि पत्ता, भत्ता एवं च विण्णत्तो तव्वेलुब्बूढाए, आगंतव्वं ति मालियस्स मए । पडिवण्णमाऽऽसि पिययम!, ता जामि तहिं विसज्जेसु सच्चपइण्णा एस त्ति, मण्णमाणेण tenn'nnunnnnaayaa| वच्चन्ती परिहियपवर-भूसणा सा पुराउ बर्हि दिट्ठा चोरेहिं तओ, महानिही सो इमो त्ति भणिरेहिं । गहिया नवरं तीए, णिवेइओ निययसब्भावो चोरेहिं जंपियं सुयणु!, जाहि सिग्धं परं वलेज्जासि । मुसिऊणं जेण तुमं, जहाऽऽगयं पडिनियत्तामो एवं काहं ति पयंपिऊण, संपट्ठिया अह्द्ध्फे। तरलतरतारयाऽऽउल-samucchalaMta'cchivicchoho रणरणिरदीहदंतो, दूर्प्सारिय्रुद्द्मुह्कुह्रो। चिरछुहिएणं लद्धाऽसि, एहि एहि त्ति जंपन्तो । accantabhIsaNaM'go, समुट्रिओ क्खसो स्दुप्प्क्खो। तेणाऽवि करे धरिया, कहिओ तीए य सब्भावो पामुक्का आरामे, गंतूणं बोहिओ सुहपसुत्तो । मालागारो भणिओ य, सुयणु ! साऽहं इहं पत्ता एवंविहरयणीए, साऽऽभूसणा कह समागया तं सि । इय तेणं सा पुट्ठा, सिटुं तीए य जहवित्तं अव्वो! सच्चपइण्णा, महासईम त्ति भावमाणेण । चलणेसु निवडिऊणं, मालागारेण तो मुक्का पत्ता रक्खसपासे, सिट्ठो से मालियस्स वुत्तन्तो । अव्वो! महप्पभावा, एसा जा उज्झिया तेण इति भावेंतेण निवडिऊण, पाएसु तेण वि विमुक्का। चोरसमीवे य गया, सिट्टो तह पुव्ववुत्तन्तो तेहि वि अणप्पमाहप्प-दंसणुप्पण्णपक्खवाएहिं । सालंकार च्चिय वंदि-ऊण सगिहम्मेइ पट्टविया अह आभरणसमेया, अक्खयदेहा अभग्गसीला y। पत्ता पैस्स पासे, कहियं सव्वं जहावित्तं ॥ 1631 ॥ ॥ 1632 // // 1633 // // 1634 // // 1635 // // 1636 // // 1637 // // 1638 // // 1639 // // 1640 // // 1641 // // 1642 // // 1643 // // 1644 // // 1645 // // 1646 // // 1647 // // 1648 // // 1649 // / / 1650 // // 1651 // // 1652 // // 1653 // / / 1654 // // 1655 // // 1656 // // 1657 // // 1658 // // 1659 // // 1660 // // 1661 // // 1662 // // 1663 // // 1664 // // 1665 // // 1666 // 40 Page #57 -------------------------------------------------------------------------- ________________ परितुट्ठमणेण समं, तेण पसुत्ता समत्थरयणि पि। जाए पभायसमए, चिंतियमिय मंतिपुत्तेण ॥ 1667 ॥ छंदट्ठियं सुरूवं, समसुहदुक्खं अनिग्गयरहस्सं । धण्णा सुत्तविउद्धा, मित्तं महिलंच पेच्छंति ॥ 1668 ॥ इति भावेंतेण कया. घरस्स सा सामिणी smggss। ki vana कीड निक्कवड-पेमपडिबद्धहिययम्मि ॥ 1669 ॥ इय पैतक्कररक्खस-मालागाराण मज्झओ केण । तच्चागेण कयं दुक्क-रं ति भो ! मज्झ साहेह ॥ 1670 ॥ ईसालुएहि भणियं, सामी ! पइणा सुदुक्करं विहियं । परपुरिससमीवे जेण, पेसिया सव्वरीए पिया ॥ 1671 ॥ भणियं छुहालुएहि, सुदुक्करं रक्खसेण चेव कयं । जेण चिरं छुहिएण वि, न भक्खिया भक्खणिज्जा वि ॥ 1672 ॥ अह पारदारिएहि, पयंपियं देव! मालिओ एक्को। दुक्करगारी जेणं, चत्ता सा निसि सयं पत्ता ॥ 1673 ॥ पाणेण जंपियं हौ, ताव चोरेहिं दुक्करं विहियं । पैरिक्के वि विमुक्का, ससुवण्णा जेहिं सा तैया ॥ 1674 ॥ एवं वुत्ते चोरो त्ति, निच्छिउ सोऽभएण माय्ण्गो। गिण्हाविऊण पुट्ठो, कहमाऽऽरामो विलुत्तो त्ति ॥ 1675 ॥ तेणं पयंपियं नाह!, पवरविज्जाबलेण णियएण । कहिओ य वैयरो सेणि-यस्स एसो समग्गो वि ॥ 1676 ॥ रण्णा वि संसियं देइ, मज्ज जै कहवि निय्य्विज्जाओ। सो पाणो ता मुंचह, इहरा से हरह जीयं ति ॥ 1677 ॥ पडिवण्णं पाणेणं, विज्जादाणं पि अह म्हीनाहो। सिंहासणे निसण्णो, विज्जाओ पढिउमाढत्तो ॥ 1678 ॥ पुणरुत्तपयत्तुक्कित्तिया वि, रण्णो न ठंति जा विज्जा । सो ता तज्जइ रुट्ठो, न रे! तुमं देसि सम्मं ति ॥ 1679 ॥ अभएण भणियमिह देव!, नत्थि एयस्स थेवमवि दोसो। विणयग्गहिया हि विज्जाओ, ठंति फलदा य जायंति ॥ 1680 ॥ ता पाणमिमं सीहासणम्मि, ठविऊण sayama'vi म्हीए। होऊण विणयसारं, पढसु जहा ठंति इण्हिं पि ॥ 1681 ॥ तह चेव कयं रण्णा, संकंताओ लहुंच विज्जाओ। सक्कारिऊण मुक्को, पाणो अच्चंतपणइ व्व ॥ 1682 ॥ इय जै इहलोइयतुच्छ-कज्जविज्जा वि भावसारेण । पाविज्जइ हीणस्स वि, गुरुणो अच्चंतविणएण ॥ 1683 ॥ ता कह समत्थमणवंच्छियत्थ-दाणक्खमाए विज्जाए। जिणभणियाए दोएण, विणयविमुहो बुहो होज्ज ॥ 1684 ॥ अण्णं चपत्थरकया वि देवा. साणिज्झपरा हवंति विन्न्याओ। जड ता का गणणा अण्ण-वत्थसिद्धीए धीराणं ॥ 1685 ॥ जै वि सुयनाणकुसलो, होइ नरो हेउकार्न्न्विहेन्न्न्नू। अविणीयं तहविन तं, samaya'tthaviU पसंसंति ॥ 1686 ॥ स्ण्म्त्त्नान्न्चारित्त्-प्मुह्गुन्न्हेउविन्न्य्क्र्न्न्प्र्ण्। अबहुस्सुयं पि कुसला, बहुस्सुयपयम्मि ठावेंति ॥ 1687 ॥ जस्स विणओ स नाणी, जो नाणी तस्स स्म्म्किरियाओ। सम्मकिरियाओ जस्स u, सो च्चिय आराहणाजोग्गो ॥ 1688 ॥ तम्हा कल्लाणपरंपराए, स्ण्पाद्द्न्नेक्क्प्द्दुय्म्मि। विणयम्मि निमेसं पि हु, बुहेण न पमाइयव्वं ति ॥ 1689 ॥ इय संसारमहोयहि-तरीए स्ण्वेग्र्ण्ग्सालाए। परिकम्मविहीपामोक्ख-चउमहामूलदाराए ॥ 1690 ॥ आराहणाए पणरस-पडिदारमयस्स पढमदारस्स । संखेवेणं भणियं, विणयो त्ति चउत्थपडिदारं । / 1691 ॥ विणयपणयस्स वि परं, समाहिविरहम्मि जेण पुरिस्स्स्। सग्गाऽपवग्गजणणी, न सम्ममाऽऽराहणा घडै ॥ 1692 ॥ ता एत्तो दारं पिव, म्न्न्व्ण्छिय्स्व्व्क्ज्ज्सिद्धीए। सिद्धीपुरीए पवरं, समाहिदारं पवक्खामि ॥ 1693 ॥ सो य समाही दुविहो, दव्वे भावे ya tattha dvvmmi| पयैप्पहाणदव्वो-वओगओ जायै समाही ॥ 1694 ॥ अहवा वि सुदुल्लंभं, पयईए सुंदरं तहा i8| सई रूवं च रसं, गंधं फासंच जहसंखं । ॥ 1695 ॥ सौं दट्टुं भोत्तुं, जिंघित्ता फासिउं समाहाणं । जं पाउणेज्ज पाणी, दव्वसमाही भवे सो उ ॥ 1696 ॥ तेण न इहाऽहिगारो, अहवा सो वि हु कहिं पि केसि पि । भावसमाहिनिमित्तं, इच्छिज्जइ चेव जं भणियं ॥ 1697 ॥ "मणुण्णं भोयणं भोच्चा, मणुण्णं सयणाऽऽसणं । मणुण्णम्मि अगारम्मि, मणुण्णं झायए मुणी" ॥ 1698 ॥ भावम्मि समाही पुण, एगंतेणेव चित्त्विज्याओ। चित्तविजओ य सम्म, रागद्दोसाण परिहरणा । / 1699 ॥ 1. दारण = दातरि (सप्तयर्थे तृतीया), 2. विहण्णू - विधिज्ञः 50 Page #58 -------------------------------------------------------------------------- ________________ तप्परिहारो य सुहेयरेसु, सद्दाइएसु विसएसु । पत्तेसु विचित्तेसु वि, अभिसंगपओससंचारो ॥ 1700 ॥ तम्हा कुमग्गलग्गं, विवेयरज्जूए चडुलतुरगं v। सुदढं संजमिऊणं, माणसमुस्सिंखलपयारं ॥ 1701 ॥ जइयव्वं सव्वेण वि, suha'tthiNA सुपुरिसेण निच्चं पि। सम्मं समाहिकरणे, विसेसओ धम्मनिरएण ॥ 1702 ॥ tattha'vi सविसेसतरं, पज्जंताऽऽराहणुज्जयमणेण । न तमंतरेण हि सुहं, धम्मो आराहणा य भवे ॥ 1703 ॥ तहाहिअसमाहीओ दुक्खं, दुहिणो पुण अट्टमेव न उ धम्मो । धम्मविहीणस्स पुणो, दूरे आराहणामग्गो ॥ 1704 ॥ मोत्तुं समाहिमेकं, असेससेसंगसंगया विजो। सव्वा सुहसामग्गी, dAva'ggI चेव पुरिसस्स ॥ 1705 ॥ जंवा तं वाऽसिस्स वि, जेण व केणं पि उय्स्साऽवि। जत्थ व कत्थ व वासिस्स, जम्मि कम्मि वि अहव काले ॥ 1706 ॥ जंवा तं वा विसमं, समं व संपावियस्स वि अवत्थं । परमसुहं चिय निच्चं, समाहिमंतस्स पुण नियमा ॥ 1707 ॥ सोक्खं च समाहिकयं, अभयं अकिलेस अलज्जणियं । परिणामसुंदरं सवस-मक्खयं निरुवममपावं ॥ 1708 ॥ किंचपज्जत्तमेत्तिएण वि, सुसमाहिठियस्स वीर्पुरिस्स्स्। जं सो न भैरै कस्सवि, नयावि से भैरै को वि परो ॥ 1709 ॥ अवि यजे सुसमाहिम्मि रया, विरया नीसेस्पाव्त्थान्नाओ। सुहिसयणधणाऽऽइविणास-दसणे वि हुन तेसिं मणो ॥ 1710 ॥ अचलो व्व चलैथेवं पि, सुसंजमाउ ममत्तचत्ताण । सुसमाहिनिही भयवं, रायरिसिनमीह दिटुंतो ॥ 1711 ॥ तहाहिनगनगराऽऽगरवरपुर-धणधण्णसमिद्धगामरम्मम्मि । नामेण विदेहाजण-वयम्मि मिहिलापुरी आसि ॥ 1712 ॥ न्य्विन्न्य्स्च्च्सूर्त्त्-स्त्त्प्मुह्प्फान्न्गुन्न्क्लिओ। पालेइ तं च राया, जयभमिरजसो नमी नाम ॥ 1713 ॥ जम्मि नरेंदे रज्जं, पालिते खंडणाऽहरदलाण । करपीडणं उरोजाण, जै परं तरुणिलोगस्स ॥ 1714 ॥ गुणबाहाए वुड्ढी य, सद्दसत्थेसु सुम्मै विरोहो । उप्पेक्खा वि य दीसइ, जै पर सुकईण कव्वेसु । / 1715 ॥ सो एवंविहगुणवं, अणप्पमाहप्पनिहयपडिवक्खो । सहसक्खो इव, विसए, निसेवमाणो गमै कालं ॥ 1716 ॥ अह एगम्मि अवसरे, वेयणियवसेण plyjlnnsmo। नरवइणो तस्स महा-घोरो दाहज्जरो जाओ ॥ 1717 ॥ तेण य वाउलियतणू, वज्जाऽनलमुम्मुरे निवडिओ व्व्। उव्वेल्लै परियत्तै, सुदीहमुस्ससइ स महप्पा ॥ 1718 ॥ वाहरिया वरवेज्जा, कया य तेहिं च bheshpogaa। न य पसममुवगतो से, मणागमेत्तं पि परितावो ॥ 1719 ॥ अवरे वि मंततंताऽऽइ-जाणगा जे जणे प्सिद्धिग्या। आहूया ते वितहिं, असाहियट्ठा य नीहरिया ॥ 1720 ॥ नवरं pikhnncNdnn-rssisirmunnaaliyaajlddaahi| अच्चंतदाहविहुरस्स, होइ से थेवमाऽऽहारो । ॥ 1721 ॥ अह taNNimittamaNa'varaya-मेव अंतेउरीहिं समकालं । पियविहुरजायदुक्खाहिं, चंदणम्मि घसिज्जंते ॥ 1722 ॥ pylNtkomlbhuyaa-propprpphiddiyknngvlybhvo| avahariya'NNaninAo, वियंभिओ रणझणाऽऽरावो ॥ 1723 ॥ तं चायण्णिय रण्णा, पयंपियं किं समुब्भवो एसो । bADhama'NivvuikArI, अहो निनाओ पवित्थरै ॥ 1724 ॥ भणियं च परियणेणं, deva! vo knnyvlysNbhuuo| अंतेउरीण चंदण-मुग्धरिसंतीणमेसो त्ति ॥ 1725 ॥ सौंच नरवैगिरं, एक्कक्कं धरिय सेस्व्ल्याई। अवणीयाइं अंते-उरीहिं भयवल्लरीहितो ॥ 1726 ॥ खणमेत्तम्मि ऐगए, पुणो वि पुच्छियमिमं नरिंदेण । किरे! न संपयं सो, निसणिज्जई कणयवलयरवो ॥ 1727 ॥ भणियं जणेण सामी !, परोप्परप्फिडणविरहओ इन्न्द्दिण्। एगागीणं वलयाण, कह रवो संभवेज्ज इहं ॥ 1728 ॥ अव्वो ! जह एयाणं, असहायाणं तहा जीयाणं पि। नृणमणत्थुप्पाओ, रखो व्व नो जायै कहं पि ॥ 1729 ॥ जेत्तियमेत्तो संगो, तेत्तियमेत्ता अन्न्त्थ्प्त्थारी। संगं विवज्जिऊणं, ता होमि अहं पि निस्संगो ॥ 1730 ॥ 1. भरै = स्मरति, 51 Page #59 -------------------------------------------------------------------------- ________________ इय संवेगोवगयस्स, राइणो जाइसरणमुणण्णं । पुव्वभवचिण्णसामण्ण-सुत्तमणुसुमरियं झत्ति अणुकूलकम्मवसओ, सो वि हु दाहज्जरो अव्क्ण्तो। अह निययपए पुत्तं, ठविऊणं सो महाभागो पत्तेयबुद्धलिंगी एगागी सव्वसंगमवहाय । नयरी बहियाऽऽरामे, उस्सग्गेणं ठिओ भयवं तो रायरिसिम्मि नमिम्मि, तहट्ठिए हरियसव्वसार व्व । अच्चंतपणैविच्छो-हिय व्व गुरुरोगविहुर व्व कयकरुणविप्पलावा, वाउलहलबोलबहुलियदियंता । अंसुजलाऽऽविलनयणा, तव्वेलं चिय अहेसि पया अह ओलंबियभुयपरिह-ma'maraselaM व निच्चलं द्र्छ्। नमिरायरिसिं सक्को, चिन्तेउमिमं समाढत्तो पढमं पडिवण्णम्मि, सामण्णे संपयं नमिमुणिस्स । केरिच्छा हु समाही, हवेज्ज गंतुं परिक्खामि तो कयमाहणरूवो, विउव्विउं नयरिदाहमुद्दामं । विलवंतलोयनिवहं च, कुलिसपाणी नर्मि भणइ कि मुणिपुंगव ! मिहिलाए, अज्ज सुव्वंति सव्वठाणेसु । करुणप्पलावरूवा, लोयाणं विविहआरावा नमिणा भणियं सच्छाय-फुल्लफलमणहरम्मि वच्छम्मि । जह भज्जंते वाएण, पक्खिणो दुक्खिया संता कंदंति सरणरहिया, तह लोया वि हु पुरीविन्नास्म्मि। अच्चंतसोगविहया, परिदेवन्ति बहुदुहत्ता सक्केण जंपियं पेच्छ, पेच्छ एसा कहं तुहं नयरी । कीलापासाओ वि य, डज्झइ पबलेण जलणेण . अंतेउरं पि पेच्छसु, उब्भियभुयनालमुब्भडपलावं । हा नाह ! रक्ख रक्ख त्ति, जंपिरं परमकरुणमयं नमिणा भणियं परिचत्त-पुत्तसुहिसयणगिहकलत्तस्स । जै मज्झ होज्ज किं चि वि य, किंचणं ता तयं दज्झे tada'bhAve मिहिलाए, डझंतीए वि किं नु डज्झेज्जा । एवं च पेहियाए वि, भद्द ! किं वा मह पुरीए एयं हि परमसोक्खं, नूण मुमुक्खूण च्त्त्स्ण्गान्न्। जं नत्थि पियं न य किं पि, अप्पियं मोक्खकंखीण इय पसमसारमाऽऽयण्णिऊण, नमिणो पयंपियं स्क्को। संहरियनयरिदाहो, पुणो वि एवं समुल्लवै नाहो त्ति ताणकारि त्ति, सरणकारि त्ति प्र्भ्य्व्स्त्त्त्तो। निबिडभुयदंडमंडव-ma'llINo एस तुज्झ जणो तम्हा पुरीए पायारं, गौरग्गलदुग्गमं । आउहाणि य कारित्ता, पव्वज्जं kAuma'rihasi मुणिणा जंपियं हंत ! सद्ध च्चिय पुरी महं । कओ य तीए पायारो, सुतुंगो खंतिलक्खणो saMvara'ggaladuggammo, dhiiikeynnsNgo| parakkamo धणू तत्थ, तवो नारायराइयं आउहं पि कयं चारु, कम्मसत्तुविणासगं । एवं पि कयरक्खस्स, किं न पव्वइउं खमं सक्केण जंपियं भन्ते !, कारित्तान्न्मुत्त्मे। पासाए विविहे पच्छा, पव्वज्जं kAuma'rihasi नमिणा भासियं भद्द !, को करेज्ज पहे गिहं । जीवस्स jattha'vatthANaM, तत्थ कुव्वेज्ज तं बुहो वज्जाउहेण संलत्तं, खुद्दे चोराइणो प्रे। हणित्ता लोगखेमत्थं, पव्वज्जं kAuma'rihasi । नमिणा जंपियं एए, मिच्छा हम्मति निच्छियं । अखेमयाणि कम्माणि, हंतुं जुत्ताणि ताणि मे हरिणा जंपियं भंते!, जे नमति न प्त्थिवा। ते लहुं निज्जेइउं सव्वे, पव्वज्जा तुज्झ जुज्जए मुणिणा वुत्तमत्ताणं, जो जिणेज्ज सुदुज्जयं । सहस्सजोहिणो वीह, सो एक्को विजई परं ता अप्पणा समं ताव, जुज्झिउं मज्झ जुज्जे। निस्सेयसत्थिणो बज्झ-जुज्झेणं विहलेण किं कोहं लोहं मयं माय-मिन्दियाणि य पंच वि। जियाणि जेण सव्वं पि, जेयव्वं तेण निज्जियंअक्कमित्ता तिलोक्कं पि, कित्ती तस्स परं ठिया । सासया सिद्धिखेत्तं व, जेण एवं विणिज्जियं . सोच्चा एयं सहस्सक्खो, भ्त्तिप्ब्भार्स्ण्गो। पुणो नर्मि रायरिसिं, एवमाऽऽह महायसं जैत्ता पौरे जण्णे, भोइत्ता माहणाऽऽइणो । दाणं दीणाऽऽइयाणं च, सामण्णं kAuma'rihasi गिहासमं विमोत्तूण, किं वा पव्वज्जमिच्छसि । पोसहाऽभिरओ राय !, एत्थेवाऽऽवससु तुमं नमिणा भासियं जण्णे, dkkhinnaalkkhsuNdre| jo कारवेज्ज तत्तो वि, संजमो गुणकारगो मासे मासे kusa'ggeNa जो भुंजेज्ज गिह्त्त्त्थिओ। विमुक्कसव्वसंगस्स, लेसेण वि न सो समो ॥ 1731 ॥ ॥ 1732 // // 1733 // // 1734 // // 1735 // // 1736 // // 1737 // // 1738 // // 1739 // // 1740 // // 1741 // // 1742 // // 1743 // // 1744 // // 1745 // // 1746 // // 1747 // // 1748 // // 1749 // // 1750 // // 1751 // // 1752 // // 1753 // // 1754 // // 1755 // // 1756 // // 1757 // // 1758 // // 1759 // // 1760 // // 1761 // // 1762 // // 1763 // // 1764 // // 1765 // // 1766 // 52 Page #60 -------------------------------------------------------------------------- ________________ // 1767 // // 1768 // // 1769 // // 1770 // // 1771 // // 1772 // // 1773 // // 1774 // // 1775 // // 1776 // // 1777 // // 1778 // // 1779 // // 1780 // जंपियं हरिणा राया !, सुवण्णं मणिसंचयं । कंसं दूसंच वड्ढित्ता, पव्वज्जं kAuma'rihasi मुणिणा भणियं भद्द !, सुव्न्न्न्न्म्न्निमाऽऽइन्नो। केलासतुंगकूडा वि, असंखा वि पणामिया लुद्धस्स जंतुणो तित्ति, एगस्स वि जणिति नो। इच्छा आगाससंकासा, सक्का केण व पूरिउं जहा जहा भवे लाभो, लोहो होइ तहा था। एवं तेलोक्कलाभे वि, न होज्जा का वि निव्वुई वज्जिणा जंपियं राय!, संते भोगे म्न्नोह्रे। चिच्चा असंते पत्थितो, संकप्पेणं विहम्मसि मुणिणा भासियं मुद्ध!, वरं सल्लं वरं विसं । वरं आसीविसो सप्पो, वरं कुद्धो य केसरी वरं अग्गी य नो भोगा, चितिज्जंता वि जे नरं । नरयं निति दुत्तारं, भामयंति bhava'NNave सल्लाईणं हि जोगे वि, मच्चू एगभवो भवे । भोगाणं पत्थणेणावि, पाणी हम्मै लक्खसो ता चत्तभोगवंछो हं, अहोगैकरं परं । कोहं हंतूण माणं च, दिण्णाऽहमगईगमं सुगईघायगं मायं, लोहं पि दुहओ भयं । विद्धंसिऊण सामण्णे, उज्जमिस्सामि एगगो इय परमसमाही-maMtama'ccantasantaM, बहुविहभणिईहिं, तं परिक्खित्तु स्क्को। कणगमिव मुणित्ता, एगरूवं सरूवं, पयडियहरिसेणं, थौमेवं पवत्तो जयसि विजियकोह!, धंसियासेसमाण!, pddihypsrNtu-द्दाम्मायाप्व्ण्च्। मुणिवर ! हयलोह-जोहसंचत्तसंगो, तुममिह परमेक्को, पुज्जणिज्जो जयम्मि तुममिह परमेक्को, उत्तमो उत्तमाणं, भविहिसि परजम्मे, उत्तमो तं सि चेव । तिजयतिलयतुल्लं, उत्तमं सिद्धिखेत्तं, अणुसरिहिसि नूणं, पिट्ठकम्मट्ठगंठी भवति कह न सुद्धी, तुज्झ संकित्तणेणं, कहमुवसममेई, दंसणे वा न पावं । फरति मणनिरोहा-'ऽयाससज्झो अवंझो, सिवसुहजणणम्मि, जस्स एसो समाही इय थुणिय मुणिदं, वंदिऊणं च पाए, कमलकुलिसचक्का'-लंकिए भ्त्तिसार्ण्। भसलगवलनीलं, वोममुल्लंघिऊणं, surapurama'Nupatto, तक्खणेणं सुरेन्दो एवं नमि व्व धीरा, इह्लोइय्पाव्स्ण्ग्विर्य्म्न्ना। अच्चंतसमाहीए, कुणंति सव्वुज्जम जम्हा धम्मगुणनागराणं, निवासनयरं परं चिय स्माही। आराहणालयाए, रुंदो कंदो तह समाही सम्मत्तनाणचारित्त-खन्तिपमुहा महागुणा वि फलं । देन्ति ससझं सम्मं, समाहीगब्भ च्चिय जहुत्तं उवविसौ य एगते, बन्धौ पउमासणं पयत्तेण । धरौ य सासं रुंधौ, बज्झं तह कायचेटुं पि निमिओट्ठपुडं मंथर-तारं दिढेइ च निसौ नासग्गे । जै न समाही लग्गइ, तप्फलभोगी न ता जोगी करयलनिलीणनिम्मल-फलिहं व सुदिव्वजोइणो जं च । पासंति जगं सचरा-चरं पितं पि हु समाहिफलं किंचचित्तं समाहियं जस्स, होइ सवसं विसोत्तियारहियं । सो वहै निरइयारं, सामण्णधुरं अपरितंतो ते धण्णा भुवणयले, समाहिबलदलियरायदोसा जे । परमं देहाऽऽहारं, आहारं पि हु अणीहंता सुवीयवत्थुसरूवा, हरिसविसायाऽऽइएहिं अप्पुट्ठा । बहुजम्मनिम्मियंपि हु, कम्मं निम्मूलयंति लहुं ता चित्तविजयलक्खण-भावसमाहीए होइ जइयव्वं । एएणं चिय एत्थं, पगयं ति कयं पसंगेण इय सुत्तवुत्तजुत्तीजुयाए, संवेगरंगसालाए । परिकम्मविहिपामोक्ख-चउमहामूलदाराए आराहणाए पणरस-पडिदारमयस्स पढमदारस्स । पंचमगं भणियमिमं, समाहीनाम पडिदारं एसो य समाही चित्त-विजयजणिओ वि न ह थिरो होइ। आराहगो मणं जै, वारंवारं न सासेइ जओपोयवहणं व चित्तं, चिन्तासागरगयं pribhmNtN। अण्णाणपवणपेल्लिय-विसोत्तियावीइहम्मतं ॥ 1781 ॥ ॥ 1782 // // 1783 // // 1784 // // 1785 // // 1786 // // 1787 // // 1788 // // 1789 // // 1790 // // 1791 // // 1792 // // 1793 // // 1794 // // 1795 // 43 Page #61 -------------------------------------------------------------------------- ________________ पडियं मोहावत्ते, कह लग्गेज्जा समाहिवरमग्गे । जै जाएज्ज न सम्मं, अणुसासणकण्णधारो से दोसाण नासणं गुण-पयासणं ताऽणुसासणं एत्तो । चित्तस्स वुच्चै तयं, एवं सुसमाहिओ कुज्जा भो ! चित्त ! विचित्तं चित्तं व तुमं पि वहसि बहुभावे । किंतु परतंतेर्हि, मोहेइ तुमं तु अप्पाणं सइ रुइयगीयनच्चिय-हसियाऽऽइवियारओ जणं दतुं । मत्तं व हियय ! तह तं, वट्टसु जह नाऽसि हसणीयं मोहभुजंगमदट्टं, सुविसंथुलचेट्ठियं जयमसंतं । किं न पुरत्थं पेच्छसि, विवेयमंतं न जं सरसि चित्तचपलत्तणेणं, रसायलं विससि जासि गयणं पि । भमसि दिसिमंडलाणि वि, असंगयं पुण न तं फुससि जम्मजरमरणसिहिणा, भवभवणे सव्वओ प्लित्त्म्मि। nANodahima'vagAhiya, सुत्थत्तं लहसु हियय ! तुमं हियय ! तुमे एस कओ, भववासणवागुराए महबन्धो । ता तह पसिय इयाणि, जह तव्विगमो लहुं होइ किं चित्त ! चितिएहि, विहवेहिं अत्थिरेहिं अह न तुहं । तत्तण्हाऽवगमो ता, संतोसरसायणं पियसु हे हियय ! भवसरूवं, पुत्तकलत्ताऽऽइवइअरविचित्तं । चिन्तेसु इंदजालं ति, जै सुहं महसि अवियारं भववणगयम्मि सारंग-गहणपडुयम्मि कामगुणकूडे । hiyayagayama'ppayaM किं नो, कासि जं तुह सुहमरट्टो भवपभवे जै दुक्खे, तुज्झ पओसो सुहे य मणवंछा । ता तह कुण जह न सिया, तं तं च भवे जह अणंतं मित्ताऽमित्तेसु समा, चित्तपवित्ती जया य तुह होही । लहिहिसि तं तैय च्चिय, suhama'vagayasayalasaMtAvaM नरयतिदिवेऽरिमित्ते, भवमुक्खे दुहसुहे तणमणीसु । जै लेट्ठकंचणेसु य, samama'si ता मण ! kayatthama'si दुव्वारमिमं मच्चुं, paccAsaNNIbhavantama'NusamayaM ! हे हियय ! चिंतसु तुमं, कि सेसवियप्पजालेण हे हिय ! चिन्तसि तुमं, नाऽणज्जजराए जज्जरिज्जति । नियतणुकुडि पि एयं, अहह महामोहमहिमा ते जत्थ जरमरणदारिद्द-रोगसोगाइदुहगणो लोए । तत्थ वि कहं तुमं मूढ-हियय ! न विरागमुव्वहसि जीयं पितणुम्मि गयाऽगयाई, सासच्छलेण कुणमाणं । किं न मणो ! मुणसि जेणं, चिट्ठसि अजरामरं व तुमं ॥ 1813 ॥ सह रागेण मण ! तुमं, सुहाऽभिमाणाउ भमडियं सुइरं । चय तं भय तदुवसमं, इयाणि जं मुणसि सुहभेयं अविवेयत्ता बालत्तणम्मि, वियलत्तणाउ वुड्ढत्ते । मण ! धम्मचित्तविरहे, बहू वि विहलो नरभवो ते मयरद्धएक्कमित्तं, कुगैमहादुक्खसंततिनिमित्तं । विसयाणुगामिचित्तं, मोहुप्पत्तीए हेउं च अविवेयविडविकंदं, चन्दणरुक्खो व्व दप्पसप्पस्स । नीरंधमेहपडलं, सण्णाणमयंक बिबस्स तारुण्णं पि हु तुह मण !, उम्मायपरस्स निच्चकालं पि । सव्वाऽणत्थकए च्चिय, न धम्मगुणसाहगं पायं एयं कयं इमं पुण करेमि काहं इमं च गिहकिच्वं । इय आउलस्स तुह हियय !, वासरा जंति अकयत्था वीवाहिया न दुहिया, न पाढिओ बाढमेस बालो वि । तं तं च किंचि वि महं, ajja'vi कज्जं न सिद्धं ति अज्ज इमं kAhama'haM, इमं च कल्लम्मि किर करिस्सामि । एयं च तम्मि दियहे, पक्खे वा अहव मासंते varisaM'te वा एयं, काहं इच्चाइ निच्चचिन्ताहि । हे खिज्जमाणमाणस !, कत्तो तुह निव्वुइलवो वि किंच ॥ 1812 ॥ ॥ / 1814 / / // 1815 // // 1716 // / / 1817 / / / / 1818 / / // 1819 // // 1820 // / / 1821 / / // 1822 // एयं करेमि इहिं, एयं काऊण पुण इमं कल्ले । काहं को मण ! चिन्तै, सुमिणयतुल्लम्म जियोगे कत्थ गयं होसि गयं, मण ! काउं किंच होहिसि kaya'tthaM । थिरयाए गच्छ कुणसु य, न gayassaM'to न य कयस्स चिन्तासन्ताणपरं, जै चिट्ठसि चित्त ! निच्चकालं पि । अच्चन्तदुरुत्तारे, ता रे ! निवडसि दुहसमुद्दे हा हियय ! किं न चिन्तसि, जमेस रिउरूवचरणछक्किल्लो । वित्थारियपक्खदुगो, तिलोयपउमस्स सारं व पिवमाणो वि पैदिणं, अतित्तिमं चेव अक्ख्लिय्प्स्रो। सव्वजगजीवतुल्लो, इह कीलै कालभमरुल्लो अधणे धणं धणे पुण, कमेण निव्च्क्किस्क्क्प्य्वीओ। मण! मणसि तुमं लहसि य, जै वि तहा वि हुन ते तित्ती पविसंता सल्लं पिव, पयईए पैदिणं पि पीडकरा । जे कामकोहपमुहा, अब्भिन्तरसत्तुणो तुज्झ निच्वं देहगय च्चिय, चित्त ! तदुच्छायणे न वंछा वि । बज्झारिसु पुण धावसि, अहो महामोहमाहप्पं 54 ॥ 1796 ॥ ॥ 1797 // // 1798 / / // / 1799 / / // 1800 // // 1801 // // 1802 // // 1803 // // 1804 // / / 1805 / / / / 1806 // / / 1807 // // 1808 // // 1809 // // 1810 / / // 1811 // / / 1823 / / // 1824 // / / 1825 / / // 1826 // / / 1827 // // 1828 // // / 1829 / / // 1830 // Page #62 -------------------------------------------------------------------------- ________________ बज्झारिस मित्तत्तं, करेसि सत्तुत्तमन्तरारीसु । जै ताहे हियय ! तुमं, ऐरा साहसि सकज्जं पि मुहमहुरकडुविवागेसु, हियय ! विसएसु कुणसु मा गिद्धिं । विहिवसविवज्जमाणा, सुतिक्खदुक्खाई से देन्ति जै पढमं पि न रज्जसि, muhmhur'vsaannvirsvisesu| ता हियय! तुमं पच्छा वि, लहसि न कयावि संतावं विसएहिं विणा न सुहं, विसया वि हवंति बहुकिलेसेहिं । ता तव्विमुहं चिन्तसु, suhaM'taraM किं पि हे हियय ! जह आवायं विसयाणं, पेच्छसे जै तहा विवागं पि । ता चित्त ! एत्तिय तुमं, न कयाइ विडंबणं लहसि विसतुल्लविसयवंछाए, कीस हे हियय ! वहसि संतावं । ता किंपि चिन्तसु तुमं, होइ जओ निव्वुई परमा तह विसयासाछिड्डेण, नाणजणिया गुणा गलिस्संति । ता चयसु तं तुमं मूढ-हियय ! तेसिं थिरत्तकए विसयासावा ओलि - जणियरओगुंडियं कह न हियय ! / सहजायकरणवग्गस्स, लज्जसे भमिरमणिबद्धं कामसरजज्जरे रे !, तुमम्मि मणकुंभ ! कम्ममलहरणं । भवसंतावखयकरं, न ठाइ सव्वण्णुवयणजलं अह तं पिठियं कहमवि, किं नो पसमै कसायदाहो ते। एसो किं व न भिज्जइ, जो तुह अविवेयमलगंठी अणवरयगरुयदुक्खोह-मन्दरुद्दाममंथमहियस्स । तहवि तुह हिययसायर!, विवेयरयणं न उच्छलियं अविवेयपंककलुसस्स, चित्त ! नो ताव तुह मई कुस्ला। जायै न जाव विहिओ, सुविवेयजलाऽभिसेयविही हिय! सुंदरा वि हु, सद्दा रूवाणि रसविसेसा y। गंधा फासा य वरा, ताव च्चिय तरलयंति तुमं जाव न सम्मं अवगा - हिओ तए तत्तबोहरयणिल्लो । सुहसलिलपूरपुण्णो, सुयनाणागाहमयरह सद्दा र्निरु सुइसुहयां, रूवाणि य चक्खुहरणचोराणि । रसणासुहया य रसा, गंधा घाणिन्दियाऽऽणंदा फासा फरिसणसुहया, संगे दाउं पि suhama'ha वियोगे । देन्ति दुहं taha'NaMtaM, चित्त ! अलं तुज्झ ता तेहिं ऐरम्मं हम्मयलं, सरयससी पियजणेण संगो य । कुसुमाणि मलयजरसो, दाहिणपवणो य मैरा य याणि समुदिताणि वि, चित्त ! सरागस्स होंति खोभाय । तुह विसयसंगविमुहस्स, किं पुणेयाणि कार्हिति किंबहुणा दाणेणं, किंवा बहुणा तवेण त्विएन्न्। कट्ठाऽणुट्ठाणेण वि, बज्झेण किमेत्थ बहुणा वि किं च पढिएण बहुणा, जै ता मण ! मुणसि अप्पणो पत्थं । ता रागाइपयाओ, विरमसु रमसु विरागपए कसिणाहिबिलसमीवे, बहुच्छिड्डुं चारुचंदणदलेण । काउं गिहं तदन्तो य, मालईकुसुमसयणिज्जे निद्द जिगीससि तुमं, जं सुहमेयं ति कट्टु हे हिय्य्!| अभिलससि विसयसंगं, नीरागत्तं विमोत्तूणं अहं परिणामसुहं, जै ईसरीयत्तमीहसे हियय ! / ता तुममप्पाणुगयं, धरेसु सण्णाणवररयणं घोरं तो तुरंतो, जावियरै ता तुमं निरालोयं । अह हियय ! / जिणमयरविं, धरेसि ता होसि साऽऽलोयं मोहमहातमसंकुल-भवविसमगुहंतराउ तुह हियय ! / न विणा नाणपईवं, निग्गमुवायं परं मणे दव्वाइसु पडिबंधं, मोत्तुं चित्ताऽणुसरसु संवेगं । जेणाऽऽमूलाओ तुह, तुट्टै एसो भवपबंधो हियय ! सकिलेसविहवेहि, सुहकए कामिएहिं किं मूढ ! / अप्पाणं संतोसे, निवेसिउं होसु तं सुहियं जणयंति किलेसं अज्जणम्मि, मोहं समज्जियाओ पुणो । तावं परं च नासे, पयईए च्चिय विभूईओ तातासु कुइगमवत्तिणीसु, रायग्गिचोरसज्झासु । हे चित्त ! तत्तचिन्तण पुरस्सरं चयसु पडिबन्धं थूणारिए, प प ण्हारुबन्धणनिबद्धे । तयमंसवसाछण्णम्मि, इंदिया'' रक्खगुत्तम्मि अंतो सकम्मनिगडाऽवबद्धजीवे य गुत्तिगेहे व्व । दुक्खाणुभवणठाणे, मण ! कुण काए वि मा मोहं सच्चित्तपमुहदव्वाइ-विसयपडिबन्धनिबिडतंतूर्हि । अप्पाणमप्पणो चेव, चित्त ! निच्वं पि हु समंता गाढं परिवेढंतस्स, तुह कहं कोसियारकिमिणो व्व । मोक्खो पुणो वि होही, हे मूढ ! इमं पि चिन्तेसु इंदियगज्झं जं किञ्चि, कत्थई एत्थ अत्थि वत्थु न तं । thirama'ha तत्थ वि जै रमसि, मण ! तुमं चेव ता मूढं एक्कं निययाऽणुभवा, बीयं पुण जिन्व्रिवाओ। करिकलहकण्णपाली - तरलतरतं खु पयईए 1. निरु निश्चितम् . DU ॥ 1831 ॥ // 1832 // / / 1833 // // / 1834 // // 1835 // / / 1836 // / / 1837 / / / / 1838 // / / 1839 / / // / 1840 // / / 1841 // / / 1842 // // / 1843 // // / 1844 // / / 1845 / / // / 1846 // // / 1847 // / / 1848 / / / / 1849 / / / / 1850 / / // / 1851 / / / / 1852 / / / / 1853 // / / 1854 / / / / 1855 / / // 1856 // / / 1857 / / / / 1858 / / / / 1859 / / // 1860 // // 1861 // // 1862 // / / 1863 // / / 1864 // / / 1865 / / Page #63 -------------------------------------------------------------------------- ________________ संसारसमुत्थसमत्थ-वत्थुसत्थस्स मण ! मुणित्ताणं । मा पडिबन्धं बंधसु, खणमेत्तंपि हु तुमं तत्थ ॥ 1866 ॥ किंचनिस्सारे संसारे, सारो सारंगलोयणा चेव । इय कुब्भममैरामत्त-चित्त ! तुह निव्वुई कत्तो ॥ 1867 ॥ एत्थ परत्थ व जम्मे, जंतूणं जाणि तिक्खदुक्खाणि । ताण न nimittama'NNaM, मोत्तूणं मण ! मयच्छीओ । / 1868 ॥ मुहमहुरत्तं पज्जंत-दारुणत्तं च पेच्छिऊण विही । पलियच्छलेण मण्णे, जुवईण सिरे खिवै छारं ॥ 1869 ॥ तहापप्फुल्लाणि वि सुविसाल-नेत्तपत्तोवसोहियाणि वि। lAyaNNajala'ddANi वि, अलयाऽलिकुलाउलाणि वि ॥ 1870 ॥ पसरतपरिमलाणि वि, असरिसरूवसिरिपरिगयाइं पि। मयपरवसलीलाऽलस-विलासिणीवयणकमलाणि ॥ 1871 ॥ आवायमेत्तसुहदाय-गाणि होऊण किंपि ताई पि । हे मणमहुयर ! बंधाय, तुज्झ होहिन्ति पज्जते ॥ 1872 ॥ वसफेप्फसहड्डुकरंक-हारुजंबालपूइपमुहाण । बीभच्छकुदव्वाण वि, रासी जं जुवईजणदेहं ॥ 1873 ॥ rttupplrNbhaakhmbh-jcckNcnnsilaasuklsehiN| कंकेल्लिपल्लवलया-ससिविदुमकुंदकलियाहिं ॥ 1874 ॥ kuvalayadala'TThamIcaMda-सिहिकलावेहिं उवमै बुहो वि । तं चित्त ! tuhaM'to विप्फु-रंतरागस्स माहप्पं ॥ 1875 ॥ कलमलगमंससोणिय-पुरीसकंकालकलुसकोट्ठासु । दीसंतसुंदरासु वि, ता मण मा रेच्च रमणीसु ॥ 1876 ॥ सद्दाऽऽइसमुदयदहे, विलसन्तं झत्ति पक्खिवित्ताणं । जुवैजणनिबिडबडिसं, मयरद्धयधीवरेण तुमं ॥ 1877 ॥ तस्संगाऽऽमिसरसियं, वेगादाऽऽगरिसिऊण म्न्न्मीन्न्!| तिव्वाऽणुरागाग्गीए, मूढ ! ताविज्जसि समन्ता ॥ 1878 ॥ थेवं पि हुन वियारं, कुणन्ति रमणीण हसियललियाई । jiNavayaNama'mayabhUyaM, जै मण! तुह परिणमै सम्मं ॥ 1879 ॥ जीए vioga'ggipalI-विओ तुमं मण! मुहुत्तमेत्तं पि। वरिससयसमैरित्तं, परिमण्णसि समयमेत्तं पि ॥ 1880 ॥ सह तीए विप्पओगो, स कोवि तुह होही न जेण पुणो । जायै संजोगाऽऽसा वि, सागरोवमसएहिं पि ॥ 1881 ॥ अच्चन्त संवासो, लब्भइ न सए वि चित्त ! देह्म्मि। नियजीवेणाऽवि सया, किं पुण अण्णेण केणाऽवि ॥ 1882 / / जोगा य वियोगा वि य, जीवाण धुवं जयम्मि जायाण । मण ! बुब्बुय व्व सलिले, भवन्ति न भवन्ति य खणेण । / 1883 / / जं पयैचला पाणा, चिटुंति खणं पितं मण ! 'च्छेरं । न हु होइ खणाउ परं, विज्जुलयाए समुज्जोओ ॥ 1884 ॥ इटेहिं विप्पओगो, जम्मसहस्साई संगमो य खणं । तह वि तुमं हे हयहियय!, महसि पियसंगमं चेव ॥ 1885 ॥ आवायमेत्तरमणीयगाण, पियसंगमाण हे हियय ! / bhuttANama'patthANa व, परिणामो दारुणो चेव ॥ 1886 ॥ संतोसपरस्स तवे रयस्स, सव्वत्थ निरभिलासस्स । चिट्ठौ ता इह धम्मो, दूरीकयदुग्गईमग्गो ॥ 1887 ॥ एत्तियमेत्तेणं चिय, हे माणस ! तुज्झ किं न पज्जत्तं । तम्मसि तोसकए जं, न चक्किसक्कत्तणाणं पि ॥ 1888 ॥ तह attha''jjaNarakkhaNa-वयणकयं वेयणं न पावेसि । मण ! परमनिव्वुई ते, भवे वि संतोसओ होही ॥ 1889 ॥ संतोसाऽमयरससिच्चमाण-माणस! सुहं सया ज्ण्ते। tama'saMtuTe कत्तो, इओ तओ चिन्तणाऽऽसत्ते ॥ 1890 ॥ तमुदारत्तं तं चिय, गुरुत्तणं तह तमेव सोहग्गं । सा कित्ती तं च सुहं, संतोसपरं तुमं मण! जं ॥ 1891 ॥ सव्वाउ संपयाओ, संतोसपरे तुमम्मेइ हे चित्त ! चक्कित्तसुरत्तेसु वि, इहरा दारिद्दमेव सया ॥ 1892 ॥ दीणत्तमेसि अत्थी, लद्धत्थं gavvama'paritosaM च । नट्ठधणं पुण सोगं, सुहेण चिट्ठसि मण ! निरासं ॥ 1893 ॥ अन्तोसारो नीसरै, नूणमत्थित्तणेण सममेव । अण्णह तदवत्थस्स वि, कह मण ! haluyattama'tthissa // 1894 // जं किर मयस्स भारो !, तं पि फुडं जाणियं जह जियन्तो । अत्थित्ताउ हलुओ इंतो तं पुण मए नत्थि ॥ 1895 ॥ उब्वियसि दुहेहिन्तो, निच्चं पि समीहसे पुण सुहाई। न य पुण कुणसि तुमं तं, समीहियं लहसि मण! जेण ॥ 1896 / / जं विहियं हियय ! पुरा, तुमए च्चिय tama'huNA तुह उवेइ । मा कुण हरिसविसायं, सह सम्मं परिणति काउं ॥ 1897 ॥ किंच 1. रच्च = रागीभव, पद Page #64 -------------------------------------------------------------------------- ________________ संजोगा सविओगा, विसं व विसया वि प्रिन्नीविर्सा। काओ य बहुअवाओ, रूवं खणभंगुरसरूवं ॥ 1898 ॥ एवं परोवएस, देन्तस्स जहा महं फुरै वयणं । तह जै ! चित्त तुमम्मि वि, एवं ता किं न पज्जत्तं ॥ 1899 ॥ जं पुण्णपावरूवं, वट्टै तुह हियय ! निबिडनिगडदुगं । सज्झाणकुंचियाए, विहाडिउं लहसु तं मुत्ति ॥ 1900 ॥ मायण्हियाउ तण्हा-विगमकए पिबसि चित्त ! चुलुएहिं । सारगवेसणहेउं, तयमुव्वेढेसि कयलीए ॥ 1901 ॥ नवणीयकए सलिलं, विरोलसे वालुयं च तेल्ल्के। पीलसि तुमं जमीहसि, संसारे वि हु सुहाऽणुभवं ॥ 1902 ॥ किं पि हु निष्फज्जन्तं, किं पि हु निप्पण्णमिह परं मुक्कं । अंकम्मि कीरमाणं, परं च विहडै जहा भंडं ॥ 1903 ॥ तह गब्भाइअवत्थं, विविहं पावित्तु पान्निन्नोऽन्नेगे। विहडंते मुणिउं चित्त !, चिन्तसु कि पि सुहचिन्तं ॥ 1904 ॥ एक्कं पि तुमं बहुवत्थु चिन्तणा चित्त ! पावसि बहुत्तं । तहभूयं पुण एत्तिय, कस्स न दुक्खस्स होसि पयं । 1905 ॥ sayala'NNavatthucintaM, चैत्तु ता चित्त ! चिन्तसु परं तं । एक पिकि पि वत्थं, जेण परं निव्वई लहसि ॥ 1906 ॥ सज्झाणबलेणं कम्म-मूलभवकाणणम्मि भग्गम्मि । मत्तमहाकरिणा इव, तुमए हे चित्त ! लहु मज्झ ॥ 1907 ॥ रागाऽऽइएहि पमिलाण-मेव पच्चग्गपल्लवेहिं व । कम्मेहिं पक्खीहि व, उड्डेऊणं कहिं पि गयं ॥ 1908 ॥ जम्मजरामरणेहि, पुप्फेहि व सव्वहा पणटुं व । दुक्खेहिं तु फलेहिं व, खीणं जह होइ तह कुणसु ॥ 1909 ॥ कम्मजलसंगवढंत-गुविलभववल्लरिं दुहफलिल्लं । jhANa'ggiNA मण! तुमं, जै डहसिन रोहै तओ सा ॥ 1910 ॥ लच्छीए जै न मज्जसि, नयाऽवि रागाइयाण वसमेसि । रमणीहिं न हीरिज्जसि, तरलिज्जसि जै न विसएहि ॥ 1911 ॥ संतोसेण न मुच्चसि, आलिंगिज्जसि य जै न इच्छाए। पावं च जै न चिन्तसि, तुह चेव नमोऽत्थु ता चित्त! ॥ 1912 / / तहाजइ ताव तुमं माणस!, रागं अभिसंगचागओ जिणसि । दोसं अपीइपरिहा-रओ य मोहं तु सण्णाणा ॥ 1913 ॥ कोहं खमाए सम्मं, मिउभावाऽऽनयणओ य पुण माणं । सरलत्तणेण मायं, संतोसगुणेण लोहं तु ॥ 1914 ॥ संतोसवसं नयसि य, इंदियगामंबला वि जै निच्चं । जै जीवाणं कप्पसि य, अप्पियं पियकए चेव ॥ 1915 ॥ अस्संजमम्मि अरई, रैं च पुण संजमम्मि जै कुणसि । जै भयसि भवभयं चिय, पावं चिय जै दुगुंछिहसि ॥ 1916 ॥ जै vatthusarU''vAloyaNAu, न करेसि हरिससोगाइ । तह वयणनिसिरणे जै, सच्चं चिय चिन्तसे निच्चं ॥ 1917 ॥ जै जिणवरेसु भत्ति, निच्चं तप्पवयणे पुण पसत्तिं । सम्मं जहसत्तीए, धम्मगुणेसुं च आसत्तिं ॥ 1918 ॥ कालाऽणुरूवसुंदर-किरियापरपरमसाहुबहुमाणं । दीणदुहिएसु करुणं, पावपरेसु पुण उवेहं ॥ 1919 ॥ जै कुणसि ता परेणं, कि किरियावित्थरेण विहलेणं । तुज्झ पसाएण ममं, मुत्ती karapallava'llINA // 1920 // मइलिज्जइ निस्सासेहिं, दप्पणो लहु जहा सुविमलो वि। धूमेणं जलणसिहा, कलुसिज्जइ जह सुबहुलेण ॥ 1921 ॥ विच्छाइज्जइ जह ससहरो वि, पसरंतरेणुपडलेण । तह मण! कुवासणाए, मलिणिज्जसि dhavalama'vi तं पि ॥ 1922 ॥ जं नियमिय अप्पाणं, न रागदोसाऽऽइनिग्गहो विहिओ। न य सुहझाणग्गीए, दड्ढो कम्मेंधणपबन्धो ॥ 1923 ॥ विसएहितो खंचिय, धरिओ सारे na iNdiyggaamo। तं किं न तुज्झ हे चित्त !, मुत्तिसोक्खम्मि वंछा वि ॥ 1924 ॥ सज्जिज्जन्ति न करिणो, न पक्खरिज्जन्ति तुरयघट्टाई । नाऽऽयासिज्जइ अप्पा, वावारिज्जइ न खग्गं पि ॥ 1925 ॥ किन्तु सुहज्झाणेणं, अरिणो रागाऽऽइणो ह्न्निज्ज्ञ्ति। तह वि तुमं माणस! कीस, परिभवं सहसि तेहितो ॥ 1926 ॥ गुरुकहिओवाएणं, पढमं सालंबणं पयत्तेण । अब्भसिऊणं जोगं, वियलियनिसेसपच्चूहं ॥ 1927 ॥ जै बज्झविसयचिन्ता-वावारविवज्जणा निरालंबे । तत्ते परे निलीयसि, ता चित्त ! न चेव चरसि भवे ॥ 1928 ॥ पयईए चलसहावं, दुईतिदियतुरंगथट्टमिणं । विसयाभिलासवेगं, विवेगरज्जूए संजमिउं ॥ 1929 ॥ जै मण! धरेसि सवसं, फुरन्ति रागाइसत्तुणो न तो। इहरा उ परिभविज्जसि, लद्धप्पसरेहिं तेहिं सया ॥ 1930 ॥ जह न वरिसन्तमेहेहिं, नेय pvisNtsrishssehi| उक्करिसो जलनिहिणो, न याऽवकरिसो वि tada'bhAve ॥ 1931 // तह सयमुर्वितभोगोव-भोगजोगे वि हियय ! जै तुह वि। नोक्करिसो tada'bhAve, नयाऽवकरिसो वि होइ तया ॥ 1932 / / 57 Page #65 -------------------------------------------------------------------------- ________________ संपत्तपावियव्वं, sukaya'tthaM तह परं तुम चेव्। भोगाइकयाऽऽसंसो, दुक्करकारी वि न उण मुणी ॥ 1933 ॥ अण्णं चमोहो एस नराणं, जं गिहचागा वणम्मि जोग्रो। साहै मोक्खं ति भणंति, जेण सण्णाणओ मोक्खो ॥ 1934 ॥ तं पुण गिहे व रणे व, होइ कज्ज पि साहै ससज्झं । उज्झिय सेसवियप्पं, चित्त ! विचिन्तेसु ता भाणं ॥ 1935 ॥ संसारुत्थपयत्था, परं सुरम्मा वि न हु हरंति तुमं । जै मण चिट्ठसि सण्णाण-पवरपागारपरिखित्तं ॥ 1936 ॥ जै सण्णाणतरंडं, अक्खण्डं छडसे न कैया वि। हे हियय ! हीरसि न ता, अविवेयसरिप्पवाहेण ॥ 1937 ॥ जीवे सुपत्तभूए, चिटुंति मोहतन्तुमयवट्टि । नेहं च निट्ठवितो, मिच्छत्ततमोविणासी य ॥ 1938 ॥ कालुस्सकज्जलं उव्व-मन्तओ जै गिहस्स व tuhaM'to । सण्णाणपईवो जलै, चित्त ! ता किं न पज्जतं ॥ 1939 ॥ गुरुगिरितडसंभूयं, विसयविरागमज्झमुद्धरक्खंधं । dhamma'tthisauNaruddhaM च, परमतत्तोवएसतरूं ॥ 1940 ॥ hoUNama'NuttAlaM, सणियं चित्त ! जै स्मारुहिउण्। गिण्हसि सण्णाणफलं, ता आसाएसि मुत्तिरसं ॥ 1941 ॥ रोगाण व कम्माणं, विज्जासिद्धो व्व वियरै सुगुरू । बज्झोवयारविमुहं, पसमणपरमोवएसं जं ॥ 1942 ॥ तं झायसु चित्त ! न केवलं जओ अहिगयक्खओ चेव । सयलकिलेसविमुक्कं, जायै अजरामरत्तं पि । 1943 ॥ हे चित्त ! पयत्तेणं, चिन्तसु तत्तं तुमं तयं किण्चि। चिन्तियमेत्तेणं चिय, चिरं पि जेणासि सुनिवुत्तं ॥1944 ॥ धीमं विऊ सुरूवो, चाई सूरोऽहमेव इच्चाई । दप्पजरो ता तुह मण!, जा न निलीयसि परे तत्ते ॥ 1945 ॥ अविवेयर्मिठमुल्लंठिऊण, थंभं पि भंजिय दढं पि। पुत्तकलत्ताइसिणेह-निबिडनिगडाई तोडेउं ॥ 1946 ॥ रागाऽऽइबन्धणदुमे वि, दूरमुम्मूलिऊण धम्मवणे । हे चित्त ! चरसु हत्थी व, जं परं निव्वुई लहसि ॥ 1947 ॥ सक्खं जिणिन्दभणियं, इमं ति एयं च गणहरेण पुणो । तस्सीसेण य एयं, चोद्दसदसपुविणा य इमं ॥ 1948 ॥ पत्तेयबुद्धपमुहेहि, भासियं पुव्वजिणवरेहि इमं । भणियं इच्चाई पर-पच्चायणवयणचिन्तणओ ॥ 1949 ॥ हे चित्त ! खिज्जसि च्चिय, सयं रसाऽणुभवसुण्णमेव तुमं । दव्वि व्व दिव्वभोयण-बहुविहरसपयडणपरा वि ॥ 1950 ॥ अहवा वासिज्जइ भिज्जइ य, दव्वी रसेहिं न उण तुमं । jiNavayaNama'NusaraMtaM पि, मूढ ! हे हियय ! कहमिहरा ॥ 1951 / / वररिसिसुहासियाई, अणेगसो पढसि सुणसि तह निच्चं । भावेसि य ऐनिउणं, tapparama'tthaM च बुज्झसि य ॥ 1952 ॥ न उण अणुभवसि पसमं, न य संवेगं न यावि निव्वेयं । न मुहुत्तमेत्तमवि तह, तब्भावस्थेण परिणमसि ॥ 1953 ॥ जिणवयणसमरसाऽऽपत्ति-मन्तरेणं तु बज्झचरणे वि। सुविसुद्धसाहुकिरिया-सेवणरूवे जहाथाम ॥ 1954 ॥ उच्छहसि वि न मण ! तुमं, पमायमयघुम्मिरं मणागं पि । एवं च लद्धपोयं पि, मूढ ! बुड्डसि bhavoha'nto .. // 1955 // अहव न जिणवयणत्थेण, केवलं न परिणमसि चेव तुमं । साभिप्पायविसरिसं, किंतु तयं उव्ववत्थिसि वि ॥ 1956 ॥ नियबोहवाहगेणं, हे हियय ! कहिं पि जिणमएणाऽवि । मौलाविज्जसि बाद, मूढ ! तुमं सव्वहा वि जओ ॥ 1957 ॥ कैयवि रुहसि नहग्गे, एगंतुस्सग्गतरलियं संतं । कैयवि विससि रसायल-ma'vavAe च्चिय निलीणं तु ॥ 1958 ॥ उस्सग्गदिट्रिणो तह, अववायठिया na ceva royNte। अववायदिट्रिणो उण, उस्सग्गठिया न रोयन्ति । ॥ 1959 ॥ तह दव्वखेत्तकालाऽऽइयाण-ma'NusArao जहाविसयं । उभयपयसेवगा जे य, ते वि नो तुज्झ रोयन्ति ॥ 1960 ॥ एवं मण! निच्छयनय-ठियस्स ववहारनयठिया तुज्झ । ववहारनयठियस्स u, रोयन्ति न निच्छयनयत्था ॥ 1961 ॥ तह davvakhettakAlAi''yANa-ma'NusArao जहाविसयं । उभयनयमयठिया जे u, ते वि णो तुज्झ रोयन्ति ॥ 1962 ॥ उस्सग्गपमुहसमत्थ-नयमयं mymroymaannss!| kaha najjai निरवज्जा, मण! जिणमयपरिणई तुज्झ ॥ 1963 ॥ तव्विसए सुयनिहिणो, नो बहु पुच्छसि वि किर मए तत्तं । नायं ति किं पि अंसं, निरुवसमं चित्त ! घेत्तूण ॥ 1964 ॥ एवं च तुज्झ न गिलाण-कज्जविसया वि जायए चिन्ता । कालाऽणुरूवगुणिगोयरं च न पमोयकरणं पि ॥ 1965 ॥ वच्छलथिरीकरणोव-वूहणाइ वि न चेव सव्वत्थ । अविगाणेणं चिन्तसि, साहिप्पाया जै कहं पि ॥ 1966 ॥ एवंविहं च कुग्गह-चक्कं छेत्तुं विवेयचक्केण । सव्वोवाहिविसुद्ध, सद्धम्मे कुणसु पडिबन्धं । / 1967 ॥ 58 Page #66 -------------------------------------------------------------------------- ________________ स जै तुममिह पडिबन्धं, हुंतं थेवंपि ता न इयकालं । होज्ज महदुक्खजालं, किं न सुयमिमं तए चित्त ! ॥ 1968 ॥ एगदिवसं पि जीवो, पव्वज्जमुवागओ अण्णण्णमणो । जै वि न पावै मोक्खं, अवस्सं वेमाणिओ होइ । ॥ 1969 ॥ अहवेगदिवसमिच्चाइ-थूलं माणं जओ मुहुत्ते वि। सण्णाणपरिणईए u, फलमिटु होइ जमिहत्तं ॥ 1970 ॥ जं अण्णाणी कम्मं, खवेइ बहुयाहिं वासकोडीहिं । तं नाणी तिहिं गुत्तो, खवेइ ऊसासमेत्तेण ॥ 1971 ॥ कहमिहरा मरुदेवी, पुव्वं अगुणा वि तक्खणा चेव्। सिद्धा तुमं तु हे मण!, सुनाणपरिणैगुणविहीण ! ॥ 1972 ॥ कैया वि रागरतं कैयवि दोसेण कलुसियसरूवं । कैया वि मोहमूढं, कया वि कोहग्गिसंतत्तं ॥ 1973 ॥ कैयावि माणथद्धं, कयाइ मायाए बाढमाऽऽविद्धं । कैया वि महालोहोयहिम्मि सव्वंगनिम्मग्गं ॥ 1974 ॥ कैया वि वेरमच्छर-रणरणयभयट्टरोद्दझाणगयं । कैया विदव्वत्ताऽऽइ-विसयचिन्ताभरक्कन्तं ॥ 1975 ॥ निच्चं पि वावडं चिय, खरपवणपणुण्णधयवडो व्व तुम्ण्। नाऽवत्थाणं थेवं पि, लहसि कैया वि परमत्थे ॥ 1976 ॥ इच्चाइ चित्त ! केत्तिय-ma'NusAsijjasi तुमं सयं चेव । कुसलाऽकुसलविभागं, परिभावसु तह य निच्छयसु ॥ 1977 ॥ तत्तो कुसलपवित्ति, निच्चं कुसलट्ठिएसु बहुमाणं । कुणसु अकुसलाऽकुसलत्थ-चायमज्झत्थभावे य ॥ 1978 ॥ evm'kuslvivjjnn-कुस्ल्प्वित्तिप्फान्न्कार्न्नो। कज्ज पि मण! समाही-रूवं परमं चिय लहेसि ॥ 1979 ॥ इय जो निच्चं पि मणो, अणुसासइ bhAvasArama'NusamayaM / समयं मायं कोहं लोहं, च जिणेज्ज कि चोज्जं ॥ 1980 ॥ इहरा अन्न्प्प्कुविक्प्प्-क्प्प्न्नाऽऽस्त्त्चित्त्वेल्विओ। हियमवि अहियं सयणं पि, परजणं मित्तमवि सत्तुं ॥ 1981 ॥ sabbhUyama'sabbhUyaM पि, मण्णमाणो करि व्व दुव्वारो। किं किं न पावठाणं, वसुदत्तो इव करेज्ज जणो ॥ 1982 ॥ तहाहिउज्जेणीए पुरीए, नरवइणो सूरतेयनामस्स । सोमप्पहो त्ति नामं, आसी उवरोहिओ विप्पो ॥ 1983 ॥ नीसेससत्थपरमत्थ-जाणगो सव्वदरिसणविहण्णू । अच्चन्तवल्लहो गुणि-जणस्स रण्णो य सुगुणो त्ति ॥ 1984 ॥ एगम्मि य पत्थावे, दिवं गओ सो तओ य से पुत्तो । वसुदत्तो नामेणं, तप्पयविनिवेसणट्ठाए ॥ 1985 ॥ सयणेहिं दंसिओ नरवैस्स, नवरं लहु त्ति अपढो त्ति । पडिसिद्धो रण्णा सो, अण्णो य निवेसिओ तत्थ ॥ 1986 ॥ परिभूयं अप्पाणं, मण्णंतो गुरुविसायसंतत्तो । वसुदत्तो नीहरिओ, paDhaNa'tthaM तयणु गेहाओ ॥ 1987 ॥ पवरं विज्जाखेत्तं, नाणाविहविउससंगयं सोच्चा। पाडलिपुत्तं लोयाओ, तत्थ गन्तुं समारतो ॥ 1988 ॥ कालक्कमेण पत्तो, पढियाओ तहिं च स्व्व्विज्जाओ। अह siddhavaMchiya'ttho, समागतो निययनयरम्मि ॥ 1989 ॥ तुट्ठो विज्जाए निवो, दिण्णा पिउसंतिया य से भुत्ती । जाओ य सम्मओ राय-पौरलोयस्स सव्वस्स ॥ 1990 ॥ नरवैसम्माणेणं, इस्सरिएणं च सुय्मेन्नाऽवि। तिणमिव जयं नियन्तो, कालं वोलेइ सो तत्थ ॥ 1991 ॥ इस्सरियाऽऽइलवेण वि, तरलिज्जइ माणसं अधीराणं । किं पुण कुलबलविज्जाऽऽइ-याण सव्वेसिं समवाए 1992 ॥ अवि तीरिज्जइ जुगविगम-jalahikallolapaDalama'vi ख्लिउण्। इस्सरियाऽऽइमहामय-विवसं तु मणो न थेवं पि ॥ 1993 / / इय सो उम्मत्तमणो, एगम्मि दिणे नडाण पेच्छणयं । कोऊहलेणं दटुं, निसिम्मि मित्तेहिं संलत्तो ॥ 1994 ॥ हे मित्त ! एहि जामो, नडपेच्छणयं खणं प्लोएमो। दिट्ठी 8व्वपलोय-णेण सहलत्तणमुवेइ ॥ 1995 ॥ तेसिं अणुवित्तीए, गओ तहिं सो ठिओ य खणमेक्कं । अह तत्थ तया जुवई, विडेण सह जंपिरी एवं ॥ 1996 ॥ अलियविउसेण पइणा, निरुद्धपसराए संपयं मज्झ । तुह सुहय ! daMsaNAma'ya-लाभेणं निव्वुई जाया ॥ 1997 ॥ हे पेच्छणगपयट्टग !, चिरकालं जीवियं हवौ तुज्झ । जेण कओ वक्खेवो, मह पइणो कोवजलनिहिणो ॥ 1998 ॥ ता एहि सुहय ! जावेस, कूडविउसो इहेव जावेइ । ताव खणं कीलित्ता, नियनियगेहेसु वच्चामो ॥ 1999 ॥ इय तीए पणयसारं, गिरमायण्णिय विचिन्तियं तेण । अलियवियप्पविगप्पण-पवणपणोल्लियमणेण इमं ॥ 2000 ॥ नूणं सा मे भज्जा, एसा परपुरिसमणुसरै पावा । कूडविउसं च मण्णे, ममं च उद्दिस्स वागरै ॥ 2001 ॥ पुव्वं पि दुट्ठसीला, लिंगेहि मए वियाणिया आसि । संपइ पच्चक्खं चिय, दिट्ठा ता निग्गहामि इमं . ॥ 2002 ॥ 59 Page #67 -------------------------------------------------------------------------- ________________ iya cintento jA ताडणट्ठया पट्ठिओ इमो तीए । ता सच्छंदपयारा, सा जुवई कत्थइ गय त्ति । 2003 ॥ मण्णे इंतं मं पेच्छिऊण, पावा घरं गया तुरियं । इय बुद्धीए तओ सो, वेगेण गिहुम्मुहो चलिओ ॥ 2004 ॥ अह पबलकोवविवसो, जा पत्तो निययगेहदारम्मि । ताव य सरीरचिन्तं, काउं गेहम्मि पविसंती । 2005 ॥ दिट्ठा नियगा भगिणी, भज्ज त्ति वियाणिऊण तो तेण । आ पावे ! मज्झ गिहे, दुस्सीला वि हु कहं विससि ॥ 2006 ॥ कूडविउसं ति मं दूसिऊण, पुरओ विडस्स रमिउं च । तेण सह सहरिसं आगयाऽसि इय उल्लवंतेण । 2007 ॥ हा हा किमेवमेयं, को एसो किं मए kayama'kajjaM । ई पुणरुत्तं बहुजंपिरी वि अच्चन्तकोववसा । 2008 ॥ अवियाणित्ता तह तेण, जट्ठिमुट्ठीहिं निठुरं फ्या। सा मम्मपएसम्मि, जह मुक्का जीवियव्वेण ॥ 2009 ॥ अह अणुमग्गेणं चिय, समागएणं समित्तवग्गेण । पडिसिद्धो सविसेसं, कुद्धो तत्तो इमं भणइ ॥ 2010 ॥ रे पावा ! तुम्हाणं, भेएणं nUNamerisama'kajja / मह भज्जाए कीरै, तेणं तुब्भे ममं खलह ॥ 2011 ॥ नडपेच्छणए वि धुवं, एत्तो च्चिय ahama'NicchamANo वि । नीओ तुम्हेहिं इमीए, कज्जनिविग्घसिद्धिकए ॥ 2012 ॥ कित्तिममेत्तीजुत्ताण, होज्ज अहवा न किंचि वि अकिच्चं । परिचयह दुटुसीला !, ता एत्तो मज्झ चक्खुपहं ॥ 2013 ॥ एवं वसुदत्तेणं, अलीयकुवियप्पवाउलमणेण । निद्दोसा वि हु ते तज्जिया तहा जह गया सगिहं . ॥ 2014 ॥ कोलाहलं च सोच्चा, समागया मन्दिराओ से भज्जा । दळूण वैयरमिमं, एवं भणिउं पवत्ता य ॥ 2015 ॥ हा हा निग्घिण ! निल्लज्ज-'णज्ज ! कि हणसि अप्पणो भइणि । जेणेवंविहपावं, सोवागा वि हुन कुव्वंति ॥ 2016 ॥ एवं तीए वुत्तो, पुरलोगेण vi ya nindio sNto| so cintei पुणो वि हु, अणप्पकुविगप्पविहुरमणो ॥ 2017 ॥ असई न केवलं चिय, मह भज्जा किन्तु साईणी वि भ्वे!| एवं वामोहित्ता, ममं पि जा sayama'vaktA ॥ 2018 // भइणीए विणिहयाए, पसंतकोवो त्ति मं वियान्नित्ता। विणिवारिउमाऽऽरद्धा, साहु व्व अभिण्णमुहरागा । 2019 ॥ kima'haM नियभैणि पि हु, न मुणेमि सुदूरमन्धयारे वि । जै एयाए नो दिट्ठि-वंचणं मह कयं हुंतं ॥ 2020 ॥ इय चिन्तिऊण कुवलय-दलसामं कड्ढिऊण असिधेणुं । पावे डाइणि ! भइणी-विणासजणणि ! पलाइहसि ॥ 2021 ॥ कत्थेयाणि सुरगुरुसमो वि, जो हं तए वि विब्भमिओ । इति जंपन्तो भज्जाए, लुणै नासं सउट्ठउडं ॥ 2022 ॥ अह उग्गयम्मि सूरे, निसिवैयरसवणजायरोसेण । लोगेण नरिंदेण य, सो नयरीओ विणिच्छूढो ॥ 2023 ॥ एगागी य भमंतो, वैदेसाए पुरीए sNptto। तारापीढो राया, तहिं च आराहिओ तेण ॥ 2024 ॥ तुटेण नरिन्देणं, दिण्णं से जीवणं पहिट्ठमणो । तत्थ ट्ठिउं पवत्तो, अह जाए सूरगहणम्मि । 2025 ॥ सो चिन्तिउं पवत्तो, अज्ज अहं बम्भणे निमंतित्ता । बहुभक्खं वंजणाऽऽउल-ma'NegapANagasamAiNNaM / 2026 // बहुविच्छित्तिसणाहं, भोयणजायं करावैस्सामि । खीरं च खीरहरियाउ, राइणो मग्गइस्साम्मि । 2027 ॥ जै सो कह वि न दाही, पुणो पुणो मग्गिओ वि सप्पणयं । तो अत्ताणं हणिउं, बम्भणहच्चं पि से काहं ॥ 2028 ॥ एवं कूडविगप्पेहि, भामिओ, चिन्तणं पि सच्चं व । मण्णंतो सो भोयण-वेलापत्त त्ति पुणरुत्तं ॥ 2029 ॥ किर सुचिरमग्गिओ वि हु, न खीरहरिओ पणामए खीरं । तो गाढकोववसओ, छुरियाए हणइ अप्पाणं ॥ 2030 ॥ वाहरै य उद्धकरो, बम्भणहच्चा इमा अहो लोगा!| खीरहरियस्स रण्णो, जेणं खीरं न मे दिण्णं ॥ 2031 ॥ इय खणमेगं वाहरिय, गाढघाएण hammio sNto। रोद्दज्झाणोवगओ, मरिऊणं नारगो जाओ ॥ 2032 ॥ एवं scchNdpytttt-cittdoghttttpddihy'ppaanno| जम्हा जीवा ठाउं, खणं पि न सुहेण पारेंति ॥ 2033 ॥ तेणाऽणुसासणं माणसस्स, कीरै पइक्खणं चेव । इहरोवदंसियठिईए, होइ न खणं पि कुसलत्तं ॥ 2034 ॥ किंचदासं व मणं अवसं, सवसं जो कुणै तेण जयरंगे । गहिया विजयपडागा, सो च्चिय सूरो स विक्क्म्व्ण्। ॥ 2035 / / अवि नाम कहवि कीरै, पिवणं पुरिसेण जलनिहीणं पि। पज्जलियजलणजाला-कलावमज्झे य सयणं पि ॥ 2036 ॥ चंकमणं पि हु tikkha'gga-खग्गधाराए वीरचरिएण । पउमाऽऽसणं पि बज्झइ, tivva'ggijalaMtakuMta'gge // 2037 // चो Page #68 -------------------------------------------------------------------------- ________________ . न य पुण पयईए च्चिय, चलस्स कुप्पहपसज्जमाणस्स । कीरै जओ जए माणसस्स अकयाऽऽउहस्साऽवि ॥ / 2038 / / मत्तगइंदं पि दमन्ति, निंति सीहं पि अप्पवसिगत्तं । पक्खुहियजलहिजल-पसरमवि लहुं निरुंभन्ति ॥ / 2039 ॥ ॥ / 2040 // // / 2042 // // / 2043 // // / 2044 // / / 2045 / / // / 2046 // // / 2047 // // / 2048 // // / 2049 // // / 2050 // नय सक्का अकिलेसेण, चेव पुण माणसं जिणेउं जे। अह कह वि तं पि हु जियं, जियं खु ता सव्वजेयव्वं किं बहुणा तव्विज्जए, विजिओ च्चिय दुज्जओ हवै अप्पा । सो पुण विजिओ जायै, परमप्पा परमपयसामी ॥ 2041 ॥ इय मणालिमालैमालियाए, स्ण्वेग्र्ण्ग्सालाए। परिकम्मविहीपामोक्ख चउमहामूलदाराए आराहणार पणरस-पडिदारमयस्स पढमदारस्स । चित्ताणुसासणमिणं, भणियं छटुं पडिद्दारं अणुसासिज्जंतं पि हु, चित्तं पाएण निच्चवासाओ । पडिबन्धलेवलित्तं, निरभिस्संगं न bhaviuma'laM अनिययविहारमेत्तो, ता कित्तेमो समत्थदोसहरं । जं सोच्चा परिचइउं, Alassama'vassamujjutto वसहीसु य उवहीसु य, गामे नयरे गणे य सण्णिजणे । सव्वत्थ अपडिबद्धो, विसुद्धसद्धम्मकरणरई सइ अनिययं विहारं, करेज्ज साहू विसेसगुणकंखी । तित्थजत्ताऽऽइकरणे, जएज्ज तह सावगो वि सया जम्हाऽनिययविहारो, सक्खं चिय नत्थि किर गिहत्थस्स । किन्तु गिहत्थो वि अहं, दव्वत्थयसारमरिहन्ते निक्खमणपमुहतित्थेसु, ताव वंदामि तो पवज्जिस्सं । चिच्चा saMgama'sesaM, ArAhaNama'hava पव्वज्जं एवंविहबुद्धीए, पसत्थतित्थेसु वच्चमाणस्स । सुट्ठियगवेसणं वा, कुणमाणस्स य भवे सो वि तत्थ य जो पव्वज्जं, काउं आराहणं समीहै से। सुट्ठियगवेसणं गण-संकमदारे निदंसिस्सं जो पुण गिट्टिओ च्चिय, आराहणमेक्कमेव काउमणो । सुट्ठियगवेसणविही, वत्तव्वो तस्स इह चेव अह साहुसावयाणं, सव्वाण वि जिणमयाऽणुसारीणं । खित्ताओ khittama'NNaM, गच्छंताणं विही सो किर जस्स जेण सद्धि, मणसा वयणेण अहव काएणं । किं पि कयं कारियमणु-मयं च जं दुक्कडं अस्थि थेवं पि तं समत्थं, सम्मं खामेइ समाहिमग्गंतो ! / मा हौ कहवि मरणाइए वि वेराणुबन्धो जै ताव मुणी गंता, वंदित्ता सूरिणो सौज्झाए । परियायलहू पुण सेसए वि समणेऽभिवंदित्ता इ भै जहाऽहं तुज्झ, सन्तियं चेइयाण साहूणं । संघस्स य नयराईसु, गच्छंतो वंदणं काहं अहवा गंता जेट्ठो, तो तं वंदित्तु बिंति ठियसमणा । अम्हच्चयं करेज्जसु, चेइयसाहूण वंदणयं तत्तो चेइयभवणे, गंतुं भत्तीए चेइयाण पुरो । सम्मं तव्वंदावण-पच्चयमिह कुणै पणिहाणं एमेव सावगो वि हु, सम्मं खामियसमत्थवत्थव्वो । सम्मं कयचेइयसूरि- साहुवंदणविहाणो य तद्दिण्णगहियनिरवज्ज-विसयसंदेसगो रूपणिहाणो । गामनगरागराऽऽइसु, महया जाणाइविहवेण नाऽज्जियवित्तेणं, मग्गट्ठियभूरिधम्मठाणेसु । जिणसासणुण्णइं निच्च मेव परमं पकुव्वन्तो ॥ / 2051 ॥ / / 2052 / / / / 2053 // // / 2054 // // / 2055 / / // / 2056 // / / 2057 / / // / 2058 / / // / 2059 / / ष्णाहाण परं, अणुकंपादाणओ य आणंदं । उप्पायन्तो धीमं, परिभमै समत्थतित्थेसु तत्थ गिही साहू विय, पासित्ता चेइयाइं तो सम्मं । संघो किरेस वंदै, इय पणिहाणेण पढमं तु काऊण वंदणं संघ-संतियं चेइयाणमुवउत्तो । तो अप्पसंतियं पि हु, tada'vattho च्चिय कुणै सम्मं अह दव्वखेत्तकालाऽऽइयाण, संकिण्णया भवे kaha'vi । ताहे पणिहाणाऽऽइ, संखित्तं पि हु कुणै चेव अह साहुसावगजणं, नाणाऽऽइगुणागरं भणइ दठ्ठे । अमुगत्थामे तुब्भे, वंदाविज्जह जिणवरिन्दे ते वि ससंभमपाउब्भवंत-रोमंचकंचुइयकाया । महिवट्ठठवियसीसा, सुभत्तिभरनिब्भरमणा य जय तैलोक्कमहाहु !, पभूयगुणरयणसायर ! जिणिंद ! / इय देवगुणे अहवा, नमोऽत्थुणं एवमाईणि सक्कत्थयवयणाईं, कित्तंति ताव जाव आगंता । भणइ पुणो आयरियाइ - पेसिए धम्मलाभाऽऽई अभिवन्दणाऽणुवन्दण-रूवं उचियट्ठि किर जणो ता । कुणै ततो अण्णोण्णं, विसेसपुच्छाइसु विभासा इय पेरणीयपेरग-भावा, सुहजोगओ य उभएसि । सुहबन्धो जयगुरुणा, निद्दिट्ठो इट्ठसिद्धिफलो एयं सामायांरिं, नाऊण विहीए जे पौंजन्ति । ते चेव एत्थ कुसला, सेसा सव्वे अकुसला उ 1 ॥ / 2060 ॥ // / 2061 // // / 2062 / / // / 2063 / / // / 2064 / / // / 2065 / / // / 2066 // // / 2067 / / // / 2068 / / // / 2069 / / // / 2070 // // / 2071 // / / 2072 / / // / 2073 / / Page #69 -------------------------------------------------------------------------- ________________ // 2074 // // 2075 // // 2076 // // 2077 // // 2078 // // 2079 // // 2080 // // 2081 // // 2082 // // 2083 // // 2084 // // 2085 // // 2086 // / 2087 // // 2088 // // 2089 // इय भणियविहीए गिही, हिण्डंतो तेसु तेसु देसेसु । अप्पाणए परम्मि य, सविसेसे कुणै धम्मगुणे तहाहिदळूण सावयजणं, सविसेसं दव्वभावथयनिरयं । sayama'vi सविसेसं चिय, तक्करणपरायणो होइ तं च तहाविहिनिरयं, पए पए पासिउं payasa'taM । पवियंभन्ति सुहगुणा, धम्मपराणं पराणं पि किंचतइंसणाउ सद्धा, pAyama'saddhAluNo वि सद्धम्मे । सद्धालणो सयं पण, संजायै तप्पवित्ती वि अथिरा जायन्ति थिरा, थिराउ गिण्हन्ति तह विसेसगुणे । अगुणा वि होंति सगुणा, सगुणा दढबहुतरगुणा य इय जिणदिक्खानिव्वाण-नाणतित्थेसु सुप्पसत्थेसु । वंदंतो सव्वण्णू, सुट्ठियगुरुणो य पेहन्तो ता भमति गिही जा कह वि, पाविओ सुट्ठिओ गुरू परमो । पत्ते य तम्मि हरिसु-ल्लसंतरोमंचकंचुइओ संपत्तपावणिज्जं, समत्थतित्थोहपूयपावं च । अप्पाणं मण्णंतो, विहिणा आलोयणं देज्जा तो गुरुजणोवइटुं, पडिवज्जेज्जा य सम्म पच्छित्तं । एवं च विचिन्तेज्जा, अहो कहं पावकलुसो वि पच्छित्तदाणजलखालणेण, नीओ परं visohima'haM । निक्कारणकरुणा सायरेण एएण मुणिवइणा नूणमिमो जणणि पि हु, जणगं पि हु बन्धवं पि मित्तं पि । अभिभविऊणं वच्छल्ल-भावतो विहरति जयम्मि kahama'NNahA अदिटुं, असुयं देसंतराऽऽगयं च ममं । पियपुत्तं पिव एवं, बहुमण्णेज्जा महाभागो अह परमविम्हिउप्फुल्ल-लोयणो पज्जुवासिऊण चिरं । तस्सुवएसे गिव्हिय, निमन्तै गुरुं विहारेण इय ताव पुण्णपब्भार-पुण्णवंछस्स सावयवरस्स । कस्सवि निव्विग्घं चिय, वंछियसिद्धी हवेज्ज फुडं कस्स वि य तहा संपट्ठियस्स, अवि नाम अंतरा चेव । होज्जा पाणविवत्ती, उवक्कमाऽऽउविहिवसेण सुहपणिहाणगुणेणं, तित्थाईणं अपूयणेणाऽवि । दुग्गयनारीए इव, तस्सज्झफलं तहवि होज्जा तहाहिकायंदीए पुरीए sursir-mnnikirnnvicchuriycrnno| चरणपयट्टियलोगो, लोगाऽलोगप्पयासकरो करुणामयखीरनिही, निहीणउत्तमजणेसु समदिट्ठी । सिद्धत्थपत्थिवसुओ, समोसढो सिरिमहावीरो पवरमणिरयणरुइरं, नाणाविहधुव्वमाणधवलधयं । सिंहासणाऽभिरामं, सुरेहिं रइयं च ओसरणं । तत्थ य पुव्वाऽभिमुहो, स्सुराऽसुर्तिज्य्पूय्न्निज्ज्क्मो। आसीणो जयनाहो, भव्वजणविबोहओ वीरो असुरसुरखयरकिनर-नरनरवइणो य पुलैयसरीरा । jiNavandaNa'TThama'cirA, ओसरणमहिं समल्लीणा नयरीजणो वि हरिकरि-जाणविमाऽऽणाइएसु आरूढो । उब्भडकयसिंगारो, तियससमूहो व्व सोहंतो धूवसमुग्गयवरगन्ध-kusumapaDalAi''vAvaDakareNa / किंकरनियरेण सम, झत्ति जिणं वंदिउंचलिओ अह तत्थेव पुरीए, वत्थव्वाए दरिद्दथेरीए । घेत्तूण दारुयाई, इंतीए नयरीबाहिम्मि अच्चन्तविम्हियाए, पुट्ठो एगो नरो अहो भद्द ! / एगाभिमुहो लोगो, कत्थ इमो गन्तुमाऽऽरद्धो तेणं पयंपियं तिजय-बन्धुणो धुयकिलेसकलुसस्स । जम्मजरमरणवल्ली-वियाणविच्छेयपरसुस्स सिरिवीरजिणस्स पयाऽरविंद-पूयणनिमित्तमेस ज्ञ्नो। वच्चै सिवसुहकारण-धम्मनिसामणनिमित्तं च एवं सोच्चा सुहकम्म-जोगओ जायभत्तिपब्भारा । सा चिन्तिउं पवत्ता, kima'hama'puNNA दरिद्दा-य पकरेमि जेण सुविसित्त्त्थ्-'nngghpuuyN'gvggsaamggii| neva'tthi जीए जिणवर-caraNuppalajuyalama'ccemi अहवा kima'NeNaM सिंदु-वारकुसुमाइं पुव्व्दित्त्त्थाई। मुहियालब्भाई लहुं, घेत्तूण करेमि जिणपूयं ताहे ताई घेत्तुं, व्द्द्द्ध्ण्त्जिन्निद्पूय्प्रिन्नामा। ओसरणस्साऽभिमुहं, तुरियं गन्तुं समारद्धा नवरं अद्धपहे च्चिय, अच्चन्तं थेर्भाव्विहुर्ण्गी। पंचत्तमुवगया सा, वड्ढंतविसुद्धपरिणामा अह जिणपूयापणिहाण-मेत्तसुविढत्तकुसलकम्मेण । सोहम्मदेवलोए, atucchasuralacchima'NupattA // 2090 // / 2091 // // 2092 // // 2093 // // 2094 // // 2095 // // 2096 // // 2097 // || 2098 // // 2099 // // 2100 // // 2101 // // 2102 // // 2103 // // 2104 // // 2105 // // 2106 // 2 Page #70 -------------------------------------------------------------------------- ________________ // 2107 // // 2108 // // 2109 // // 2110 // // 2111 // / / 2112 // // 2113 // // 2114 // // 2115 // थेरत्तणेण मुच्छं, गय त्ति सुढिय त्ति वा विचिन्तन्तो । अणुकंपाए लोगो, जलेण सिंचइ य से अंगं अपरिप्फंदं च तयं, पलोइउं पुच्छइ जिणं भन्ते ! / किं सा जियै मया वा, वुत्तं नाहेण य मय त्ति अह सो थेरीजीवो, देवत्तं पाविऊण त्व्वेल्ण्। ओहीए मुणियनियपुव्व-वैयरो परमभत्तीए जयगुरुचरणसरोरुह-ma'bhivandiya संनिहिम्मि वर्सेतो । लोगस्स दंसिओ भगवया य जह तीए थेरीए जीवो देवो एसो त्ति, विम्हिओ तो पयंपई लोगो। सुकयविरहे वि कह तीए, सुरसिरी एरिसी पत्ता नाणं दाणं च तवो, सीलं सव्वण्णुपूयणं वा वि। सोग्गइनिबन्धणं नाह!, कित्तियं किर कयं तीए एयं च कहमिमीए, सयाऽवि दारिद्द्रुण्द्क्ण्दाए। आजम्मदुक्खियाए, परपेसत्तोवतत्ताए तो जयगुरुणा कहिओ, पूयापणिहाणगोयरो स्व्वो। तव्वुत्तन्तो पुणरवि, लोगेणं पुच्छिओ सामी अण्णायजिणवरगुणा, पूयापणिहाणमेत्तओ चेव । कह भयवं! उप्पण्णा, सुरलोयम्मि इमा थेरी भणियं जिणेण अमुणिय-गुणा वि मणिणो जहा पणासिति । जररोगाऽऽइसमृदयं, तह जयगसणो जिणिंदा वि अच्चन्तगुणपहाण-तणेण सामण्णमेत्तमुणिया व । बहुमाणपराण पराण-ma'suhakammaM पणासिंति एत्तो cciya'NuNNAo, एत्थं दव्वत्थओ गिहत्थाणं । एयविरहम्मि जम्हा, दंसणसुद्धी वि नेव भवे ता मोक्खसोक्खमूलं, puvva'jjiyapAvaselavajjasamaM / जिणपूयापणिहाणं, nihANamabhivaMchiya'tthANa जिणपूयापरिणामो, न होइ सुहकम्मुणो अभावम्मि । अच्चंतकंतचिन्ता-मणिगहणिच्छेव मुद्धाण ता भो देवाणुपिया!, एत्तियमेत्ते वि चोज्जमुव्वहह । ajja'vi एस महप्पा, sivapayama'vi पाविही जम्हा एसो इओ चैत्ता, कुले पहाणम्मि पाविउं जम्मं । सुस्साहुसंगईए, पवज्जिही पवरपव्वज्जं तत्तो देवो होही, पुणो वि पुण्णाऽणुबन्धिपुण्णेण । मणुओ एवं अट्ठम-भवम्मि नयरम्मि कणगपुरे होही पुहवीनाहो, कणगज्झयनामगो जयपसिद्धो । सो अण्णया य धण्णो, काले सरयम्मि संपत्ते iMdamahapecchaNa'TThA, महाविभूईए niggao sNto। अवलोइऊण दगुरम-'हिणा महया गसिज्जंतं अहिमवि कुररेणं चण्ड-चंचुणा kurarama'vi य करुणरवं । ghoreNama'yagareNaM, गसिज्जमाणं जमेणं व परिचिन्तिही महप्पा, मंडुक्को इव इमो जणो हीणो । अहिगारिणा गसिज्जइ, भीमेण भुयंगमेणेव अहिगारी वि गसिज्जइ, कुररेण व मण्डलस्स अहिवइणा । सो वि य सव्वग्गासेण, अयगरेणं पिव जमेण इय अणवरयं निवडत-आवयाऽवायपूरिए लोगे। भोगप्पसंगवंछा, जणस्स ही ही महामोहो जम्मणमरणविमुक्को, तैलोक्कम्मि न विज्जए कोई । वेरग्गं तह वि न अस्थि, अहह मणुयाण मूढत्तं इय चिन्तिऊण रज्जं, टुं अंतेउरं पुरं चिच्चा । समणो होही सिद्धि च, पाविही khaviyakammaM'so evama'rihaMtapUyA-पणिहाणं पि हु हवेज्ज मोक्खकरं । एत्तो य भण्णइ इहं, पूयापणिहाणओ चेव तित्थाण पूयणफलं, सड्ढो पावेज्ज अद्धमग्गे वि। पंचत्तं संपत्तो वि, कह वि तिव्वाऽऽवयवसेण एवं आलोयणपरि-णओ वि संपट्ठिओ गुरुस्यास्ण्। जै अंतरा वि असुहो, हवेज्ज आराहओ taha'vi आलोयणापरिणओ, सम्मं संपट्ठिओ गुरुसयासे । जै अंतरा स कालं, करेज्ज आराहओ तह वि एवं आलोयणपरिणयस्स, संपट्ठियस्स वि गुरुसयासे । असुहो भवेज्ज अहवा, मरेज्ज आराहओ तह वि सल्लं उद्धरिउमणो, संवेगुव्वेयतिव्वसद्धाए । जं जाइ सुद्धिहेउं, सो तेणाऽऽराहओ होइ एवं तवस्सिणो वि हु, आलोयणपरिणयस्स इन्तस्स । गुरुणो व अप्पणो वा, वियलत्ते होज्ज संसोही अहवा साहुगिहीणं, दोण्ह वि साहारणे गुणे पायं । अणिययविहारजणिए, सव्वण्णुमए इमे सुणह दसणसोही 1 थिरकरण, 2 भावणा 3 aisaya'ttha 4 kuslttN| 5 जणवयपरिक्खणा वि ya6अणिययवासे गुणा होंति ॥ 2116 ॥ ॥ 2117 // // 2118 // // 2119 // // 2120 // // 2121 // // 2122 // // 2123 // // 2124 // / / 2125 // // 2126 // / / 2127 // // 2128 // // 2129 // // 2130 // // 2131 // // 2132 // / / 2133 // / / 2134 // // 2135 // // 2136 // // 2137 // // 2138 // // 2139 // // 2140 // 53 Page #71 -------------------------------------------------------------------------- ________________ // 2141 // // 2142 // // 2143 // // 2144 // // 2145 // // 2146 // // 2147 // // 2148 // // 2149 / / // 2150 / / निक्ख्म्न्न्नान्न्निव्वान्न्-त्थान्न्चीचिन्ध्ज्म्म्भूमीओ। पेच्छंतो उ जिणाणं, सुविसुद्धं दंसणं कुणै संवेगं संविग्गाणं, जणइ इय सुविहिओ सुविहियाण । अथिरमइणं च पुणो, जणेइ धम्मम्मि थिरीकरणं संविग्गपरे पासिय, पियधम्मपरे ya'vajjabhIrU y| सयमवि पियथिरधम्मो पायं विहरंतओ होइ चरिया छुहा य तण्हा, सीयं उण्हं च भावियं होइ । अहियासिया य सेज्जा, सम्म अणिययविहारेण sutta'tthathirIkaraNaM, aisaiya'tthANa होइ उव्ल्ण्भो। ऐसैयसुयहराणं, पलोयणे विहरमाणस्स निक्खमणपवेसाईसु, आयरियाणं च बहुपयाराणं । सामायारीकुसलो, जायति गणसंपवेसेण साहूण सुहविहारो, निरवज्जो जत्थ सुलहवित्ती य । तं खेत्तं विहरंतो, नाही आराहणाजोग्गं एमाइयं गुणगणं, समीहमाणेण साहुणा निच्चं । अणिययविहारचरियाए, वट्टियव्वं सइ बलम्मि जो पुण रसाऽऽइगिद्धी-वसेण बलवं पि इह पमाएज्ज । न स केवलं मुणीहि, मुंचेज्ज गुणेहि वि अवस्सं पच्चागयसुहभावो, सो च्चिय इह उज्जओ मुणिगुणेहिं । परिवारिज्जइ सज्जो, ubhaya'ttha वि सेलगो नायं तहाहिसेलगपुरम्मि नगरे, आसी निवो सेलगो पुरा तस्स । पउमावई य देवी, ताण सुओ मड्डुगो नाम थावच्चापुत्तमुणिन्द-चलणसेवोवलद्धजिणधम्मो । सो राया नयसारं, भुंजइ निरवज्जरज्जसुहं एगम्मि य पत्थावे, थाव्च्चापुत्त्सूरिप्य्वित्ती। सुयसूरी विहरंतो, समागओ तत्थ नयरम्मि मियवणउज्जाणम्मि य, समोसढो मुणिजणोचियपएसे । मुणियाऽऽगमो य राया, समागतो वन्दणनिमित्तं तिपयाहिणापुरस्सर-मह तच्चलणुप्पले नमंसित्ता । हरिसवसपुलैयंगो, आसीणो dhammasavaNa'tthaM मुणिवइणा विह संसार-परमनिव्वेयकारिणी त्स्स्। विसयविरागुप्पायण-पवणा संमोहनिम्महणी संसारसमुत्थसमत्थ-वत्थुविगुणत्तपयडणपहाणा । धम्मकहा सुइसुहवयण-वित्थरेणं कया सुचिरं पडिबुद्धो नरनाहो, परमपमउब्भवन्तरोमंचो । गुरुचरणे पणमित्ता, जंपिउमेवं समाढत्तो भयवं! जाव नियसुयं, ठवेमि रज्जम्मि ताव तुह पासे । उज्झित्ता rajjama'haM, पव्वज्जं संपवज्जामि जुत्तमिणं जाणियभवठितीण, तुम्हारिसाण नरनाह ! / ता एत्तो पडिबन्धं, मा काहिसि thevama'vi एत्थ एवं गुरुणा अणुसासिओ य, राया गओ स्गेह्म्मि। निययपयम्मि निवेसइ, मड्डुगनामं वरकुमार तत्तो कयसिंगारो, सहस्सनरवाहिणीए सिबियाए। आरूढो पंथयपमुह-मंतिसयपंचगाऽणुगओ गन्तूण गुरुसमीवे, उज्झियसंगो पवज्जइ दिक्खं । saMvegasArama'NudiNa-मुज्जमै य धम्मकम्मेसु कालक्कमेण एक्कारसाऽवि, अंगाणि सो अहिज्जेइ। दुक्करतवकरणपरो, विहरै य महीए वाउ व्व अह पंथगपमुहाणं, पंचण्डं मुणिसयाण सुयसूरी । तं सूरित्ते ठविउं, साहुसहस्सेण परियरिओ विहरित्ता बहुकालं, पुंडरियमहानगे क्याऽन्न्स्न्नो। असुरसुरविहियपूओ, निव्वाणपयं समणुपत्तो सो पुण सेलगसूरी, तवोविसेसेहिं अर्स्विर्सेहि। पाणेहिं भोयणेहि य, जातो camma'TThimettataNU गहिओ रोगेहिं पि य, तहाऽवि सत्ताहिओ त्ति विह्र्ण्तो। सेलगपुरे पहुत्तो, समोसढो मिगवणुज्जाणे पीइपडिबन्धेण य मड्डुगो, निवो वन्दणट्ठया पत्तो । सोऊण य धम्मकहं, पडिबुद्धो सावगो जातो अह सो सूरि दटुं, सरोगमच्चंतकिससरीरं च । जंपइ अहं भन्ते !, अहापवत्तेण तेगिच्छं कारेमि तुम्ह एसणिय-भत्तपाणोसहाइएणं ति । पडिसुणियं मुणिवइणा, कारविया तयणु से किरिया अह पगुणीभूयतणू वि, प्ब्ल्र्स्गार्वाऽऽइप्द्दिब्द्धो। सूरी मुणिगुणविमुहो, तत्थेव ट्ठाउमाऽऽरद्धो पंथगवज्जेहिं ततो, परिचत्तो सेसएहि साहूहि । अह चउमासगरयणीए, निब्भरं सुहपसुत्तो सो चउमासियाऽइयारं, खामेउं पंथगेण सीसेणं । छिक्को चलणेसु ततो, झत्ति विउद्धो भणति कुद्धो को एस दुरायारो, मं पाएसुं सिरेण घट्टेइ । तेणं भणियं भन्ते!, पंथगनामो अहं साहू ॥ 2151 ॥ ॥ 2152 // // 2153 // / / 2154 // // 2155 // // 2156 // // 2157 // // 2158 // / / 2159 // // 2160 // // 2161 // // 2162 // // 2163 // // 2164 // // 2165 // // 2166 // // 2167 // / / 2168 // // 2169 // // 2170 // // 2171 // // 2172 // // 2173 // // 2174 // // 2175 // 4 Page #72 -------------------------------------------------------------------------- ________________ // 2176 // // 2177 // // 2178 // // 2179 // / / 2180 // // 2181 // // 2182 // // 2183 // // 2184 // // 2185 // // 2186 // // 2187 // // 2188 // खामेमि चउम्मासिय-मेक्कसि खमह न पुणो इमं काहं । अह संवेगोवगओ, सूरी इय भणिउमाऽऽरद्धो रसगारवाऽऽइविसविहय-चेयणो सुठु बोहिओ तुमए । पंथय ! ता कयमेत्तो, एत्थाऽवत्थाणसोक्खेण अह विहरिउमाऽऽरद्धो, स महप्पा अणिययाए वित्तीए। विहरंतो परियरिओ, puNara'vi पोराणसिस्सेहि kAlaM'tare य विहुणिय-रयमलो म्लिय्प्ब्ल्मोह्भ्द्दो। सेत्तुंजपव्वयम्मि, nivvANama'NuttaraM पत्तो इय दोसगुणे नाउं, सीय्ल्-उज्ज्य्विहार्च्रियाए। अविहारपक्खमाऽऽसज्ज, को णु वट्टेज्ज kusala'tthI किंचपडिबन्धो लहुयत्तं, न जणुवयारो न देसविण्णाणं । नाऽऽणाऽऽराहणमेए, दोसा अविहारपक्खम्मि कालाऽऽइदोसओ पुण, न दब्बओ एस कीरै निय्मा। भावेण उ कायव्वो, संथारगवच्चयाऽऽईहिं इय पावकलिलजलविब्भमाए, स्ण्वेग्र्ण्ग्सालाए। परिकम्मविहीपामोक्ख-चउमहामूलदाराए आराहणाए पनरस-पडिदारमयस्स पढमदारस्स । अणिययविहारनामं, सत्तमदारं समत्तमिमं अणिययविहारचरिया, एसा गिहिसाहुगोयरा भ्न्निया। संपइ नरिंदविसयं, एयं चिय किं पि कित्तेमि जम्हा को विहु चिर्भूरि-सुक्य्स्ण्भार्भाविक्ल्लान्नो। नरनाहो वि य हौं, अच्चंतं पसमरसरसिओ परलोयभीरुचित्तो, सम्मं विस्क्प्प्क्लिय्विस्य्सुहो। मोक्खसुहबद्धबुद्धी, आराहणकरणमीहेज्जा तस्स सए च्चिय देसे, जिणिन्दबिबाइं वंदमाणस्स । होज्ज अणिययो विहारो, परदेसे विग्घसब्भावा तहाहिकरडिघडुब्भडसुहडोह-तुरयरहवूहपरिवुडे त्म्मि। परदेसेसु वि तित्थाई, वंदिउं संपयट्टम्मि रज्जाऽवहारमाऽऽसंकिऊण, पडिनरवई प्क्प्पेज्जा। हीरेज्ज व तद्देसो, पडिरिउणा सामिरहिओ त्ति तम्हा भत्ते गुणसंगयम्मि, stth'tthbohkuslmmi| मंतिम्मि रज्जभारं, आरोविय अप्पतुल्लम्मि साहियजेयव्वगणो, सुत्थीकयमण्डलो म्हाकोसो। नियनियनियोगसुनिउत्त-भत्तिमन्तप्पहाणजणो अच्चंतपवरपूया-पुरस्सरं lokpiiddm'kreNto| जिणभवणाई वन्देज्ज, निययदेसे च्चिय नरिंदो अह तं adutttthdoghtttt-ghttttpddiruddhraayphpsrN| सहरिसहरिहेसाऽऽरव-खरखुररवभरियनहविवरं पम्मुक्कहक्कपोक्कार-घोरपाइक्कचक्कपरिकिण्णं । पौरसियछत्तछाइय-दिणयरकरपहकराऽऽभोगं नियदेसट्ठियजिणभवणाण, पेच्छणं आयरेण कुणमाणं । दळु धम्मपसंसं, के के मणुया न कुव्वंति के वा उत्तमजणपूइयं ति, सोमं ति मोक्खहेउं ति । विमंसिऊण जिणधम्म-मेक्कचित्ता न गेण्हंति एवं च सो महप्पा, स्ण्पाइय्प्व्र्ध्म्म्काय्व्वो। कैया वि विसयनिदं, करेइ जिणभणियनीईए कैया वि महामुणिपवर-चरियमेगग्गमाणसो सुणै । कैया वि मंतिसामन्त-संगओ कुणै जणचिन्तं धम्मविरोहं कैया वि, पेच्छिउं सव्वहा निरंभेइ । कैया वि निययपरियण-मुवउत्तो एवमुल्लवै हंहो! निउणं पेहह, संसारे sArama'sthi नो किं पि। जंतडिचवलं जीयं, तरंगतरलाओ रिद्धीओ अवरोप्परपडिबन्धा, बन्धा इव दिन्ति निव्वुई नेव्। निच्चपगुणो य मच्चू, निस्सारो वत्थुपरिणामो कम्मविवागो अच्वंत-भीसणो सोक्खसंभवो तुच्छो । अस्संखदुक्खकारी, सेविजंतो पमाओ य दुलहो य मणुस्सभवो, दुलहा स्द्ध्म्म्क्म्म्साम्ग्गी। नीसेसदोसकारण-अतुच्छमिच्छत्तचागेण तैलोक्कचक्कचमढण-विढत्तजयकाममल्लमलणखमो । दुलहो देवो भवजलहि-तारगो वीयरागो वि दुलहा विमुक्कसंगा, गुरुणो सव्वण्णुसासणं दुलहं । लद्धे वि एत्थ धम्मु-ज्जमो न जं तं maha'cchariyaM एवं समीववत्तिण-ma'NusAsittA जणं स कैया वि । gIya'tthe संविग्गे, मुणिवइणो पज्जुवासेइ ते वि य गम्भीरुत्तीहिं, जुत्तिजुत्ताहिं वागरिन्ति झा। नरवर! पयईए च्चिय, धीमं तुम्हारिसो पुरिसो जिणवयणाओ नाउं, निबन्धणं asuhkmmbndhss। अवराहकरे वि परे, न पउस्सेज्जा मणागं पि । / 2189 ॥ / / 2190 // // 2191 // // 2192 // // 2193 // // 2194 // || 2195 // // 2196 // // 2197 // // 2198 // // 2199 // // 2200 // // 2201 // // 2202 // // 2203 // // 2204 // // 2205 // // 2206 // / / 2207 // // 2208 // / / 2209 // 65 Page #73 -------------------------------------------------------------------------- ________________ नमिरनरिंदामरमौड-लग्गरयणप्पहापहासिल्लं । चक्कधरसुरपहुत्तं पि, मोक्खकंखी न कंखेज्जा ॥ 2210 ॥ saariirmaannsaa'nneg-tikkhdukkhohkhohpuraao| गुत्तिट्ठिओ व्व मुत्ति, चिन्तेज्जा पयैभीमभवा ॥ 2211 ॥ दळूण य दुक्खत्ते, तद्दुक्खाऽऽलिगिओ व्व सव्वंगं । करुणापहाणचित्तो, दीणाऽऽणाहेऽणुकंपेज्जा ॥ 2212 ॥ जीवाऽजीवाइसमत्थ-vatthuvitthArama'vitahaM सम्मं । मण्णेज्ज जिणाणाए, सम्मत्तविसुद्धिमिच्छंतो ॥ 2213 ॥ कामो कोहो लोहो, हरिसो माणो मओ य इयरूवं । दरियाऽरिछक्कमन्तर-ma'laddhapasaraM सया कुज्जा ॥ 2214 ॥ सव्वाओ वि किरियाओ, किलिट्ठचित्तस्स होंति विह्लाओ। तस्साफल्लकए ता, सया विसुद्धं धरेज्ज मणं ॥ 2215 ॥ विसपरिभावियधारा-karAlakaravAlatacchiyaM'go व्व । संजायै जीए परो, न तं गिरं कह वि भासेज्जा ॥ 2216 ॥ न कयाइ कुलप्पसूओ, सुहलेसविमोहिओ म्हास्त्तो। खणभंगिसरीरेणं, किलिट्टचेट्रं अणट्रेज्जा ॥ 2217 ॥ तहा - चिन्ताऽणंतरसमकाल-मेव संपज्जमाणसयलत्थं । वीरस्स धरापहुणो, रज्जं पि हु भुंजमाणस्स ॥ 2218 ॥ धम्माऽभिमुहा चिन्ता, सम्मं संवेगभावियमैस्स । संसारसरूवविभा-विरस्स एवंविहा होज्जा ॥ 2219 ॥ हद्धी सव्वंगं पि हु, सया वि सावज्जजीविणो मज्झ । संसारसरणकारण-वावारपरायणमणस्स . ॥ 2220 ॥ नणु होही तं किं पिहु, भविस्सवरिसं रिऊ व सा काऽवि। सो मासो पक्खो वा, tama'horattaM अहव दिवसो ॥ 2221 ॥ दिवसे वा स मुहुत्तो, तम्मि खणो अहव को वि सो वारो । वारे तं नक्खत्तं, जत्थाऽहं viiyaparama'ttho // 2222 // संकामिऊण पुत्ते, रज्जधुरं धीरपुरिसपण्णत्तं । सव्वण्णुपणीयाऽऽणाए, पारतंतं परिवहंतो ॥ 2223 ॥ saMvegagaruyagIya'ttha-सुकिरियाणं गुरूण प्य्मूले। पडिवज्जिऊण दिक्खं, निरवेक्खो सव्वसंगेसु ॥ 2224 ॥ छटुट्ठमदसमदुवालसाऽऽइ-विविहेहिं तवविसेसेहिं । saMlihiya'ppA तह दव्व-भावसंलेहणविहीए ॥ 2225 ॥ वोसट्ठचत्तदेहो, निबद्धपउमाऽऽसणो गिरिसिलाए । थाणुमईए परिजुत्त-हरिणकयकायकंडुयणो ॥ 2226 ॥ सव्वाऽऽहारच्चाई, जहट्ठियाऽऽराहणाविहाणेण । पंचनमोक्कारपरो, पाणच्चायं करिस्सामि । / 2227 ॥ नवरं नो jAva'jjavi, लभामि pavvajjama'kayapuNNo'haM / ता सगिहे च्चिय वसहिं, दाउं सेवेमि मुणिणो त्ति ॥ 2228 ॥ जुत्ता य इमा चिन्ता, विसेसओ वसहिदाणविसयम्मि । जं sesadANa'vikkhAe, वसहिदाणं चिय पहाणं ॥ 2229 ॥ वसहिअलाभे हि मुणीण, dAuma'NavaTThiyANa न तरंति । अत्ताऽणुग्गहहेडं, गिहिणो भत्ता वि भत्ताऽऽई ॥ 2230 ॥ न य भेसज्जं न य ओसहं च, नो कंबलं न वत्थं च । phAsuyama'kayama'kAriya-ma'NaNumayaM नेव पायं पि ॥ 2231 ॥ नो पायपुंछणं डंडगं च मैमन्तयं विणेयं च । सत्थं potthayama'NNaM पि, साहुजणजोग्गमुवगरणं ॥ 2232 ॥ दाउं पारेन्ति न सुगुरु-सेवणं नेव तव्वयणसवणं । काउं खमंति के वि हु, भववासविरत्तचित्ता वि ॥ 2233 ॥ अणिययविहारचरियाए, आगयाणं च जै न खेत्तम्मि । वसहीलाभो जायै, जईण ता कह ठिती तत्थ ॥ 2234 ॥ Thiima'ntareNa तक्खेत्तजा य, कह उभयलोगसंभविणो । समणाण गिहत्थाण य, पत्तेयं संभवंति गुणा ॥ 2235 ॥ तत्थ इहलोइया संजयाण, असणाऽऽइलाभपभिईया । परलोयसंभवा पुण, संजमपरिपालणाऽऽईया ॥ 2236 ॥ गिहीण उ इहभविया पुण, मुणिसंगाउ कुसंगचागाई । परभविया पुण सद्धम्म-सवणपमुहा गुणाऽणेगे ॥ 2237 ॥ तह ते सयं न गेहं, कुणन्ति न य कारविति अण्णेहिं । अणुमण्णंति वि नो पर-कयं पि मणवयणकाएहिं ॥ 2238 ॥ जम्हा न सुहुमबायर-छज्जीवनिकायहणणविरहेण । जायै गिहं कुडीरग-मेत्तं पि अओ च्चिय पवुत्तं ॥ 2239 ॥ अविकत्तिऊण जीवे, कत्तो घरसरणगुत्तिसंठप्पं । अवि कप्पिऊण तं तह, पडिओ अस्संजयाण पहे ॥ 2240 ॥ अण्णं चजइ तरखरपुरस्सर-ma'NegajaNasagarusaMghapaccakkhaM / चईय गिहं च करेमि, भन्ते ! सामाइयं इण्डिं । / 2241 ॥ सव्वं पि हु सावज्ज, जोगं पच्चक्खिमो उ जाजीवं । तिविहं तिविहेणं ति, महापइण्णा कया एसा ॥ 2242 ॥ ता कह सव्वंगेहिं, छ्ज्जीव्निकाय्र्क्ख्न्नेक्क्प्र्ण्। सकयपइण्णं मोत्तुं, कुणंति मुणिणो गिहाऽऽइ सयं ॥ 2243 ॥ Page #74 -------------------------------------------------------------------------- ________________ तम्हा अण्णकए च्चिय, पारद्धं निद्रियं च अन्न्न्न्के। मणवैकाएहि सयं, akayama'kAriyama'ha परेहि ॥ 2244 ॥ अणणुमयं च अओ च्चिय, मूलुत्तरगुणजुयं पमाणिल्लं । थीपसुपंडगदुस्सील-वज्जमुज्झियतदाऽऽसण्णं ॥ 2245 ॥ सज्झायकालउच्चार-पासवणभूमिसंजुयं गुत्तं । जइजोग्गं निरवज्जं, सेज्जं देज्जा जईण गिही ॥ 2246 ॥ दव्वं खेत्तं कालं, भावं च पडुच्च जै तहारूवा । नो संपज्जइ तहवि हु, चिन्तिय सारेतरविभागं ॥ 2247 ॥ सुहमप्पदोसजुत्तं, गुरुबहुगुणसंगयं सया वसहिं । देज्ज जईणं न जं ते, तीए विणा संजमायाऽलं ॥ 2248 ॥ duttarama'vi भवजलहि, सेज्जाए तरै जेण त्द्दाया। सेज्जायरो त्ति वुत्तो, एत्तो च्चिय समयकेऊहिं ॥ 2249 ॥ तत्थ ट्ठिया य जइणो, अण्णेहितो वि व्त्थ्प्त्ताऽऽई। जं पावंति तयं पि हु, दिण्णं परमत्थओ तेण ॥ 2250 ॥ जै वि न कहिं पि हु सयं, संपण्णं पुव्ववण्णियं ताणं । तह वि हु वसहीदाया, जातो तम्मूलहेउ त्ति ॥ 2251 ॥ जं मूलकारणं सो, अह उत्तरकारणाई इयरे उ । सइ मूलंगे पायं, विसयो किर uttaraM'gANaM ॥ 2252 // बलिए मूलजुयम्मि, जहा तरू लहै परमवित्थारं । तह वसहिमूलबलिओ, पावै पसरं जैजणो वि ॥ 2253 ॥ किंचवायरयवासधारा-सीयाऽऽयवमारुओवसग्गाणं । चोराण दुट्ठसावय-गणाण तह दंसमसगाण ॥ 2254 ॥ रक्खमाणो मुणिपुंगवे u, सगिहम्मि vshidaannaao। ताण मणवयणकाये, कुणै पसण्णे सयाकालं ॥ 2255 ॥ जोगप्पसण्णयाए य, चेव जायै सुई मई स्न्न्न्ना। तह निव्वुईसुहं तणु-बलं च सुहझाणवुड्ढीकए ॥ 2256 ॥ जम्हा सुमणुण्णाऽऽलय-सयणाऽऽसणभोयणेसु पाएणं । सुमणुण्णझाणझाई, जायति साहू भवविरागी ॥ 2257 ॥ जस्साऽऽसमम्मि मुणिणो, मुहत्तमेत्तं पि विस्समन्ति सो। कयकिच्चो तेणं चिय, kima'NNapuNNeNa किर तस्स ॥ 2258 ॥ धण्णो तेसि जम्मो, कुलं च धण्णं सयं पि ते धण्णा । पक्खालियपावमला, ससाहुणो जाण ठंति गिहे ॥ 2259 ॥ जै पुण दुगंछिएसु, कुलेसु एयाण जणणमिह hu~taM । ता कह जएक्कपुज्जा, ठायंता तग्गिहे मुणिणो ॥ 2260 ॥ पुण्णकलियाण गेहेसु, ठन्ति मुणिणो पणट्ठमयमोहा । न कयाइ रयणवुट्ठी, निवडै पावाण गेहेसु ॥ 2261 ॥ सो नाम को वि कालो, कलिकलुसविवज्जिओ जियाण भवे । गुणरयणमहानिहिणो, जम्मि गिहे ठंति वरमुणिणो ॥ 2262 ॥ सेवा वि दुल्लह च्चिय, महाणुभावाण पावनिद्दलणी । छाया वि कप्पतरुणो, पुण्णेहिं विणा न संपडै ॥ 2263 ॥ अक्खण्डसंजमधुरं-धराण धीराण धम्मबुद्धीए । मुणिवसभाणं वसहि, दितेण इमं इमं च कयं ॥ 2264 ॥ चारित्तपक्खवाओ, गुणाणुरागित्तणं सुधम्मित्तं । सुद्धाण पक्खवाइ-त्तणं च कित्तीसमुच्छालो ॥ 2265 ॥ संमग्गवुढिकरणं, कुसंगचाइत्तणं सुसंगरई । sagihaM'gaNammi कप्प-दुमस्स आरोवणविहाणं ॥ 2266 ॥ कामदुहधेणुगहणं, चिन्तामणिणो य करयले धरणं । niyayabhavaNaM'gaNe च्चिय, पहाणरयणायराऽऽणयणं ॥ 2267 ॥ धम्मपवाए दाणं, पियणं अमयस्स पवरनिहिगहणं । सव्वसुहसंचयारो, विजयपडायाए गहणं च ॥ 2268 ॥ परमं च सव्वकामिय-विज्जामन्ताण साहणविहाणं । भवै य विवेगसंगय-गुणण्णुयापयडणं च कय ॥ 2269 ॥ तह तस्सुवस्सए संठियाण, साहण गणसमिद्धाणं । पायसमीवमुवागम्म, धम्मसवणं कुणंति जणा ॥ 2270 ॥ जं जं च तदाऽऽयण्णण-पच्चागयचेयणा भवियसत्ता । धम्मकिरियासु निच्चं, रमन्ति विविहासु जं च तहा ॥ 2271 ॥ पडणीया भद्दत्ते, भद्दा उ दयाए जं च जहसत्तिं । मंसाऽऽसवाइणियमे, अण्णे पुण जं च संमत्ते ॥ 2272 ॥ संपावियसम्मत्ता य, जं परे परमभत्तिसंजुत्ता । mnnhrjinniNdmNdir-बिण्ब्पित्त्त्ताच्च्न्नाईसु॥ 2273 ॥ जिणहरजत्ताईसु य, महूसवेसु सया पयर्टेति । जं जं च जिणप्पवयण-पभावणापमुहकिच्चे य ॥ 2274 ॥ जं उज्जमंति केई, गिलाणसाहम्मियाऽइकज्जेसु । जंच जिणाऽऽगमपोत्थय-लिहावणं केई कारिति ॥ 2275 ॥ जं केइ देसविरति, गिण्हंति जं च सव्वविरैं च । जं च विचित्तेसु तवो-कम्मेसु य के वि हु रमंति ॥ 2276 ॥ सव्वाण ताण तेहिं, विहिज्जमाणाण पुण्णहेऊणं । साहूवस्सयदाया, निद्दिट्ठो मूलहेउ त्ति । ॥ 2277 ॥ सो च्चिय राया सो चेव, रायमत्थयमणी स थिररज्जो । रज्जे जस्स जैजणो, विहरति अप्पडिहयप्पसरं ॥ 2278 ॥ 67 Page #75 -------------------------------------------------------------------------- ________________ रज्जे य सेसदेसाण, रायभओ सचेव देसो वि। उव्वहै आरियत्तं, सुसाहुणो जत्थ विहरंति देसे पुण नयर सेस-नयरसिरसेहरं पवित्तं च । तं चिय चरंति निच्चं, जत्थ गुणड्ढा महामुणिणो नगरे य पाडगो पाव-साडगो जैजणो जहि वसइ । सो चिय धण्णो पुण्णो, सुण्णो अण्णोऽत्ति मण्णेऽहं तत्थ पुण जत्थ गीयत्थ-सुत्थियजईण जायए vshii। भवणं तं चिय एक्कं, लक्खणपुण्णं खु मण्णेऽहं लच्छीए तमाऽऽवासो, तं अरिहं पवररयणवुट्ठीए । वत्थु पुरिसो वि भुवि, तस्स चेव परमत्थओ उदई kahama'NNahA मुणीणं, संजम-सिरिपरमरमणभूमीणं । तत्थाऽवत्थाणं पि हु, होज्जा जिणवयणनिरयाणं न हु होति तत्थ दोसा, सिद्धंतुग्घोसणाझुणिगुणेण । खुद्दोवद्दवपमुहा, अब्भुदयाऽऽई य होंति गुणा जं roga'ggipisAya-ग्गहपभीयखुद्ददेवजा दोसा। कूरनरतिरियजा विय, पावा पावाउ पभवंति पावस्स य पडिवक्खो, दक्खो नेओ जिणिंदसद्धम्मो । जत्थ पुण तप्पयारो, पाववियारा कुओ तत्थ नहि बलियम्मि सपक्खे, दीसइ पडिवक्खसंभवो पायं । पभवंते सइ मायंड-मंडले तिमिरनियरो व्व इय मोक्खसाहणाऽवंझ-हेउणो नाणदंसणसमग्गा । विविहतवनियमसंजम-sajjhAya'jjhayaNajhANAI सद्धम्मगुणा गुणिसेवगस्स रण्णोऽहवा अमच्चस्स । सेट्ठिस्स सत्थवाहस्स, इब्भपमुहस्स वसहीए अण्णस्स व जस्स परं, अणुग्गहं स्म्न्नुम्न्न्न्न्मान्न्स्स्। चिटुंताणं साहूण, निव्वहंति निराबाहं धम्माऽणुभावओ चेव, तस्स दोसा न होति पाव्क्या। हुंति य सद्धम्मकया, परमब्भुदया, विविहरूवा accaMta'Nurattakalatta-पुत्तसुविणीयपरियणप्पमुहा । चौरंगबलाईया, नियनियपयवीए अणुसरिसा दाउं वसहिमिहभवे, जरंततणकयकुडीरकोणे वि। भवसोक्खनिराकंखीण, मोक्खसोक्खेक्कलक्खाणं साहूण सुविहियाणं, महाणुभावाण परमभत्तीए । चइउं मलाविलं देह-पंजरं अण्णजम्मम्मि मणिमयमहंतभासंत-भित्तिविच्छित्तिचित्तारैजणए । सुविसालसालभंजिय-मत्तालंबाइसयकलिए नाणामणिघडणुब्भड-थंभसहस्सूसियम्मि रयणयले । अणवरयरयणमणिकंत-किरणभरनिब्भरुज्जोए gynnN'gnnsNlgg'gg-तुण्ग्तोर्न्न्म्न्नाभिरामिल्ले। धुव्वंतधवलधयवड-मालाकलिए परमरम्मे आएसाऽन्न्ण्त्र्तुर्-मान्नन्नुर्त्त्किण्क्र्सुर्द्द्द्धे। ललमाणजणियनयण-cchaNa'ccharAjaNasamAiNNe vrrynnknngmnnimy-synnaa''snnchttcmrbhiNgaare| taha पंचवण्णमणिरयण-kusumadevaM'suyasamiddhe चिण्ताऽन्न्ण्त्र्स्म्काल्-sNmilNtaa'nnukuulsyl'tthe| सव्वुत्तमे विमाणे, जायति देवो महिड्ढिओ तत्तो य चुओ संतो, उदग्गसोहग्गरूवधारी y। जणमणनयणाऽऽणंदी, निरुवक्कमदीहनिरुयाऽऽऊ लायण्णपुण्णगत्तो, वंदियणुग्घुस्समाणगुणनिवहो । मणिकणगरयणसयणा-सणड्डपासायतलललणो संपज्जमाणमाणस-samIhiya'ttho म्हाविभूइल्लो। सव्वाऽइसयनिहाणं, दिसि दिसि पसरंतजसपसरो पुण्णाऽणुबंधिपुण्णो, अखंडछक्खंडभरहभोत्ता य । होज्जेह चक्कवट्टी, राया वाऽखंडमंडलिओ तदमच्चो वा सेट्ठी, सत्थाहो वा महिब्भपुत्तो वा। संपाविऊण परमे, चारित्तगुणे ततो धण्णो तेणेव भवेणं सो, तिहिं सत्तहिं वा भवेहि नियमेणं । काऊणं कम्मखयं, खिप्पं मोक्खं पि पाउणै इय भावसारवसही-दाणेण nariMdapuNNama'kalaMkaM / वंछियपूरणपवणं, जंजायै तं kima'cchariyaM अच्छरियं पुण तं जं, उवरोहेणाऽवि vshidaannaao। अणवरयसाहुदसण-ईसिं पडिबन्धभावेण अहमगैमुवगओ वि हु, पमायमयमोहिओ वि मुद्धो वि। पडिबुद्धो कुरुचंदो, जाइं सरिऊण सयमेव तहाहिकुलभवणं व सिरीए, अच्छरियाणं पि जम्मभूमि व्व्। विज्जाणमागरो इव, सावत्थी, नाम आसि पुरी tattha ya nmNtptthiv-sirrynnphaaphaasipyjuylo| नामेणाऽऽइवराहो भुवणपसिद्धो महीनाहो तस्स य अप्पडिमगुणो, रूवेणं वम्महो व्व प्च्च्क्खो। समरंगणरणपरिहत्थ-याए जिण्हु व्व विण्ह व्व । / 2279 ॥ ॥ 2280 // // 2281 // // 2282 // // 2283 // // 2284 // // 2285 // // 2286 // // 2287 // // 2288 // // 2289 // // 2290 // // 2291 // // 2292 // // 2293 // // 2294 // // 2295 // // 2296 // // 2297 // // 2298 // // 2299 // // 2300 // // 2301 // // 2302 // // 2303 // // 2304 // // 2305 // // 2306 // // 2307 // / / 2308 // // 2309 // // 2310 // // 2311 // // 2312 // // 2313 // Page #76 -------------------------------------------------------------------------- ________________ ताराचंदो नामेण, अत्तओ राय्ल्क्ख्न्नाऽन्नुग्तो। नियजीयनिव्विसेसो, कुरुचंदो नाम से मित्तो ॥ 2314 ॥ अह सो ताराचंदो, जुवरायपयप्पयाणकामेण । इयरकुमारेहितो, सविसेसं पेहिओ रण्णा ॥ 2315 ॥ अह निवसिणिद्धसवियास-चक्खुविक्खेवगोयरीभूयं । दटुंसवत्तिजणणीए, रायसण्णिहिनिसण्णाए ॥ 2316 ॥ निययसुयरज्जविग्घं, विभावयंतीए निहुयमेगंते । भक्खविमिस्सं कम्मण-मुवणीयं तस्स हणणट्ठा ॥ 2317 ॥ अविगप्पिऊण तेण य, उवभुत्तं अह तदुत्थदोसेण । rUvabalaM'gaviNAsI, पाउब्भूओ महावाही ॥ 2318 ॥ तेण य vihurama'sAraM, दुगुंछणिज्जं च पेच्छिय स्रीर्ण्। अच्चंतसोगघत्थो, ताराचंदो विचितेइ । / 2319 ॥ अधणाण गस्यरोगाऽऽउराण, नियसयणपरिहवहयाण । maraNamahava'NNadese, गमणं जज्जर्3a स्प्रिसान्न्॥ 2320 / / ता एत्थ निवसिउं मे, खणं पि न खमं विणट्ठदेहस्स । khalasavilAsa'ddhacchIhiM, निच्चं पेच्छिज्जमाणस्स ॥ 2321 ॥ तो रयणीए अनिवेइऊण, नियपरियणस्स वि सवत्तं । गंतुं जवा पयट्टो, पुष्वदिसाहुत्तमेगागी ॥ 2322 ॥ अच्चंतं विमणमणो, सणियं सणियं कमेण ग्च्छ्ण्तो। aNNa'NNanagA''garanagara-गामनियरं च पेच्छंतो ॥ 2323 ॥ सम्मेयमहागिरिपरि-सरम्मि पत्तो पुरम्मि एग्म्मि। लोगो य पुच्छिओ तत्थ, को गिरि भण्णइ इमो त्ति ॥ 2324 ॥ लोगेण जंपियं मुद्ध!, दूरदेसाऽऽगयत्तणेण इमं । रविमिव सुविस्सुयं पि हु, जै पुच्छसि ता निसामेसु। ॥ 2325 ॥ सम्मेयमहागिरिराउ एह !, जहिं जिणसमूह परिचत्तदेह । निव्वाणह पत्तु सुरासुरेहि, थुव्वंतु भत्तिब्भरनिब्भरेहिं पवणुल्लसंततरुपल्लवेहि, सव्वायरेण नोवै क्रेहिण्। आराहणत्थु पहि इन्त भव्व, जो विहगरवेहिं निमंतै व्व ॥ 2327 ॥ नासग्गनिवेसियचक्खुलक्खु, थेवं पि dehasokkhANa'vekkhu / एगग्गचित्तु निविग्घु जित्थु, परमक्खरु झायै जोगिसत्थु ॥ 2328 ॥ भूमिगुणेण जहिं मुक्कवेर, कोलंति दुट्ठसत्ता वि पौर । मुद्धा विजेत्थु कयपाणचाय, देवत्तणु पावहिं गयविसाय ॥ 2329 / / ऐरम्मयगुणरंजिय, पडिभयवज्जिय, विलसहि जहिं किन्न्न्न्र्मिहुन्न्। सव्वौयकुसुमसमुद्धर, फलभरमणहर, चाउद्दिसि छज्जति वण ॥ 2330 ॥ एवं निसामिऊणं, अच्वंतं जाय्चित्त्प्रितोसो। सो देहं चैउमणो, चलितो तित्थं ति काऊण ॥ 2331 ॥ गयणग्गलग्गदीहर-करालसिहरोवरुद्धदिसिपसरं । अह उवउत्तो सम्मं, सणियं सणियं तमाऽऽरूढो ॥ 2332 ॥ कयकरचरणविसुद्धी, सरसिरुहाई गहाय स्र्सीओ। अंसुयसंजमियमुहो, अजियाऽऽईणं जिणिंदाणं ॥ 2333 ॥ मणिरयणभासुराणं, पडिमाणं कंतिसलिलधोयाणं । फालियसिद्धसिलाण य, पूयापब्भारमुवरयै ॥ 2334 ॥ जिणपायपूयसुहसिद्ध-खेत्तगुणवड्ढमाणसुहभावो । आणन्दसंदिरच्छो, थुइं च इय काउमाऽऽढत्तो ॥ 2335 ॥ इह निहणियमोहा-'णंतकालप्परूढं, pbljnnnnmccuu-वेल्लिमुल्लूरिऊन्न्ण्। दरिसियसिवमग्गा, जे गया सिद्धिवासं, sivama'yalama'NaMtaM, ते जिणिंदा जयंति ॥ 2336 ॥ पयपणैपभावे-णंपिजेसि असेस-प्पवरसुहसणाहा hu~ti लीलाए भव्वा । निययकरयलं वा-'ऽलोइयाऽलोयलोया, तिहुयणजणपुज्जा ते जिणिन्दा जयंति ॥ 2337 ॥ इय थोऊण जिणिदे-samuccagirisiharama'varamAruhai / रोगघुणजज्जरं देह-मुज्झिउं जाव परितुट्ठो ॥ 2338 ॥ ताव sriNdusuNdr-psrNtuddaamkNtipbbhaarN| sIlaM'gabharakaMtaM व, दूरमोणवियकायलयं ॥ 2339 ॥ हेट्ठामुहलंबियदीह-बाहुकरनहमऊहरज्जूहिं । नरयावडनिवडियपाणि-लोयमाऽऽगरिसयंतं va ॥ 2340 ॥ amraaclnicclclnn-aNguliivimlkNtinhmiso| खंतिपमोक्खं दसविह-मुणिधम्मं पिव पयासंतं ॥ 2341 ॥ फालिहमणिरुइरप्पह-गिरिकंदरसंठियं सुदित्ततणुं । साहुं उस्सग्गगयं, पेच्छइ सुहनिवहभूमि व ॥ 2342 ॥ सवसं चिय मरणं मह, ताव मुर्णिदं इमं नमसामि । इति चिंतिऊण संभम-bhariya'ccho नमै सो साहुं ॥ 2343 ॥ नमिऊण भत्तिसारं, रूवं जा नियै विम्हिय्चित्तो। ता विज्जाहरमिहणं, गयणयलाओ समोयरियं ॥ 2344 ॥ 1. नावै = इव, Page #77 -------------------------------------------------------------------------- ________________ harisavasaviyasiya'cchaM, पडियं चलणुप्पलम्मि से मुणिणो । गुणसंथवं च काउं, nisaNNama'male महीवढे ॥ 2345 ॥ ताराचंदेण ततो, भणियं इह भे कुओ समागमणं । केण व कज्जेण ततो, वुत्तं विज्जाहरेण इमं ॥ 2346 ॥ विज्जाहरसेणीओ, पहुणो एयस्स वंदणनिमित्तं । भणियं ताराचंदेण, भद्द ! को एस मुणिसीहो ॥ 2347 ॥ परिचत्ताऽऽभरणो वि हु, divvAlaMkArabhUsiyaM'go व्व । लक्खिज्जइ मणुओ वि हु, अमणुयमाहप्पकलिओ व्व ॥ 2348 ॥ अह खेयरेण हरिसूसियेण, अच्चंतपयत्तेण पुच्छिएण । पडिभणिउ निसुणि बहुगुणसणाहु, विज्जाहरसेणीहि एहु नाहु जरजम्ममरणरणरणयभीमु, सयमेव मुणिवि भवदुहु असीमु । रज्जम्मि ठवेविणु निययपुत्तु, सुस्समणु जाउ समसत्तुमित्तु सा रायलच्छी अच्चंतभत्त, जि लीलई खलमहिल व्व चत्त । जसु अज्ज वि विरहहुयासतत्तु, अंतेउरु विरमति नो रुयंतु पण्णत्तिपमोक्खपहाणविज्ज, दासि व्व जस्सु कज्जेसु स्ज्ज्। चिरु वड्ढिय नट्टिय जेम्व कित्ति, तैलोक्करंगि नच्चिय सुदित्ति । / 2352 ॥ तवसत्तिए जायाणेगलद्धि, जसु अणुवम रेहै सुह्स्मिद्धि। जो कुणै अखंडिउ मासखवणु, तसुतुल्लु हौधरणीए कवणु ॥ 2353 ॥ एरिसगुणजुत्तौ, भवह विरत्तौ, चारित्तुत्त्म्र्य्न्न्निहि। एहु मुणहि मुणीसरु, पणयनरेसरु, निरुव्म्क्रुन्नाऽम्य्र्स्ज्ल्हि॥ 2354 ॥ इय जंपिऊण विरए, खयरे रोम्ण्च्क्ण्चुइय्काओ। ताराचंदो भत्तीए, तं मुणिं पणमै पुणो वि ॥ 2355 ॥ अह तस्स तणुं गुरुरोग-जज्जरं पेच्छिउं भणइ खयरो । हंहो महायस! तुमं, न कीस एयस्स वरमुणिणो ॥ 2356 ॥ कप्पतरुकिसलयसमं, पयजुयलं नणु परामुसित्ताणं । अवणेसि रोगमेयं, अणप्पमाहप्पगुणनिहिणो ॥ 2357 ॥ एवं वुत्तो परम-प्पमोयलच्छिं समुव्वहंतो सो। परिमुसइ महामुणिणो, पयपंकयमुत्तमंगेण ॥ 2358 ॥ अह मुणिमाहप्पेणं, तक्खणमेव य पणट्ठचिररोगो । अब्भहियसुरूवतणू, ताराचंदो दढं जातो । / 2359 ॥ परमपरितोससारं, तद्दियहुवलद्धजीवियव्वं v। अप्पाणं मण्णंतो य, थौमेवं समाढत्तो । / 2360 ॥ जय निज्जियकुसुमाउह!, वज्जियसावज्जकज्जपडिबंध ! / अंगीकयसंजमभर!, समाहिनिग्गहियमोहगह! ॥ 2361 ॥ सुरविज्जाहरवंदिय!, राग्म्हाक्रिविन्नास्ख्र्न्ह्र्!| hariNa'cchisutikkhakaDakkha-बाणलक्खेहि vi akhuddha! ॥ 2362 / / tivvduhjlnnsNttt-sttpiiuusvrissNkaas!| kAsakusumappagAsu-cchalaMtajasadhavaliyadiyaMta! / / 2363 // klikaalubbhddpsrNt-dhNthiirNtsivphpiiv!| निस्सामण्णमहागुण-रयणोहनिहाण! जयसि तुमं ॥ 2364 ॥ रोगाऽऽउरंगचागत्थ-मित्थ मज्झागमो वि धुवमिहिं । सहलो जाओ तुह नाह!, पायपंकयपभावेण ॥ 2365 ॥ ता एत्तो जयबंधव!, माया जणगो य बंधवो सयणो । तुममेवेक्को मुणिवर!, आइससु मए जमिह किच्चं ॥ 2366 ॥ अह मुणिवइणा जोग्गो त्ति, कलिय पाराविऊण उस्सग्गं । सम्मत्तुत्तममूलो, पंचाणुव्वयमहाखंधो ॥ 2367 ॥ तिगुणव्वयसाहालो, चउसिक्खावयमहंतपडिसाहो । बहुनियमकुसुमकिण्णो, जससोरभभरियदिसिनिवहो ॥ 2368 ॥ सुरमणुयरिद्धिफलपडल-मणहरो पाव्ताव्प्स्र्ह्रो। उवइट्ठो तस्स जिणिंद-कहियसद्धम्मकप्पतरू ॥ 2369 ॥ अच्चंतसुद्धसद्धा-वेरग्गविलग्गतिव्वभावेण । सद्दहणनाणसारं, जहोचियं तेण य पवण्णो ॥ 2370 ॥ पडिबोहिण एवं, ताराचंदं पुणो वि मुन्निव्स्भो। मुक्खेक्कबद्धलक्खो, काउस्सग्गे ठिओ थिमिओ ॥ 2371 ॥ तो विज्जाहरमिहुणं, ताराचंदो य झाणविग्घो त्ति । बाहिं नीहरियाई, सप्पणयं पणमिउं साहं . ॥ 2372 ॥ साहम्मिओ त्ति संजाय-पणयभावेण तेण खयरेण । ताराचंदस्स विसाऽऽइ-दोसविद्धंसणी गुलिया ॥ 2373 ॥ दिण्णा भणितो य इमं, अहो महाभाग ! तुममिमं भोत्तुं । विसकम्मणाऽऽइभोगे वि, निब्भओ भमसु निस्संकं ॥ 2374 ॥ गहिया ताराचंदेण, सायरं तयणु खयरमिहुणम्मि । गयणयलं उप्पइए, सा उवभुत्ता पहिडेण ॥ 2375 ॥ ओयरिओ सेलाओ, पगुणसरीरो कमेण ग्च्छ्न्तो। पुव्वमहोयहितीरे, रयणपुरं nayarama'Nupatto // 2376 // aiksinnkNtkuNtl-klaavrehNtsiism'iruirN| रूवजियकुसुमविसिहं, ठूणं तं च गणियाए ॥ 2377 ॥ रूवाऽऽगरिसियहिययाए, म्य्न्न्म्ण्जूस्नाम्धेयाए। भणिया जणणी अम्मो!, जै पुरिसमिमं न आणेसि ॥ 2378 ॥ ओओ Page #78 -------------------------------------------------------------------------- ________________ // 2379 // // 2380 // // 2381 // // 2382 // // 2383 // // 2384 // // 2385 // // 2386 // // 2387 // // 2388 // // 2389 / / // 2390 / / // 2391 / / ता जीवियव्वमुज्झामि, निच्छियं मा करेज्जसु विगप्पं । इय भणिए अत्ताए, रायसुओ आणीओ सगिहे ण्हाणविलेवणभोयण-pamuhapaDivattipuvvama'ha तत्थ । वुत्थो तीए सद्धि, सुचिरं सो निययगेहि व्व नवरं अत्ता जंपइ, आ पावे मुद्धि मयणमंजूसे ! / समणं व निद्धणं धरसि, कीस एयं तुमं पहियं पणरमणीणं वच्छे, कुलक्कमो एस जं न धणहीणो । कामिज्जइ वज्जहरो वि, अहव मीणज्झओ वि सयं धूयाए जंपियं अम्म !, तुज्झ पायप्पसायओ होही। आसत्तवेणियं धण-मिमं पि किं काहिसि परेण अह निठुरेहि वयणेहि, तज्जिया वारिया य सा भुसो। जा नेव तं विमुंचति, अत्ताए चिन्तियं ताव एयम्मि जीवंते, पडिवज्जइ मज्झ नेव व्य्न्न्मिमा। ता उग्गविसं दाउं, हणामि निहुयं ठियाऽहमिमं तो एगम्मि अवसरे, उग्गविसुम्मिस्सचुण्णयसणाहो । तंबोलबीडगो से, उवणीओ तीए पणएण गहिओ ताराचन्देण, भक्खिओ वि य वियप्परहिएण । जाओ य विसवियारो, न पुव्वगुलियाऽणुभावेण हा! कह विसप्पओगे वि, नो मओ एस संपयं पावो । ई तीए जीयहरणं, पुणो वि से कम्मणं दिण्णं तेणाऽवि तस्स गलियाऽण-भावओ नो अहेसि जिय्नासो। अवि अहिययरी आरोग्ग-रूवलच्छी पवित्थरिया वज्जाऽऽहय व्व मुसिय व्व, सयणदूरुज्झिय व्व सा त्त्तो। करपल्हत्थियवयणा, सोगं काउं समाढत्ता भणिया ताराचन्देण, अम्म ! तं कीस अज्ज क्सिन्न्मुही। पेच्छिज्जसि पढमसमुब्भवंतघणपाउससिरि व्व तीए भणियं हे वच्छ!, तेण कहिएण को गुणो होही । hiyama'vi सुजुत्तियं पिहु, जं काउं नेव सक्किहसि तेणं पयंपियं अम्म!, कहसु kAhAma'haM तुहं वयणं । तीए वुत्तं पुत्तय!, जै एवं ता निसामेहि सुविसिट्ठलक्खणधरो, रूवी सुगुणो मणोरमसरीरो । तं वच्छ! विसयगिद्धीए, nihaNama'cireNa पाविहिसि जं वायाम न करेसि, नेव उवविससि सिट्ठगोट्ठीसु । देवभवणाऽऽसमेसु य, न कयाइ वि जं च परिभमसि अच्छिण्णविसयवंछाए, वच्छ! गच्छति हरी वि मच्चुमुहं । किं पुण तुमं सरोरुह-मुणालदलकोमलसरीरो दुल्लहलंभं पि हु वत्थु-ma'varamiha संघडेज्ज विहिजोगा। पुरिसरयणाण तुम्हारिसाण कत्तो पुणो घडणा ता वच्छ! अहं एयाए, चेव चिंताए सोगसंतत्ता । पैदियहहीयमाणं, दटुं तुममेव वट्टामि सच्छसहावत्तणओ, ताराचंदेण पडिसुयमिमं च । नवरं रहम्मि इयरीए, कवडमेयं ति सिटुं से अह पुवट्ठिईए पइ-दिणं पि वटुंतयम्मि सा त्म्मि। चितेइ विसाईण वि, अगोयरो एस पाविट्ठो जै सत्थेण हणिज्जइ, एसो ता मरै नूण धूया वि। अहह पडियाररहियं केरिसगं वसणमाऽऽवडियं इय सोगाऽऽउलहियया, गिहम्मि ठाउं अपारयंती सा। चेडीहिं परिवुडा नयर-परिसरं निग्गया दटुं पेच्छंती य जहिच्छं, इओ तओ jalahitIrama'NupattA / दिटुं च तत्थ देसं-तराऽऽगयं तीए बोहित्थं पुट्ठो तव्वासिजणो, कत्तो इममाऽऽगयं कया जाही । तेणं वुत्तं दूराओ, आगयं अज्ज निसि जाही एवं भणिए तीए वि, चिन्तियं हौ सेसचिंताहिं । इह सो आरोविज्जौ, निसाए ऐनिब्भरपसुत्तो वच्चै य दूरदेसंतरम्मि जह तह पुणो विन वलेज्ज । एवं च कए धूया वि, मज्झ नो जीवियं चैही अह जाणवत्तनाहो, एगंते तीए भासिओ एवं । पुत्तसमेया अहयं, तुमए सह आगमिस्सामि तेणं पयंपियं अम्ब !, जै तुम इच्छसे समागन्तुं । ता मज्झरत्तसमए, अज्जं नावं सरेज्जासि पडिवण्णं तीए गया य, मंदिरे आगए य निसिम्झे। निब्भरनिद्दासुत्तो, ताराचंदो ससयणिज्जे धूयाए पसुत्ताए, सणियं चेडीहिं उक्खिविय नीओ। नावाए एगदेसे, सेज्जाऽऽरूढो च्चिय विमुक्को भणिओ य तीए नावाए, नायगो एस मज्झ पुत्तो त्ति । एसा अहं पि एत्तो, तुममेक्को अम्ह सत्थाहो आमं ति जाणनाहेण, जंपिए भूरिकवडभरिया सा। तज्जणदिढेइ वंचिय, जहाऽऽगयं लहु पडिनियत्ता मुक्कं च जाणवत्तं, वज्जताऽऽउज्जघोररसिएण । बुद्धो ताराचंदो य, संभमुब्भंतनयणपुडो कि एयं को देसो, कत्थाऽहं को व मम इह shaao। इय चिंतन्तो जा नियै, ताव पेच्छइ महाजलहिं ॥ 2393 ॥ ॥ 2394 // // 2395 // // 2396 // // 2397 // // 2398 // // 2399 // // 2400 // // 2401 // // 2402 // // 2403 // // 2404 // // 2405 // // 2406 // // 2407 // // 2408 // // 2409 // / / 2410 // // 2411 // / / 2412 // // 2413 // // 2414 // 1 Page #79 -------------------------------------------------------------------------- ________________ अच्वंतचंडकोदंड-मुक्ककंडं व सिग्घवेगेण । आपूरियसियवडयं, गच्छंतं जाणवत्तं पि विम्हियमणो य चिन्तै, छायाखेड्डुं व इंदजालं व । अविभावणिज्जरूवं किमिव mamA''vaDiyamimama'havA ciMtA'ikkaMtama'vayaNa-गोयरं विहलपुरिसवावारं । अघडंतघडणरइणो, हयविहिणो विलसि ता होमिहि एयं पि किं पि किं एत्थ विहलचिन्ताए । इति भाविऊण पुणरवि, सुत्तो सेज्जाए निच्चिन्तो अह उग्गमंतरविमंडलम्मि, अत्ताए विलसियं नाउं । सुपसण्णवयणकमलो, सेज्जाए समुट्ठिओ संतो नावाऽहिवेण चिररूढ-गाढपणएण बालमित्तेण । कुरुचंदेणं दिट्ठो, झडत्ति तह पच्चभिण्णाओ आलिंगिऊण गाढं, ससंभमं पुच्छिओ य सो तेण । अच्छरियमिमं कत्तो, वयंस! तुह एत्थ आग कत्थ व एत्तियकालं, सावत्थीओ विणिक्खमित्ताणं । भमिओ सि कह व संपइ, पुणण्णवंगो तुमं जातो ताराचन्देण ततो, ता नयरीनिग्गमाओ आरब्भ । कहिओ से वृत्तंतो, जाव निसंते पबुद्धो ति कुरुचन्देण वि सिट्ठो, अत्ताए वैयरो समग्गो वि । तो नायतप्पवंचो, ताराचन्दो विचिन्तेइ अण्णं जंपति कुणंति, aNNama'NNaM नियन्ति ससिणेहं । नेहरहिया वि कार्मिति, अण्णमित्थीण धी ! चरियं मायंगाण वि गंडं, जाओ चुंबंति दाणलोभेण । भमरीओ विव जुवईण, ताण किं एत्थ वणिज्जं अहवा गिरिसिरनिवडंत-सरियकल्लोलचंचलमणाण । कवडकुडीणं रामाण, नूण एसो च्चिय सहाव इ चिन्तिऊण भणियं, हो कुरुचन्द ! कहसु नियवत्तं । किं एत्थ तुहाऽऽगमणं, गमणं च पुणो कहिं होही कह वा ताओ निवसति, अवि कुसलं सयलरायचक्कस्स । सुत्था सावत्थी वि य, सगामपुरजणवया धणियं कुरुचणं भणियं, रायाऽऽएसेण एत्थ रयणपुरे । आओम्हि संपयं पुण, सावत्थीए गमिस्सामि कुसलं च रायचक्कस्स, तह य नयरीए ज्ञ्न्व्य्जुयाए। तुह गाढविरहदुहियं, एक्कं मोत्तुं महीनाहं जद्दि हाओ तं निग्गओ सि, तत्तो वि पेसिया पुरिसा । सव्वदिसासुं रण्णा, तुज्झ पौत्तीए lahaNa'tthaM ता रयणपुराऽऽगमणं, जायं मे बहुफलं महाभाग ! / जं लद्धो तुममिहिं, पुण्णेणाऽतक्कियाऽऽगमणो इओ य ताराचन्दं सयणे, पडिबुज्झिय झत्ति मयणमंजूसा । अनियंती हा पिययम !, कहिं सि इति जंपिरी जाव विमाऽऽरद्धा! ताव, तीए अत्ताए rayaNa'laMkAraM / अवहरिऊणं भणिया, अच्छिण्णं रुयसि किं वच्छे ! ती कहियं पेच्छामि, एत्थ नो हिययवल्लभं अम्मो ! / तो कवडेण पलोइय, sabAhira'bdhaMtaraM गेहं अत्ताए आउला, वृत्तं सो वि हु न rynn'lNkaaro। दीसइ मण्णे तं गिण्हि ऊण सो अज्ज नट्ठोत्ति आ पाविट्ठि ! सुमुट्ठाऽसि, तेण जोग्गाऽसि एत्तियस्स तुमं । जा वारिया वि बहुसो, अणुरत्ता निद्धणे पहिए एमाइ पवंचपहाण-वयणनिवहेण तज्जिया तीए । तह सा जह जायभया, सहसा मोणं समल्लीणा एत्तो य जलहिपारे, पत्ता नावा समुज्झिउं तं च । कुरुचंदेण समेओ, ताराचन्दो रहारूढो वच्चंतो कालेणं, पत्तो साव्त्थीन्य्रीबाहिम्मि। जाणियतदागमेणं, पिउणा य पवेसिओ गेहे पुट्ठो नियवुत्तंतं, कहिओ सयलो वि से कुमारेण । तुट्टेण तओ रण्णा, कओ अमच्चो उ कुरुचन्दो सुपसत्थवासरम्मि, ताराचन्दो निवेसिओ रज्जे । sayama'vi कयपव्वज्जो, मरिऊण सुरालयं पत्तो पौररहजोहवारण-तुरंगवंतकोसकोट्ठारो । राया ताराचन्दो, निरवज्जं rajjama'Nuhavai चारणमुणिपुंगवकहिय-धम्ममेगग्गमाणसो कुणै । अच्चन्तभावसारं, पूयै य जिणिदबिंबाई अह एगम्मि अवसरे, बहुस्सुया सूरिणो विजयसेणा । अणिययविहारवित्तीए, आगया तत्थ विहरता महईए विभूईए, ताराचन्देण वंदिया ते y। दिण्णा वसही सगिहे, सविसेसं धम्मसवणट्ठा तो अणवरयं नयभंग-संगयं बहुवियारभारसहं । जुत्तीहिं अविरुद्धं, siddhaMtama'vissamaM सुणै इ अणवरयं समयं सुणमाणेणं सया वि नरवइणा । संलेहणाऽवसाणो, मुणिओ गिहिधम्मपरमत्थो 72 / / 2415 / / / / 2416 // / / 2417 // / / 2418 / / // 2419 // / / 2420 / / / / 2421 // / / 2422 // / / 2423 // // 2424 // / / 2425 / / // 2426 // / / 2327 // / / 2428 / / / / 2429 / / // 2430 // // 2431 // // 2432 // // 2433 // / / 2434 // / / 2435 // // 2436 // / / 2437 / / / / 2438 // / / 2439 / / / / 2440 / / / / 2441 // / / 2442 // // / 2443 // / / 2444 / / / / 2445 / / / / 2446 // / / 2447 / / / / 2448 / / / / 2449 // Page #80 -------------------------------------------------------------------------- ________________ पडिबुद्धा अण्णे वि य, तण्णयरिनिवासिणो भुलोगा। सद्धम्मविमुहचित्तं, एक मोत्तूण कुरुचन्दं तं च तहाविहमवलोइऊण, रण्णा विचिन्तियमिमस्स । नो उवगारो जातो, मए समं धम्मसवणेऽवि जै पुण गेहसमीवे, ठिएहि सूरीहिं होज्ज धम्ममई । एयस्स पइखणं चिय, मुणिकिरियाऽऽलोयणवसेण ताहे वाहरिऊणं, कुरुचन्दो भासिओ नरिंदेण । हंभो देवाणुप्पिय !, जंगमतित्थं इमे गुरुणो ता एयाणं नियमन्दिरम्मि, थीपसुविवज्जिए देहि । वसहिं तयणु निसामेहि, dhammama'rihaMtapaNNattaM धम्मो च्चिय दोग्गिम्ज्ज्-मान्न्मान्न्व्स्मुद्ध्र्न्न्धीरो। सग्गाऽपवग्गसुहफल-संपाडणकप्पविडवी य सेसं पुण खणभंगुर-ma'sAramaccantamA''hijaNagaM च । पियपुत्तमित्तधणदेह-पमुहमेगंतसो मुणसु इय भणिए नरवइणा, कुरुचन्दो धम्मकम्मविमुहो वि । उवरोहेणं सगिहे, उवस्सयं देइ सूरीणं गुरुणो धम्मुवएसे, सुणेइ पेच्छइ य विविहतवनिरयं । ईसिं पडिबन्धबंधुर-हियओ निच्चं तवस्सिजणं तह वि हुन भावसारं, पडिवज्जइ वीयरायसद्धम्मं । कम्मगरुयाण किं वा, करेज्ज सुगुरूण संजोगो अह कप्पसमत्तीए, ThANaM'taramuvagaesu सूरीसु । ताराचन्दो राया, अहिगयजिणसमयसब्भावो कारियजिणिन्दभवणो, ज्त्तापूयाऽऽइक्र्न्न्निर्य्म्न्नो। अणुकंपादाणाऽऽईसु, जहाविहाणेण वढ्तो गेहसमीवनिवेसिय-पोसहसालाए poshujjutto। अट्ठमीचउद्दसीसु, अण्णेसु य धम्मदियहेसु पासं पिव गिहवासं, कप्पिंतो पाव्लोय्प्रिहारी। पवरुत्तरोत्तरगुणेसु, चित्तवित्तिं ठवितो य बाहिरवित्तीए च्चिय, चिन्तन्तो रज्जटुवावारं । सच्चरिएसु पयट्ट, अणुमोयंतो य धम्मिजणं आराहणाऽभिलासी, निम्मलपरिणामसंगओ सो य । मरिऊण अच्चुए दिव्व-देवरिद्धि समणुपत्तो कुरुचन्दो वि तहाविह-धम्मविहिवज्जिओ पमाई य । अट्टज्झाणोवगओ मरिठं तिरिएसु उववण्णो तत्तो उव्वट्टित्ता, महाडवीए पुलिदगो जातो। सत्थेण समं समणे, वच्चंते पेच्छिउं तत्थ एगंतनिलुक्केणं, तेणेरिसगा पुरा मया के वि। आसी दिट्ठत्ति विचिन्ति-रेण सरिओ सपुव्वभवो संभरिया य महागुण-मणिनिहिणो सगिहे वि धारिया मुन्निन्नो। तेहिं पुणरुत्तदिण्णा, सरिया धम्मोवएसा वि तो चिन्तिउं पवत्तो, महाणुभावेहिं तेहिं तैयाऽहं । सासिज्जन्तो वि तहा, धम्मुज्जोगं न पडिवण्णो जै वि हु महाणुभावेण, राइणा ठाविया मह गिहम्मि । गुरुणो उवयारठ्ठा, उवयारो तह वि नो जातो गुरुकम्मणो कहं मह, एत्तो होही सुध्म्म्साम्ग्गी। अहवा kima'NeNa विचिन्तिएण एवं ठितो वि लहुं काऊण अणसणं सास-णं च धरिठं मणम्मि जयगुरुणो । झायंतो ते च्चिय सूरिणो वि साहेमि नियकज्जं इय निक्कलंकसम्मत्त-संगतो उज्झिऊण आहारं । कुरुचन्दो सोहम्मे, मरिउं devattama'Nupatto एवं वसहिपयाणं, उवरोहकयं पि जणइ कल्लाणं । पाएण परभवम्मि वि, दंसियकुरुचन्दनाएणं ता सव्वसंगरहियाण, तियसमहियाण जयजियहियाणं । साहूण वसहिवियरण-परंमुहो कह बुहो होज्ज साहूण वसहिदणे, तब्बहुमाणा विसुद्धिभावेणं । अकलंकचरणसेवा, कम्मखओ निव्वुई य भवे ॥ 2450 ॥ ॥ 2451 // // 2452 // // 2453 // // 2454 // // 2455 // // 2456 // // 2457 // // 2458 // // 2459 // // 2460 // // 2461 // // 2462 // // 2463 // // 2464 // // 2465 // // 2466 // // 2467 // // 2468 // // 2469 // // 2470 // // 2471 // // 2472 // // 2473 // // 2474 // // 2475 // // 2476 // // 2477 // तहा सोम्ममुणिदसणेणं, केई तद्धम्मदेसणाए प्रे। तक्कयदुक्करकिरियं, daLUNa'NNe पबुज्झन्ति बुद्धा अण्णे पडिबोहयंति, कारिन्ति चेइयघराई । साहम्मियवच्छल्लं, करेन्ति साहूण विहिदाणं एवं तित्थविवड्ढी, थिरया सेहाण तित्थवण्णो y। jIvANama'bhayadANaM, तम्हा एयम्मि जइयव्वं एवं सुगुरुसमीवा-दाऽऽयण्णिय भूवई विसिढेसु । वट्टेज्जा किच्चेसुं, निच्चं पि कयं पसंगण इय करणसौणिपंजर-तुलाए स्ण्वेग्र्ण्ग्सालाए। परिकम्मविहीपामोक्ख-चउमहामूलदाराए आराहणाए पणरस-पडिदारमयस्स पढमदारस्स । रायाभिहाणमेयं, पडिदारं अट्ठमं भणियं पुवुत्तगुणगणाऽलं-किओ विन विणा विसेसपरिणामं आराहेउं पारै, पत्थुयमाऽऽराहणं जीवो ॥ 2478 ॥ ॥ 2479 // // 2480 // // 2481 // // 2482 // // 2483 // // 2484 // Page #81 -------------------------------------------------------------------------- ________________ ता परिणामदारं, एत्तो भण्णइ दुहा य तं होइ । गिहिसाहुगोयरत्तेण, तत्थ गिहिवग्गविसयस्स ॥ 2485 ॥ इहपरभवगुणचिन्ता 1, सुयसिक्खा 2, कालविगमणं चेव 3 / सुयबोहणं च 4 सुट्ठिय-घडणा 5 आलोयणादाणं 6 आउपरिण्णाणं पि य 7, अणसणसंथारदिक्खपडिवत्ती 8 / अट्ठप्पडिदाराई, इमाइं परिणामदारस्स ॥ 2487 ॥ तत्थ य इहभवपरभव-guNacintAdAramevama'vaseyaM / किर पुव्वदंसियगुणो, राया सामण्णमणुओ वा ॥ 2488 ॥ कारियजिणिदभवणो, पयट्टियाऽणेगधम्मठाणो य । लोगदुगसलहणिज्ज-ट्ठिईए किच्चेसु वर्सेतो ॥ 2489 ॥ मंदीकयविसयरई, धम्मे च्चिय णिच्चबद्धपडिबन्धो । अत्थोवज्जणगिह-विविहकज्जवासंगविरयमणो ॥ 2490 ॥ सो अण्णया कयाई, पुव्वाऽव्र्र्त्त्काल्स्म्य्म्मि। जागरमाणो सम्मं, सुपसण्णो धम्मजागरियं ॥ 2491 ॥ गुरुसंवेगपरिगतो, भववासुविग्गामाणसो धणियं । आसण्णभाविभद्दो, निउणं एवं विचिन्तेइ ॥ 2492 ॥ अणुकूलकम्मपरिणति-वसेण केणाऽवि अह उ ताव मए । ऐदुल्लहो वि लद्धो, जम्मो विउलुज्जलकुलम्मि ॥ 2493 ॥ aNNa'NNaguNagaNA''rovaNeka-रसियंतकरणवित्तीण । जाया पुणो वि दुलहा, मायावित्ताण संपत्ती ॥ 2494 ॥ diTThasuyasatthaparama'ttha-गहणनिउणा य तप्पभावेणं । बुद्धिविज्जाविण्णाण-पयरिसो वि य महं जातो ॥ 2495 ॥ निज्भुय्जुय्ल्ब्ल्ज्जिय्-m'nnvjjm'vjjvjjiyvihiie| विनिओइयं जहिच्छं, दविणं पि हु उचियठाणेसु ॥ 2496 ॥ भुत्ता य कामभोगा, अभग्गपसरं म्न्नुस्स्पाउग्गा। निफाइया य पुत्ता, taduciyakAyavvama'vi विहियं । ॥ 2497 ॥ एवं स्म्मान्निय्स्य्ल्-इह्भ्वाऽविक्ख्न्निज्ज्भाव्स्स्। इहभवियभूरिसद्दाऽऽइ-विसयसम्माणणाविसयं ॥ 2498 ॥ आलम्बणभरियस्स वि, इमस्स दुल्ललियमामगजियस्स । अहुणा वि किर kima'NNaM, विज्जइ आलंबणट्ठाणं ॥ 2499 ॥ जं नेगंतेणं चिय, cintaamnnikpppaayv'bbhhie| विसयाऽऽसत्तिं मोत्तुं, धम्मे च्चिय निच्चलो होमि ॥ 2500 ॥ अहह ! कुसलस्स कस्स वि, विवेगसारस्स भ्विउकाम्स्स्। पयैगरुयस्स बाढं, भववासुव्विग्गचित्तस्स ॥ 2501 ॥ संते वि हु भोगाणं, समग्गसामग्गिसमुदए सवसे । tada'vatthuciMtaNAo, तदप्पवित्तिप्पहाणस्स । / 2502 ॥ जम्माउ च्चिय निच्चं, धम्मे च्चिय किच्चबुद्धिणो धणियं । परलोयविसयकिच्चेसु, चेव संजायै पवित्ती ॥ 2503 ॥ आसापिसाइयाविणडियस्स, अम्हारिसस्स तुच्छ्स्स्। तव्विवरीयस्स भवा-'भिनंदिणो पुण इमा कुमई ॥ 2504 ॥ एयं न सुयं दिऌ पि, नेवमेयं तु नेव अणुभूयं । कत्थवि कयावि सुविणे वि, अहह ! विहलो गओ जम्मो ॥ 2505 ॥ ता ताव इममिममहं, इहं तहिं तं च तं च माणेमि । tada'saMmANaNajaNiyaM, जेण ण दुक्खं खुडुक्कै मे ॥ 2506 ॥ अहवा इमं तयं पि य, अणुभूयं किंतु परिमियं कालं । ता ताव किंपि कालं, करेमि vaMchA'NurUvama'haM // 2507 // कालाइक्कमणेण य, पच्छा वोच्छिन्न्न्न्व्ण्छ्रिछोली। सीईभूओ जं जं, काहं तं तं सुहं होही ॥ 2508 ॥ को नाम किर सकण्णो, करेज्ज एयं वियप्पणमजुत्तं । पयईए च्चिय करिकलह-कण्णपालीचले जीए ॥ 2509 ॥ तहाएयं करेमि इण्हिं, एयं काऊण पुण इमं कल्ले । काहामि को विचिंतै, सुमिणयतुल्लम्मि जियलोए ॥ 2510 ॥ अण्णं चजइ ता तत्तगवेसी, ता अणणुभवे वि माणियं सव्वं । अह न तहा ता तम्माणणे वि सव्वं अणणुभूयं ॥ 2511 ॥ जओहियैच्छियाई जह जह, संपज्जंतीह कह वि जीवाण । तह तह विसेसतिसियं, चित्तं दुहियं चिय वरायं ॥ 2512 ॥ किंचउवभोगोवायपरो, पसमेउं मणइ विसयतण्हं जो । niyachAya'kkamaNakae, पुरोऽवरण्हे पहावै सो ॥ 2513 ॥ तहासठ्ठ वि भत्ता भोगा, सठ्ठ वि रमियं पिएहिं दारेहिं । सटठ वि पियं सरीरं. हा जिय! कडया विमोत्तव्वं । / 2514 ॥ सुचिरं वसिउं सह बंधवेहि, रमिऊण इट्टमित्तेहिं । सुचिरं पि सरीरं लालिऊण छड्डेवि गंतव्वं । / 2515 ॥ Page #82 -------------------------------------------------------------------------- ________________ इट्ठजणो धणधण्णं, भवणं विसया य मणहरणचोरा । एगपए मोत्तव्वा, तहा वि किं गयनिमीला मे ॥ 2516 ॥ अरिहं देवो गुरुणो य, साहुणो जिणमयम्मि पडिवत्ती । धम्मियसंसग्गी निम्म-लो य बोहो भवविरागो ॥ 2517 ॥ एमाइ मए सम्मं, पत्तो परलोयसाहगो वि विही। भवसयपरंपरासु वि, दुल्लंभो मंदपुण्णाणं ॥ 2518 ॥ अह पत्ते तम्मि महं, महंतपुण्णेहि संपयं ध्म्मो। आराहेउं जुत्तो, विसेसओ अत्तहियौं ॥ 2519 ॥ तं च न तह काउमणो वि, विविह्गिह्किच्च्निच्च्प्द्दिब्द्धो। पुत्तकलत्ताऽऽसत्तो, तरामि काउं सुनिव्विग्धं ॥ 2520 ॥ ता जाव अज्ज वि जरा, दूरे वाहीओ नेव बाहिति । जाव पबलं बलं पि हु, इंदियवग्गो समग्गो य ॥ 2521 ॥ जावष्णुरागी लोगो, जाव न चवलत्तणं भयै ल्च्छी। जाव न इट्ठविओगो, जाव वियंभेइ न कयंतो ॥ 2522 ॥ ताव परिवारदुत्थत्त-bhAvijiNadhammakhisarakkha'TThA / निप्पच्चवायनिरवज्ज-कज्जसंसाहणट्ठा य ॥ 2523 ॥ नियगं कुडुंबभारं, पुत्ते संकामिऊण विहिपुव्वं । सिढिलियतप्पडिबंधो, तप्परिणतिदसणकएण ॥ 2524 ॥ परमगुरुपरमपूया-संपाडणलक्खणं झाऽव्स्र्ण्। नियभत्तिसत्तिसरिसं, मोत्तुं दव्वत्थयं सेसे ॥ 2525 ॥ सावज्जाऽऽरंभपए, परिच्चैत्ताण तणुयमेत्ते वि । कारावणकरणेहि, मणेण वायाए कारणं . ॥ 2526 ॥ पोसहसालमैगओ, आगमविहिसुद्धधम्मकिच्चेहिं । सम्मं भावियचित्तो, किं पि हु कालं किल गमेमि ॥ 2527 ॥ पच्छा पुत्ताऽणुमओ, संलेहणपुव्वयं झाऽव्स्र्ण्। ArAhaNavihima'NahaM, सव्वपयत्तेण काहामि ॥ 2528 ॥ इय उभयलोगगोयर-गुणचिंतणदारमाऽऽहियं पढमं । एत्तो य पुत्तसिक्खा-दारं लेसेण कित्तेमि ॥ 2529 ॥ अह पुव्वपवंचियउभय-लोगहियधम्मपरिणइपहाणो । सो गिहवई निवो वा, उज्झिउकामो घरनिवासं ॥ 2530 ॥ रयणिविरामविउद्धं, सव्वाऽऽयरकयपयप्पणामं च । पुत्तं नियगाऽभिप्पाय-संसणट्ठा इय वएज्ज ॥ 2531 ॥ पयईए च्चिय पुत्तय !, जै वि विणीयस्स गुणगवेसिस्स । सुविसिट्ठचेट्ठियस्स य, सिक्खिवियव्वं न तुह अत्थि ॥ 2532 ॥ अम्मापिऊण तह वि हु, हिओवएसप्पयाणमुववण्णं । ता तं पइ संपइ सप्पओयणं किं पि जंपेमि ॥ 2533 ॥ वच्छ! सुगुणा वि मैसालिणो वि, सुकुलुग्गया वि न्र्व्स्भा। उव्वणजोव्वणगहनिहय-बुद्धिणो लहु विसीयंति ॥ 2534 ॥ ससिरविरयणहुयासण-पहापवाहाऽऽहयं पि अणवरयं । विरमै न मणागं पिहु, जम्हा तारुण्णतिमिरमिमं ॥ 2535 ॥ एयम्मि य पसरते, फुरै कुवियप्पतास्याचक्कं । पसरै विचित्तविसया-भिलासकडपूयणानिवहो - ॥ 2536 ॥ उम्मायघूयसंघा, समुच्छलंति य पावियाऽवसरा । पवियंभइ सव्वत्तो, कलुसमई वग्गुलीवग्गो ॥ 2537 ॥ सज्जो पमायखज्जोय-या वि विलसंति पत्तपहपसरा । वग्गइ कुवासणापंसु-लीण सत्थो अणुप्पित्थो ॥ 2538 ॥ तह वच्छ! दप्पदाह-ज्जरो वि सिसिरोव्यार्निरुव्स्मो। जलण्हाणाऽणुत्तारो, दढरागमलाऽवलेवो वि ॥ 2539 ॥ तह विसयविसवियारो, अनिवारो mNttNtjNtaannN। lacchimayaM'dhattaM पिहु, asajjhamaM'jaNapaogANaM // 2540 // विसयसुहसण्णिवाओ-ब्भवा य निद्दा निसाऽवसाणे वि। अप्पडिबोहा इह वच्छ!, निच्छियं जायै जणाणं ॥ 2541 ॥ पुत्तय ! तुमंपि तरुणो, उद्ग्ग्सोह्ग्ग्स्ण्ग्य्स्रीरो। पवरिस्सरियसणाहो य, नूणमाऽऽबालकालातो ॥ 2542 ॥ अप्पडिमरूवभुयबल-साली विण्णाणनाणसंपण्णो । एवंगुणो य एएहिं, चेव हीरिज्जसि गुणेहिं ॥ 2543 ॥ न जहा तह वट्टेज्जसु, एक्केक्को वि हु गुणो जओ एसि । दुविणयकारणं कि, पुणेसि सव्वेसिं समवाओ ॥ 2544 ॥ ता पुत्त ! परित्थीपेच्छणम्मि, आजम्मचक्खुवियलेण । परमम्मजंपणम्मि, सया वि अच्चंतमूएण ॥ 2545 ॥ असच्चवयणसवणे, बहिरेणं पंगुणा कुसंचरणे । आलस्ससंगएणं, सव्वासु असिट्ठचेट्ठासु ॥ 2546 ॥ पुव्वाभिभासिणा पाणि-लोयपीडाविवज्जिणा न्निच्च्ण्। वितहाऽभिणिवेसपरं-मुहेण गंभीरभावेण ॥ 2547 ॥ उचियमुदारत्तं पि य, समुव्वहंतेण परियणपिएण । लोगाऽणुवित्तिजुत्तेण, उज्जमंतेण धम्मम्मि ॥ 2548 ॥ सुमरंतेणं चिरपवर-पुरिसचरियाई तदणुसारेण । संचरमाणेण सया, वढेइंतेणं च कुलकित्ति ॥ 2549 ॥ गुणकित्तणं कुणंतेण, गुणिजणाणं pamoyama'NusamayaM / धारेतेणं धम्मिय-जणम्मि परिहारिणाऽऽणत्थे ॥ 2550 ॥ कल्लाणमित्तसंसग्गि-कारिणा कुसलसयलचेद्वेण । सव्वत्थ लद्धलक्खेण, पुत्त ! hoyavvama'NavarayaM // 2551 // Page #83 -------------------------------------------------------------------------- ________________ इय vasa'to पुत्तय!, पियामहप्पमुहपुरिसकमपत्तं । माणेसु विभूइमिमं, चिरभवसुकयाऽणुसारेण ॥ 2552 ॥ अंगीकरेसु सयलं, कुडुंबभारं विहेहि तच्चिंतं । अब्भुद्धरेसु बंधव-जणं पि पीणेसु पणैगणं ॥ 2553 ॥ अप्पोवरिसंकामिय-समग्गकायव्वभारमहुणा म्ण्। पकरेसु वच्छ! संपइ, तुह जुत्तं वट्टिउं एवं ॥ 2554 ॥ उक्खित्तसव्वभारस्स, तुज्झ अहयं तु संनिहिम्मि त्थिओ। कल्लाणवल्लिजलकुल्लि-तुल्लसद्धम्मगुणनिरओ ॥ 2555 ॥ तुह सच्चरियकलावा'-वलोयणत्थं kiyaMtama'vi kaalN| चिट्ठामि तयणु तुह अणु-मईए संलेहणं काहं ॥ 2556 ॥ इच्चेवमाऽऽइयाहि, गिराहि कंताहिं तह मणुण्णाहिं । सुयमपडिवज्जमाणं, दढपीपडिबंधभावेण ॥ 2557 ॥ पडिवज्जाविय सम्म, दंसियभूमीगयं पि निहिनिवहं । जाणाविऊण लेक्खग-मह वहिगासंपुडाऽऽइगयं ॥ 2558 ॥ दावाविऊण दायव्वमत्थमुग्गाहिऊण लब्भं च । घरभारनायगत्ते, ठवेज्ज सयणाऽऽइपच्चक्खं ॥ 2559 ॥ नवरं किं पि हु वित्तं, जिणभवणमहूसवाइकरणत्थं । साहारणजोग्गं किंचि, किंचि सयणाण पाउग्गं ॥ 2560 ॥ किंचि सविसेससीयंत-संतसाहम्मिओवठभत्थं । किंचि वि अहिणवपडिवण्ण-धम्मसम्माणणनिमित्तं । 2561 ॥ भइणीधूयाओग्गं च किंचि दीणाऽणुकंपगं किंचि । उवयारिमित्तबंधव-उद्धरणणिबंधणं किंचि ॥ 2562 ॥ धारेज्ज सहत्थे च्चिय, सुसावगो saMkilesacAga'TThA / इहरा जिणभवणाऽऽइसु, निउंजिउं नेव पभवेज्जा ॥ 2563 ॥ इय सामण्णगिहीविही, राया पुण सोहणे तिहिमुहुत्ते । रज्जाऽभिसेयपुव्वं, पुत्तं सपए निवेसित्ता ॥ 2564 ॥ कुज्जा सव्वसमप्पण-मुवदंसेज्जा नयक्कम णिउणं । सामी मंती टुं, एमाई पुव्वविहिणा उ ॥ 2565 ॥ सामंतमंतिसेणाऽहिवाण, पयईण सेवगाणं पि। नरवइणो वि य साहारणं च सिक्खं पयच्छेज्जा ॥ 2566 ॥ एवं कयकायव्वो, पुत्ताऽऽरोवियसमत्थकज्जभरो । पवरुत्तरोत्तरगुणे, आराहेज्जा जहाऽभिमए ॥ 2567 ॥ जो पुण धम्मपवत्तो वि, निम्मलाऽऽराहणाऽभिलासी वि। पुव्वुत्तविहाणेणं, न करेज्ज सुयस्स सिक्खवणं ॥ 2568 ॥ नेव य मुच्छाऽऽइवसा, उवदंसेज्जा सविहववित्थारं । सो तस्स कम्मबंधाय, होज्ज वैरो व्व केसरिणो ॥ 2569 ॥ तहाहिकुसुमत्थलम्मि नयरे, धणसारो नाम आसि वरसेट्ठी । निययसमुद्धररिद्धीए, दूरमुवहसियवेसमणो ॥ 2570 ॥ उवजाइयसयतोसिय-देवयदिण्णो अणामयसरीरो । वैरो नामेण सुओ, अहेसि एक्को परं तस्स ॥ 2571 ॥ सो पुण समहिगयकलो, पिउणा तरुणत्तणं स्म्न्नुप्त्तो। परिणाविओ महेसर-सेट्ठिसुयं विणयवैकण्णं ॥ 2572 ॥ अह vijjulayAsaraya'bbha-चंचलत्तेण सव्वभावाणं । हरिचक्किसक्कविक्कम-अगोयरत्तेण मच्चुस्स ॥ 2573 ॥ पइखणविणाससीलत्तणेण, accNtmaa''ukmmss| धणसारो निययपए, तं ठविउं maraNama'Nupatto // 2574 // हा ताय! परमवच्छल!, गुणणिवहनिवास! प्न्निक्य्तोस्!| पुरलोयलोयणोवम!, कत्थ गतो देहि पडिवयणं ॥ 2575 / / हा ताय ! तायसु मम, विओगवज्जाऽसणीए भिज्जंतं । हिययं हिययसुहावह!, नियपुत्तमुवेहसे कीस । / 2576 ॥ ताय ! तए सग्गगए, गयाइ पंच वि इमाइं सग्गम्मि । गंभीरतं खंती, सच्चं विणओ नओ य धुवं । / 2577 ॥ ताय ! तुह विप्पयोगे, न दुक्खमेक्को अहं चिय प्व्न्न्न्नो। विफलियमणोरहो पइ-दिणं पि नणु मग्गणगणो वि ॥ 2578 ॥ इय जंपिरेण पामुक्क-दीहपोक्केण सोगविहुरेण । वैरेण पारलोइय-किच्चमसेसं कयं तस्स ॥ 2579 ॥ पैदिणदंसणसारत्तणेण, पेम्माऽणुबंधबुद्धीणं । कालक्कमेण ववगय-सोगाऽऽवेगो य सो जातो ॥ 2580 ॥ पुव्वपवाहेणं चिय, कुडुंबचिंताए लोय्व्व्हारे। दाणाऽऽईसु य वट्टै, नो खंडइ पुव्वपुरिसकमं । ॥ 2581 ॥ नवरं लच्छी तुच्छत्त-मुवगया नाऽऽगया व्न्निय्प्त्ता। देसंतरेस चिरकाल-पेसिया लाभकज्जेण ॥ 2582 ॥ निहिणो सुण्णीहूया, वड्ढिपउत्तो खयं गतो अत्थो । धण्णाऽऽइसंचया वि हु, निद्दड्ढा तिव्वजलणेण ॥ 2583 ॥ जं जत्तो तं तत्तो, पुण्णविवज्जयवसेण से नटुं । सयणो वि परजणो इव, सव्वो वि परंमुहीहूओ ॥ 2584 ॥ इय छायाखेड्डु पिव, सुमिणुवलद्धं व सो पलोइत्ता । दव्वाइसरूवं जाय-पौरसोगो विचितेइ ॥ 2585 ॥ परिचत्तकुसंगस्स वि, थीजूयविवज्जिणो वि ही ! मज्झ । नायट्ठियस्स वि कहं, savvama'vakkaMtama'tthAI / / 2586 // Page #84 -------------------------------------------------------------------------- ________________ अहवा वच्चौ अत्थो, विज्जुज्जौ व्व चंचलसहावो । अनिमित्तमेव सयणा वि, कीस विवरंमुहीया ॥ 2587 ॥ हुं नायं सयणा वि हु, धणभंगे कज्जसिद्धिविरहेण । दंसिंति कह वरागा, पणयं मै रोरतुल्लम्मि ॥ 2588 ॥ ताव च्चिय सयणा बंधवा य, मित्ता य होंति मणुयस्स । जाव न मुच्चै कुवलय-दलदीहाच्छीए ल्च्छीए॥ 2589 ॥ धणवज्जियस्स य ममं, एत्तोऽवत्थाणमेत्थ नो जुत्तं । परमा विडंबणा का वि, पुव्वकमखंडणा जेण ॥ 2590 ॥ ई चिंतिऊण तेणं, कहिओ खेमिलगनामधेयस्स । mittassa'NNatthagamA-'भिलासरूवो सवुत्तंतो ॥ 2591 ॥ मित्तेण जंपियं जुत्त-मेव देसंतरम्मि तुह गमणं । नवरं अहं पि तुमए, समगं चिय आगमिस्सामि ॥ 2592 ॥ तो दो वि नियपुराओ, विणिक्खमित्ता सुव्न्न्न्न्भूमीए। ते सिग्घगईए गया, पारद्धा तत्थ य उवाया ॥ 2593 ॥ अत्थोवज्जणकज्जेण-'णेगसो अह कहं पि विहिव्सो। खेत्ताऽणुभावओ विय, उवज्जियं केत्तियं पि धणं ॥ 2594 ॥ तेण य धणेण रयणाई, अट्ठ गहियाइं पवरमुल्लाइं । सुमरिय गिहाय तत्तो, विणियत्ता नियपुराऽभिमुहं ॥ 2595 ॥ इंताण य अद्धपहे, ऐपबलत्तेण लोहपसरस्स । खेमिलगस्स पयट्टा, समत्थरयणग्गहणवंछा ॥ 2596 ॥ कह वंचिस्सामि इमं, कह व गहिस्सामि सव्वरयणाई । अणवरयमेगचित्तो, चितिउमेवं समाढत्तो ॥ 2597 ॥ अह एगम्मि दिणम्मि, gAmassaM'to गयम्मि वैरम्मि । rayaNa'TThayagaMThisamA, अंतो पक्खित्तलेठुदला ॥ 2598 ॥ रैया अवरा गंठी, वैरस्स इमं समप्पैत्ताणं । रयणीए वच्चिस्सं, इति चिन्तेऊण पाविट्ठो ॥ 2599 ॥ सो जाव गंठिजुयलं, संजमै ससंभमं लहुं ताव । वैरो समागतो भणइ, मित्त ! किं कुणसि तुममेयं ॥ 2600 ॥ किं diTTho'hama'NeNaM ति, संकिएणाऽवि नियडिनिउणेण । तेणं पयंपियं मित्त !, कुडिलरूवा हि कम्मगई ॥ 2601 ॥ सच्छंदविलसियाई, विहिस्स चिंतापहे वि न पडंति । जं सुमिणे वि न दीसइ, तं पिबला कज्जमाऽऽवडै ॥ 2602 ॥ एवं विभाविऊणं, कयं मए रयणगंठिजुयलमिमं । मा एगट्ठाणठियं, पणस्सिही कहवि हत्थाओ ॥ 2603 ॥ ता नियरयणचउक्कस्स, गंठिमेगं तुमं धरसु ह्त्थे। अवरं च अहं धारेमि, हौ दढरक्खणा एवं ॥ 2604 ॥ इति संसिऊण-सम्मोहमूढहियएण विर्ह्त्थ्म्मि। साररयणाण गंठी, बद्धा इयरा य नियगकरे ॥ 2605 ॥ तो तत्थेव पसुत्ता, संपत्ते कहवि म्ज्झ्र्त्त्म्मि। तं लेढुगंठिमाऽऽदाय, खेमिलो निग्गओ तुरियं ॥ 2606 ॥ गंतुं जोयणसत्तग-मुच्छोडइ जाव तं rynngNtthiN। tA pecchai puvvanihitta-लेठसयलाई से अंतो ॥ 2607 ॥ हा असिव्त्तुक्क्त्तिय्-scchNduddaamvilsiyshaav!| पावविहि! किमिव तुमए, मम ciMtiyama'NNahA विहियं ॥ 2608 ॥ हंदि पुव्वभवुब्भूय-भूरिपावस्स दुक्खदाइत्तं । मित्तवियोगत्थकयं, फलजणगत्तेण निव्वडियं ॥ 2609 ॥ मण्णे सुद्धसहावस्स, तस्स मित्तस्स वंचणाजणियं । पावं इह जम्मे च्चिय, उवट्ठियं पत्तपागं व ॥ 2610 ॥ एवं समुल्लवन्तो, सोगमहाभरसमोत्थयसरीरो । संजमिओ इव वज्जा-हौ व्व ठाऊण खणमेक्वं ॥ 2611 ॥ अच्चंतछुहाऽभिहओ, मग्गपरिस्समकिलामिओ बाढं । भिक्खं bhamiuma'satto, गिहम्मि एगम्मि य पविट्ठो ॥ 2612 / / भणिया तग्गिहविलया, अम्मो ! मे देहि भोयणं किण्पि। Asa'ggalAe, खलियं, jAva'jja वि जाइ नो जीयं ॥ 2613 ॥ तद्दीणवयणसवणुब्भवंत-करुणाए तीए सप्पणयं । आरद्धं दाउं नवर-माऽऽगओ झत्ति गिहनाहो ॥ 2614 ॥ सो तं च पजेमंतं, पेक्खिय रोसाऽरुणच्छिविच्छोहो । आ पावे ! मै गेहाउ, निग्गए पोससि विडे तं ॥ 2615 ॥ इय निब्भच्छिय गिहिणि, खेमिलमुवणेइ रायपुरिसाण । एसो अकज्जकारित्ति, तेर्सि पुरतो निवेइत्ता ॥ 2616 ॥ भयकंपंतसरीरो, विच्छायमुहो य सो तओ तेहिं । कहिओ जारो त्ति निवस्स, तेण वज्झो य आणत्तो ॥ 2617 ॥ तो विरसमाऽऽरसंतो, सो नीओ तेहिं व्ज्झ्त्थान्न्म्मि। भणितो य इट्ठदेवय-ma'Nusumarasu रे! तुममियाणि ॥ 2618 ॥ bhayavasavisaMThulaM'takkha-राए वाणीए किपि ज्प्तो। उल्लंबिउंविमुक्को, दीहररज्जूए रुक्खम्मि ॥ 2619 ॥ अह jAvajja'vi नीहरै, नेव जीयं कहपि तुद्दिजोगा। ता उल्लंबणरज्जू, तुट्टा पडिओ य सो झत्ति ॥ 2620 ॥ सिसिरवणमारुएणं, मणागमाऽऽसासिओ खणद्धेण । मरणमहाभयविहुरो, ठाणाउ तओ लहुं चलिओ । / 2621 ॥ जाव य केत्तियमेत्तं पि, भूमिभागं स जाइ वेगेण । ताव तमालमहातरु-तलम्मि पेच्छइ मुणि एगं ॥ 2622 ॥ Page #85 -------------------------------------------------------------------------- ________________ सज्झायं कुणमाणं, वरविणावेणुविजैवाणीए । tassavaNa'kkhittakuraMga-वग्गसेविज्जमाणपयं ॥ 2623 ॥ तो अच्छरियब्भूयं, तं वंदित्ता महीए उवविट्ठो । जोगो त्ति लक्खिऊणं, मुणिणा वि पयंपिओ एवं ॥ 2624 ॥ हं भो देवाणुप्पिय !, aNAisaMsArama'NusaraMtANa / जीवाण वंछियत्था, के वि य सिज्झन्ति कह वि परं ॥ 2625 ॥ भत्ती जिणेसु मेत्ती, जिएसु तत्ती गुरूवएसेसु । पीई सीलगुणड्ढेसु, तह मई धम्मसवणम्मि ॥ 2626 ॥ परौवयारे वित्तं, चित्तं परलोयकज्जचिंताए । धम्मपहाणो जम्मो, निरुवमपुण्णाण जै होइ !!2627 ॥ लद्धे वि दुल्हे माणुसत्तणे धम्मगुणविहूणाण । वोलेंति जाण दियहा, विहल च्चिय ताण ते नेया ॥ 2628 ॥ ताण varama'jaNaNaM चिय, जणणे वि हु varama'raNNapasubhAvo / धम्मगुणविरहिएहि, जेहिं जम्मो कओ विहलो । ॥ 2629 ॥ आसणं चिय जेसि, महाणुभावाण भाविभद्दत्तं । धम्मपवित्तिपहाणाई, जंति तेसि चिय दिणाई । / 2630 ॥ ते च्चिय धण्णा ते पुण्ण-भाइणो ताण जीवियं सहलं । धम्मुज्जयाण जेसि, रमै मई नेव पावेसु ॥ 2631 ॥ एवं मुणिणा कहिए, नियदुच्चरिएण जाय्वेर्ग्गो। पव्वज्जं पडिवज्जइ, खेमिलगो सुद्धभावेण ॥ 2632 ॥ एत्तो य सो महप्पा, वैरो मित्ताऽवलोयणं काउण्। तव्विरहहुयवहाऽऽउल-देहो कह कहवि दीणमणो । / 2633 ॥ कुसुमत्थलम्मि पत्तो, कयं च से पारलोइयविहाणं । रयणविणिवट्टणेण य, जाया पौरा समिद्धी य । / 2634 ॥ भोगे भुंजंतस्स य, जातो कालक्कमेण से पुत्तो। सुपसत्थवाआसरम्मि, अभिहाणं केसरि त्ति कयं ॥ 2635 ॥ अणुकूलयाए कम्मोदयस्स, थेवुज्जमे वि निरवज्जा । धणसंपत्ती जाया, सयणा वि हु सम्मुहीहूया ॥ 2636 ॥ तो तेण चिंतियं लच्छि-वज्जिओ सव्वहा इहं म्न्नुओ। तूललवकासकुसुमं व, नूणं लहुयत्तणमुवेइ ॥ 2637 ॥ ता एत्तो उवरि मए, रक्खेयव्वं धणं सजीवियं व । एएण विणा नूणं, पुत्तो वि हु परिभवं कुणै ॥ 2638 ॥ इति चिंतिऊण सव्वो, अत्थचओ सायरं सहत्थेण । निक्खित्तो धरणियले, सुयं पि दूरे ठवितेण ॥ 2639 ॥ अह अण्णया कयाइ, सो खेमिल्गाऽभिहान्न्साह्व्रो। sutta'tthapAragAmI, विचित्ततवसोसियसरीरो ॥ 2640 ॥ अणिययविहारचरियाए, विहरेमाणो समागतो तत्थ । वैरेण वंदिओ तह, कह कहवि य पच्चभिण्णाओ ॥ 2641 ॥ अवितक्कियतदुवागम-vaTuMtA''NaMdasaMdira'ccheNa / भणिओ य सबहुमाणं, भयवं! को एस वुत्तंतो ॥ 2642 ॥ पावेण मए तुझं, पंचत्तगमो वितक्किओ आसि । तह तेसु तेसु ठाणेसु, पेहणेण वि अदिट्ठस्स ॥ 2643 ॥ ताहे मुणिणा निच्छउम-मेव सव्वा जहट्ठिया वत्ता । नियगा सवित्थरं तस्स, संसिया सच्छहियएण ॥ 2644 ॥ आयण्णिऊण य इमं, परमं विम्हयमुवागओ विरो। पडिबोहिओ य मुणिणा, विचित्तजुत्तीहिं वयणेहिं ॥ 2645 ॥ अब्भुवगओ य तेणं, संसारुव्वेयमुव्वहंतेण । सग्गापवग्गहेऊ, धम्मो सव्वण्णुपण्णत्तो ॥ 2646 ॥ पालेइ निरइयारं, तं च पयत्तेण परमसाहुजणं । अच्वंतभत्तिजुत्तो, पैदियहं पज्जुवासइ य ॥ 2647 ॥ थेरत्तम्मि य पत्ते, तेण सुओ केसरी निययठाणे । ठविओ सयं च पवरो, पारद्धो धम्मकम्मविही ॥ 2648 ॥ नवरं सुचिरायासेणु-वज्जियं निहिगणं महिनिहित्तं । मुच्छावसेण साहै, पुच्छिज्जंतो वि न सुयस्स ॥ 2649 ॥ अज्जं कहेमि कल्लं, कहेमि एवं पयंपइ सया वि । जाणतो वि हु नियजीवि-yavvama'ithoyadiyahathiraM // 2650 // सत्तोवरोहरहिए, गिहेगदेसे य पोसहाऽऽईहिं । आराहणाभिलासेण, चित्तपरिकम्मणं कुणै ॥ 2651 ॥ पुत्तो वि piyarama'ccaMta-थेरमुवलक्खिउं पइखणं पि। अत्थं पुच्छइ सो विय, अच्छइ सामाइयम्मि ठिओ ॥ 2652 ॥ नो कि पि कहै अह सो, अण्णम्मि दिणम्मि mrnnm'nnuptto। इयरो य तेण दुक्खेण, दुक्खिओ जाय्विय्ल्म्न्नो॥ 2653 ॥ हा ! हा ! निहिणो धरणीए, सउत्थया ते कहं मुहा विगया । हा ! हा ! अणज्ज हे ताय !, पुत्तवेरी तुमं परमो ॥ 2654 ॥ धी धी धम्मो वि हु तुज्झ, मूढ ! धी धी विवेयसारो ते । इय विलवंतो संतो, मरिउं तिरियत्तणं पत्तो ॥ 2655 ॥ इय सो धम्मत्थी वि हु, जातो पुत्तस्स कम्मबंधाय । धम्मत्थीणं पुण कम्म-baMdhaheuttaNama'juttaM // 2656 // तेणं चिय भुवणगुरू, वीरो तह वरिसयालमज्झे वि। अण्णत्थ विहरिओ tAvasANama'ppattiyaM नाउं ॥ 2657 ॥ 1. सुस्थिताः = सुगुप्संस्थिताः, 78 Page #86 -------------------------------------------------------------------------- ________________ ते धण्णा सप्पुरिसा, ते च्चिय सद्धम्मकम्मपडिवण्णा । जे नो होंति निमित्तं, जीवाणं कम्मबंधस्स । / 2658 ॥ बहुभवपरंपरावेर-वज्जणट्ठा सुयं ठवेऊण । जत्तेण समाहीए, ता धम्मम्मि जएज्ज गिही । / 2659 ॥ इय पुत्तसिक्खपडिदार-मेत्थ बीयं इमं समक्खायं । एत्तो य कालविगमण-पडिदारं taiyama'kkhAmi । / 2660 // सो पुव्वुत्तो सड्ढो, राया वा पुत्त्निहिय्निय्य्पो। तप्परिणइमवलोइउ-कामो जा किंपि किर कालं । / 2661 ॥ acchiumicchai tA svv-sttsNtaannbaahrhiymmi| सच्चरियजणाऽहिट्ठिय-पेरंते पयैसोमम्मि । / 2662 ॥ सुविवित्तम्मि पएसे, परिवाराऽणुमयसुद्धचित्तेणं । परिसुद्धेण दलेण य, विड-विलयासंगपरिमुक्कं । / 2663 ॥ सुविसिट्ठमट्ठथिरथोर-thaMbhama'ighaNakavADasaMpuDayaM / मसिणसमभित्तिभागं, सुमट्ठमणिभूमिवटुं च ॥ 2664 ॥ सुकरपडिलेहपमज्जणं च, प्विस्ण्त्स्त्त्चित्त्क्र्ण्। बहुसावगपाउग्गं, तिकालसाहारणसरूवं ॥ 2665 ॥ उच्चारभूमिजुत्तं, पाव्म्हारोगिलोग्प्द्दियार्ण्। सद्धम्मोसहसालं, पोसहसालं करावेज्जा ॥ 2666 ॥ अहवा पारद्धविसुद्ध-धम्मकरणोचियं पुरा सिद्धं । पेहेज्ज किंपि गेहं, तं चिय पगुणं करावेज्जा ॥ 2667 ॥ तत्थ य pstthdhmm'tth-चिण्त्न्न्क्खित्त्चित्त्वावारो। सावज्जकज्जपरिवज्ज-णुज्जओ पायमाऽऽसज्ज ॥ 2668 ॥ कैया वि वायणाए, कैया वि य पुच्छणाए कैया वि । परियट्टणाए कैया वि, satthaparama'tthaciMtAe // 2669 // कैया वि य झाणेणं, मोणेण कयाइ sNkuciygtto। vIrAsaNA''iNA taha, आसणबंधेण कैयावि ॥ 2670 ॥ कैया वि दुवालस भावणाण परिभावणेण कैया वि। सद्धम्मकहासवणेण, नेज्ज कालं समाहीए ॥ 2671 ॥ उचियसमए य मुणिणो, सिद्धंतमहारहस्समणिनिहिणो । बहुमाणभत्तिमंतो गंतूणं पज्जुवासेज्ज ॥ 2672 ॥ भोयणकाले य तहा, ताय ! पसीयह अणुग्गहं कुणह । एह मह मंदिरम्मी, संपइ AhAragahaNa'tthaM // 2673 // इय पत्तेण सविणयं. आहओ थिमियमाणसो सणियं । गंतूण घरे विहिणा, रहिओ मुच्छाए भुंजेज्जा ॥ 2674 ॥ तह पवरवीरियवसा, सइ सामथम्मि अत्थिय्क्ण्खी। सविसेसुज्जमजुत्तो, मैमं पडिमाउ पडिवज्जे ॥ 2675 ॥ ताओ पुण एक्कारस, संखाए सावगाण भ्न्नियाओ। दंसणपडिमाऽऽईया, जिणेहिं इय महियमोहेहिं ॥ 2676 ॥ दंसण 1 वय 2 सामाइय3, पोसह4 पडिमा5 abNbh6sccitte7|aarNbh 8 pesa 9 उद्दिट्ठ-वज्जए10 समणभूए ya11 / / 2677 ॥ पुव्वपवंचियगुणमणि-पसाहिओ सावगो महप्पा सो। पढमं दंसणपडिमं, पडिवज्जइ तीए पुण सम्म ॥ 2678 ॥ मिच्छत्तपंकवियलत्तणेण, थेवं पि कुग्गहकलंकं । नाऽऽयरै जेण मिच्छत्त-मेव तस्साहणायाऽलं ॥ 2679 ॥ होज्ज Na'NAbhogajuo, न विवज्जयवं तहेस धम्मम्मि । अत्थिक्काऽऽइगुणजुओ, सुहाऽणुबंधो निरइयारो ॥ 2680 ॥ नणु पुव्वपरूवियगुण-गणस्स सुस्सावयस्स सम्मत्ते । विज्जते वि किमेवं, दंसणपडिमा पुणो भणिया ॥ 2681 ॥ भण्णइ इह आगारे, रायाऽभिओगाऽऽइणो वि वज्जेइ । परिपालेइ य सम्मं, अट्ठविहं दंसणाऽऽयारं ॥ 2682 ॥ इय सविसेसं दंसण-पडिवत्तिपहाणभावमाऽऽसज्ज । दसणपडिमा पढमा, नायव्वा सावयस्स भवे । / 2683 ॥ नणु जो निसग्गओ वा, अहिगमओ वा वि जायसुहबोहो । देवगुरुतत्तगोयर-गरुयविवज्जासजणगं ति ॥ 2684 ॥ नाऊणं मिच्छत्तं, पच्चक्खइ दंसणं पवज्जर्3a ग ! पइ पडिवत्तिकमो, को णु भवे भण्णए एसो ॥ 2685 ॥ स महप्पा दंसणनाण-पमुहगुणवणरोहणगिरीणं । सुगुरूण भत्तिसारं, कयप्पणामो पयंपेइ ॥ 2686 ॥ तुम्ह समीवे भंते । करणेणं kAraNeNa'NumaIe / मणवायाकाएहि, जावज्जीवं पि मिच्छत्तं ॥ 2687 ॥ पच्चविखरण नीसेस-मोक्खसंपाडणेक्ककप्पतरूं । जावज्जीवं सम्म, सम्मत्तं संपवज्जामि ॥ 2688 ॥ अज्जप्पभिई मज्झं, जावज्जीवं पि परमभत्तीए । सम्मत्तसंठियस्स, हौ इमा भावपडिवत्ती ॥ 2689 ॥ अंतरारिहणाओ, तो अग्गिव देवबद्धीए । निव्वाणसाहगगुणाण, साहणा साहुणो गुरुणो ॥ 2690 ॥ जिणपहुपणीयजीवाऽऽई-तत्तमयसमयसत्थसद्दह । निव्वुइपुरप्पयाणे, पौणप्पयवीपडिसमाणं ॥ 2691 ॥ हौ य मे पईदिण-मुचियपूयपुव्वं जिणिदवंदणयं । सुसमाहियमणवैकाय-वित्तिणो तिसु वि संझासु ॥ 2692 ॥ धम्माऽभिप्पाएण य, न कप्पए कि पि मह स्माय्रिउण्। लोइयतित्थेसु ण्हाण-दाणपिंडप्पयाई ॥ 2693 ॥ Page #87 -------------------------------------------------------------------------- ________________ तह अग्गिहुणणकिरिया, घडिवाहडिगाऽऽइजुत्तहलदाणं । संकतिगहणदाणं, कण्णाहलविसयदाणं च ॥ 2694 ॥ संडपरिणयणकरणं, तिलगुलकणगकयधेणुदाणं च । कप्पासपवागोलोह-पमुहदाणं taha'NNaM पि ॥ 2695 ॥ धम्ममईए नाऽहं, दाहं जम्हा अधम्मविसए वि। धम्ममईए निवेसो, नासइ पत्तं पि सम्मत्तं ॥ 2696 ॥ जं सम्मत्तं सुत्ते, अविवज्जासो मईए निद्दिट्ठो । सो पुण पुव्वुत्तेसुं, पवत्तमाणस्स कह होइ ॥ 2697 ॥ नो मे संपइ कप्पइ, कुतित्थपडिबद्धदेवलिंगीसु । देवगुरुणो त्ति काउं, पडिवत्ती धम्मबुद्धीए ॥ 2698 ॥ नो मह तेसु पओसो, मणयं पि न bhattimettama'vi किंतु । देवगुरुगुणविओगा, तेसु उदासत्तणं चेव ॥ 2699 ॥ को नाम किर सकण्णो, कणगगुणविवज्जिए विव्त्थुम्मि। कणगं ति मई कुज्जा, kaNaga'tthI जै वि सो गाढं ॥ 2700 / / नहि अकणगं पि संतं, जणेण गहियं पिक्न्न्ग्बुद्धीए। कणगप्पओयणाई, sAheuma'laM परं वत्थु ॥ 2701 ॥ गयरागदोसमोहत्तणेण, देवस्स होइ देवत्तं । तच्चरियाऽऽगमपडिमाण, दंसणा तं च विण्णेयं ॥ 2702 ॥ सिवसाहगगुणगणगौरवेण, sattha'tthasammagiraNeNa / इह गुरुणो वि गुरुत्तं, होइ जहत्थं पसत्थं च ॥ 2703 ॥ एवं niyniylkkhnn-lkkhiyphudddevgurusruuvss| तत्थुत्ततत्तपडिवत्ति-रूवसम्मत्तपडिमा मे । / 2704 ॥ भवौ दव्वविसुद्धा, दुल्लंभगुणप्पहाणदव्वेहिं । सत्तीए daMsaNaM'gANaM, गौरवेणं पगिट्टेणं । / 2705 ॥ खेत्तविसुद्धा सव्वत्थ, देवगुरुगोयरा हु पडिवत्ती । तुल्ल च्चिय मज्झ परं, सीयंतेयरविभासाओ । / 2706 ॥ कालविसुद्धा सा निर-इयारपरिपालणेण जाजीव्ण्। भावविसुद्धा वि दढं, हट्ठप्पहठ्ठत्तणं जाव ॥ 2707 ॥ अहवा भावेणेवं, साइणिगहपमुहदोसगयसण्णो । उम्मत्तुक्खयचित्तो य, जाव न भवामि कि बहुणा ॥ 2708 ॥ जाव य दसणपडिमा-परिणामो कह वि नोव्घाय्व्सा। परिवडै ताव मज्झं, दसणपडिमा इमा हौ ॥ 2709 ॥ एत्तो संकं संखं, वितिगिच्छं तह कुतित्थिसत्थस्स । संथवपसंसणाइ य, वज्जैस्सामि जाजीवं . / / 2710 ॥ नरवैगणबलदेवय-अभियोगा एत्थ मोक्कला मज्झ । वित्तिअभावो पीमाइ-पमुहगुरुनिग्गहो य तहा ॥ 2711 ॥ इय कयपडिमापडिवत्ति-सुंदरं सावगं गुरुजणो वि । उव्ववूहै कयपुण्णो, धण्णो य तुमं ति जेण इहं ॥ 2712 ॥ ते धण्णा ताण नमो, ते च्चिय चिरजीविणो बुहा ते य । जे निरइयारमेयं, धरंति सम्मत्तवररयणं ॥ 2713 ॥ एयं हि परं मूलं, कल्लाणाणं तहा गुणगणस्स । एएण विणाऽणुट्ठाण-ma'phalamucchUNa पुष्पं व ॥ 2714 ॥ अवियकुणमाणो विहु किरियं, परिच्चयंतो वि स्य्न्न्ध्न्न्भोए। दितो वि दुहस्स उरं, जिणइ न अंधो जह विपक्खं ॥ 2715 ॥ तह लिंतो वि निवित्ति, परिच्चयंतो वि स्य्न्न्ध्न्न्भोए। दितो वि दुहस्स उरं, मिच्छदिट्ठी लहै न सिवं ॥ 2716 / / एत्थ य अंधक्खाणय-मेवं अक्खंति kira vsNtpure। nayare राया नामेण, आसि रिउमद्दणो तस्स ॥ 2717 ॥ अंधो अहेसि पुत्तो, पढमो बीओ य दिव्वचक्खु त्ति । अज्झावगस्स paDhaNa'ttha-मप्पिया ते य नरवइणा ॥ 2718 ॥ गंधव्वप्पमुहाओ कलाओ, अंधो त्ति तेण जेत्त्त्थ्सुओ। जाणाविओ तदियरो, धणुवेयाऽऽईओ सव्वाओ ॥ 2719 ॥ अह परिभूयं मुणिऊण अप्पयं, विगयचक्खुणा वुत्तो। उज्झाओ कीस न मै, सत्थं तुं सिक्खवेसि त्ति ॥ 2720 ॥ उज्झाएणं जंपिय-ma'ho महाभाग ! चक्खुरहियस्स । कह तुज्झ tama'hamujjogiNo वि पारेमि परिकहिउं ॥ 2721 ॥ अंधेणं पडिभणियं, जै वि हु एवं तहा वि मं अहुन्ना। सिक्खवसु धणुव्वेयं, अह तग्गाढोवरोहण ॥ 2722 ॥ उवइट्ठो गुरुणा से, तेण वि नाओ सुबुद्धिविभवेण । जाओ य सद्दवेही, चुक्कर्3a न कहं पि लक्खस्स ॥ 2723 ॥ एवं ते दोवि सुया, कलासु कुसलत्तणं परं पत्ता । अण्णम्मि य पत्थावे, समागयं तत्थ परचक्कं ॥ 2724 ॥ अह सो कणिट्टपुत्तो, पिउणो आणाए pvrblklito। Ahavavihiparihattho, calio riucakkama'kkamiuM // 2725 // कह जेट्टे विज्जंते, काउमिमं जुज्जए कणिट्ठस्स । इति जंपिऊण सामरिस-ma'samakovaM परिवहंतो ॥ 2726 ॥ रिउसेण्णं पइ अंधो, वच्चंतो सासिओ इमं पिउणा । वच्छ! नियभूमिगाए उचियं चिय जुज्जए काउं ॥ 2727 ॥ न य सुलु कलाकुसलो वि, पबलभुयजुयलबलसणाहो वि। दिट्ठिविरहेण काउं, tumama'rihasi समरवावारं ॥ 2728 ॥ Page #88 -------------------------------------------------------------------------- ________________ इच्चाइ भूरिवयणेहिं णेगवाराउ वारिओ वि बहुं । अवगण्णिऊण अंधो, दढकंकडनूमियसरी करडतडपगलियमयं, निबिडगुडाऽऽडोवकप्पणाभीमं । आरुहिऊण गयवरं, निहरिओ झत्ति नयराओ सद्दाऽणुसारपम्मुक्क-मग्गणुप्पीलछाइयदियंतो । परचक्केणं सद्धि, जुज्झेणं संपलग्गो य अह सव्वत्तो सद्दाऽणु-सारनिवडंतघायसंघायं । दट्ठूण मुणियत्तत्ता, रिउणो मोणं समल्लीणा सिद्द असुतो, तत्तो अंधो pahArama'kuNaMto / पारद्धो haNiuma'rIhiM, सव्वओ विहियमोणेहिं मोयाविओ य कहकहवि, भाउणा सो सचक्खुणा झत्ति । दिट्टंतोवणओ इह, पढमं चिय दंसिओ चेव पत्थुयमेत्तो भण्णइ, जाजीवं दंसणं गिही घेत्तुं । पच्छा य निरइयारं, दंसणपडिमं पवज्जेइ अह तं सम्मं परिपालि-ऊण तग्गुणजुओ पुणो बीयं । वयपडिमं पडिवज्जइ, तीए पुण गिण्हइ वयाई पाणिवहाऽलियाद्दत्त - बंभपरिग्गहनिवित्तिरूवाइं । बंधाऽऽई ऐयारे, वज्जइ य इमे सुजत्तेण सविसेसधम्मसवणाऽऽइएसु, किच्चेसु वट्टई सम्मं । aNukaMpArasarasiyaM'ta करणवित्ती य हवै सया अह तैयं सामाइय-पडिमं पुव्वोवइट्ठगुणकलिओ । पडिवज्जेइ महप्पा, सम्ममुदासीणयाऽऽइजुओ उदासीणय 1 मज्झत्थ 2 - संकिलेसविसुद्धीओ 3 / अणाउलत्त 4 असंगत्तं, एए पंच गुणा इहं जेहिं तेहिं जह तह, भोयणसयणाऽऽइएहिं चित्तस्स । जो संतोसो जायै, सा हु उदासीणया वृत्ता सामाइयपढमंगं, एसा य विसुद्धिकारणत्तेण । भणिया जिणेहिं संपइ, भण्णइ मज्झत्थवित्ती उ एस सयणो परो वा, इय बुद्धी पयैत्तुच्छचित्ताण । पयईए विउलचित्ताण, पुण इमं जयमवि कुटुंबं जम्हा अणाइनिहणे, संसारमहासरे सरंताणं । बहुभवसय अज्जियकम्म- रासिवसगाण सत्ताणं अणोऽगविहो, कस्सेह न केण ko va sNbNdho। संजाओ इय चिंता, जा सा मज्झत्थवित्ती उ अह संकिलेसविसुद्धी, भण्णइ संवसइ जेहिं सह ताणं । अण्णाण य दुण्णयदंसणे वि jama'NakkhapariharaNaM ठाणगमसुयणजागर-लाभालाभाइएसु सव्वत्थ । जो हरिसवेमणस्सा - 'भावो सो पुण अणालया अह कणयकयवरेसुं, मित्ताऽमित्तेसु सोक्खदुक्खेसु । बीभच्छपेच्छणिज्जेसु, तह य थुइवायनिंदा अण्णत्थय विविहमणो- वियारकारणसमागमे वि स्या। समचित्तत्तं जं तं, असंगयं बिंति जयपहुणो या समुदाओ पंचह गुणाण परमसामइयं । अहव उदासत्तं चिय, एक्कं तक्कारणं परमं कि बहुणा । सावज्जजोगवज्जण-निरवज्जज्जोगसेवणारूवं । सामाइयमित्तरियं गिहिणो परमं गुणा इय तैयाए सम्मं, करेइ सामाइयं स पडिमाए । मणदुप्पणिहाऽऽणाई, तहाऽईयारे य परिहरै पुवप्पडमाजुत्तो, अट्ठमीमाईसु पव्वदियहेसु । पडिवज्जई चउत्थीए, पोसहं चउविहंपि गिही अप्पडिदुप्पडिलेहिय-सेज्जासंथारगाऽऽई वज्जेइ । सम्मं च अणणुपालण - माऽऽहाराईसु एयाए अह पंचमपडिमाए, पोसहदिवसेसु एगराईयं । सो पडिमं पडिवज्जइ, पुव्वोइयसव्वगुणजुत्तो असिणाणो दिणभोई, अबद्धकच्छो दिणम्मि कयबंभो । रतिं परिमाणकडो, पडिमावज्जेसु दियहेसु झायै पडिमाए ठिओ, तिलोयपुज्जे जिणे जिय्क्साए। नियदोसपच्चणीयं, अण्णं वा पंच जा मासा छट्टीए बंभचारी, रति पि स होइ नवरि सविसेसं । जियमोहो अविभूसो, ठाइ रहे सह न इत्थीहिं चयै य ऐप्पसंगं, सिंगारकहं च जाव छम्मासा । पुव्वोइयपडिमासु, पडिबद्धमणो य अपमाई सत्तमपडिमाए पुणो, सचित्तमाऽऽहारमेस परिहरै । पुव्वोइयगुणजुत्तो, अपमत्तो सत्त जा मासा AraMbhama'TThamIe, सावज्जं कारवेइ पेसेहिं । पुव्वपवत्तं न सयं वित्तिकए अट्ठ जा मासा नवमी पेसेहि वि, सावज्जं कारवेइ नाऽऽरंभं । धणवं संतुट्ठो पुत्त-भिच्चनिक्खित्तभारोत्त लोगववहारविरओ, थेवममत्तो य परमसंविग्गो । एसो पुव्वपवंचिय-गुणजुत्तो जाव नव मासा 81 / / 2729 ॥ // / 2730 // // / 2731 // // 2732 // // / 2733 // // / 2734 // // / 2735 // / / 2736 / / // / 2737 / / / / 2738 / / / / 2739 // // / 2740 // // / 2741 // / / 2742 / / / / 2743 // // / 2744 // / / 2745 / / // / 2746 // / / 2747 / / / / 2748 / / / / 2749 // / / 2750 / / / / 2751 / / / / 2752 / / / / 2753 / / / / 2754 / / / / 2755 / / / / 2756 // / / 2757 / / / / 2758 / / / / 2759 / / / / 2760 / / / / 2761 // / / 2762 // // / 2763 // Page #89 -------------------------------------------------------------------------- ________________ दसमीए तदुद्देसेण, जं कडं तंपि भुंजइ न भत्तं । छुरकयमुंडो कोई, सिहाधरो वा हवेज्ज गिही । / 2764 ॥ पुट्ठो य निहाणाऽऽई, सयणेहिं कहेज्ज जै स जाणेज्जा । पुव्वपडिमासमग्गो, दस मासा जाव विहरेज्जा ॥ 2765 ॥ एगारसीए एसो, खुरेण लोएण वा वि मुण्द्द्सिरो। रयहरणोवग्गहधारी, समणभूओ दढं विहरे ॥ 2766 ॥ नवरं सयणसिणेहे, अव्वुच्छिण्णे तहाविहे ख्वि। सण्णायसण्णिवेसं, दटुं वच्चेज्ज नियसयणे ॥ 2767 ॥ तत्थ वि सो आहारं, साहू विव एसणाए उवुत्तो। कयकारियाऽणुमोयण-विवज्जियं चेव गिण्हेज्जा । / 2768 ॥ अह tassa'bhigamaNAu, पुव्वाउत्तं तु भत्तसूयाई । कप्पइ आहारगयं, पच्छाउत्तं तु नो कप्पे ॥ 2769 ॥ तस्स य भिक्खट्ठाए, घरप्पविट्ठस्स जुज्जए वोत्तुं । पडिमोवगयस्स महं, bhikkhama'ho देह गिहिणो त्ति । / 2770 ॥ एवं च विहरमाणो, को सि तुमं इय परेण सो पुट्ठो । सड्ढो सावगपडिमा-पडिवण्णो हं ति पडिभणइ ॥ 2771 ॥ एवं उक्कोसेणं, एक्कारस-मास जाव विह्रेइ। एगाहादियरेणं, सेसासु वि इय जहण्णेणं ॥ 2772 ॥ सम्मत्तासु य एयासु, कोवि धीरो gahejja pvvjjN। अण्णो गिहत्थभावं, वएज्ज पुत्ताऽऽइपडिबंधा ॥ 2773 ॥ गेहट्ठिओ य संतो, पायं पम्मुक्कपाववावारो । सइ सामत्थे सीयंत-जिणगिहाऽऽई पडियरेज्जा ॥ 2774 ॥ tada'bhAve साहारण-दव्ववएण वि करेज्ज तच्चिंतं । sAhAraNa'tthaviNioga-विसयमिय नवरि जाणेज्जा ॥ 2775 ॥ जिणभवणं 1 जिणबिंबं 2, तह जिणबिंबाण पूयणं तैयं 3 / जिणपवयणपडिबद्धाई, पोत्थयाणि य पसत्थाई 4 निव्वाणसाहगगुणाण, साहगा साहुणो, ya5 समणीओ 6 / सद्धम्मगुणाऽणुगया, सुसावगा 7 साविगाओ तहा 8 पोसहसाला 9 दंसण-कज्जं पि तहाविहं भवे किंपि 10 / एवं दस ठाणाई, साहारणदव्वविसओ त्ति ॥ 2778 ॥ तत्थ य समणा अणियय-विहारचरियाकमेण जहसुत्तं । अणुपुव्वेण पुराईसु, मास-चउमासकप्पेण ॥ 2779 ॥ पडिबंधपरिच्चाएण, दव्वखेत्ताऽऽइएसु विहरंता । तह सावगा वि वाणिज्ज-तित्थजत्ताऽऽइकज्जेण ॥ 2780 ॥ मुणियाऽऽगमपरमत्था, जिणसासणपरमभत्तिसंजुत्ता । गामाऽऽगरनगराईसु, किर चरमाणा पयत्तेण ॥ 2781 ॥ मग्गाऽणुलग्गगामाऽऽइएसु, जिणभवणपमुहनियपक्खं । gAmaduvAra'bbhAsAi-संठियं पसिणयंति जणं ॥ 2782 ॥ तव्वयणाओ अत्थि त्ति, sammama'vagamma जिणगिहाऽऽईयं । गच्छंति तत्थ विहिणा, पमोयभरपुलैयसरीरा ॥ 2782 ॥ जै ताव थिरा ता पढम-मेव चिअवंदणं जहुत्तविहिं । काऊणं जिणगेहम्मि, भग्गलुग्गाइ पेहंति ॥ 2784 ॥ अह ऊसुगत्तणं ता, संखित्तयरं पि पणमिउं पच्छा । तस्सडियपडियमंगं, पेहंति होज्ज तं कह वि ॥ 2785 ॥ तत्तो कुणंति सामत्थ-संभवे सावगा उ तच्चिंतं । तद्देसणादुवारेण, चेव मुणिणो वि जहजोग्गं ॥ 2786 ॥ अहवा sdesprdes-gaamngraa''graaitthaannesu| सच्चरियजणाऽऽइण्णेसु, सावगेहिं विरहिएसु ॥ 2787 ॥ परिदुब्बलसावगसंग-एसु वा उदयिवत्थुपुरिसेसु । जं होज्ज जिणघरं जिण्ण-सिण्णपरिसडियपडियाई ॥ 2788 ॥ विहडियसंधिचयं वा, परिखीणदुवारदेसपिहणं वा । देसणपयट्टमुणिजण-मुहाउतं अहव लोगातो ॥ 2789 ॥ सोच्चा किंपि कहिं पि व, दहु~ सयं सावगो विचिण्तेज्जा। अणुरत्ताट्ठिमिजो, जिणसासणभत्तिरागेण ॥ 2790 ॥ केणाऽवि पुण्णनिहिणा, इयरूवजिणालयं कुणंतेण । परिपुंजिऊण धरिओ, नियजसपसरो अहं मण्णे ॥ 2791 ॥ किंतु इय निबिडघडणे वि, अहह! कालेण विहियमिह खूणं । अहवा विणस्सरा च्चिय, सव्वपयत्था भवसमुत्था ॥ 2792 ॥ ता ahama'huNA भंजेमि, एयक्खूणं तहा कए य इमं । bhavagattaM'toNivaDiya-जणहत्थाऽऽलंबणं होही ॥ 2793 ॥ इति चिंतिऊण जै तं, सत्तो सयमेव सुंदरं काउण्। ता एक्को च्चिय कुणेइ, सक्को काउं अह न एक्को ॥ 2794 ॥ ता अण्णेसि पि हु सावगाण, जाणाविउं tama'tthaM to। tavvisayama'bbhuvagama, कारावेज्जा भणीकुसलो ॥ 2795 / / अह जह सो तह ते वि हु, असमत्था तत्थ पत्थुए अत्थे । अण्णो वि na'sthi तक्कज्ज-कारओ को वि जै ताहे ॥ 2796 ॥ इह अंतरम्मि साहारणस्स दव्वस्स होइ तं विसो। न हु साहारणदव्वं, वएज्ज धीमं जहकहंपि ॥ 2797 ॥ सीयंतजिणगिहाइ वि, नो वट्टेज्जा अओ उ अन्न्न्न्त्तो। दव्वाऽभावे साहा-रणं पि विवेज्जसु तहाहि ॥ 2798 ॥ जिण्णं नवीकरेज्जा, सिण्णं पुण संठवेज्ज ल्हसियं च । पुणरवि संपधरेज्जा, सडियं च पुणो वि संधेज्जा ॥ 2799 ॥ पडियं समुद्धरेज्जा, लिंपावेज्जा य विगयलेवं c। विगयछुहं च छहावेज्ज, देज्ज पिहणं च अपिहाणे ॥ 2800 / / 82 Page #90 -------------------------------------------------------------------------- ________________ तह कलसाऽऽमलसारग-पट्टथंभाऽऽइयं तदंगं च । सडियपडियं तहा पडिय-खंडिच्छिडुंच पायारं ॥ 2801 ॥ एमाईयं अण्णं पि, तग्गय परिविसंठुलं द्त्तुण्। सम्मं समारएज्जा, सव्वं सव्वप्पयत्तेण ॥ 2802 ॥ साहारणदव्वेण वि, तं जिणगिहमुद्धरावियं संतं । गुणरागिपेच्छगाणं, होइ धुवं बोहिलाभकए ॥ 2803 ॥ पुढवाइयाण जै वि हु, होइ विणासो जिन्निद्गिह्क्र्न्ने। तव्विसया तह वि सुदिट्ठिणोऽत्थि नियमेण अणुकंपा ॥ 2804 ॥ एयाहिंतो बुद्धा, विरया रक्खंति जेण पुढवाई । तत्तो निव्वाणगया, अबाहगा आभवमिमाणं ॥ 2805 ॥ रोगिसिरावेहाऽऽईसु, वेज्जकिरिया व सुप्पउत्ता u। परिणामसुंदर च्चिय, चेट्ठा संबाहजोगे वि ॥ 2806 ॥ इय जिणभवणदारं, भणियं jiNabiMbadArama'ha भणिमो । तत्थ पुराऽऽइसु सव्वंग-संगयं अस्थि जिणभवणं ॥ 2807 ॥ किंतु न tattha'sthijiNida-बिंबमंतो जओ उ केन्नाऽवि। तमवहीरियं व होज्जा, भग्गं व विलुंगियं च तओ ॥ 2808 ॥ पुव्वुत्तविहाणेणं, साहारणदव्वमवि समादाय । नियसामत्थाऽभावे, सम्मं कारेज्ज जिणबिंबं ॥ 2809 ॥ कारिता जिणबिंबं, निरुवमरूवं ससिं व सोमं च । पुव्वुत्तजिणगिहे तं, उचियविहीए पैटेज्जा ॥ 2810 ॥ तं च गुणरागिणो केई, पेच्छिउं उच्छलंतरोमंचा । बोहिं लभेज्ज अण्णे, जिणदिक्खं तम्मि चेव भवे ॥ 2811 ॥ जै पुण अणज्जजणसंगएसु, खिज्जंतवत्थुपुरिसेसु । पच्चंतदेसवत्तिसु, सावगजणवज्जिएसुंच ॥ 2812 ॥ गामनगराऽऽगराइस, जिणभवणं होज्ज नवरि जज्जरियं । जिणबिंबं पुण सव्वंग-सुंदरं दरिसणीयं च ॥ 2813 ॥ तत्थं अन्नारिय्ज्ञ्न्कीर्मान्नासाय्न्नाऽऽइदोस्भ्या। तत्तो जिणालयाओ, तहवियाओ विकड्ढित्ता ॥ 2814 ॥ जिणबिंबं अण्णम्मि वि, संचारेज्ज पुराइए उचिए। अण्णत्तो संचारण-सामग्गीए पुण अभावे ॥ 2815 ॥ साहारणदव्वाओ, तस्सामग्गिं करेज्ज जहजोगं । एवं च कए के के, न बोहिबीयाऽऽइणो सुगुणा ॥ 2816 ॥ इय जिणबिंबद्दारं, भणियं jiNapUyadArama'ha भणिमो । तत्थ सुचरियजणड्ढत्त-पमुहगुणजुत्तखेत्तेसु ॥ 2817 ॥ अणहं जिणिदंभवणं, अणहं jiNabiMbama'vi परं किंतु । न कुओ वि पत्तियामेत्त-ma'vi तहिं किंपि पूर्यगं ॥ 2818 ॥ होइ त्ति सयं दळं, पुव्वुत्तविहीए अहव सोऊणं । तो मेलिय सव्वे वि हु, तप्पुरगामाइमयहरगे ॥ 2819 ॥ साहू व सावगो वा, सुनिउणवयणेहिं पण्णवेज्ज जहा । इह तुम्हे चेव परं, एक्के धण्णा न अण्णे उ ॥ 2820 ॥ जाण किर सण्णिवेसे, इयरूवाइं विचित्तभत्तीणि । दीसंति कित्तणाई, मणोहराइं तहाण्णं च ॥ 2821 ॥ सव्वे वि पूयणिज्जा, सम्मं सव्वे वि वंदणिज्जा य । सव्वे वि अच्चणिज्जा, तुम्हाणं देवसंघाया । / 2822 ॥ तह कीस इह न संपइ, पूया जुत्तं न चेव तुम्हाणं । pUrya'tarAyakaraNaM, देवाणेमाइएहिं च ॥ 2823 ॥ वयणेहि ते सम्मं, उवरोहेज्जा अणिच्छमाणेसु । अण्णत्तो पूयाऽसं-भवे य साहारणं पि धणं ॥ 2824 ॥ दाउं तत्थाऽऽवासिय-मालागाराऽऽइलोयहत्थेण । पूयं धूवं दीवं च, संखसदं च कारेज्जा ॥ 2825 ॥ एवं च कए ठाणाऽणु-रागकारीण भव्वसत्ताण । कप्पडुमो व्व उत्तो, नूणं गेहंगणे चेव ॥ 2826 ॥ दर्छ पूयाऽइसयं, परमगुरूणं जिणाण बिंबेसु । बंधति बोहिबीयं, जीवा संजायबहुमाणा ॥ 2827 ॥ एवं पूयादारं, सम्म संखेवओ समक्खायं । वोच्छं गुरूवएसा, पोत्थयदारं पि अह तत्थ ॥ 2828 ॥ अंगोवंगनिबद्धं, अणुओगचउक्कओवओगि वा। जोणीपाहुडजोइस-nimittagabbha'tthama'varaMga // 2829 // जं सत्थं जिणपवयण-परमुण्णैकारणं महत्थं च । वोच्छिज्जंतं दिटुं, सुयं च तं जै लिहावेउं ॥ 2830 ॥ sayama'samattho अण्णो य, na'tthi जै तल्लिहावगो कोई। ता साहारणदव्वेण, तं लिहावेज्ज वढिकए ॥ 2831 ॥ तिसरं चउस्सर बहुस्सरंच, विहिणा लिहाविऊणं c। तप्पोत्थयाई सुवियड्ढ-संघट्ठाणेसु डावेज्जा ॥ 2832 ॥ जे गहणधारणाए, पडुया ओयस्सिणो वईकुसला । पइभाऽऽइगुणसमेया, ताण समप्पेज्ज विहिपुव्वं ॥ 2833 ॥ आहारवसहिवत्थाऽऽइएहिं, काऊणुवग्गहं ताण । सासणवण्णनिमित्तं, कुज्जा तव्वायणविहिं च ॥ 2834 ॥ addharisaNIyama'NNesi, सासणं कयमिणं कणंतेणं । थिरया नवधम्माणं, चरणगुणाणं विसुद्धी य ॥ 2835 ॥ अव्वोच्छित्ती जिणसासणस्स, भव्वाऽणुकंपणं अभयं । सत्ताण य ता एत्थं, पयट्टियव्वं जहासत्ति ॥ 2836 ॥ पोत्थयदारं भणिऊण, भण्णई sAhudArama'ha तत्थ । वत्थाऽसणपत्तोसह-भेसज्जाऽऽइसमत्थं पि ॥ 2837 ॥ phAsuyama'kayama'kAriya-ma'NaNumayaM कोडिनवगपरिसुद्धं । उस्सग्गेणं मुणिपुंग-वाण संजमकए देज्जा ॥ 2838 ॥ 83 Page #91 -------------------------------------------------------------------------- ________________ संजमपोसकए च्चिय, जै जइदाणं कहं त्य्त्त्त्थाउ। एमेव पुढविकायाइ-हिंसणं होइ जुत्तं ति ॥ 2839 ॥ "संथरणम्मि असुद्धं, दोण्ह वि giNhaMtaditayANa'hiyaM / आउर-दिटुंतेणं, तं चेव हियं असंथरणे" ॥ 2840 ॥ चोरहरिओवहितं, गाढगिलाणत्तमोमवत्तित्तं । एमाई अण्णं पि हु, अववायपयं पडुच्च पुणो ॥ 2841 ॥ वत्थाऽसणाऽऽइयाणं, ओसहभेसज्जमाऽऽइयाणं च । जै सव्वोवाएहि, अहागडाणं न संपत्ती ॥ 2842 ॥ तो कीयगडाऽऽईणि वि. संपाडेज्जा हसपरसामत्था । अह अण्णत्तो तस्सत्ति-संभवो नेव से अस्थि ॥ 2843 ॥ संपाडेज्जा इय अंतरम्मि, साहारणेण सो सम्मं । साहू वि ताणि गिण्हइ, छड्डुणचित्तो अवण्णाए । / 2844 ॥ जं उस्सग्गनिसिद्धाई, जाई दव्वाणि संथरे मुणिणो । कारणजाए जाए, सव्वाणि वि ताणि कप्पंति ॥ 2845 ॥ चोयग आहजं चिय पए निसिद्धं, तं चिय जै कप्पई पुणो तस्स । एवं होइ अणवत्था, न य तित्थं नेय सच्चं तु ॥ 2846 ॥ उम्मत्तवायसरिसं खु, दंसणं न विय kappa'kappaM तु । अह ते एवं सिद्धी, न होज्ज सिद्धी उ कस्सेवं ॥ 2847 ॥ आयरिय आहन वि किंचि अणुण्णायं, पडिसिद्धं वा वि जिणवरिंदेहिं । एसा ह तेसिमाऽऽणा, कज्जे सच्चेण होयव्वं ॥ 2848 ॥ किंचदोसा जेण निरुब्भंति, जेण खिज्जति पुव्व्क्म्माइण्। सो सो मोक्खोवाओ, रोगाऽवत्थास समणं व ॥ 2849 ॥ उज्जुयमग्गुस्सग्गो, अववाओ तस्स चेव प्द्दिव्क्खो। उस्सग्गा विणिवैयं, धरेइ sAlaMbama'vavAo // 2850 // धावंतो उच्चाओ, मग्गण्णू किं न गच्छति कमेण । किं वा मउई किरिया, न कीरई असहओ तिक्खं ॥ 2851 ॥ uNNayama'vekkha निण्णस्स, पासिद्धी उण्णयस्स निन्न्न्नाओ। इय अण्णोण्णपसिद्धा, ussagga'vavAya दो तुल्ला ॥ 2852 ॥ जावैया उस्सग्गा, तावैया चेव होंति अव्वाया। जावैया अववाया, उस्सग्गा तत्तिया चेव ॥ 2853 ॥ सट्ठाणे सट्ठाणे, सेया बलिणो य होंति खलु एए। सट्ठाणपढाणा य, होति वत्थूउ निष्फण्णा ॥ 2854 ॥ संथरओ सट्ठाणं, उस्सग्गो असहुणो परढाणं । इय सट्ठाण परं वा, न होइ वत्थु विणा किंचि ॥ 2855 ॥ अववाओ वि ठियस्स ह. गीयस्स य पट्रकारणे नेओ। अलमैपसंगभणणेण, पत्थुयं चेव अह भणिमो । / 2856 ॥ सुधवसणाऽऽइलाभे, चएज्ज साहू असुद्धए विहिन्ना। पगुणत्ते आलोयै, asuddhama'NNAi जं भुत्तं ॥ 2857 ॥ इय जह साहुदारं, समणीद्दारं पि तह वियाणेज्जा । नवरं इत्थित्ताओ, tAsima'vAyANa बहुलत्तं ॥ 2858 ॥ परिपिक्कसाउफलभर-बदरिसमाओ हवंति अज्जाओ। गुत्तिवैपरिगयाओ वि, सव्वगम्माउ पयईए ॥ 2859 ॥ ता ताण परमजत्तेण, सव्वओ निच्चरक्खणीयाण । जै पच्चणीयदुस्सील-लोयवसओ भवेऽणत्थो ॥ 2860 ॥ ता साहारणदव्व-प्पयाणविहिणा वि sayama'sAmatthe / कुज्जा संजमपच्चूह-कारिविद्धंसणं सम्म ॥ 2861 ॥ भणियं समणीदारं, सावगदारं भणामि तहियं च । धम्माणुरत्तचित्तो, धम्माऽणुट्ठाणनिरओ य ॥ 2862 ॥ जै कहवि गुणपहाणो, सुसावओ वित्तिदुब्बलो होइ । अत्थि य वणिक्कला से, दविणविणासी य जै नो सो ॥ 2863 ॥ ताहे साहारणदव्वओ वि, काऊण कं पिहु ववत्थं । ववहारनिमित्तं तस्स, मूलरासिं समप्पेज्जा ॥ 2864 ॥ अह निविण्णाणो तह वि, अद्धपायाऽऽइ देज्ज से अह्वा। जै नो वसणोवहओ न, कलहणो नेय पिसुणो य ॥ 2865 ॥ करकच्छाऽऽइस सद्धो, पवण्णदक्खिण्णविणयसारो y। तत्तो कम्मकरंतर-ठाणे सो च्चिय धरेयव्वो ॥ 2866 ॥ समधम्मवत्तिणो वि हु, तव्विवरीयस्स धारणे निय्मा। संभवै अप्पणो पव-यणस्स खिसापयं लोए ॥ 2867 ॥ एवं सावगदारं व, sAvigAdArama'vi वियाणेज्जा । savisesama'ha विहेया, तच्चिंता अज्जियाणं व ॥ 2838 ॥ एवं च कुणंतेणं, तेणं जिणसासणस्स धीरेणं । अव्वोच्छित्तिनिमित्तं, परमपयत्तो कओ होइ ॥ 2869 ॥ अहवाएवं विहिए विहियं, सम्मत्ताऽऽइगुणपक्खवाइत्तं । सव्वण्णुसासणं पि य, पभावियं होइ तेणेव । / 2870 ॥ अविभावियसपरजणो, अन्न्विक्खिय्स्रिस्जाइउव्यारो। सहधम्मयरा मह बंधव त्ति निच्चं विचितितो ॥ 2871 ॥ साहम्मियाण सड्ढो, करेइ संसुमरणं पगरणेसु । संभासणं च दिट्ठाण, पूयणं पूगमाईहिं ॥ 2872 ॥ 84 Page #92 -------------------------------------------------------------------------- ________________ पडियरणं रोगाईसु, vissAmaNama'ddhagamaNakhiNNANaM / ताण सुहेण सुहित्तं, तग्गुणउब्भावणं चेव अवराहगोवणं जोयणं च, भुगुन्नव्ण्झ्लाभ्म्मि। ववहारे सीयंताण, सारणं धम्मकिच्चेस दोसाण सेवणे वारणं तहा चोयणं सुमहरेहिं । वयणेहिं तेहि परुसेहिं, चेव पडिचोयणं बहसो सइ सामत्थे उवडंभ-karaNama'ha वित्तिदुब्बलाणं च । paDiyArakaraNama'ccanta-वसणगत्तानिवडियाणं नीसेसधम्मकज्जुज्जयाण, sAhejjakaraNama'NavarayaM / दसणनाणचरित्ते, ठियाण सम्मं थिरीकरणं इय बहुविहप्पगारं, साहम्मियवच्छलत्तणं निय्मा। कुणमाणो सड्ढो तित्थ-vuDDhima'NahaM जणइ भुवणे एवं psNgptt'tth-juttm'kkhaaysaavigaadaarN| पोसहसालादारं पि, संपयं संपवक्खामि सुस्सामिपरिग्गहिएम, तहय सुविसिट्ठजणसमिद्धेसु । गामनगराऽऽगराइसु, पोसहसाला सडियपडिया जै होज्ज होज्ज सड्ढा य, तत्थ भवभीरुणो महासत्ता । निच्चं पि छव्विहाऽऽवस्स-याइसद्धम्मकम्मरया नवरि तहाविहलाभं-'तरायकम्मोदयस्स दोसेण । सव्ववसाया वि हु कट्ठ-कप्पणा होंति निव्वाहा उद्धरिउमणा वि न चेव, सत्तिमंता तमुद्धरेउं जे। वियलियपक्खा सलहा व, अप्पयं दीवए पडियं ता सइ सत्तीए सयं, अण्णत्तो देसणं व काऊणं । उभयाऽभावे साहारणाओ तं उद्धरावेज्जा एवं समुद्धराविय-पोसहसालो विहीए सो ध्न्न्न्नो। अण्णेसिं सुपवित्ती-निबंधणं होइ नियमेण दंसाई अगणिते, पोसहसामाइयं पवत्ते u। संवेगभावियमई, jhANa'jjhayaNaM करेंते उ दळूण तत्थ सड्ढे, केइ निबंधंति बोहिबीयाई । अण्णे उ लहुयकम्मा, एत्तो च्चिय संपबुझंति तित्थस्स वण्णवाओ, गुणरागीणं तहा पवित्ती y। अव्वोच्छित्ती तित्थे, अभयं घोसावियं लोए एत्तो जे पडिबुद्धा, नियमा निव्वाणभायणं ते u। ता तक्कयवहणाउ, विमोइया होंति जीवा उ जै वि नियनियगिहेसु, आणंदाईण पुरिससीहाणं । एक्केक्कगाणुवासग-दसापमोक्खेसु सत्थेसु पोसहसालाओ वण्णियाओ, न तहा वि संभवै दोसो। सुबहूणं साहारण-पोसहसालाए भणणे वि जम्हा सुबहूणं मीलगम्मि, सविसेसभाविणो सुगुणा । सम्मं अण्णोण्णकया, अणुहवसिद्ध च्चिय तहाहि अण्णोण्णविणयकरणं, अण्णोण्णं सारणाऽऽइकरणं च । धम्मकहावायणपुच्छ-णाऽऽइसज्झायकरणं च सज्झायपरिस्संताण, तह य विस्सामणाऽऽइकरणं च । अण्णोण्णं सुहदुक्खाइ-पुच्छणं धम्मबंधूणं sutta'tthatadubhayANaM, तुट्टाणं संधणं च अण्णोण्णं । अण्णोण्णं दिट्ठस्सुय-सामायारीए परिकहणं aNNoNNasuya'tthANaM, विसयविभागम्मि ठावणं सम्मं । कायव्वं जोगविसए, विहिअविहिनिरूवणं च मिहो पुच्छा य एक्कपोसह-सालामिलियाण होइ अण्णोण्णं । सइ निव्वहंतगेयर-dhamma'kkhaNagoyarA तत्तो .. तण्णिव्वहणुववूहा, इयरेसुच्छाहणं सुय्विहीए। इय पेरणीयपेरग-भावेण गुणुब्भवो परमो एत्तो च्चिय ववहारे वि, रायपुत्ताऽऽइयाण निद्दिटुं । धम्मक्खणस्स करणं, पोसहसालाए एक्काए एवं किर सुबहूण वि, सुसावयाणं सुधम्मकरणाय । पोसहसाला एक्का, जुत्त त्ति कयं पसंगण पोसहसालादारं, गुरूवएसेण साहियं एयं । दंसणकज्जदारं, दरिसेमि संपयं किंपि दंसणकजं नेयं, चेइयसंघाइगोयरं जमिह । अवितक्कियं कया वि हु, विसेसकिच्चं तहारूवं तं पुण दुविहं इहैं, अपसत्थपसत्थभेयओ जाण । तत्थाऽपसत्थगं तं, जं पडणीयाऽऽइदारेण तित्थयरभवणपडिमा-भवंतभंगाऽऽइयाऽणुबद्धाणं । संघोवद्दवछोभगरूवं, paDaNIyakayama'havA देवादायाऽऽइकरावणाऽऽइ-विसयं च जं पसत्थं तं । तत्थ दुगे वि हु रायाइ-दसणं संभवै पायं तं च न विणोवयारं, tada'saMpattI जया उ अण्णत्तो । ता साहारणदव्वाओ, तं विचितेज्ज उचियण्णू एवं च कए के के, न उभयलोगुब्भवा गुणा तस्स । इह लोयम्मि कित्ती, परलोए सुगैगामित्तं चेइयकुलगणसंघे, आयरियाणं च पवयणसुए य । सव्वेसु वि तेण कयं, एत्थ जयंतेण जहजोगं साहारणस्स जम्हा, चेइयभवणाऽऽइयं इमं चेव । वुत्तं दसगं विसओ, ता धण्णाणं खु एत्थ मई इह होज्ज कस्सइ मई, ठाणगदसगं इमं न हु कहिंपि । वुत्तं जिणुत्तसुत्ते, न परुत्तं पुण पमाणत्ते ॥ 2873 / / / / 2874 // / / 2875 // // 2876 // // 2877 // // 2878 // // 2879 // / / 2880 // // 2881 // // 2882 // // 2883 // // 2884 // // 2885 // / / 2886 // // 2887 // // 2888 // // 2889 // / / 2890 // // 2891 // // 2892 // // 2893 // // 2894 // // 2895 // // 2896 // // 2897 // // 2898 // // 2899 // // 2900 // // 2901 // // 2902 // // 2903 // // 2904 // // 2905 // // 2906 // // 2907 // // 2908 // // 2909 // // 2910 // 85 Page #93 -------------------------------------------------------------------------- ________________ स इमं वत्तव्वो हंत!, समुदियं नो कहिं पि भणियमिणं । भेएणं पुण सुत्ते, भणियं चिय बहुसु ठाणेसु तह साहारणदव्वं, पयडं चिय ताव दंसियं सुत्ते । चेइयदव्वं साहा-रणं च इच्चाइवयणेहि तस्स विणिओगठाणं पि, अत्थओ भणियमेव भवै धुवं । इह पुण दसहा जिणमंदिराऽऽइरूवेण तं चेव विसयविभागेण फुडं, निरूवियं bhavvajaNahiya'TThAe / आगमविरोहविरहेण, कुसलबंधिक्कहेउ त्ति जिणभवणाऽऽइपयाणं, एक्केक्कम्मि वि कया य पडिवत्ती । पुण्णनिमित्तं जायै, किं पुण ताणं समुदियाणं । साहारणं च दव्वं, आरंभंतस्स तद्दिणाओ वि। जिणभवणप्पमुहेसु, जायै सव्वेसु पडिवत्ती जं तस्स साऽणुबंधो, पधावै पढममेव समकालं । तव्विसयसव्वदव्व-क्खेत्ताऽऽइसु चित्तपडिबंधो तम्हा नियदव्वाओ, किंचि विहवाऽणुसारओ चेव । परिचिन्तिऊण साहा-रणस्स पारंभगा जे उ जे य अणिदियविहिणा, पैदिणमेयं नयंति प्रिखुद्द्द्धिण्। परिवालयंति जे विय, अचलियचित्ता महासत्ता जे वि य पुव्वुत्तकमेण, चेव जुंजंति न जहाजोगं । तित्थयरनामगोत्तं, कम्मं बंधंति ते धीरा पैदिणतव्विसयपवड्ढ-माणमाणसविसेसपरिओसा । नारयतिरियगैदुगं, ते नूण नरा निरंभंति संपज्जंति कया वि य, न बंधगा अयसनीयगोत्ताणं । जायंति य सविसेसं, निम्मलसम्मत्तरयणधरा थी पुरिसो वा पच्छा वि, तत्थ रित्थं नियं पयच्छइ जो। सो कल्लाणपरंपर-ma'viyappaM पावए परमं इह लोगे च्चिय जायै, niyjspbbhaarbhriybhuvnnylo| पुण्णाऽणुबंधिसंपय-सामी भोई सुपरिवारो जम्मंतरम्मि उत्तम-देवो तदणंतरं सुकुलुत्तो। तत्तो चरित्तसंपत्ति-भायणं तयणु सिद्धो वि किं बहुणा भणिएणं, जै ता न हु तब्भवेण से मोक्खो । ता तैयसत्तमेसुं, अट्ठमयं पुण न लंघेर्3a जे पुण तम्मूढमणा, वामोहेणं कहि पि केन्नाऽवि। नियपक्खवायवसगा, एक्कम्मि चेव जिणभवणे जिणबिंबे वा मुणिसावगाऽऽइए वा वि एक्कहिं चेव । न य सव्वजिणगिहाऽऽईसु, सम्म पुव्वोदितविहीए वेच्चंति वंचगा पव-यणस्स ते कुगतिगामिणो जेण । तारिसपवित्तिओ ते, सासणवोच्छेयमिच्छंति भणियमियकालविगमण-पडिदारं sappasaMgama'vi तैयं । वुच्चै चउत्थमेत्तो, पुत्तपडिबोहपडिदारं अह पुव्व्प्व्ण्चिय्निच्च्-किच्च्निच्च्ल्निलीन्न्निय्चित्तो। केवइए वि हु काले, वोलीणे वाहिविरहेण पुत्तपयपरिणइं पेच्छि-ऊण स्विसेस्व्द्द्द्धिउच्छाहो। आराहणाऽभिलासी, सुसावगो जायवेरग्गो निबिडपडिबंधबंधुर-ma'NuddharaM पुत्तगं समाहूय । भववेरग्गकरीए, गिराए एवं पयंपेज्जा वच्छ ! नियच्छसु पयईए, दारुणत्तं भवस्स एयस्स । जम्हा इह दुल्लंभं, पढमं पि जियाण मणुयत्तं मरणस्स संचयारो, जम्मो अच्च्ण्त्क्त्त्त्थ्स्ण्त्तुप्पा। संज्झब्भरायचवला य, संपया पयइओ चेव भीमा रोगभुयंगा, विबलत्तं निति थेवकाले वि। वडविडविबीयतुच्छो, साऽवाओ वि य सुहाऽणुभवो सुरगिरिगरुयाइं आवडंति दुक्खाइं प्र्म्तिक्खाई। aNupayama'NulaggAo, वियरंति आवयाओ वि निच्छियभाविवियोगा, सव्वे वि हु ल्त्त्त्थित्त्त्थ्स्ण्जोगा। उप्पज्जंतमणोरह-पच्चूहा एइ मच्चू वि न य लक्खिज्जइ एत्तो, मरिऊणं पेच्च कत्थ गंतव्वं । एवंविहा य दुलहा, पुणो वि सद्धम्मसामग्गी ता वच्छ! न jAva'jja वि, कवलज्जी मह ज्रापिसाईए। taNupaMjarama'balattaM, वच्चंति न इंदियाई पि उट्ठाणबलपरक्कम-viyalattaNama'vi न जाव आवडै । ताव तुहाऽणुण्णाए, परलोयहियं पवज्जामि अह कण्णकुहरकडुयं, विओगसंसूयगं गिरं सोच्चा। गिरिगरुयमोग्गरेणा-'ऽहओ व्व पाहाणपडिओ व्व mucchAnimIliya'ccho, ताविच्छ्स्रिच्छान्न्न्न्च्छाओ। उप्पण्णमण्णुखोलरक्ख-राए वाणीए नियजणग सोगविगलंतनेत्ता, पुत्तो जंपेज्ज ताय ! हा कीस । evama'kaMDuDumara-प्पायं वयणं समुल्लवसि अज्ज वि न patthuya'tthassa, को वि संपज्जईह पत्थावो । अज्झवसायाओ इमाओ, ताय ! ता संपयं विरम तो जणगो से जंपेज्ज, पुत्त ! अच्च्ण्त्विन्न्य्प्द्दिब्ण्धो। संजायपलियसंगं, ममोत्तिमंगं न कि नियसि संचलियसंचयढेइ, न कायजढि पि किं प्लोएसि। ईसिपयासे विन किं, विचलंति दंतपंति पि लोयणबलियं नो नयण-जुवलियं किं न पेहसे व्च्छ्!| वलिसंतयं सरीरत्तयं पि निण्णट्ठलायण्णं ॥ 2911 ॥ ॥ 2912 // // 2913 // // 2914 // // 2915 // // 2916 // // 2917 // // 2918 // // 2919 // // 2920 // // 2921 // // 2922 // // 2923 // // 2924 // // 2925 // // 2926 // / / 2927 // // 2928 // // 2929 // / / 2930 // // 2931 // // 2932 // // 2933 // // 2934 // // 2935 // // 2936 // // 2937 // // 2938 // // 2939 // // 2940 // / / 2941 // // 2942 // // 2943 // / / 2944 / / // 2945 // / / 2946 // // 2947 // // 2948 // Page #94 -------------------------------------------------------------------------- ________________ पवरपरक्कमनिव्वत्त-णिज्जकज्जोवजायसंदेहं । देहं बिंबं व रविस्स, पच्छिमाऽऽसाविलंबिस्स ॥ 2949 ॥ पब्भट्ठलट्ठसोहं, न वा विभावेसि कि तुमं वच्छ! / जेणाऽकालं जंपसि, पत्थावे patthuya'tthassa // 2950 // लक्ष्ण हि मणुयत्तं, जिणधम्मजुयं गिहीणमिणमुचियं । जं अब्भुज्जयजीविय-मंते अब्भुज्जयं मरणं ॥ 2951 ॥ किञ्चविहियं निदियदमणं, काऊण मणोनिरंभणं जेण । लद्धं पि माणुसत्तं, अहह ! गयं निष्फलं तस्स ॥ 2952 ॥ ता पत्त ! समणुमण्णस. spriscriyaa'nnruuvm'hminnddiN| मग्गं समणुसराभि, अह पुत्तो जंपए ताय ! ॥ 2953 ॥ कत्थ इमं तुह तेलोक्क-विम्हउप्पायगं तणुसरूवं । कत्थ व तदण्णहाकरण-कारणं चितियमिणं ते ॥ 2954 ॥ तहाहिकट्ठाऽणुट्ठाणमिमा, सुकोमला तुह तणू कहं shihii। तिव्वाऽऽयवं दुमो च्चिय, विसहै न उणो कमलमाला ॥ 2955 ॥ जं जत्थ वत्थु जुज्जइ, काउंतं तत्थ कुणै किर विबुहो। किं कुणै कट्ठकुंडम्मि, को वि बालो वि हव्ववहं ॥ 2956 / / एवं तुज्झ तणूए, म्न्न्ह्र्लाय्न्न्न्न्क्तिक्लियाए। होइ तवाऽणुट्ठाणं, कीरंतं नणु विणासाय ॥ 2957 ॥ ता ताय ! निययबलवीरिय-पुरिसकारपरक्कमे kmso। सफलत्तं नेऊणं, कट्ठाऽणुट्ठाणमाऽऽयरसु । ॥ 2958 ॥ अह ईसिहसणवसविहङ-माणलट्ठोट्ठउडदलं किंचि । दीसंतदन्तपंति च, पुत्तमेवं भणेज्ज पुणो ॥ 2959 ॥ वच्छ! ममोवरि गुरुनेह-मोहिओ तेणमेवमुल्लवसि । kahama'NNahA विवेए, संते एवं हवै वयणं ॥ 2960 ॥ किं न कयं पुत्त ! मए, मणुस्सजम्मम्मि जमुचियं किच्चं । सुविसिट्ठलोयहिययस्स, तुट्ठिजणयं सइ तहाहि ॥ 2961 ॥ अणुरूवट्ठाणवयणा, नीया लच्छी सलाहणिज्जत्तं । आरोवियभारक्खम-खंधो य सुओ तुमं जणिओ । / 2962 / / नियवंसपसूयाणं, चिरपुरिसाणं कमो य अन्नुस्रिओ। इय कयकिच्चो संपइ, परलोयहियं करिस्सामि ॥ 2963 ॥ जं पुण बलविरियपरक्कमाण, सहलत्तणाऽऽइयं तुमए । पुव्विं ममोवइटुं, तं पि न जुत्तं जओ वच्छ! ॥ 2964 ॥ धम्माऽणुट्ठाणस्स वि, कालो सो चेव होइ पुरिसस्स । सामत्थं जत्थ समत्थ-कज्जविसयं परिप्फुरद ॥ 2965 ॥ निरवज्जिंदियसामत्थ-जोगओ सइ परक्कमे चेव । सयलाण वि करणीयाण, पच्चलो जायए पुरिसो ॥ 2966 ॥ जइया पुण सयलिंदिय-वेयल्लवसेण नीसहसरीरो । इह उठ्ठिउं पिन तरै, तैया किं कुणौ कायव्वं ॥ 2967 ॥ जे धम्मात्थकामा, नूणं तरुणत्तणम्मि कीरंति । परिणयवयस्स ते चेव, होन्ति गिरिणो व्व दुलंघा ॥ 2968 ॥ जिणवयणमुणियतत्तस्स, स्य्ल्किरियाक्लाव्स्ज्ज्म्मि। बलसमुदयम्मि तम्हा, नरस्स धम्मुज्जमो जुत्तो ॥ 2969 ॥ वीरियसज्झो जायै, तवो हि तणुमेत्तसाहणो नेय । कुलिसो निद्दलै गिरिं, कयाइ नो मट्टियापिंडो ॥ 2970 ॥ परिवज्जिओ न सामत्थयाए काउंतरेज्ज किंपि न्रो। इच्छामि सबलविरिओ, काउं धम्मे मई तेण ॥ 2971 ॥ तहातं विण्णाणं सो बुद्धि-पयरिसो बलसमत्थया सा u|जा उवओगं वच्चै एगंतेणेव अप्पहिए ॥ 2972 ॥ ता पुत्त ! ममं हियैच्छियम्मि, अणुमण्णिउं तुम पि सयं । धम्मक्खणं कुणंतो, करेज्ज इहलोगक्कज्जाई ॥ 2973 ॥ जओसद्धम्मकरणरहिए, ऐक्कमंते खणे वि अप्पाणं । मुसियं मण्णइ धीरो, पमायदढदंडचरडेहि ॥ 2974 ॥ कुज्जा य मई सुधम्मे, jAva'jja वि पभवै चिरं जीयं । संकिण्णीभूयम्मि, तम्मि कि कीरए पच्छा ॥ 2975 ॥ जइयव्वं चिय धम्म-क्खणम्मि न पमाइयव्वयं तत्थ । सद्धम्मे निरयनरे, जं जायै जीवियं सहलं ॥ 2976 ॥ जे निच्चं धम्मरया, अमय च्चिय ते जए मया वि नरा । जीवंता वि मय च्चिय, ते उण जे पावपडिबद्धा ॥ 2977 ॥ जाइजरामरणहरं, सद्धम्मरसायणं पिबेज्ज स्या। पीएण जेण जायै, पुत्तय ! मणनिव्वुई परमा ॥ 2978 ॥ तहाधम्मज्झाणेण मणं, taya'NuTANeNa मणुयजम्मं पि। pasama'jjaNeNa य सुयं, पुत्त ! पयत्तेण सलहेज्जा ॥ 2979 ॥ इच्चाईवयणेहिं, पुत्तो पडिबोहिओ समाणो सो। अणुमण्णेज्जा पियरं, paraloyahiya'tthavittIe // 2980 // पुत्तपडिबोहदारं, चउत्थमेत्थं मए समक्खायं । सुट्टियघडणापडिदार-मिण्हि paMcamagama'kkhAmi // 2981 // Page #95 -------------------------------------------------------------------------- ________________ / / 2982 / / / / 2983 / / / / 2984 // / / 2985 / / / / 2986 // / / 2987 // / / 2988 / / / / 2989 // / / 2990 / / // 2991 // / / 2992 // // 2993 // / / 2994 / / / / 2995 / / / / 2996 // / / 2997 // / / 2998 / / अह सो अहिगयसत्तो, कह कह वि taNubbhaveNa'NuNNAto / पैसमयमुत्तरोत्तर- वड्ढंतविसुद्धपरिणामो अप्पविणासास्स्संकार, मुच्चमाणो व्व रागदोसेहिं । जोगो त्ति कलिय सहसा, सरिज्जमाणो व्व पसमेण पुव्वकयकम्मकुलसेल-dalaNadaMbholivibbhamama'dabdhaM / चारित्ताऽऽराहणमुज्जएण चित्तेण पत्थित संसारसमुत्थसमत्थ-वत्थुविगुणत्तणं च भावेंतो । पेच्छन्तो सुहसुमिणे य, कम्मल्लाघववसेण जहा किर अज्ज मए पत्तो, पवित्तफलफुल्लसीयलच्छाओ । पवरतरू तच्छायाऽऽइएहिं आसासिओ य ढं उत्तारिओ य keNa'vi, पहाणपुरिसेण पयैभीमाओ । हत्थाऽवलंबदाणेण, सागराओ पाओ इच्चाइसुमिणदंसण-पमोयवसपसरमाणरोमंचो । पडिबुद्धो वि समाणो, सविम्हयं इय विचितेज्ज एवंविहं न दिट्टं, न सुयं सुमिणं नया वि अणुभूयं । ता मण्णे कल्लाणं, भावि ममं किंपि अह कहवि तप्पुण्णपगरिसागरिसिए व्व कालक्कमेण विहरंतो । पुव्वगविट्ठे सुट्ठिय-मुणिवइणो आगए सोच्चा आगमणेणं एएसि, नूणं किं किं न भावि भद्दं मे । के वा निसामैस्सामि, नेव सिद्धंतपरमत्थे पुर्व्वि निसुए थिरपरि-चिए य kAhAma'haM ति चिंतंतो । गच्छेज्ज गुरुसमीवे, पमोयभरभरियसव्वंगो काउं प्याहिन्न्त्तिय्-maannNdjlaaul'cchivicchoho| तो पाएसु पडेज्जा, निडालताडियधरावट्ठो अह पज्जुवासिऊणं सौं च तदंतिए समयसारं । सो एस सुमिणदिट्ठो, सुविसिट्ठमहाफलो साह सो च्चिय एसो हत्थाऽव-लंबदाया ममं समुद्देऽतो । एवं विचितयंतो, पत्थावम्मि भणेज्ज गुरुं bhayavama'tucchavisappira-मिच्छत्तजलप्पवाहपडहत्थं । दीसंतमहाभीसण-मोहमहावत्तसयकिण्णं अणवरयमरणजम्मण - महल्लकल्लोलवाउलियपारं । पैसमय भमिरबहुरोग - सोगमयरोरगाऽऽइण्णं पयईए गंभीरं, अणोरपारं च पयइओ चेव । पयईए य रौद्दं, अपत्तमुद्दं भवसमुद्द पव्वज्जज्जाणवत्तं, समारुहित्ता विलंघिउं एयं । निज्जामगेण तुमए, हत्थं वंछामि मुणिनाह ! अह धम्मगुरू पसरंत - भूरिकारुण्णमंथरपुडाए । aMtophuraMta'Nuggaha-वससवियासाए दिट्ठीए अहिंतो व्व समत्थ- तित्थजलण्हाणपूयपावं च । पकरिंतो महुरगिराए, तं च एवं पडिभणेज्जा हंभो देवाणुप्पिय ! विण्णायसमत्थभवसरूवस्स । पडिवक्खपक्खनिक्खित्त- सव्वविसयाऽभिलासिस्स आसंसापंकविमुक्क-चित्तवित्तिस्स जियपमायस्स । पसमरसपाणपइखण-पवड्ढमाणप्पिवासस्स परमूसवठाणट्ठविय- समयविहिसारमरणकालस्स । अच्चन्तं जुत्तमिमं तुह काउं एत्थ पत्थावे आलोइऊण नवरं, पडिवण्णगुणाऽइयारमुज्जुत्तो । मणवंछियं महायस!, करेसु निरवज्जपव्वज्जं एवं चिय गिहिणो पाउणंति, चिरचिण्णसुगिहिधम्मस्स । phalama'havA पज्जंते, संथारगदिक्खगहणेण तदसंपत्ती पुण सामाइयभावपरिणया संता । सुमुणि व्व चत्तसंगा, भत्तपरिण्णं पवज्जेंति इच्छामो अणुसट्ठि ति, कट्टु बहुमण्णिउं गुरुगिरं सो । चिरकालपुण्णवंछो त्ति, किं पि इय जंपइ सखेयं अहह ! न कर्हिपि भयवं !, विण्णाओ वि हु मए अपुण्णेण । एत्तियमेत्तं कालं, अच्छौ ता दंसणं तुम्ह अहवा चिट्ठौ दंसण - छायासेवाइसंभवो ताव । कह कप्पपायवं पइ विण्णाणं पि हु अण्णाण सयलपुहवीपयाणं, पयडपयावो वि जह shsskro। niccama'viNNAu च्चिय, सहावतामसखगकुलस्स एवं ममाऽवि सामिय!, मोहमहातामसेक्कपयैस्स । विगुणस्स य अच्वंतं, कह व तुमं दंसणं एसि एस पुण मोहमैलस्स, मज्झ दोसो न चेव पहु! तुज्झ । पयडो च्चिय दिणनाहो, उलुएण अदीमा अणुपयमक्ख लियप्पसर-प्पसरंतसुकंतकित्तिकोस ! तुमं । इह कत्थ कत्थ तह केण, केण भयवं ! न विण्णाओ ॥ 3014 ॥ अवि य ॥ 2999 ॥ ॥ 3000 // // 3001 // // 3002 // // 3003 // // 3004 // // / 3005 // // 3006 // // 3007 // // 3008 // // 3009 // // 3010 // // 3011 // // 3012 // // 3013 // वासावज्जविहारी, जै वि य न विकत्थए गुणे नियए । अभणतो च्चिय नज्जइ, पयै च्चिय सा गुणगणाणं भरे महुरीहिंय, सेविज्जइ जह विसिट्ठगंधेणं । पाउसकालकयंबो, तह नाह ! तुमं पि लोएण कत्थ व न जलै अग्गी, कत्थ व चंदो न पायडो होइ । कत्थ व न होंति पयडा, सुगुणा तुम्हारिसा पुरिसा उदए न जलै अग्गी, मेहच्छीओ न दीसए च्ण्दो। तुम्हारिसा पुण पहू, सव्वत्थ सया पभासंति 88 ॥ 3015 / / // 3016 // // 3017 // // 3018 // Page #96 -------------------------------------------------------------------------- ________________ अच्चंतमणहरो वि हु, नाऽऽणंदं जणइ कमलसंडाण । छणससहरो न सारय-रवी वि रम्मो वि कुमुयाणं ॥ 3019 ॥ भयवं! तुमं पुण म्हा-प्स्म्प्प्मुह्प्फान्न्गुन्न्जोगा। परमपरितोसयारी, सव्वस्स वि जीवरासिस्स ॥ 3020 ॥ किं बहुणा भणिएणं, अज्जं मह स्व्व्सामिस्म्मान्नो। अज्जं चिय अणुकूला, जाया भवियव्वया मज्झ ॥ 3021 ॥ अज्जं वद्धावणयं, अज्जं सयलूसवाण स्म्वायो। दिणमवि अज्ज कयत्थं, अज्जं चिय सुप्पभायं ति ॥ 3022 ॥ अज्जं चिय चित्तरई, अज्जं ciya prmbNdhusNbNdho| ajja kayattho jammo, साफल्लं loyaNANa'jja ॥ 3023 // अज्ज समीहियलाभो, अज्जं चिय पुण्णरासिणा फलियं । अज्ज सवंछ लच्छीए, पेच्छियं किर ममाऽभिमहं निरवज्जं अज्ज मए, अणप्पपुण्णाण पावणिज्जं jN। tuha पावपंसुपसमण ! मुणिंद ! पयपंकयं पत्तं ॥ 3025 ॥ इय सुट्ठियघडणानाम-धेयं पंचममिमं पडिदारं । वण्णियमेत्तो भण्णइ, छटुं आलोयणादारं ॥ 3026 ॥ अह सो सुगुरुवइटुं, उवट्ठिओऽणुट्ठिउं महासत्तो । सुस्सावगो विसोत्तिय-वसेण एवं न चिंतेज्जा ॥ 3027 ॥ भुज्जो भुज्जो बहुसो, बहूण सुगुरूणमंतियम्मि मए । आलोयणा वि दिण्णा, चरियाणि य पायच्छित्ताणि ॥ 3028 ॥ सव्वत्थ वि जयणासार-मेव किरियासु व्त्त्त्त्मान्न्स्स्। थेवं पि मह neva'sthi, कि पि आलोइयव्वं ति ॥ 3029 ॥ किंतु दुरवगमसुहुमाऽइ-yArasaMsohaNa'tthama'vi देज्जा । आलोयणं पडुच्च, चारित्ताऽइयारमिह एक्कं । 3030 ॥ नाणइंसणतवविरिय-गोयराऽऽलोयणं तु साहु व्व्। उवरिपवुत्तविहीए, देज्जा ता देसचारित्तो ॥ 3031 ॥ पुढविदगाऽगणिपवणे, वणे य pttey'nnNtruuvmmi| बितिचौपचिदियगोयरंपि ऐयारमाऽऽलोए ॥ 3032 ॥ तत्थ पुढवाऽऽइपणगे, सम्म जयणापमायदोसेणं । जं न कया कह वि तयं, आलोएज्जा सुयविहीए ॥ 3033 ॥ बितिचौपणिदियाणं, परितावाऽऽईण करणओ जो y। ऐयारो भंगो वा, वियडेज्जा तं च हियकंखी ॥ 3034 ॥ अलिए अब्भक्खाणाऽऽई - diTThivaMcaNama'dattadANaMmi / तुरियवए सुमिणम्मि वि, विवक्खकिड्डूंगफासाई ॥ 3035 ॥ तह सकलत्तादण्णत्थ-केलिगुज्झंगफासणाऽऽईयं । वीवाहपीइकरणाऽऽइ, itthipurisANama'visesA // 3036 // तह य परिग्गहमाणे, खित्ताइअइक्कम स्मालोए। दिसिमाणाउ परेणं, सयंगमं अण्णपेसंच । / 3037 ॥ उवभोगप्परिभोगे, अन्न्ण्त्भुबीय्गाऽऽइभोय्न्नो। कम्मयओ खरकम्मं, इंगालाई तहाऽऽलोए ॥ 3038 ॥ वियडे अणत्थदंडे, तेल्लाऽऽईणं पमायकरणं तु । पावुवएसं hiMsappayANama'vajhANama'vi सम्म ॥ 3039 ॥ सामाइए फुसणाऽऽई, दुप्पणिहाणाइ छिण्णणाई य । daMDagacAlaNama'vihANa-करणपमुहं समालोए ॥ 3040 ॥ देसाऽवगासियम्मि वि, पुढविकायाऽऽइसंवराऽकरणं । अजयणचीवरधुवणा-'ऽइयं च सव्वं समालोए ॥ 3041 ॥ पोसहविसए सेज्जा-थंडिलपडिलेहणाइ जं न कयं । तप्पालणं च सम्मं, जं न कयं तं पि वियडेज्जा ॥ 3042 ॥ अतिहिविभागो य कओ, असुद्धामणुण्णभत्तपाणेहिं । इयरेहिं पुण न कओ, जईण जंतं पि वियडेज्जा ॥ 3043 ॥ नियमेण गेण्हियव्वा, अभिग्गहा केई धम्मियजणेणं । निरभिग्गहस्स जम्हा, न वट्टए आसिउं तस्स ॥ 3044 ॥ एएसि jama'gahaNaM, पमायओ भंसणा व गहियाणं । एसो उ ऐयारो, भणितो आलोयणाविसओ ॥ 3045 ॥ इय देसचरणविसए, ऐयारे वियडिउं अह जै व्व्। तवविरियदंसणगए वि, नूण वियडेज्ज ऐयारे ॥ 3046 ॥ तहासाहुसाहुणिवग्गे, गिलाणओसहनिरूवणं न कयं । जिणइंदमंदिराऽऽईस, पमज्जणाई यजंन कयं ॥ 3047 ॥ caiyabhavaNaM'to जं, सुत्तं भुत्तं च pIya'maha जं च । जं पाणिपायपमुह-पक्खालणं तं च वियडेज्जा ॥ 3048 ॥ तंबूलभक्खणावील-खेलसिंघाणजल्लखिवणाई । तह साहणाइयं वाल-विउरणं तह jiNagihaM'to ॥ 3049 // jama'NuciyA''saNagahaNaM, असक्कहा वि य jiNidabhavaNaM'to / विहिया तं सव्वं पि हु, जिणभत्तिपरो उ विय्द्देज्जा॥ 3050 ॥ जं चेइयदव्वुवजीवणं च, रागाइणा कह वि विहियं । विवलायंतं चेइय-दव्वं समुवेक्खियं जं च ॥ 3051 ॥ आसायणा अवण्णा, अरहंताऽऽईण जा कया का वि। तं सम्मं सव्वं पिहु, वियडेज्जा अत्तसोहिकए ॥ 3052 ॥ धम्मगुणसंजुयाणं, निच्चं उववूहणाइ जं न कयं । जं मच्छरदोसुब्भा-वणाइकरणं पितं वियडे ॥ 3053 ॥ कि बहुणा जं किंपि हु, कहिं पि पडिसिद्धकरणमिह विहियं । kAyavvANama'karaNaM, करणे वि हुजं न सम्मकयं ॥ 3054 ॥ 1. विवलायंतं - विपलायमानम् = विनश्यद् इत्यर्थः, Page #97 -------------------------------------------------------------------------- ________________ जिणभणियाऽसद्दहणं, विवरीयपरूवणं च जं विहियं । तं सव्वं भव्वेणं, आलोएयव्वयं सम्म । 3055 ॥ इय छटुं गिहिगोय्र्-माऽऽलोय्न्न्दान्न्दार्मुवित्तुण्। जंपेमि किंपि संपइ, AupariNNANadArama'haM // 3056 // अह दंसियविहिणाऽऽलो-यणाए दिण्णाए सो गिही कोई । होज्ज सेहू असहू वा, समग्गमाऽऽराहणं काउं ॥ 3057 ॥ जो तत्थ सहू सो वि य, nIrogaM'go तहेयरो य भवे । असहू वि य दुवियप्पो, एवं चिय होइ नायव्वो ॥ 3058 ॥ तत्थ य सहु व्व असहू, समीवसंपत्तमरणकालो जो। सो पुव्वभणियविहिणा, भत्तपरिण्णं लहु करेज्जा ॥ 3059 / / आसण्णाऽणासण्णं, सेसाणं पुण वियाणिउं मरणं । भत्तपरिणाऽऽइविही, तक्कालुचिया भवे जुत्ता ॥ 3060 ॥ आसण्णेयरमच्चू, कालविभागो य जै वि सव्वण्णुं । न विणा नज्जइ सम्मं, विसेसओ दूसमासमए ॥ 3061 ॥ तस्स pariNNANa'TThA, केइ उवाए तहा वि प्रिथूले। अहमुवैसामि तव्विसय-सत्थसामत्थजोगेणं । 3062 ॥ जह जलहराउ वुट्ठी, जह दीवाउ तमोगयपयत्था । जह धूमाओ अग्गी, जह पुष्फाओ फलुप्पाओ ॥ 3063 ॥ बीयाओ अंकुरो जह, तह एयद्दारसमुदयाओ वि । लक्खिज्जइ पाएणं, कुसलेहिं मरणकालो वि ॥ 3064 ॥ देवय-सउण-उवस्सुइ, छाया-नाद्दी-निमित्त्-जोइसो। सुविणग-अस्टुइ-जंत-प्पओग-विज्जाहिं कालगमो ॥ 3065 / / अंगुट्ठखग्गदप्पण-कुड्डाइसु प्व्र्विज्ज्स्त्तीए। अवयारिया विहीए, तहाविहा देवया का वि ॥ 3066 ॥ साहेज्ज pucchiya'tthaM, नवरं विहिणा दढं सुइब्भूओ। निच्चलमणो सरेज्जा विज्जं तद्देवयाऽऽहवर्णि ॥ 3067 ॥ विज्जा एत्थं पण "U~ नरवीरे ठ ठ" इम त्ति नायव्वा । रविससिगहणे एसा, अठुत्तरदससहस्साण ॥ 3068 ॥ जावेण साहियव्वा, अह संपत्तम्मि kjjkaalmmi। अंगुट्ठाइसु लीयै, अट्ठोत्तरसहसजावेण ॥ 3069 ॥ तत्तो कुमारियाओ, vaMchiyama'tthaM नियंति निब्भंतं । सम्मत्तनिच्चलाणं, णवरं वंछियकरी एसा ॥ 3070 ॥ अहव सयं चिय सक्खा, अक्खित्तमणा गुणेहिं खवगस्स । तं नत्थि जं न साहै, केत्तियमिह मरणकालं तु ॥ 3071 ॥ सज्जो व गिलाणो वा, सयं परेणं व आउनान्न्के। सउणं निरूवएज्जा, अह पढमं तत्थ सज्जकए ॥ 3072 ॥ कयदेवगुरुपणामो, पसत्थदियहम्मि प्र्म्सुइभूओ। गेहे बहि व सम्मं, परिभावेज्जा सउणभावं ॥ 3073 ॥ अहिमूसयकिमिकीडा-कीडियगिहगोहविच्छियाऽऽईणि । रप्फुदेहियफोडा-मंकुणतयाइ ऐरित्तं ॥ 3074 ॥ लुयमक्कडियाजालय-भमरीगिहधण्णकीडया लोणं । लेवप्फोडविवण्णं, कारणरहियं भवे अहियं ॥ 3075 ॥ उव्वेयकलहझंझा, धणनासो वाहिमरणवसणाई । उच्चाडणं विएसो, सुण्णघरं होइ अचिरेण । / 3076 ॥ अह कहवि कया वि कहिं पि, वायसो suhapasutta'vatthassa / चंचूए चिहुरचयं, चुंटइ ता मरणमाऽऽसण्णं ॥ 3077 ॥ वाह्न्न्स्त्थोवान्न्ह्-chttychaayNgkuttttnnm'sNko| जस्स किर कुणै काओ, सो वि लहुं जममुहगमिस्सो ॥ 3078 ॥ पाएहि महि गाढं, गावो कुइंति aMsupuNNa'cchA । जै ता न केवलो च्चिय, रोगो मरणं पि तप्पहुणो ॥ 3079 ॥ इय सज्जाऽवत्थकए, सउणसरूवं पयासियं किण्पि। संपइ गिलाणविसयं पि, किंपि साहेमि निसणेह ॥ 3080 ॥ जै piTuM'taM चट्टै, सुणहो वलिऊण दाहिन्न्दिसाए। तो मरै वाहिघत्थो एगदिणब्भंतरे मुणह ॥ 3081 ॥ जै लिहै उरं तो दोण्णि, वासरे चट्टियम्मि नंगूले । दियहाइं तिण्णि जीवै, णिवेइयं साणसौणेणं ॥ 3082 ॥ जै सव्वंगं संकोचिऊण, सोवै निमित्तकालम्मि । तो जाणह बाहिल्लो, गयजीओ तक्खणे जातो ॥ 3083 ॥ धुणिऊण कण्णजुयलं, अंगं बलिऊण धुणै जै सुणओ । ता मरै रोगगहिओ, इंदो वि न रक्खिउं तरै ॥ 3084 ॥ वाइयवयणो लाला-मुयंतओ झंपिऊण नयणजुयं । संकोचिऊण अंगं, सोवंतो जमपुरि नेइ ॥ 3085 ॥ वायसपक्खिसमूहो, आउरगेहस्स उवरि जै मिलिओ। संझासु तीसु दीसइ, तो जाण विणासए जीयं ॥ 3086 ॥ जस्स सयणीयगेहे, महाणसे वा ठविन्ति किर कागा। चम्म रज्जु बालं, हड्डु वा सो वि लहु म्रिही। ॥ 3087 ॥ अह एत्तो कित्तिज्जइ, अव्वभिचरियं उवस्सुइदारं । तत्थ पसत्थम्मि दिणे, जाए जणसुयणसमयम्मि ॥ 3088 ॥ सूरी प्र्ण्प्राऽऽग्य्-gnnhrgnnmnn'bhiraamnniienn| मंतेणं कण्णजुयं, अभिमंतित्ता पयत्तेणं ॥ 3090 ॥ पंचनमोक्कारेण वि, अहवा कयदेवयागुरुपणामो । गंधक्खयजुयहत्थो, सियवत्थकौत्तरासंगो ॥ 3091 ॥ आउपरिमाणकए, कयपणिहाणो aNa'NNacitto य परिपिहियकण्णकुहरो, विणिक्खमित्ता सठाणातो ॥ 3092 ॥ 1. सहु = समर्थः चो Page #98 -------------------------------------------------------------------------- ________________ उत्तरईसाणपसत्थ-दिसिमुहं अह कमेण ग्ण्तून्न्। चंडालवेससिप्पिय-चच्चरतियवलणदेसेसु पक्खिविय अक्खए गंध-बंधुरे तो उवस्सुइसई । अवधारेज्जा सम्मं, सो सद्दो उण दुहा नेओ एगो य पयत्यंतर-ववएसा तस्सरूवगो इय्रो। पढमो चिंतागम्मो, phuDakahiya'ttho च्चिय परो उ जह एस गिहत्थंभो, एवैयदिणेहिं अहव पक्खेहिं । मासेण वच्छरेण व, भज्जिस्सइ नेव वा नूणं आसि असुंदरो वा, किंतु लहु~ एस भज्जए ल्ग्गो। चिरठाई वा दीवो, अहवा लहुं नंदए लग्गो पीढीदीवसिहाकट्ठ-पत्तिपभिईउ जाण थीविसे। इच्चाइपयत्यंतर-ववएसा उवसुईसद्दो एस पुमं इत्थी वा, न जाइहि च्चिय इमाउ ठाणातो । न वयं गंतुं देमो, एसो वि न चेव गमणमणो दोण्हं तिण्ह चउण्ह व, दिणाण मज्झम्मि अहव उवरिं वा। एवैयसंखदिणपक्ख-मासवरिसुवरि अंतो वा जै अज्ज वि एस गमं, काही अहवा महायरेणाऽवि । बहुसो वि धरिज्जंतो, गमिही लहु एस न हु ठाही अजं चिय रयणीए, कल्लं वा परतरम्मि वा दिवसे । गमणूसुगो धुवमिमो, वयं पि लहु पेसणमण त्ति तेण लहुं गमिहि च्चिय, इच्चाई तस्सरूवगो नाम । बीओ उवस्सुईए, सद्दो एवं दुगं सोच्चा . निज्जामगो मुणिवरो, अहवा तप्पेसिओ परो को वि। पत्थुयगिलाणमाऽऽसज्ज, उचियकिच्चं karejja'havA कण्णुग्घाडणसमणंतरं खु, जं किंपि सुणै तत्तो वि। आसण्णाऽणासण्णं, कलिंति कालं कलाकुसला भणियमुवस्सुइदारं, दारं छायाए संपयं तत्थ । छायं बहुभेयं पि हु, वोच्छं सामण्णओ चेव आउपरिणाणकए, सम्मं निक्ण्प्म्न्न्वीकाओ। पैदिवसं पिकिर नरो, निरूवएज्जा नियं छायं सम्मं वियाणइत्ता, सरूवओ अप्पणो तणुच्छायं । सत्थनिदंसियविहिणा, सुहाऽसुहं तो वियाणेज्जा आयवदप्पणसलिलाऽऽइएसु, अंगाउ जा पडिप्फलै । संठाणमाणवण्णा-इएहिं सा खलु पडिच्छाया सा होज्ज जस्स सहसा, छिण्णा भिण्णा तहाऽऽउला सहसा । अहवूणा अहिया वा, संठाणपमाणवण्णेहिं रज्जुसमाणाऽऽगारा व, जस्स कंठप्पइट्ठिया छाया । लक्खिज्जइ अक्खिज्जइ, खिप्पं कंखइ खयमिमो त्ति जलतीरठिओ पट्टीए, कयरवी पेच्छिरो नियच्छायं । भिण्णठियउत्तिमंगं, जमगेहे गच्छइ हत्थं असिरं व बहुसिरं वा, किं बहुणा पयैविसरिससरूवं । नियछायं जो पेच्छइ, हत्थं गच्छइ स जमगेहं छाया जस्स न दीसइ, वियाण तज्जीवियं दस दिणाणि । छायादुगं च दीसइ, जै ता दो चेव दिवसाणि अहवाअंतोमुत्तमेत्ते, दिवसे उदयाउ स्म्म्मुवुत्तो। अच्चंतसुईभूओ, पट्टीए ठवेत्तु रविबिंबं अहिगयसुहाऽसुहकए, नेमित्ती nippakaMpama'ppANaM / धारेंतो थिरचित्तो, छायापुरिसं निरूवेज्जा तत्थ जै ता tama'kkhaya-सव्वंगं पासए तया कुसलं । तप्पायाणं पुण जै, अदंसणं ता विदेसगमो ऊरूण जुगे रोगं, गुज्झे उ विणस्सए पिया नूणं । उयरे अत्थविणासो, हियए मच्चू अदीसंते दक्खिणवामभुआदंसणे u, जाणाहि bhaaysuynaaso। सीसे उ अदीसंते, छम्मासाओ भवे मरणं savvaMgama'dIsaMtammi, तम्मि जाणाहि सज्जमरणं तु । एवं छायापुरिसातो, आउकालं वियाणेज्जा जो न जलदप्पणाऽऽईसु, नियछायं नियै नियै वा विगियं । सेमवत्ती तस्स फुडं, समीववत्ती परिब्भमै एवं छायाहिन्तो वि, सम्ममुवओगसारपारम्भो । पाएण मच्चुविसयं, कलेइ कालं कलाकुसलो एत्तो नाडिदारं, नाडिं च तिहा भणंति त्व्विउन्नो। पढमा इडा परा पिंगला य तैया सुसुमणा य वामवहा आइल्ला, दाहिणपरिवाहिणी भवे बीया। तैया पुण उभयवहा, तव्विसयं निच्छियपहाणो ऊंपियवयणो निष्फंद-लोयणो मुक्क्स्य्ल्वावारो। जो एहावत्थुगतो, सो जोगी लहै फुडलक्खं सड्ढं घडियाण दुर्ग, वहै इडा पिंगला य अणुकमसो । खणमेत्तं खु सुसुमणा, ettha'tthe बिन्ति अण्णे उ गरुयक्खरछक्कुच्चार-कालपरिमाणमेगमूसासं । नीसासंवा पाणं ति, बेन्ति sutthaM'gadehissa तेसिं पाणाणं तिर्हि, सएहिं सट्ठीए समहिएहिं तु । जायै बज्झा घडिया, एक्का अह तेण माणेणं 1. समवत्ती - समवर्ती - यमराजः, 2. ऊंपियवयणो = आच्छानिदितवदनः, / / 3093 ॥ ॥ 3094 // // 3095 // / / 3096 // // 3097 // // 3098 // // 3099 // // 3100 // // 3101 // // 3102 // // 3103 // // 3104 // // 3105 // // 3106 // // 3107 // // 3108 // // 3109 // // 3110 // // 3111 // // 3112 // // 3113 // // 3114 // // 3115 // // 3116 // // 3117 // // 3118 // // 3119 // // 3120 // // 3121 // // 3122 // / / 3123 // / 3124 // // 3125 // // 3126 // // 3127 // / / 3128 // ङ Page #99 -------------------------------------------------------------------------- ________________ वहै इडा घडियापंचगंति तं पिंगला छपाणोणं । छप्पाणे उ सुसुमणा, पेइय पवाहो इमाणमिमो एत्थ य वामा चंदो, दिणनाहो दाहिणे भवे इन्न्द्दिण्। कालपरिण्णोवायं, वोच्छं एयाऽणुसारेणं आउयचिन्ताऽवसरे, पाणपवेसाउ जीवियं जाण । निग्गमणे पुण मरणं, भणियमिणं परमरिसिगुरुणा चंदायए दिणेसो, अहव दिणेसायए जया च्ण्दो। असमंजसवहगा वा, दो वि तया जियै छम्मासं जै उत्तरायणदिणा-दाऽऽरब्भ दिणाणि पंच परिवहै । एक्कसरो च्चिय सूरो, तो जीवति वरिसतिगमेव अह वहति दिवसदसगं, ता जीवति दोण्णि चेव व्रिसान्नि। पण्णरसदिणवहे पुण, एक्कसरे वरिसमेगंतु अह उत्तरायणादेव, जस्स वीसं दिणाणि एक्कसरो । वहई दिणाहिवो ता, छम्मासे चेव सो जियै पणुवीसाए तिमासं, छव्वीसाए य जियै दो मासे । सत्तावीसदिणवहे, रविम्मि पुण मासमेक्कं खु अह उत्तरायणाउ, अट्ठावीसं दिणाणि परिवहति । एक्कसरो चेव रवी, पण्णरस दिणाणि ता जियै एगूणतीसदिणवह-रविम्मि पुण जाण दिवसदसगं खु। तीसाए दिणपणगं, एक्कतीसाए दिवसतिगं बत्तीसाए दिणदुर्ग, अह तेत्तीसाए जियै दिणमेक्कं । अण्णं पि सप्पसंगं, किंपि पवक्खामि संखेवासयलदिणं दिणनाहो, वहमाणो माणवाण साहेइ । उप्पायं किंपि गिहे, दिणदुगवाही य गोत्तभयं गामे गोत्ते य भयं, तिदिणवहो कहै चउदिणवहो u। सत्थावत्थस्स वि जोगिणो धुवं पाणसंदेहं पंचदिणप्पवहो पुण, मच्चु सच्चवै जोगिणो नूणं । वाहिं च किच्छसझं, दिणछक्कवहो नरवैस्स सत्ताऽहोरत्तवहो, तुरगाण खयं कहेइ निब्भंतं । अंतेउरभयजणगो, अणवरयं अट्ठदिणवाही नववासरवाही पुण, महाकिलेसं कहेइ न्र्विन्नो। मरणं दसदिवसवहो, तंतभयं रुद्ददिणवाही बारसतेरसदिवस-प्पवहो कमसो अमच्चमंतिभयं । कुणै चउद्दहदिणपरि-वहो तहा मंडलब्भंसं पण्णरसदिणपवाही, महाभयं भणइ सव्वलोयस्स । सव्वमिमं जहभणियं, नेयव्वं चंदचारे वि जस्स रविम्मि वहंते, पयईए जायए विवज्जासो । bajjha'bbhaMtaravatthUsu, कारणविरहे वि किर एवं दिव्वे सद्दे सुणई, समुद्दपुरसंभवे य अच्चंतं । अक्कोसेसु पसीयै, हरिसिज्जइ न सुहिसद्देसु विज्झायदीवगंधं, न पडुयघाणिदिओ वि उवलभै । उण्हे वि सीयबुद्धी, सीए पुण उण्हपडिहासो नीलच्छविमच्छीणं, रिछोलीहिं तु आवरिज्जइ य । मणसो य विभलतं, जायै जस्स य अकम्हा वि इच्चाई अण्णो वि हु, विवज्जओ होइ जस्स प्यीए। सूरम्मि परिवहंते, तस्साऽवस्सं लहुं मरणं चंदोदए वि पयै-विवज्जयाऽणुभवणेण होइ धुवं । उद्देगरोगसोग-प्पहाणभयमाणमलणाऽऽई भणियं नाडीदारं, एत्तो भोमाइअट्ठभेयं पि। सामण्णेणेव परं, निमित्तदारं पयंपेमि चंकमणठाणनिसियण-सोवणभूमिनिमित्तविरहे वि । दुग्गंधत्तं जालाओ जस्स दावेइ विदलै वा अण्णं वा कलुणकंद-सद्दकरणाऽइयं जै वियारं । सहसा दरिसेइ तया, छम्मासंतो भवे मरणं सज्जं परकेसेसुं, धूमाऽग्गिफुलिंगसंभवे मरणं । सुणगेहिं अट्ठिमडगा-वयवपवेसा गिहे मरणं राया वि उवक्खित्तो, हेट्ठा आराहगत्तणेण इहं । तं पि पडुच्चुप्पाए, केत्तियमेत्ते वि जंपेमि अणभिहयतरनाओ, सद्दो वा ताडिएस जै न भवे । जलमंसउल्लजलणे, अणब्भवठ्ठीए निवमरणं सक्कधयचिंधतोरण-दुवारथंभिंदकीलगाऽऽईणं । सहसा भंगो पडणाणि, maraNama'kkhaMti नरवइणो कुसुमफलाणि अकाले, अहवा जालाउ धूममुयणं च । सुंदरदुमेसु दर्छ, हत्थं निच्छयसु रायवहं निसि दिवसे य निरब्भे, पेच्छंतो सुरधणुं जियै न चिरं । गीयरवतूरसद्दा, गयणे धुवरोगमरणाय पवणस्स गई फासं, न विदै विदै य विवरीयं । ससिजुयलं वा पेच्छइ, जो तं मरणूसुगं जाण गुदतालुयजीहाऽऽईसु, अनिमित्तमतक्कियं मसाऽइसयं । दटुं दुऌट्ठाणं, उवट्ठियं जाण लहु मरणं जस्स य jIha'ggammi, दीसइ कसिणो अदिट्ठपुव्वो य । अनिमित्तो च्चिय बिंदू, सो वि न मासा परं जियै अहवा निमित्तविरहा-दतक्कियं कह वि किर सरो वि दढं । जस्स सहावाउ पडै, चडै वा कम्मवसगस्स 1. पइय = प्रतीतः, ॥ 3129 ॥ ॥ 3130 // // 3131 // // 3132 // / 3133 // // 3134 // // 3135 // // 3136 // // 3137 // // 3138 // // 3139 // // 3140 // // 3141 // // 3142 // // 3143 // // 3144 // // 3145 // // 3146 // // 3147 // // 3148 // // 3149 // // 3150 // // 3151 // // 3152 // // 3153 // / / 3154 // // 3155 // // 3156 // // 3157 // // 3158 // // 3159 // // 3160 // // 3161 // // 3162 // // 3163 // // 3164 // // 3165 // 92 Page #100 -------------------------------------------------------------------------- ________________ ऐकलुणदीणविरस-त्तणं च कंठग्गहं च दरिसेइ । निस्संदेहं देहं'-तरं लहुं लहै सो वि नरो एगा व दो व तिण्णि व, चौ पंच व जस्स होंति पुरिसस्स । ऐदीहराउ पिहुलाउ, भालवट्ठम्मि रेहाउ सो वरिसाणं तीसं, चालीसं saTThima'siimekkasayaM / जीवति अणिदियं चिय, जहासंखेण मुणियव्वं अनिमित्ते सहसच्चिय, jassaM'gaM सव्वहा वि पुरिस्स्स्। पयईए परिच्चायं, काऊणं दरिसइ वियारे रिज्जइ सिज्जइ खिज्जइ, उवयाराओ वि नवि गुणं लहै । तं पि हु अयालपत्तं, कालप्पत्तं वियाणाहि लेसुद्देसेण इमं, निमित्तदारं मए समक्खायं । एत्तो भणामि किंचि वि, सत्तमयं जोइसद्दारं जम्मि सणी नक्खत्ते, तं नक्खत्तं मुहम्मि दायव्वं । चत्तारि दाहिणकरे, पाएसु य तिण्णि तिण्णि भवे चत्तारि वामहत्थे, हियए पुण पंच तिण्णि सीस्म्मि। लोयणजुयलम्मि दुर्ग, गुज्झे य दुगं विणिद्दिटुं इय रिक्खठावणाए, ठविउं saNipurisacakkama'iniuNaM / जोएहु अप्पणो jammarikkhama'hanAmarikkhaM वा । तं जै निमित्तकाले, हवेज्ज सणिपुरिसगुज्झदेसत्थं । तह सव्वहा वि सोम-ग्गहेहि अजुयं अदिटुं च पावग्गहेहिं पुण सं-जुयं च दिटुं च स्य्ल्दित्त्त्थीए। ता सज्जस्स वि मरणं, सूयै रोगिस्स का उ कहा अहवा पुच्छालग्गाऽणु-सारओ णिउणजोइसविउस्स । आएसाओ जाणेज्ज, मरणकालं फुडं खु जहा पिट्ठोदए वि लग्गे, कूरा लग्गत्थहिवुगदसमठिया । जै होंति अट्ठछट्ठम-रासीसु निसाऽहिवो होइ तो रोगी मरै धुवं, अहवा लग्गाऽहिवो गहो अत्थं । उवणमै तो वि मरणं, रोगी सज्जो वि उवणमै चंदसणिभोमसूरा, लग्गदुवालसनव'?मत्था य । साहिति रोगिमरणं, जै बलवंतो न देवगुरू चंदो जै दसमगओ, रखी तैज्जे व संठिओ छ्त्थे। मरै असुहेण मणुओ, तइए दियहे न संदेहो उदयाओ उ चउत्थे, निहणे वा जै हवंति पावगहा । तो जाणवेंति मरणं, तइए दियहे मणुस्साणं कूरग्गहाणमुदए, पंचमए वा वि जै ठिओ पावो। नीरोगो वि हु फिट्टै, दसद्धदियहे न संदेहो धणमिहुणे जामित्ते, असुहगहा जै भवंति तो वाहिं । साहेति maraNama'havA, वियाण सव्वण्णुणा भणियं इय लेसुद्देसेणं, जोइसदारं पि वण्णियं किण्पि। सुविणगविसयं दारं, दरिसेमि संपयं किंपि वानरी विगरालच्छी, आलिंगै सुविणयम्मि जै ख्वि। तह मंसुकेसनहक-प्पणं च ता maraNama'cireNa तेल्लमसिलित्तांगो, विलुलियकेसो य विवसणो सुविणे । खरकरहगओ जमदिस-गामी जै तो वि लहु मरणं रत्तवडखवणयाणं, सुविणे daMsaNama'vassamaraNAya / रत्तवसणो य सुविणे, गायंतो निच्छियं मरै उट्टखरजुत्तजाणं, एगागी आरुहेज्ज जो सुविणे । जग्गइ तत्थ ठिओ च्चिय, जै ता मरणं समासण्णं kasiNaM'baranevatthA, कसिणविलेवणविलित्तगत्ता य । नारी जै उवगृहै, सुविणे ता maraNama'cireNa जग्गंतो च्चिय निच्चं, जो पासइ दुटुसुविणयं पुरिसो। सो मरै vaccharaM'to, सच्चमिणं केवलीभणियं सुविणे पेएहिं समं, सुरं पियंतो सियालसुणएहिं । जो कड्ढिज्जइ पायं, जरेण सो पाविही मरणं सुमिणे वराहरासभ-कुक्कुरकरभविममहिसयाईहिं । जो निज्जई जमदिसं,स सोसदोसेण पुण मरिही जायै हियए तालो, वंसो वा कंटइल्लवल्ली वा । जस्स सुमिणे स नासं, अणुगमिही गुम्मदोसेणं सुविणे च्चिय गयजालं, जलणं तप्पिंतयस्स पुण जस्स । नग्गस्स तह घएणं, savvaMga'bbhaMgajuttassa पुरिसस्स हि हिययसरे, उट्ठाणं पाउणंति पउमाई । लहु गमिही जमगेहं, kuTThaviNaTuM'gajaTThI सो रत्तंबरकुसुमधरो, कड्ढिज्जइ इत्थियाहि हसमाणो । जो सो गमिही पुण रत्त-पित्तदोसेण पज्जन्तं नेहं सह चंडालेहि, पिबै सुमिणे पमेहदोसा सो। जो पुण जले निमज्जइ, सो रक्खसदोसओ मरिही जो पुण मत्तो नच्चंतओ य, पेएण निज्जए सुविणे । उम्मायदोसओ सो, अंते पाणे परिच्चैही नयणाऽऽमएण मरिही, ससिसूरनिवायदंसणे सुमिणे । सुविणे ससिरविगहणाण, दंसणे पुण अमारीए पूयगसक्कुलिभक्खी, मरिही पुण तव्विहं ciya vsNto। जलतेल्लवसामज्जाऽऽइ-पाणओ पुण अईसारा वानरखरुट्टमज्जार-वग्घविगसूयरेहिं सुविणम्मि । पेएहिं सियालेहिं व, जस्स गमो सो वि गमणमणो 1. अमारीए - मूत्रकृच्छ्रेण, ॥ 3166 ॥ ॥ 3167 // / 3168 // // 3169 // // 3170 // // 3171 // // 3172 // // 3173 // // 3174 // // 3175 / / // 3176 // | 3177 // // 3178 // // 3179 // // 3180 // // 3181 // // 3182 // // 3183 // / / 3184 // // 3185 // ||3186 // // 3187 // // 3188 // // 3189 // // 3190 // // 3191 // // 3192 // // 3193 // / 3194 // // 3195 // / 3196 // // 3197 // // 3198 // // 3199 // // 3200 // // 3201 // // 3202 // Page #101 -------------------------------------------------------------------------- ________________ रत्तकुसुमस्स पुरिसस्स, सुमिणए मुंडियस्स नग्गस्स । चंडालेहिं दक्खिण-दिसाए नयणं पुणो जस्स जस्स सिरे वंसलयाइ-संभवा पक्खिनिलयकरणं च । चडणं च कागगिद्धाऽऽइ-याण muMDattama'ha सुविणे सुमिणे च्चिय पेयपिसाय-इत्थीचंडालसंगमो jss। taha वेत्तलयातणवंस-उवलकंटगकडिल्लम्मि गत्ताए मसाणेसु य, सयणं पडणं व छारपंसूसु । जलपंकखुप्पणं सिग्घ-वेगसोएण हरणं च तह रत्तकुसुममाला-vilevaNaM'baravibhUsaNavihANaM / सुमिणम्मि गीयवाइय-नट्टविहीए य करणं च jassaM'gavaovuDDhI, सुविणे अब्भंगणं च गायस्स । मंगलविवाहहासाऽऽइ-कम्मकरणं च तह जस्स अब्भवहरणं सुमिणे य, जस्स पक्कण्णपमुहभक्खाण । छड्डीविरेयणं दम्म-लोहपमुहाण लाभो य वल्लीवियाणवक्कल-सव्वंगाऽऽवेढणं च सुमिन्न्म्मि। तत्थेव कलहकरणं, तह बंधपराजया jassa devghrikkhckkhu-पीव्द्ण्ताऽऽइप्द्द्न्न्नासाऽऽई। नासो य पाणहाणं, पाओ करचरणचम्माण निब्भच्छणं च परिकुविय-पियरलोयाउ जस्स सुविन्न्म्मि। सहसा ऐहरिसो वा, पच्चयभेओ य तह जस्स तह पागकम्मगेहे, जणणीए चियाए रत्तकुसुमवणे । aisakaDaM'dhayAresu, जस्स सुविणे च्चिय पवेस्सो - कासायवत्थरत्तच्छ-दंडधारीण नग्गकालाणं । मंदाणं खुद्दाणं च, दंसणं जस्स सुविणम्मि निस्साहारं च तहा, पडणं पासायपव्वएहिन्तो । मच्छेहिन्तो गसणं च, जस्स सुविणे च्चिय नरस्स ऐकसिणकायचीरं, ऐपिंगललोयणं विवत्थं च । विगियाणारं खीणो-यरिंच ऐदीहनहरोमं हसमाणि जो इत्थिं, अवगृहन्तिं व पेच्छए सुविणे । जो य अईयनिएहि, हक्कारिज्जइ य गच्छइ य जो वा करिजुत्तेणं, जाणेणं peypvviyshio। पविसेइ सिंबलीपारि-भद्ददुमदुग्गगहणम्मि सो सुत्थो वि हु मरणं, अहवा दव्वाऽऽइयं महावसणं । पाउणिही रोगी पुण, नियमा मरणं चिय तहाहि मरै च्चिय रोगी पासिऊण इय परमदारुणे सुविणे । सुत्थो पुण संदेहं, संपाविय को वि जीवै वि दिवो सुओऽणुभूओ, दोसुत्थो कप्पिओ य प्त्थियो। कम्मजणिओ य एवं, सत्तविहो वण्णिओ सुमिणो अह तेसु निप्फला खलु, आइल्ला पंच देसिया सुमिणा । दो चेव सुहाऽसुहसू-यगा उ अंतिल्लया नेया तत्थ ऐदीहहस्सो, जो सुमिणो जो य दिट्ठपम्हुट्ठो । ऐपुव्वरत्तकालम्मि, जो य दिट्ठो कहिचि भवे स चिरेण फलं तुच्छं व, देइ अह ऐपहायदिट्ठो ता । तद्दिवसे चेव महं-तयं च अण्णे पुण भणंति रयणीए पढमजामे, दिट्ठो सुविणो फलेइ वासाउ। बीए मासतिगाउ, तइए पहरम्मि मासदुगा रयणीए चउत्थे पुण, पहरे दिट्ठो हु मासओ सुविणो । गोसम्मि वासराणं, दसह सत्तण्ह वा फलै ट्ठण अणिटुं पि हु, पच्छा जो पासइ सुहं सुविणं । तस्स सुहं चेव भवे, एवं इट्टे वि दट्ठव्वं जिणबिंबपूयणाओ, प्ण्च्न्मोक्कार्म्ण्त्स्र्न्नाओ। तवनियमदाणओ तह, सुविणो पावो वि मंदफलो एवं सुविणगदारं, दंसिय दंसेमि टुइमिह जम्हा । न विणा टुइं मरणं, न जीवियं दिट्ठझुइम्मि ता सव्वपयत्तेणं, टुइं ArAhaNa'sthiNA सम्मं । सययं निरूवणीयं, सुगुरूवएसाऽणुसारेण जो अनिमित्तो वि अतक्किओ वि, सहस त्ति होइ पुरिस्स्स्। पयैविगाराऽणुभवो, निद्दिटुं टुइमिह तं खु पुरओ व पिट्ठओ वा, जस्स पयं पंकपंसुपमुहेसु । खंडमकंडे दीसइ, न जियै सो अट्ठमासे वि घयभायणमज्झगयं, रविबिम्बं आउरेण दीसन्तं । पुव्वादाहिणावरु-त्तरासु खंडं जियं कुणै छम्मास तिण्णि मासा, दो मासा एक्कमासपरिमाणं । रेहा-रंध-सधूमे, पणरस दोपंच पंचदिणा जस्स निवाए वि गिहे, samaggajalaNaM'gavaMjhajoge वि। नंदै दीवो सहसा, बोहिज्जंतो वि पुणरुत्तं तह आउरस्स जस्स वि, गेहे अनिमित्तमेव ऐमत्तं । निवडंति भायणाई, भज्जंति य सो वि लहु मरै नियनियकरणेहि वि जस्स, स्द्द्र्स्रूव्ग्ण्ध्फासान्न्ण्। animittama'NuvaladdhI, उवलद्धी वा वि विवरीया तह जो वेज्जवरं ओसहं च, अभिणंदै न उवणीयं । तं पि हुनीसंदेहं, dehaM'tarapatthiyaM जाण अंजणपुंजपगासं, बिबं मयलंछणस्स रविणो y। जो पेच्छइ सो गच्छइ, जमाऽऽणणं bArasadiNaM'to 1. नंदै = विध्यायति, ॥ 3203 ॥ ॥ 3204 // // 3205 // // 3206 // // 3207 // // 3208 // // 3209 // // 3210 // // 3211 // // 3212 // // 3213 // / / 3214 // // 3215 // // 3216 // // 3217 // // 3218 // // 3219 // // 3220 // // 3221 // / / 3222 // // 3223 // // 3224 // // 3225 // // 3226 // // 3227 // // 3228 // // 3229 // // 3230 // // 3231 // // 3232 // // 3233 // / / 3234 // // 3235 // // 3236 // // 3237 // // 3238 // // 3239 // 64 Page #102 -------------------------------------------------------------------------- ________________ समहियमुत्तपुरीसो, जो परिमियभत्तपाणभोई वि । इय विवरीओ जो वा, तस्साऽऽसण्णं मुणसु मरणं । / 3240 ॥ पुव्वं सुविणीओ वि हु, सगुणस्स वि जस्स परियणो shsaa। विवरीयं परिचिट्ठइ, तं पि वियप्पेसु अप्पाउं । / 3241 ॥ न गयणगंगं पेच्छइ, पेच्छइ य दिवा य तारए जो y। सुरजाणविमाणाणि य, सो वि समासण्णजमनिलओ । / 3242 ॥ एकं व दो बहूणि व, रविससिबिंबेसु तारएसुं वा । जो पेच्छइ छिड्डाई, जाण तदाऽऽउं वरिसमेक्कं । / 3243 ॥ ubhayakara'guTThaTThaiya-कण्णकुहरो न निसुणै जो y। नियकण्णाणं घोसं, सो मरै सत्तदिणमज्झे । 3244 ॥ दाहिणकरनिबिडकंत-वामहत्थंगुलीण पव्वग्गा । जस्साऽरुणा न दीसंति, तस्स वि जाण लहु मरणं ॥ 3245 ॥ मुहदेहवणाईसुं, अईव इट्ठो दढं अणिट्ठो वा । जस्सुच्छलै अहेऊ, गंधो सो वि हु लहुं जाइ ॥ 3246 ॥ जायै मुणालसीयल-maM'gama'kamhA saumhama'vi जस्स । जमरायरायहाणी-पंथपयट्टो लहुं सो वि ॥ 3247 ॥ पस्सेयहेउगेहे, हौं निच्चं निएज्ज नियभालं । जै ता न होइ सेओ, ता जाण जहाऽऽगओ मच्चू ॥ 3248 ॥ जस्स य सुक्का विठ्ठा, निट्ठयं च लहु~ बुड्डइ ज्ल्म्मि। सो पुरिसो मासेणं, पासेणं वच्चै जमस्स ॥ 3249 ॥ जूया व मच्छिया वा, निरंतरं जे भयंति पच्छा वा । उवसप्पंति य तं काल-कवलियं कुसल! कलसु लहु~ ॥ 3250 ॥ विज्जं पुरंदरधणं, dhaNiyama'mehe वि नहयले नियै । सुणै य गज्जियसई, जो सो लहु जमपुरपवेसी ॥ 3251 ॥ जस्स सिरे कागोलूग-कंकप्पमुहा पलासिणो विह्गा। सहसाऽऽवडंति सो जाइ, जमगिहे थोवदिवसेहि ॥ 3252 ॥ विच्छाए पेच्छंतो, रविससितारागणे jiyai vrisN। aha सव्वहा न पेच्छइ, अच्छइ छम्मासमेव जै ॥ 3253 ॥ तह ससिरविबिंबाणं, भूपडणं पासइ अकम्हा जो। निस्संसयं वियाणसु, बारस दिवसाणि तस्साऽऽउ ॥ 3354 ॥ जो पुण दो रविबिबे, पासइ नासइ स मासतियगेण । ravibimbamaM'taricche, पेच्छइ भमिरं अह लहुं ता । / 3255 ॥ सूरस्स अप्पणो वा, जो जुगवं नियै चउसु वि दिसासु । रविबिम्बाणि तदाउं, दिणाण घडियाण व चउक्कं ॥ 3256 ॥ सव्वंगं व नियंतो, छिडुं maayNddmNddlm'kNdde| नणु सग्गमग्गलग्गो, dasadivasa'bbhantare नेओ ॥ 3257 ॥ जियै तिदिणं स सव्वं, पासइ पीयं पयत्थसत्थं जो। जस्स य कसिणं भिण्णं, हवै पुरीसं स लहुमरणो ॥ 3258 ॥ बद्धद्धचक्खुलक्खो, निरिक्खमाणो वि न य नियं नियै । भुमयाण जुयं जो सो, navadivasa'bbhaMtare मरै । / 3259 ॥ भालुवरि धरियहत्थो, पयैत्थं चेव नियै मणिबंधं । जो न पुण ऐकिसतरं, तरसा सो वि हु मरणसरणो ॥ 3260 ॥ न नियै नियनयणाणं, aggaMgulighaTTiya'cchiperaMto / जो जोइं जाइ जमा-'ऽणणं स नियमा diNatigaM'te ॥ 3261 // vAma'cchiNo न पेच्छइ, अह रुद्धाऽवंगकोणजोइं जो । तं पि कमेण वियाणसु, छत्तिदुमासेक्कमासाऽऽउं ॥ 3262 ॥ अह तं sakaraM'gulicaMpiyassa, iyara'cchiNo न पेच्छइ जो। दस पंच तिण्णि दो वासरे उ तज्जीवियं जाण ॥ 3263 ॥ aNavikkhiya'NNalakkhaM, अहोमुहाऽऽव्द्दिय्लोय्न्न्द्धुद्द्ण्। परिमंथरथिरतारं, नासग्गाऽऽसंगिदिट्ठिजुयं ॥ 3264 ॥ जह होइ तहा निययं, निययं जो नासियं नियंतो वि। न हु पिच्छइ सो गच्छइ, हत्थं पंचाऽहमित्तेण । 3265 ॥ एवं चिय जीहग्गं, नियगमुहा निग्गयं नियंतो वि । जो न हु पिच्छइ अच्छइ, सो परमेगं अहोरत्तं ॥ 3266 ॥ तह भूमिगाऽणुरूवं, होऊणं प्र्म्व्व्भाव्सुई। काऊण परमपूयं, परमगुरूणं परमविहिणा ॥ 3267 ॥ सुक्किलपक्खं दक्खिण-पाणि परिकप्पिडं कमेण पुणो । हेट्ठिममज्झिमौवरिम-पव्वाणि कणिट्ठियाए य ॥ 3268 ॥ पडिवयछट्ठिक्कारसि-तिहीओ परिकप्पिउं प्याहिन्नो। सेसंगुलिपव्वेसु तु, सेसतिहीओ वियप्पेज्जा ॥ 3269 ॥ पंचमीदसमीपुण्णिम-तिहीओ ता जाव ठविय अण्गुत्ते। एवं वामकरे पुण, परिकप्पिय कसिणपक्खकमं ॥ 3270 ॥ ता जाव तदंगुटे, उवरिमपव्वे अमाव्साऽऽईए। एवं तीस तिहीओ, परिकप्पित्ता जहाभणियं ॥ 3271 ॥ तत्तो विवित्तदसे, निबद्धपउमासणो म्हास्त्तो। बद्धकरकमलकोसो, पसण्णथिरमणवईकाओ ॥ 3272 ॥ झाएज्ज कसिणवण्णं, सुण्णं करकमलकोसमज्झगयं । siyavatthachAiya'ppA, सुबद्धलक्खो तहिं चेव ॥ 3273 ॥ उग्घाडिय करकमलं, पलोइओ जीए कीए वि तिहीए। दीसइ स कालबिंदू, सो कालो नत्थि संदेहो ॥ 3274 ॥ जम्मन्तरलक्खेण वि, न मुणिज्जइ कह वि अप्पणो अप्पा । सयलसमयण्णुणा वि हु, सिरिगुरुवयणं पमोत्तूणं ॥ 3275 ॥ इय कालचक्कसारं, गाहादसगेण वण्णियमिमं च । पडिवयदिवसे झायह, जि पेच्छह आगयं मच्चुं ॥ 3276 ॥ 1. जि = यथा, 95 Page #103 -------------------------------------------------------------------------- ________________ बालिंदुसमाउ आगिईए, भालम्मि वच्छि सीसे वा । जस्स अपुव्वाउ सिराउ, अहव रेहाउ जायंति जस्स सिरे गोमयचुण्ण-वण्णचुण्णो सिणिद्धधूमो वा । उवलक्खिज्जइ खिज्जइ, mAsaM'to जीवियं तस्स दंता वि जस्स सहसा, सुपुफिया सक्कराऽऽउला लुक्खा । सामा वा होंति तमं-tagaM'tigaM पत्थियं जाण विरहे वि दंतरोगस्स, जस्स तेसिं अतक्कियं चेव्। पडणं भंगो व भवे, bhavaM'taraM तुरियगामी सो जीहा वि जस्स सामा, सुक्का सूणा पमाणओ अहिगा। हीणा वा थद्धा वा, सरणं मरणं खु तस्साऽवि अनिमित्तं अविलंबी, चक्खुस्सावो य लंबगे सोसो। जै ता कमेण दससत्त-vAsaraM'te धुवं मरणं कंठक्खोभे पहरा, तालुक्खोभे य आणुपाणुसया । अणवज्जवज्जपंजर-गयं पि पुरिसं जमो नेइ जस्संगुलीओ सहसा, फुडन्ति आयड्ढणं विणा चेव्। सो वि अवस्सं काही, देही deha'ntaraM तरसा अनिमित्तथक्कवयणो, अनिमित्तं चेव नट्ठदिट्ठी वा। वासरतिगंजइ परं, पुरिसो जीवै न उवरिं पि सत्थो वि सरीरेणं, न नियै नियवामखंधसिहरं जो। तं पिन चिरकालेणं, कालेणं कवलियं कलसु धरिसिज्जन्ता वि दढं, निस्सद्दा चेव जस्स करचरणा । जस्स य निसि दिसिमोहो, रेयं च sarantama'irittaM छीयणकासणमुत्तण-किरियासुं कारणं विणा चेव । जस्स य अपुव्वसद्दो, जायै जमकवलिओ सोऽवि ण्हायंतस्स वि नलिणी-दलं व सलिलेण छिप्पइ न जस्स । अंगं संगं काही, स जमेण समं chamAsaM'to ण्हायाऽणुलित्तगत्तस्स, जस्स सुक्कै उरत्थलं पढमं । sesaM'gesuM उल्लेसु, अद्धमासं न सो जियै तेल्लाऽऽविल व्व लुक्खा वि, जस्स सहसा भवंति सुसिन्निद्धा। केसा असमारा वि हु, विभत्तसीमन्तजुत्ता य taha'saMkhittabhujuyalaM, दीसइ य अतक्कियं सुसंखित्तं । aMtopaviTThama'havA, विणिग्गयं लुलियपम्हौडं dhUyakavoya'cchisamaM, ummesanimesarahiyama'cchijuyaM / जस्स paNaTTha'bbhattA-लोयं व लहुं मरै सो वि नासा वि जस्स सहसा, कुडिला पिडगाऽऽउला दढं फुद्दिया। सवुडछिड्डा य भवे, bhavaM'taraM सो वि अभिलसइ । अनिमित्तं चिय सत्ती, सील वाऊ सेई बलं बुद्धी। छक्कमिणं विणियत्तै, छम्मासाऽऽसण्णमरणस्स नीसरै देहवेहे, विगंधि ऐकसिणसोणियं jss। जीहामूले सूलं, पाणितले वा महावियणा साडो तयकेसाणं, लुयरोमाणं न जस्स वुड्ढी y। हियए अईव उम्हा, जस्सुयरे पुण सुसीयत्तं वालविलुंचणवेयण-ma'Nubhavai न जो उ दिवसछक्केण । अवगच्छ गच्छमाणं व, माणवं तं जमपुरीए भणियं अटुइदारं, जो होज्ज विसित्त्त्थ्धार्न्नाक्लिओ। तं पुण पडुच्च जंत-प्पओगमह किंपि जंपेमि vakkhevaM'taravirao, तग्गयचित्तो कोव्यार्विही। पढमं मज्झे नसिउं, अहिगयसत्तस्स नाम ततो OMkAragabbhama'ggeya-मंडलं konnmjjhtthiyrehN| सोत्थियलंछियबाहिर-कोणं सिहिजालजडिलं व साऽणुस्सारागाराइ-छस्सराऽऽवेढियं च पासेसुण्। स्वाअक्खरमज्झगयं, चउपासट्ठियगुरुजयारं मारुयमंडलपरिवेढियं च, कप्पेत्तु निय्य्बुद्धीए। तं पायतले हियए, सीसे संधीसु य नसेउं तो पट्ठीए सूरं, काउं सूरोदए च्चिय सुनिउणं । सपराऽऽउनिच्छयकए, नियछायं चिय पलोएज्जा जै संपुण्णं पासइ, आवरिसंता न अस्थि मच्चुभयं । अह नियै कण्णसुण्णं, ता जीवै वरिसबारसगं करविरहे दस वरिसे, अंगुलिविरहे य अट्ठ वरिसाणि । खंधाऽभावे सत्त u, पासाण अदंसणे तिण्णि नासाविरहे वरिसं, केसाऽभावे ya jiyai tppnngN| सिरवियलच्छायाद-सणे नरो जियै छम्मासं गीवाविरहे मासं, चिबुगाऽभावे य जियै छम्मासं । एक्कारस चेव दिणाणि, दिट्ठीविरहे जियै पुरिसो सच्छिड्डे पुण हियए, दीसंते सत्त वासरे जियै । अह छायदुगं पासइ, जमपासे पडै ता खिप्पं . पहायस्स य jassaM'gANi, कण्णपमुहाणि झत्ति सुक्कंति । पुव्वविहिभणियवच्छर-मासदिणेहिं स मरै धुवं जंतप्पओगदारं, निदंसियं आउजाणणोवायं । एक्कारसमं चरमं, विज्जादारं भणामिण्डिं विज्जामंतकुऊहल-परो वि आराहगो tada'paro वा। सम्मं जह सपरगयं, कलेइ कालं तह भणामि विण्णसिऊण सिहाए, स्वा OM सीसे तहा क्षि च्क्खुम्मि। पं ठविऊण य हियए, हा नाहीए नसित्तु तओ 1. सई - स्मृतिः, ॥ 3277 ॥ ॥ 3278 // // 3279 // / / 3280 // // 3281 // // 3282 // // 3283 // // 3284 // // 3285 // // 3286 // // 3287 // // 3288 // / 3289 // // 3290 // // 3291 // // 3292 // // 3293 // // 3294 // // 3295 // // 3296 // // 3297 // // 3298 // // 3299 // // 3300 // // 3301 // // 3302 // // 3303 // // 3304 // // 3305 // / / 3306 // // 3307 // // 3308 // // 3309 // // 3310 // // 3311 // // 3312 // / / 3313 // 6 Page #104 -------------------------------------------------------------------------- ________________ "OM जुसः OM मृत्युंजयाय, OM वज्जपाणिने शूलपाणिने हर हर दह दह स्वरूपं दर्शय दर्शय हुं फट्" एयाए विज्जाए, सुइभूओ daDhama'NaNNacitto य । अठुत्तरसयवारं, सम्मं नयणेऽभिमंतित्ता ॥ 3314 ॥ अरुणोदयवेलाए, छायं पि नियं तहाऽभिमंतित्ता । पट्ठीए ठावित्ता, आइच्चं निच्चलसरीरा । / 3315 ॥ अह अप्पणिज्जमेव-'प्पणो कए परकए य परछायं । सम्मं तक्कयपूओ, परमुवउत्तो पलोएज्जा ॥ 3316 ॥ जै तं संपुण्णं, चिय पासइ ता नत्थि मरणमाऽऽवरिसं । कम-जंघ-जाणुविरहे, ति-दु-इगवरिसेहिं मरै धुवं ॥ 3317 ॥ dasamAsaM'tammi तदूरु-संखए कडिखए nava'TTahiM च । मरै तदुदराभावे, मासेहिं पंचहिं छहिं वा ॥ 3318 ॥ गीवाऽभावे चउतिदु-एक्कगसंखेहि मरै मासेहिं । पक्खं कक्खाण खए, बाहुखए दस दिणे जियै ॥ 3319 ॥ खंधखए अट्ठ दिणे, चउमासं जियै हिययछिड्डुत्ते । पहरदुगं चिय जीवै, छायाए सिरोविहूणाए ॥ 3320 ॥ अह सव्वहा वि छाया-वोच्छेओ भवै जोगिणो कहवि । ता तक्खणमज्झे च्चिय, खिप्पं अक्खइ खयं नूणं ॥ 3321 / / एमाइणो अणेगा, जैवि उवाया निदंसिया समए । आउपरिण्णाणकए, तह वि हु लेसेण इह कहिया ॥ 3322 ॥ इय पडु पडिदारं आउ-नाणदारं भणित्तु सत्तमगं । वोच्छं अणसणसंथार-दिक्खपडिवत्तिदारमहं ॥ 3323 ॥ अह भणियविहाणवसा, विण्णायाऽऽसण्णमरणसमयस्स । पज्जन्ताऽऽराहणविहि-ma'sesamA''rAhiumaNassa // 3324 / / ज्म्म्ज्राम्र्न्न्दारुन्न्-दीह्र्स्ण्सार्वास्भीरुस्स्। जिणवयणसवणजायंत-तिव्वसंवेगसद्धस्स ॥ 3325 ॥ पयईए च्चिय निच्चं, सुस्समणोवासगस्स चित्त्म्मि। पसमाऽऽइगुणसमिद्धस्स, भावणा भवै किर एसा ॥ 3326 / / अहह कहं परमाऽमय-कप्पे मह परिणए वि जिणवयणे । वसिउं जुज्जइ अज्जं पि, गिहवासे दुक्कियनिवासे ॥ 3327 ॥ धी! धी! मज्झ अणज्जस्स, iMdiya'tthesu संपउत्तस्स । परमत्थवेरिएसु वि, दाराऽऽइसु गाढरत्तस्स ॥ 3328 ॥ ते च्चिय धण्णा निज्जिणिय-मोहजोहा जींदिया सोमा। रागद्दोसविउत्ता, भवतरुनिसियाऽसिणो समणा ॥ 3329 ॥ पिहियाऽऽसवा तवड्ढा, धणियं किरियासु संपउत्ता जे । सासयसोक्खं मोक्खं, पडुच्च अब्भुज्जमंति दढं ॥ 3330 ॥ ता कैया तं होही, दियहं गीय्त्थ्गुरुस्मीव्म्मि। जत्थ चरणं पवज्जिय, mokkha'tthaM उज्जमिस्सामि ॥ 3331 ॥ संपत्तेसु वि सेसेसु, sayalamokkha'tthasAhaNaM'gesu / सव्वविरई विणा कह, सासयसोक्खो भवै मोक्खो ॥ 3332 ॥ ता jAva'jjavi छम्मास-वरिसपमुहं ममाऽऽउयं अस्थि । ता सव्वसंगचागेण, मोक्खमग्गं अणुसरामि ॥ 3333 ॥ कह व चिरं चिट्ठौ ता, समभावठियस्स किर मुहुत्तं पि। पव्वज्जपरिणई जै, जायै ता किं न पज्जत्तं ॥ 3334 ॥ इय परिणामपरिणओ, svisesullsiytivvsNvego| गंतूण गुरुसमीवे, अपावभावो भणइ भंते! ॥ 3335 ॥ कारुण्णाऽमयनीसंद-सुंदरं भणियमाऽऽसि जं तुमे। आलोयणाइपुव्वं, पव्वज्जाऽऽइ करेज्जासु ॥ 3336 ॥ इच्छामो त्ति भणित्ता, मए वि पडिवण्णमाऽऽसि जं इण्हेइं । आउम्मि पहुप्पंते, चेव तयं तह करेमि अहं । / 3337 ॥ Aruhiuma'haM सुपुरिस!, पव्वज्जासुप्पसत्थबोहित्थं । निज्जामएण भवया, bhava'NNavaM तरिउमिच्छामि । / 3338 ॥ तत्तो य तस्स निब्भर-भत्तिभारोणमन्तसीसस्स । निरवज्जं पव्वज्जं, गुरू वि आरोवए विहिणा । / 3339 ॥ अह होज्ज देसविरओ, संमत्तरओ रओ य जिणधम्मे । ता tassa'NuvvayAI, आरोवै सुपरिसुद्धाई ॥ 3340 ॥ अणिआणोदारमणो, ह्रिस्व्स्विस्त्त्त्त्क्ण्त्त्य्क्रालो। पूएइ गुरुं संघ, साहम्मियमाऽऽइ भत्तीए । ॥ 3341 ॥ niyadavvama'uvvajiNida-भवणतब्बिंबवरपइट्ठासु । वियरै पसत्थपोत्थय-सुतित्थतित्थयरपूयासु ॥ 3342 ॥ अह कहवि सव्वविरै-कयाऽणुराओ विसुद्ध्मिकाओ। छिण्णसयणाऽणुराओ, विसयविसाउ विरत्तो ता ॥ 3343 ॥ संथारयपव्वजं पि, सव्वसावज्जवज्जणुज्जुत्तो । पडिवज्जइ संजमसज्ज-रज्जरसिओ हुस महप्पा ॥ 3344 ॥ तत्थ ya'NuvvayadhArI, पवण्णसंथारसमणदिक्खो य । संलेहणापुरस्सर-maM'tammi अणसणं कुणै । / 3345 ॥ इय अणसणसंथारग-dikkhApaDivattidArama'TThamayaM / भणियं तब्भणणे पुण भणिओ गिहिविसयपरिणामो संपइ समग्गगुणमणि-निहिणो मुणिणो पडुच्च परिणामो । उवदंसिज्जइ सो पुण, हवेज्ज इय चिन्तणेण सुहो ॥ 3347 ॥ पुव्वावरत्तकाले, जागरमाणो य धम्मजागरियं । परिवड्डियपरिणामो, मुणी मणम्मि विचिन्तेइ ॥ 3348 ॥ रोगजरामगरालो, निर्ण्त्रुप्प्त्तिम्र्न्न्नीरिल्लो। दव्वक्खेत्ताऽऽइचौ-विहाऽऽवयापूरिओऽणाई ॥ 3349 ॥ अन्न्व्रुत्तुइण्त्विय्प्प्-ल्ह्रीहीर्ण्त्ज्ञ्तुस्ण्तान्नो। ऐतिक्खदुक्खहेऊ, अहो ! रौद्दो भवसमुद्दो ॥ 3350 ॥ Page #105 -------------------------------------------------------------------------- ________________ लखूण वि इह किच्छा, सुदुलहं कहवि माणुसं जम्मं । न लहंति परमदुलहं, जीवा धम्म जिणक्खायं लद्धे वि तम्मि अविरै-पिसाइयानिबिडपासपडियाण । दुलहं चिय सामण्णं, निस्सामण्णं गुणपहाणं किच्छेण पाविऊण य, सामण्णं दुल्लहं पि ओसण्णा । सीयंति सायबहुला, पंकोसण्णा गइंद व्व जह कागणीए हेडं, महग्घरयणाण हारए कोद्दि। तह भवसुहप्पसत्ता, सत्ता हारिति मुत्तिसुहं अहह ! aNiccama'sAraM, परिणामे भंगुरं सरीरमिमं । जीयं जोव्वणमिड्ढी, पिअसंजोगा सुहं च तओ ऐदुलहं मणुयत्तं, जिणिदवयणाऽऽइयं च साम्ग्गिण्। पप्प पुरिसेण सासय-सुहे एक्करसिएण होयव्वं जं अज्ज सुहं भविणो, संभरणीयं तयं भवे कल्लं । मग्गंति निरुवसग्गं, अपवग्गसुहं बुहा तेणं नरविबुहेसरसोक्खं, दुक्खं चिय भावओ बुहा बेंति । pariNAmadAruNama'sA-सयं च जंता अलं तेणं सासयसुहं च नियमेण, जिणाऽऽणाऽऽराहणाफलं जम्हा । ता तीए उज्जमिमो, जिणवयणविसुद्धबुद्धीए चिण्णं सामण्णेणं, सामण्णं एत्तियं मए कालं । अह संपयं विसेसा-'NuTThANama'NuTThimo किंचि पच्छायावपरद्धो, piyadhammo dosnirsnnsynnho| arihai पासत्थाई वि, जं तयं जै वि दुस्सीलो निच्चं परिगलति बलं, निच्चं परिगलति पुरिसयारो वि। निच्चं परिगलति वओ, निच्चं परिगलै विरियं पि निच्चं परिगलै सुई, निच्चं परिगलै दिद्विसामत्थं । निच्चं परिगलई मई, निच्चं परिगलै आउंपि ता जाव बलं सन्तं, सन्तं विरियं taha'jjavi जाव्। संतो य पुरिसयारो, संतो य परक्कमो जाव jAva'jjavi अणुवहओ, imo samaggo vi iNdiyggaamo| jAva'jjavi अणुकूला, दव्वक्खेत्ताऽऽइसामग्गी जिणकप्पियाऽऽइविसयं, vihArama'bbhujjayaM किम्न्नुस्रिमो। अहवा विसिट्ठसंघयण-विसयमेयं न अम्हाणं ता अज्जकालियजइ-संघयणाऽणुसरिसं विसेस्विहिण्। विहिणा पडिवज्जामो, दुल्लहनरभवफलमिमं ति एवं न केवलं चिय, सामण्णमुणी मुणीण वसभो वि। निययाऽवत्थासरिसं, जग्गेज्जा धम्मजागरियं ॥ 3351 ॥ ॥ 3352 // / / 3353 // // 3354 // // 3355 // // 3356 // // 3357 // // 3358 // // 3359 // // 3360 // / / 3361 // / 3362 // // 3363 // // 3364 // // 3365 // // 3366 // / / 3367 // // 3368 // जहा परिवालिओ सुदीहो, परियाओ वायणा य मे दिन्न्न्ना। निप्फाइया य सीसा, taduciyama'vi विहियमेवं च जं अम्ह भूमिगाए, उचियं किच्चं कमंकमेण तयं । विहियं तयं विसेसेण, अप्पणो किंपि कप्पेमि अच्चंतदुप्परक्कम-पमायपरचक्कपारवस्सेण । जं किंचि किच्चवग्गे, कयाऽकयत्तं तयं चेच्चा चिरचरियचरणकरणस्स, चिरप्परूवियजिणिंदधम्मस्स । सेयं मझं संपइ, visesahiyama'ppaNo काउं किंतु अहालंदविहि, परिहारविसुद्धियं व जिणकप्पं । पाओवगमणमिगिणी-भत्तपरिण्णाविहिं वा वि सइ सामत्थे सइ आउगे य, अनिग्ग्(गू)hiy'ttblvirio। सइ सद्धासंवेगे, अहिगयजिणसमयसारस्स पसमाऽऽइगुणगणाऽलं-कियस्स सीसस्स नियपयं दाउण्। संठाविऊण य गणं, पडिवज्जामि iyANIma'haM एवं वियारैत्ता, तुलिऊण य अप्पयं पयत्तेण । sesANama'sattIe, भत्तपरिण्णाए कुणै मई इय सुद्धबुद्धीसंजीवणीए, स्ण्वेग्र्ण्ग्सालाए। आराहणाए सिवपुर-पयट्टजणजाणतुल्लाए पढमद्दारनवमए, दुभेय्प्रिन्नाम्नाम्प्द्दिदारे। साहुपरिणामनामो, भेओ बीओ वि परिकहिओ तब्भणणा पुण भणियं, परिकम्मविहिस्स मूलदारस्स । नवमं dubheyajuyama'vi, एयं परिणामपडिदारं सुहपरिणामेणं परि-णओ वि न विसेसचागविरहेण । आराहणमाऽऽराहिउ-मलं भवे अहिगओ सत्तो ता cAgadArama'huNA, कित्तेमो सो य चउविहो चागो । दव्वं खेत्तं कालं, भावं च पडुच्च नायव्वो तत्थ य गिहिणा जै वि हु, आराहणकरणमूलकाले वि। puttadaviNa'ppaNeNaM, विहिओ च्चिय दव्वओ चागो तह विहु सरीरपरियण-उवहिप्पमुहाणि भूरिदव्वाणि । पडिबंधाऽकरणेणं, सविसेसं वज्जणिज्जाणि तह खेत्तओ वि जै वि हु, पुरा पुराऽऽगरगिहाऽऽइयं चत्तं । तह वि समीहियठाणे वि, तेणं मुच्छा वि मोत्तव्वा न य कालओ वि सरयाऽऽइएसु पडिबंधबंधुरा बुद्धी । कायव्वा एवं चिय, भावम्मि वि अप्पसत्थम्मि एवं संजमसाहण-मेत्तं मोत्तुं samatthama'vi उव्हिण्। चयै विसुद्धलेसो, मुणी वि मुत्तिं गवेसंतो अप्पपरिकम्ममुवहिं, बहुपरिकम्मं च दो वि वज्जेइ । सेज्जासंथाराई वि, उस्सग्गपयं गवसंतो ॥ 3369 ॥ ॥ 3370 // // 3371 // // 3372 // // 3373 // // 3374 // // 3375 // / / 3376 // / / 3377 // // 3378 // // 3379 // // 3380 // // 3381 // // 3382 / / // 3383 // // 3384 // // 3385 // // 3386 // // 3387 // 98 Page #106 -------------------------------------------------------------------------- ________________ // 3388 // // 2389 // // 3390 // // 3391 // // 3392 // // 3393 // किंचजे साहू पंचविहं, suddhima'labhrUNa मुत्तिमिच्छंति । पंचविहं च विवेयं, ते हु समाहि न पावेंति आलोयण सेज्जाए, उवहीए taha ya bhttpaannss| वेयावच्चकराण य, सुद्धी खलु पंचहा भणिया अहवा दंसणनाण-चरित्तसुद्धी य विणयसुद्धी य । आवासयसुद्धी वि य, पंचवियप्पा हवै सुद्धी इंदिय कसाय उवहीण, भत्तपाणस्स तह स्रीर्स्स्। एस विवेगो भणितो, पंचविहो भावदव्वगता अहवा सरीर सेज्जा-संथारु वहीण भत्तपाणस्स । वेयावच्चगराण य, एस विवेगो उ पंचविहो इय कयसव्वच्चागो, लीलाए हरै मरणकाले वि। विजयपडायं सहसा, सहस्समल्लो व्व मुणिवसभो तहाहिसंखौरम्मि पुरवरे, अहेसि भूमिवई कणगकेऊ । नयसच्चचायसोंडीर-याऽऽईगुणरयणरयणनिही सेवाविहिम्मि कुसलो, गुणाऽणुरागी य परमभत्तो य । नामेण वीरसेणो, तस्साऽसी सेवगो एक्को सो पुण विणयपरक्कम-पमुहगुणाऽऽवज्जिएण नरवइणा । गामसयजीवणं पि हु, दिज्जन्तं नो समीहेइ अह एगम्मि अवसरे, सदेससीमामडंबनाहेण । दुग्गबलगविएणं, चोराहिवकालसेणेणं हीरंतं निजदेसं, निसामिउं जायगाढकोवेणं । उब्बद्धभिउडीमीमा-'ऽणणेण भणियं महीवइणा हंहो महन्तसामन्त-मन्तिसेणाहिवा! सुहडपवरा! / कि कोवि कालसेणं, णिज्जिणिउं भे समत्थोऽस्थि अह jAva'jja वि सामन्त-पभीणो नेव किंपि जंपंति । देव! समत्थो ऽहं ताव, जंपियं वीरसेणेणं तो सविलासाए सपम्हलाए, विय्स्ण्त्कुमुय्सोहाए। दिट्ठीए सप्पसायं, पलोइओ सो नरिंदेणं सामिसपसायलोयण-paloyaNu'ppaNNagurupamoeNa / पुणरवि तेणं भणियं, देव! विसज्जेसु मं एगं रण्णा सहत्थतंबोल-दाणपुव्वं विसज्जिओ ताहे। सामन्ताऽऽइजणो वि य, मोणेण ठिओ असूयाए अह रायाणं पणमिय, नीहरिओ सो झडत्ति न्य्राओ। पत्तो य कालसेणस्स, पल्लिनाहस्स पासम्मि भणितो य तेण एसो, रुट्ठो तुह भूवई कणगकेऊ । कालमुहं पविससि काल-सेण ! सेणाए सममिण्हेइं दुव्वहगव्वुग्गीवेण, कालसेणेण souma'vi एवं । किं एगागी काही, इमो वरागो त्ति अवगणिओ तो कुवियकयन्तकडक्ख-तिक्खमुक्खणियखग्गधेणुलयं । पाइक्कचक्कपम्मुक्क-ghAyasaMghAyama'gaNeto अत्थाणमंडलि भिदिऊण, कयकरणयाए रणसूरो । केसेसु कालसेणं, झडत्ति सो गिहिउं भणइ रे रे पुरिसा ! जै मज्झ, घायमेत्तो करिस्सह हयासा! / कालेण नूण कवलि-ज्जिही तया तुम्ह एस पहू तग्घायकरा पुरिसा, पडिसिद्धा taya'Nu कालसेणेण । जो इह पहरै सो मह, पहरै जीए त्ति भणिरेण etthaM'tarammi तग्गुण-रंजियमणकणगकेउवयणेण । हरिकरिरहजोहाऽऽउल-ma'NupattaM चाउरंगबलं ताहे सो वंचित्ता, अणाऽऽउलंगेण वीरसेणेण । भत्तिभरनिब्भरेणं, उवणीओ कणयकेउस्स तुट्ठो राया दिण्णं, गामसहस्सं च से पसाएण । nAmama'vi तस्स ठवियं, सहस्समल्लो त्ति भूवइणा सो वि मडंबाऽहिवई, संधि घडिऊण निययठाणम्मि । सक्कारिऊण रण्णा, विसज्जिओ हरिसियमणेण कालक्कमेण पवरो, सुदंसणो नाम मुणिवई तत्थ । उज्जाणम्मि णिसण्णो, दिट्ठो य सहस्समल्लेण अह भत्तिभरोणयमत्थएण, वंदित्तुं तस्स सो चरणे । जिणधम्मं सौमणो, आसीणो भूमिवट्ठम्मि गुरुणा वि य संसारा-'सारत्तपरूवणागुणपहाणो । निव्वाणलाभसारो, कहिओ जिणदेसिओ धम्मो आयण्णिऊण य इम, महन्तजायन्तपवरवेरग्गो । नमिऊण पुणो चलणे, गुरुणो भणिउं समाढत्तो भयवं! तवचरणविवज्जियाण, अच्चंतमोहमूढाण । भवजलहिनिवडियाणं, जीवाणं कामभोगेहि धणसयणाऽऽईएहि, थेवो वि हु जायए न साहारो । mottUNamekkama'malaM, धम्मं, चिय परभवसहेज्जं ता जै पेच्छह मम किंपि, जोग्गयं देह झत्ति पव्वजं । पज्जंतदारुणेणं, पज्जत्तं गेहवासेणं ता सुत्तुवओगेणं, गुरुणा से जोग्गयं मुणेऊण । दिण्णा जिणिददिक्खा, असंखदुक्खोहखयजणणी तो नायसाहुजणजोग्ग-पवरकिरियाकलावपरमत्थो । ahigayabahusutta'ttho, सो जाओ थेवदियहेहि । / 3394 ॥ / / 3395 // // 3396 // // 3397 // // 3398 // // 3399 // // 3400 // // 3401 // // 3402 // // 3403 // // 3404 // // 3405 / / // 3406 // // 3407 // // 3408 // // 3409 // // 3410 // // 3411 // // 3412 // // 3413 // // 3414 // // 3415 // // 3416 // // 3417 // // 3418 // // 3419 // // 3420 // // 3421 // // 3422 // // 3423 // GG Page #107 -------------------------------------------------------------------------- ________________ कालक्कमेण य दढं, देहाऽऽईसु चत्तपणयभावेण । पडिवण्णो जिणकप्पो, तेण सुहनिप्पिवासेण jattha'tthamiyanivAsI, सुसाणसुण्णहररण्णसेवी य । वाउ व्व अपडिबद्धो, अणिययवित्तीय विहरन्तो संपत्तो स महप्पा, तत्थ मडंबम्मि जत्थ चिरवेरी । वसति किर कालसेणो, सणिव्व कूरो सहावेण अह तब्बहिया उस्सग्ग-मुवगतो सो पलोइओ तेण । तद्देसमाऽऽगएणं, पावेणं कालसेणेणं तो भणिया नियपुरिसा, रे! रे! सो एस वेरिओ मज्झ । एगागिणा वि जेणं, तैया बद्धो म्हि लीलाए ता संपयं पणासह, सहसा एयस्स porusa'valevaM । मुक्काऽऽउहो सयं चिय, जा वट्टै एस वीस सोऊण इमं पुरिसेहिं, कोववसफुरुफुरंत अहरेहिं । सत्थेहिं विचित्तेहिं, सो हम्मन्तो विचितेइ ॥ 3424 ॥ / / 3425 / / // 3426 // / / 3427 / / // 3428 // // 3429 // // 3430 // // 3431 // // 3432 // // 3433 // // 3434 // जीव ! मणापि हु, मा काहिसि बालिसेसु एएसु । वहणुज्जएसु वि तुमं, पओसभावं कहंपि ओ "सव्वो पुव्वकयाणं, कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य, निमित्तमित्तं परो होइ" जै पच्छा वि हु तुमए, सोढव्वा तिक्खदुक्खदंदोली । ता वरमिण्हिं सहिया, सण्णाणसहाइसहि जै चंडचक्किणो वि हु, तहाविहं बंभदत्तनामस्स । नयणुप्पाडणदुक्खं, विहियं पसुवालमेत्तेण जै अरिहा वि हु हौं, पत्तो uvasaggavaggama'ighoraM / तैलोक्करंगमज्झे, अतुल्लमल्लो महावीरो जै वा वि तहा दुसहं, baMdhukkhayapamuhapAyavehaM'taM / अच्चन्ततिक्खदुक्खं, पत्तो सिरिवासुदेवो वि ता जीव ! तुमं थेवं पि, कीस अवयारकारिसु पओसं । अवहंतो नो वट्टसि, सायत्ते पसमसोक्खम्मि वहिगणगुरुकुलेसु वि, पडिबंधो सव्वहा जै विमुक्को । सइ भंगुरे असारे, तया सरीरे कह णु मोहो धम्मज्झाणपरो, स महप्पा तिक्खखग्गघाएहिं । निहओ तेहिं जाओ, देवो सव्वट्ठसिद्धम्मि । / 3435 ॥ ॥ 3436 // // 3437 // // 3438 // // 3439 // // 3440 // // 3441 // // 3442 // // 3443 // // 3444 // // 3445 // // 3446 // / / 3448 / / // 3449 // इय जं भणियं पुर्व्वि, कयचागो निम्ममो य लीलाए। साहू patthuyama'tthaM, साहै तं दंसियमिमं ति इय मणालिमालैमालियाए स्ण्वेग्र्ण्ग्सालाए। आराहणाए मूलि-ल्लयम्मि परिकम्मविहिदारे पत्थुयपण्णरसण्हं, पडिदाराणं कमाऽणुसारेण । चायाऽभिहाणमेयं, पडिदारं देसियं दसमं सव्वच्चागो पुव्वं, पवण्णिओ सो य संभवति मरणे । ता maraNavibhattima'haM दारं एत्तो निदंसेमि आवीचि ओहिं अंतिय-बलायमरणं वसट्टमरणं च । अंतोसल्लं तब्भव - बालं तह पंडियं मीसं छउमत्थमरण केवलि-वेहाणस गिद्धपिट्ठमरणं च । मरणं भत्तपरिण्णा इंगिणि पाओवगमणं च इय सत्तरस विहीउ, मरणे गुरुणो गिरंति गुणगरुया । तेसिं sarUvama'huNA, वोच्छामि अहाऽऽणुपुव्वीए पैसमयाऽऽउयदलविह-डणं जमाऽऽवीइमरणं वुत्तं तं । नरगाऽऽइभवनिमित्ता - 'ऽउकम्मदलियाणि पुण जाणि ॥ 3447 ॥ अणुभवि संपयं मरै, जै पुणो ताणि चेव अणुभविउं । मरिही तया तमेवं भूयं भणियं अवहिमरणं नरगाऽऽइभवनिमित्ता-''udaliyama'Nubhaviya मरै हु मओ वा। न य तदणुभविय मरिही, पुणो तमाऽऽयंतियं मरणं संजमजोगविसण्णा, मरंति जे तं बलायमरणं ति । इंदियविसयवसगया, मरंति जे तं वसट्टं ति लज्जाए गारवेण य, बहुस्सुयमएण वा वि दुच्चरियं । जे न कर्हिति गुरूणं, न हु ते आराहगाहों गारवपंकनिबुड्डा, ऐयारं जे परस्स न कहेन्ति । दंसणनाणचरित्ते, ससल्लमरणं भवति तेसिं एयं ससल्लमरणं, मरिऊण महाभए दुरुत्तारे। सुइरं भमंति जीवा, दीहे संसारकंतारे नरतिरिभवपाउग्गाऽऽउं, बंधिउं तक्कए मरंतस्स । तिरियस्स नरस्स य जं, तं तब्भवमरणमाऽऽहंसु मोत्तुं अकम्मभूमग-नरतिरिए सुरगणे य नेरइए । सेसाणं जीवाणं, तब्भवमरणं तु केसिंपि मोत्तूण ओहिमरणं, आवीचिआइयं ति पंचेव । सेसा मरणा सव्वे, तब्भवमरणेण नेयव्वा अविरयमरणं बालमरणं ति, विरयाण पंडियं बेंति । जाणाहि बालपंडिय - मरणं पुण देसविरयाणं मणपज्जवोहिनाणी- सुयमैनाणी मरंति जे समणा । छउमत्थमरणमेयं, केवलिमरणं तु केवलिणो गिद्धाऽऽइभक्खणं गिद्ध-पट्ठमुब्बंधणाऽऽइ वेहासं । एए दोण्णि वि मरणा, कारणजाए अणुणाया जओ ॥ 3450 / / ॥ 3451 // आगाढे उवसग्गे, दुब्भिक्खे सव्वओ दुरुत्तारे । अविहिमरणं पि दिट्ठ, कज्जे कडजोगिणो सुद्धं 100 ॥ 3452 ॥ // 3453 // / / 3454 / / / / 3455 / / / / 3456 / / / / 3457 / / // 3458 // // 3459 // // 3460 // Page #108 -------------------------------------------------------------------------- ________________ तेणं चिय मुणिवरा, जयसुंदरसोमदत्तनामाणो । मरणाइं पडिवण्णा, वेहाणसगिद्धपट्ठाई तहाहि वैदेसाए पुरीए, नरविक्कमरायविहियरक्खाए । सेट्ठी सुदंसणो आसि, तस्स पुत्ता दुवे जाया जयसुंदरी त्ति पढमो, बीओ पुण सोमदत्तनामो त्ति । दो वि य कलासु कुसला, दो वि य रूवाऽऽइगुणजुत्ता दो वि परोप्परपणय-प्पहाणचित्ता पगिट्ठसत्ता य । वट्टंती किच्चेसुं, इहपरलोयाऽविरुद्धेसु एगम्मि य पत्थावे, महल्लमुल्लं कयाणयं घेत्तुं । ते बहुनरपरियरिया, अहिछत्ताए पुरीए गया तत्थ य अच्छंताणं, ववहारवसा परोप्परं मेत्ती । जाया भावपहाणा, जयवद्धणसेट्ठिणा सद्धि सोमसिरी विजयसिरी, दोण्णि य धूयाउ तस्स सेट्ठिस्स । दिण्णा तो तेण तेसिं, विहिओ य विहीए वीवाहो तो ते ताहिं सद्धि, अणिदियं बुहयणस्स जहसमयं । पंचविहविसयसोक्खं, उवभुंजंता परिवसंति अण्णम्मि अवसरम्मि, निजनगराऽऽगयनरेण ते वृत्ता । हंभो ! पिउणा तुब्भे, सिग्घं एह त्ति आत्ता जम्हा अणिवत्तयसास-कासपमुहेहिं भूरिरोगेहिं । सो पीडिओ समीहै, तुब्भाणं दंसणं हेत्थं एवं सोच्चा ते त-क्खणेण मोत्तुं तर्हि चिय कलत्ते । ससुरस्स कहिय वत्तं, पिउपासे पट्टिया झत्ति अच्छिण्णपयाणेहिं, वच्वंता निययमंदिरे पत्ता । दिट्ठो य परियणो तत्थ, सोयविच्छायमुहसोहो दि भवणं पि पण sohama'ibhIsaNaM सुसाणं व । उवरयदीणाऽणाह-प्पयाणसालानिउत्तजणं हा हा हयम्ह ताओ, दिवंगओ फुडमिमं घरं तेणं । कमलवणं पिव अत्थमिय-दिणयरं जणइ नेव रई एवं परिभाविन्ता, चेडीदिण्णाऽऽसणम्मि आसीणा । etthaM'tarammi गुरुसोग - vegavAhA''ula'ccheNa काऊण पायवडणं, णिवेइया परियणेण नीसेसा । अच्वंतसोगजणणी, तेसि पिउणो मरणवत्ता तो ते विमुक्ककंठं, विसंथुलं रोविडं समारद्धा । पडिसिद्धा य कहं पि हु, महुरगिराए परियणेण अह तेहिं जंपियं कहह, असरिसं पेममुव्वहंतेण । amhANama'puNNANaM, ताएणं किं समाइट्ठे ? सोगभरगग्गिरैणं, ता भणियं परिजणेण निसुणेह । ताएण तुम्ह दंसण- ma'cvaMtaM अहिलसंतेण एहिन्ति मज्झ पुत्ता, ते तप्पुरओ इमं च तं च अहं । साहिस्सामि त्ति पयं-पिरेण नो पुच्छिराणं पि अम्हाण किंपि सिहं, अच्चन्तपयंडरोगवसओ य । tumhama'NAgamaNe च्चिय, पत्तो सो झत्ति पंचतं एयं च निसुणिऊणं, किं पि अणाइक्खणिज्जसंतावं । तिव्वं समुव्वहन्तेर्हि, तेहिं पामुक्कपोक्करवं हा कीस निग्घिण ! तए, कीणास ! न संगमो समं पिउणा । विहिओ त्ति किं च पावेहिं, तत्थ अम्हेहि वुत्थं ति ॥ 3483 ॥ एमाऽऽइ विलविरेर्हि, पुणो पुणो ताडिउत्तमंगेहिं । तह कह वि परुण्णं जह, जणेहि पहिएहि वि य रुं तो चत्तभत्तपाणा, ते kahama'vi परियणेण पण्णविया । तह वि य उवरोहेणं, समत्थकिच्चेसु वट्टंति अणम्मि अवसरम्मि तेहिं दमघोससूरिणो पासे । संसारुच्छेयकरो, निसुओ सव्वण्णुणो धम्मो तो मच्चुरोगदोगच्च - सोगजरपमुहदुक्खपडिहत्थं । saMsArama'sAraM नि-च्छिऊण संजायवेरग्गा ॥ 3480 ॥ ॥ 3481 // / / 3482 / / / / 3484 // 1 // 3485 // // 3486 // // 3487 / / / / 3488 / / // 3489 / / // 3490 / / // 3491 // / / 3492 / / // 3493 // / / 3494 / / // 3495 // // 3496 // दो विगुरुपुरतो, भणन्ति भाल्य्ल्ध्रिय्क्र्क्म्ला। भयवं! तुम्ह समीवे, पव्वज्जं गिण्हिमो अम्हे अह गुरुणा सुत्तुवओग-मुणियतब्भावविग्घलेसेण । भणियं महाऽणुभावा ! उचिया तुम्हाण पव्वज्जा नवरं थीपच्चइओ, भावी तुम्हं सुदूरमुवसग्गो । जै तं जीवाऽवगमे वि, निप्पकंपा सहह सम्म ता पडिवज्जह सज्जो, पव्वज्जं ujjameha mokkhke| इहरा हासद्वाणं, किरिया आरूढवडियाण तेहिं भणियं भयवं !, जै अम्हं जीविय्व्व्प्द्दिब्ण्धो। होज्ज मणागं पि तया, न धरेज्जा विरतिगहणमई ता भववासुव्विग्गाण, तुज्झ पयपउमजुयललग्गाण । विग्घे वि अविचलाणं, अम्हाणं देहि पव्वज्जं तो दिक्खिऊण गुरुणा, कायव्वविही निदंसिओ सव्वो । sutta'tthehiM च परं निप्फति सम्ममुवणीया गुरुकुलवासे सुचिरं वसिउं ते एगया महासत्ता । नियगुरुणो आणाए, एगागिविहारिणो जाया अह कहवि विहरमाणो, अणिययवित्तीए स्म्म्मुवुत्तो। अहिछत्ताए पुरीए, साहू जयसुंदरो पत्तो 1. हत्थं शीघ्रम्, 101 ॥ 3461 ॥ // 3462 // // 3463 // // 3464 // // 3465 // // 3466 // // 3467 // // 3468 / / // 3469 // // 3470 // // 3471 // // 3472 / / // 3473 // // 3474 // // 3475 // // 3476 // // 3477 // // 3478 // // 3479 / / Page #109 -------------------------------------------------------------------------- ________________ तस्थ य जाकिर तेणं परिणीया आसि सेटिणो ध्या। सोमसिरी सापावा. तक्कालं असईवित्तीय गब्भवई संजाया, चिंतै जयसुंदरो जै इहेइ । उप्पव्वाविय तो तं, नियदुच्चरियं निगृहेमि bhikkha'TThAe पविट्ठो, दिट्ठो तीए य सो कहवि साहू । गेहे सेएज्झियाए, समाणसीलाए तो झत्ति gehassaM'to खित्तो, भणितो य सविणयपणयचलणाए । हे जीयनाह ! विरमसु, दुक्करतवचरणओ एत्तो तुज्झ मए जत्थ दिणे, दिक्खावत्ता निसामिया सुहय ! / वज्जवडणाऽइरित्तं, दुक्खं जायं ममं तत्थ अजं चयामि कलं, चयामि किर जीवियं तुह विओगे। नवरं एत्तियदियहे, ठियं पि तुह दंसणाऽऽसाए इण्डिं च तए सद्धि, जीयं मरणं व नत्थि संदेहो । ता पाणनाह ! जं तुज्झ, रोयए तं समायरसु एवं तीए भणिए, साहू सरिऊण सूरिणो वयणं । पुव्वुवै8 नाउं च, dhammapaccUhama'NuvasamaM mokkha'tthabaddhalakkho, बाढं निय्जीविय्व्व्निर्वेक्खो। तं भणति खणं एकं, भद्दे ! तं ठाहि गिहबाहिं जाव अहं नियकिच्चं, करेमि किंपि हु तदुत्तरं जं ते। होही हियमाऽऽयंतिय-सुहं च तं आयरिस्सामि अह सा पहि?वयणा, तहत्ति पडिसुणिय संठिया बाहिं । दाऊण गिहकवाडाई, निबिडकवडुक्कडाऽऽयारा साहू वि कयाऽणसणो, धम्मज्झाणे परम्मि व्त्त्त्त्न्तो। वेहाणसेण विहिणा, मरिठं अच्चुयसुरो जातो जाया पुरम्मि वत्ता, इमीए साहू हओ त्ति तो पिउणा । हत्थं णिब्भच्छेउं, निच्छूढा सा नियगिहातोअच्वंतसिणेहवसा, विजयसिरी वि हु समं विन्निक्ख्न्ता। मग्गे च्चिय सोमसिरी, सूइदोसा गया निहणं विजयसिरी पुण एगत्थ, आसमे तावसाण पव्वज्जं । घेत्तूण ठिया सम्म, भुजंती कंदमूलाई अवरम्मि अवसरम्मि, पुव्वोइयमुणिवरस्स ल्हुभाया। सो सोमदत्तनामो, विहरन्तो तत्थ संपत्तो tikkha'ggakIlaeNaM, विद्धो चलणम्मि अक्खमो भ्मिउण्। थक्को एगपएसे, विजयसिरीए कहवि दिट्ठो नाओ य तओ तीए, म्य्न्नाऽन्ल्द्ज्झ्मान्न्हिय्याए। विविहेहिं पयारेहि, पारद्धो खोहिउं सो य एवं पइक्खणं चिय, खोभिज्जंतस्स तीए पावाए। सुमरियगुरुवयणस्सा, गंतुं च अचायमाणस्स कह उज्झामि सजीयं ति, चिन्तयन्तस्स तम्मि देसम्मि । जायं दोण्ह निवाणं, तत्थ खणे बद्धवेराणं आओहणं महंतं, निवाडियाऽणेगसुहडकरितुरयं । पवहंतरुहिरपवहं, दंसणमेत्ते वि भयजणगं परपक्खसपक्खखयं, दटुं च निवेसु पडिनियत्तेसु । मडएसु खज्जमाणेसु, गिद्धभल्लुकमाऽऽईहिं साहू परिचिन्तै na'sthi, मरणकिच्चे परो उवाओ ता । ठाउं raNaM'gaNe गद्ध-पट्ठमरणं पवज्जामि एवं विणिच्छिऊणं, स महप्पा तीए कह वि पावाए। कंदफलाऽऽइनिमित्तं, गयाए कयसव्वकायव्वो सणियं सणियं गंतुं, तेसिं मडयाण म्ज्झ्यार्म्मि। पडिओ निज्जीवो इव, खद्धो अह दुट्ठसत्तेहिं अच्चंतसमाहीए, मरिठं जाओ सुरो जयंतम्मि । इय गद्धपट्ठमरणं, सम्मं आराहियं तेणं एवं वेहाणसगद्ध-पट्टमरणाइं कारणवसेण । nRNama'NaNNAyAiM. जिणेहिं तैलोक्कमहिएहिं तहाअभिमरएणं निवैम्मि, मारिए गहियसमणलिंगेणं । uDDAhapasamaNa'tthaM, सत्थग्गहणं कयं गणिणा तहाहिपाडलिपुत्तम्मि पुरे, अच्चन्तपयंडसासणो राया। सामन्तचक्कपणओ, उदायिनामो जयपसिद्धो थेवाऽवराहमेत्ते वि, तेण एगस्स राइणो र्ज्ज्। अवहरियं नीसेसं, सो पुण राया लहुं नट्ठो पुत्तो य तस्स एगो, उज्जेणीए गओ प्रिभ्म्ण्तो। ओलग्गिउंच लग्गो, उज्जेणीपत्थिवं पयओ । अह सो उज्जेणिनिवो, पेरिसवै उदायिराइणो भुसो। तेण य रायसुएणं, विण्णत्तो रहसि नमिऊण देव! मह जै सहाई, होसि तुमं ता हणामि तुह सत्तुं । पडिसुयमेयं रण्णा, दिण्णं से जीवणं च बहुं तो कंकलोहकत्तिय-माऽऽदाय सुगोविउं इमो विग्तो। मारिउमुदायिरायं, नवरं छिदं अपावितो अट्ठमीचउद्दसीसुं, मुणिवइणो राउलम्मि वच्चंते । कयपोसहस्स रण्णो, रयणीए सासणनिमित्तं 1. उत्प्रव्राज्य - प्रव्रज्यां मोचयित्वा, 2. सएज्झियाए = प्रतिवेश्मिक्याः, 3. parisavai - parizayati - Akrozayati, // 3497 // // 3498 // // 3499 // / / 3500 // / / 3501 // // 3502 // // 3503 // // 3504 // // 3505 // // 3506 // // 3507 // // 3508 // // 3509 // // 3510 // // 3511 // // 3512 // // 3513 // // 3514 // // 3515 // // 3516 // // 3517 // / 3518 // // 3519 // / / 3520 // // 3521 // // 3522 // // 3523 // // 3524 // // 3525 // // 3526 // // 3527 // // 3528 // / / 3529 // / / 3530 // / / 3531 // 102 Page #110 -------------------------------------------------------------------------- ________________ daTTaNa so vicintai, sisso हौं इमाण स्म्न्नान्न्। पविसित्तु राउलं vaMchiyatthama'cirA य साहेमि ॥ 3532 ॥ तो कंककत्तियं गो-विऊण गहिया अणेण पव्वज्जा । अच्वंतविणयवित्तीए, तोसिया सूरिणो य दढं ॥ 3533 ॥ एगम्मि य पत्थावे, रयणीए पोसहं पवण्णस्स । रण्णो धम्मकहरुत्थं, दट्ठणं पट्ठियं सूरि ॥ 3534 ॥ सो झत्ति ऐविणीय-तणेण घेत्तूण कत्तियं च्लितो। संथारगाऽऽइहत्थों, रायउले सूरिणा सद्धिं ॥ 3535 / / चिरदिक्खिओ त्ति संजम-रओ त्ति सुपरिक्खिओ त्ति काऊण । न निसिद्धो सूरीहिं, गया ततो रायभवणम्मि ॥ 3536 ॥ तत्तो य पोसहं गाहिऊण, भूमीवई सुचिरवेलं । कहिऊणं धम्मकहं, सुत्ता रयणीए मुणिवइणो ॥ 3537 ॥ तेसिं चेव समीवे, राया वि हु निद्दमुवगतो सहसा । अह ते निब्भरसुत्ते, स दुट्ठसिस्सो विजाणित्ता ॥ 3538 ॥ रण्णो कंठम्मि निवेसिऊण, तं कत्तियं vinnikkhnto। साहु त्ति न य निसिद्धो, वच्चंतो जामइल्लेहि ॥ 3539 ॥ अह कंककत्तियाछिण्ण-कंठनि(न)वरुहिरभूरिपवहेण । सित्तसरीरो सूरी, झत्ति विबुद्धो निवं दटुं ॥ 3540 ॥ वावाइयं विचितै, तस्स कुसीलस्स नूण कम्ममिमं । ता जै पाणच्चायं, iNhima'haM नो करिस्सामि ॥ 3541 ॥ तो पवयणस्स खिसा, होही सव्वत्थ धम्मनासो य । इति cintiUNama'NasaNa-पमुहं सव्वं विहिं काउं ॥ 3542 / / तं चेव कत्तियं नियय-कंठदेसम्मि ठावैत्ताणं । कालं कुणै महप्पा ussagga'vavAyavihikusalo // 3543 // इय सत्थुब्बंधणपभीणा वि, आगाढकारणे मरणं । निद्दोसं चिय वुत्तं, भत्तपरिण्णं अह भणामि ॥ 3544 ॥ भत्तं हि भुत्तपुव्वं, अणेगसो णेगहा मए एत्थ । जाया तित्ती तत्तो, न तओ तह कहवि जीवस्स ॥ 3545 ॥ kahama'NNahA पुणो वि हु, असुयं व अदिट्ठमिव अभुत्तं v। अमयं व पढमलाभे, बहुमण्णइ दिवसदिवसे तं ॥ 3546 ॥ असुइत्तणाऽऽइबहुविह-वियारपरिणामधम्मुणा तम्हा । किमिमिणा मणसा वि अवज्ज-हेउणा चितिएणाऽवि ॥ 3547 ॥ इय जाणगप्परिण्णाए, भत्तविसयं हि जं परिण्णाणं । पच्चक्खाणपरिण्णाए, तह य भयवंतवयणाओ ॥ 3548 ॥ सव्वं पि असणपाणं, चउव्विहं जा य बाहिरो उवही । अन्भिन्तरो य तं पि हु, जाजीवं वोसिरे सव्वं ॥ 3549 ॥ इच्चाइ जा उ तिविहस्स, अहव सम्मं चुव्विह्स्साऽवि। आहारस्सिह जाव-ज्जीवं पि परिच्चयणरूवं ॥ 3550 ॥ पच्चक्खाणं जं तं, भत्तपरिण्ण त्ति तीए किर मरणं । भत्तपरिणामरणं, सप्पडिकम्मं तयं णियमा । 3551 ॥ भत्तपरिण्णामरणं, दुविहं सवियार मो अवीयार्ण्। सपरक्कमस्स मुणिणो, संलिहियतणुस्स सवियारं । 3552 ॥ अपरक्कमस्स मुणिणो, भत्तपरिण्णं भणंति अवियार्ण्। काले अपहुप्पंते, तं पि हु तिविहं समासेणं । 3553 ॥ पढमं जाण निरुद्धं, निरुद्धतरयं च भण्णए बीयं । परमनिरुद्धं तैयं, तेसिं सरूवं पुण भणामि ॥ 3554 ॥ जो जंघाबलरहिओ, रोगाऽऽयंकेहिं करिसियसरीरो । तस्स मरणं निरुद्धं, अवियारं भण्णए पढमं ॥ 3555 ॥ तम्मि वि पुव्वुत्तविही, दुविहं तं पि य payAsama'payAsaM / जणनायं तु पयासं, जणे aviNNAyama'payAsaM // 3556 // वाल-'ग्गि-वग्घमाऽऽईहिं, सूल्-मुच्छा-विसूइयाऽऽईहिण्। नच्चा संवट्टिज्जन्त-माऽऽउयं सिग्घमेव मुणी ॥ 3557 ॥ जाव न वाया अक्खिवै, जाव चित्तं न होइ अक्खित्तं । संनिहियाणाऽऽलोयै, गणिमाऽऽईणं पि सो ताव ॥ 3558 ॥ एयं निरुद्धतरयं, बीयं मरणं भणंति अवियारं । सो चेव जहाजोगं, पुव्युत्तविही भवै तम्मि ॥ 3559 ॥ vAyAi''ehiM जइया, अक्खित्ता होज्ज भिक्खुणो वाया। तैया परमनिरुद्धं, तैयं मरणं अवीयारं ॥ 3560 ॥ नच्चा संवट्टिज्जंत-माउयं सिग्घमेव सो भिक्खू । अरिहन्तसिद्धसाहूण, अन्तियं सव्वमाऽऽलोए ॥ 3561 ॥ एवं भत्तपरिण्णा, सुयाऽणुसारेण वण्णिया एसा । एत्तो इंगिणिमरणं, भणामि सम्मं समासेणं ॥ 3562 ॥ इंगिज्जइ चेट्ठिज्जइ, पैनियए, चेव भूपएसम्मि । अणसणकिरिया इमाए. इंगिणी तीए य जं मरणं ॥ 3563 ॥ भण्णइ इंगिणिमरणं, तं चौहाऽऽहारचायजुत्तस्स । निप्पडिकम्मस्सिंगिय-देसंतोवत्तिणो चेव ॥ 3564 ॥ जो भत्तपरिणाए, उवक्कमो भण्णिही सवित्थारो । सो चेव जहाजोगं, उवक्कमो इंगिणीमरणे । 3565 ॥ संलिहियदव्वभावो, इंगिणिमरणम्मि ब्द्ध्व्व्साओ। आइमतियसंघयणो, धीमंतो खामिउं सगणं ॥ 3566 ॥ अंतो बाहिं च ततो, विसुद्धमाऽऽरुहिय थंडिलं एक्को । संथरिय तणाइं तहिं, uttarasirama'hava पुव्वसिरो ॥ 3567 ॥ अरिहाऽऽइअंतिगे सो, सीसम्मि kayaM'jalI विसुद्ध्म्न्नो। आलोयणं च दाउं, वोसिरै चउव्विहाऽऽहारं । 3568 ॥ सयमेव अप्पणो सो, करेइ आउण्त्त्न्नाऽऽइकिरियाओ। उच्चाराऽऽइ विगिंचइ, सयं च सम्मं निरुवसग्गो ॥ 3569 ॥ 103 Page #111 -------------------------------------------------------------------------- ________________ जाहे पुण उवसग्गा, दिव्वा माणुस्सया व से होज्जा । ताहे निप्पडिकंपो, ते अहियासेइ विगयभयो पत्थिज्जतो वि ततो, किंनरकिंपुरिसदेवकण्णाहिं । न य सो तहाऽवि खुब्भइ, न विम्हयं कुणै रिद्धीए जै से दुक्खत्ताए, सव्वे वि हु पोग्गला परिणमेज्जा । तहवि न से थेवा वि हु, विसुत्तिया होइ झाणस्स जै सव्वपोग्गलचओ, अहव सुहत्ताए तस्स परिणमै । तह वि न से संजायै, विसोत्तिया सुद्धझाणस्स सच्चित्ते साहरिओ, सो तत्थुप्पिक्खए विमुक्क्ण्गो। उवसंते उवसग्गे, जयणाए थंडिलमुवेइ वायणपरियट्टणपुच्छणाओ, मोत्तूण तह य धम्मकहं । sutta'tthaporisIe, सरेइ सुत्तं च एगमणो एवं अट्ट वि जामे, अणुअट्टो झायए प्स्न्न्न्न्म्न्नो। आहच्च निद्दभावे वि, na'sthi थेवं पि सैनासो सज्झायकालपडिले-हणाऽऽइयाओ न संति किरियाओ। जम्हा सुसाणठाणे व, तस्स झाणं न पडिकुटुं आवासयं च सो कुणै, उभयकालं पि जंजहिं कमै । उवहिं पडिलेहेइ य, मिच्छक्कारो य से खलिए वेउव्वियाहार्ग्-चार्न्न्खीरास्वाऽऽइल्द्धीओ। कज्जे वि समुप्पण्णे, विरागभावा न सेवै सो मोणाऽभिग्गहनिरओ, आयरियाऽऽईण पुट्ठवागरगो । देवेहि माणुसेहि य, पुट्ठो धम्मक्कहं कहै एवं इंगिणिमरणं, सुयाऽणुसारेण साहियं सम्मं । पाओवगमणमेत्तो, समासओ ceva vnnnnissN। kira jattha कत्थई एत्थ, मरणभेयम्मि पायवस्सेव । uvagamaNama'vatthANaM, जायै पाओवगमणं तं जं जत्थ जहा अंगं, निक्खिवै तं तर्हि तह धरेइ । पाओवगमणमेयं, नीहारं वा अनीहारं । उवसग्गेण विजं सो, साहरिओ कुणै kAlama'NNattha । तं भणियं नीहारिय-मियरं पुण निरुवसग्गम्मि पुढवी-AU-तेऊ-वाउवणस्सइ-तसेसु साहरितो । वोसट्ठचत्तदेहो, अहाऽऽउयं पालै महप्पा मंडण-गंधाऽऽलेवण-भूसियदेहो वि जावजीवं सो। पाअवोगतो चिट्ठइ, निच्चेट्ठो सुद्धलेसागो जं पायवो व्व उद्धट्ठिओ व्व, पासट्ठिओ व्व सो भाइ । उव्वत्तणाऽऽइरहितो, निच्चेट्ठो होइ तेणं ति इय सत्तरसमरणसरूव-कित्तणं किण्पिकाउमेत्ताहे। तच्चरिमत्तिगविसयं, वत्तव्वं किंपि देसेमि सव्वाओ अज्जाओ, सव्वे च्चिय पढमसंघयणवज्जा । सव्वे वि देसविरया, भत्तपरिण्णं पवज्जंति अह इंगिणिमरणं पुण, दढतरधीबलजुया अन्नुत्त्त्थिन्ति। अज्जापमुहाणं पुण, लक्खिज्जइ तस्स पडिसेहो पढमिल्लयसंघयणा, saMlihiya'ppA'havA अस्ण्लिहिया। दढतमधीबलजुत्ता, पाओवगमं पुण कुणंति नेहवसा देवेणं, साहरिया देवेऽरण्णमाइसु । न वि ते चलंति धीरा, पारद्धविसुद्धझाणातो तेसिं पुण वोच्छेओ, चोद्दसपुव्वीण होइ वुच्छेए । पढमिल्लुयसंघयणं, तत्तो न परेण होइ जओ एवं इमम्मि दारे, मरणं संखेवतो समक्खायं । आराहणफलदारे, फलं तु एयस्स वि भणिस्सं इय समओदहिअमओ-वमाए स्ण्वेग्र्ण्ग्सालाए। आराहणाए मूलि-ल्लयम्मि परिकम्मविहिदारे पत्थुयपण्णरसण्हं, पडिदाराणं कमाऽणुसारेण । एक्कारसमं भणियं, मरणविभत्ति त्ति पडिदारं पुव् इमरणाणि पव-णियाणि सामण्णओ बहुविहाणि । एत्तो य पगयमरण-द्दारसरूवं परूवेमि किं पुण पगयं भण्णइ, पंडियमरणं दुहोहवल्लीण । विद्धंसणेक्क निक्कड-धारुब्भडपरसुपडितुल्लं एयविवक्खं पुण, बाल-maraNama'kkhaMti खीणमोहमला । उभयसरूवं च इमं, पंचवियप्पं परिकहेमि पंडियपंडियमरणं, पंडिययं बालपंडियं तैयं । बालमरणं चउत्थं, पंचमगं बालबालं ति तत्थ पढमं जिणाणं, बीयं साहूण देसविरयाणं । तैयं संण्णिसु तुरियं, मिच्छद्दिट्टीण पंचमयं. अण्णे उ सूरिणो पुण, एत्थं पत्थुयपमेयविसयम्मि । मरणपणगस्सरूवे, इमं विभागं भणंति जहा पंडियपंडियमरणं, मरमाणाणं तु केवलीण भवे । भत्तपरिण्णाऽऽई पुण, पंडियमरणं मुणिवराणं desavirayANama'viraya-संमाण य बालपंडियं मरणं । मिच्छदिट्ठीउवसम-पराण जं बालमरणं तं जं च कसायकलुसिया, मरंति daDhama'bhigahIyamicchattA / सव्वजहण्णं भण्णइ, तं मरणं बालबालं ति अहवा पंडियमरणाई, तिण्णि दो चेव बालमरणाई । पढमाई सम्मदिहिस्स, जाण बीयाई इयरस्स 1. देवरण्णमाइसु = तमस्कायादिषु, ॥ 3570 ॥ / 3571 // // 3572 // / 3573 // // 3574 // // 3575 // // 3576 // // 3577 // // 3578 // / 3579 // / / 3580 // / 3581 // // 3582 // // 3583 // / / 3584 // // 3585 // // 3586 // // 3587 // // 3588 // / / 3589 // // 3590 // / / 3511 // // 3592 // // 3593 // // 3594 // // 3595 // // 3596 // // 3597 // // 3598 // // 3599 // // 3600 // // 3601 // // 3602 // / / 3603 // / / 3604 // / 3605 // // 3606 // 104 Page #112 -------------------------------------------------------------------------- ________________ तत्थाऽऽइल्लेहिं तिहिं, मरमाणाणं कमेण मरणेहिं । उत्तम - मज्झ जहण्णो, नेओ अब्भुज्जओ उ विही सम्मत्ताऽणुगयमणो, जीवो मरणे असंजओ जै वि । jiNavayaNama'NusaraMto, परित्तसंसारियो तहवि सद्दहगा पत्तियगा य, रोयगा जे हु जिणवराऽऽणाए । sammattama'NusaraMtA, ते खलु आराहगा होंति जिणभणियपवयणमिणं, असद्दहंतेहिं अणेगजीवेहिं । बालमरणाणि तीए, मयाणि काले अणंताणि न य तेहिं अणंतेहिं वि, विवेयवियलाण नाणरहियाण जीवाण वरायाणं, संपण्णो को वि गुणलेसो बालमरणस्स तम्हा, vittharama'vahatthitaM विवागं मे। संखेवेण भणन्तस्स, दिण्णकण्णा निसामेह बालमरणेहिं जीवा, वियडम्पि भवाडवीकडिल्लम्मि । भमिया भमिन्ति भमिहिन्ति, दीहकालं किल दुहत्ता तहाहि एत्थ पुणरुत्तदुत्तर- जम्मजरामरणपरिसरणरीणा । भवजंतजंतुगोणा, अपत्तपारा परिभमंता चसु विगई जं जं, जं जं चुलसीइजोणिलक्खेसु । jIvANama'NiTThapayaM, तं तं दुक्खं अणुभवंति किंच I निबंधमि, जं cA'NiTThama'NubaMdhi दुद्धरिसं । तं बालमरणतरुणो, फलविलसियमाऽऽहु मुणिवसभा इय बालमरणभीसण-सरूवमुवजाणिऊण धीरेहिं । पंडियमरणं गंज्झं, nAma'ttho तस्स पुण एवं पंडाभण बुद्धी, ती जुओ पंडिओ त्ति नायव्वो । तस्स मरणं तु जं तं, पंडियमरणं समक्खायं तं पुणभत्तपरिणा-मरणं चिय एत्थ पत्थुयं सत्थे । जेण मरंताण धुवं, जायै वंछियफलपसिद्धी काले वि संघयणे वि हु अणिट्ठछेवट्ठे । विरहे वि ऐसईणं, तह दढधीबलाभावे वि दुस्समाए, एयं पि वियर च्चिय, सुंदरकालाऽऽइजोगसज्झाणं । पाओवगमणइंगिणि-मरणाणं साहणिज्जफलं एयं हि मणोवंछिय-सुहफलदाणेक्ककप्पतरुसंडं । imama'NNANatamoghaNa- दुस्समरयणीए सरयससी एयं हि भीमभवमरु- मज्झे विलसंतविमलजलसरसी । अच्वंतियदोगच्चे, चितारयणं पहाणमिणं imama'iduraMtaduggai - गत्ताओ उत्तमुत्तरणमग्गो । एयं सिवपासाया - 'ऽरुहणविहीए सुनिस्सेणी धी balaviyalANama'kAla- maccukaliyANama'kayakaraNANa / niravajjama'jjakAliya-जईण जोग्गं निरुवसग्गं निच्छियमरणाऽवत्थो, वाहीघत्थो जई गिहत्थो वा । भविओ भत्तपरिण्णा - पंडियमरणे जएज्ज ततो पंडियमरणेण मया, अनंतसत्ता सिवाऽऽलयं पत्ता । बालमरणेण य पुणो, भमंति भीमं भवाऽरण्णं एगं पि एगवारं, पंडियमरणं जियस्स दुक्खाइं । निण्णासित्ता दूरं, sagga'pavagge सुहं देइ जाण जीवलोगे, सव्वेण वि जं अवस्समरियव्वं । ता कहवि तह मरिज्जइ, जह मरणं पुण ण संभवै तिरियत्तमुवगतो वि हु, पंडियमरणं कहं पि जै लहै । तो वंछियत्थसिद्धि, सुंदरिनंदो व्व कुणै जिओ तहाहि एत्थेव जंबुदीवे, भरहे वासम्मि वासवपुरि व्व । विबुहजणहिययहरणी, अणवरयपयट्टपरमा सिरिवासुपुज्जजिणवर- वर्याणिदुविबुद्धभवियकुमुयवणा । लच्छीए सोहिया चक्क पाणिमुत्ति व्व जयपयडा चंपा नामेण पुरी, आसि परिभवियधणवैधणोहो । वत्थव्वो तत्थ धणो, अहेसि सेट्ठी गुणविसिट्ठो तस्स य वसुनामेणं, निवासिणा तामलित्तिनयरीए । वणिएण समं मेत्ती, संजाया निरुवचरियत्ति जिणधम्मपालणपरायणाण सुस्समणचलणभत्ताणं । तेसिं वच्चंतेसुं, दिणेसु एगम्मि पत्थावे अव्वच्छिण्णं पीई, पवंछमाणाण निच्चकालं पि । सुंदरिनामा धूया, नियगा धणसेट्ठिणा दिण्णा नंदस्स वसुसुयस्स u, कओ विवाहो य सोहणमुहुत्ते । dAviyabhuvaNa'cchario, महया रिद्धीसमुदएणं अह सुंदरीए सद्धि, puvva'jjiyapuNNapAyavassuciyaM / नंदस्स विसयसुहफल-मुवभुंजंतस्स जंति दिणा अच्चतविमलबुद्धि-तणेण विण्णायजिणमयस्सावि । तस्सेगम्मि अवसरे, जाया चिंता इयसरूवा ववसायविभवविगलो, पुरिसो लोगम्मि होइ अवगीओ । कापुरिसो त्ति विमुच्चै, पुव्वसिरीए वि अचिरेण 1. गज्झं - ग्राह्यम्, 105 ॥ 3607 ॥ / / 3608 / / // 3609 // // 3610 // // 3611 // // 3612 // // 3613 // // 3614 // / / 3615 / / // 3616 // // 3617 // // 3618 // // 3619 // // 3620 // // 3621 // // 3622 // / / 3623 / / // 3624 // / / 3625 / / // 3626 // // 3627 // // 3628 / / // 3629 // // 3630 // // 3631 // / / 3632 / / // 3633 // // 3634 // // 3635 // // 3636 // // 3637 // / / 3638 / / // 3639 // // 3640 // Page #113 -------------------------------------------------------------------------- ________________ ता पुव्वपुरिससंतै-कमाऽऽगयं जाणवत्तवाणिज्जं । पकरेमि पुव्वधणविल-सणेण का चंगिमा मज्झ ॥ 3641 ॥ किं सो वि जीवै जए, नियभुयजुयलज्जिएण दव्वेण । जो वंछियं पयच्छइ, न मग्गणाणं पैदिणं पि । 3642 ॥ विज्जाविक्कमगुणसलह-णिज्जवित्तीए जो धरै जीयं । तस्सेव जीवियं वण्ण-णिज्जमियरस्स किं तेण ॥ 3643 ॥ उप्पज्जति विणस्संति, णेगसो के जयम्मि नो पुरिसा । जलबुब्बुय व्व परमत्थ-रहियसोहेहिं कि तेहि ॥ 3644 ॥ कह सो वि पसंसिज्जइ, न जस्स स्प्पुरिस्कित्त्न्नाऽव्स्रे। चागाऽऽइगुणगणेणं, पढम चिय जायए रेहा ॥ 3645 ॥ इति चिंतिऊण तेणं, परतीरदुल्लंभभंडपडिहत्थं । पारे पारावारस्स, झत्ति पगुणीकयं पोयं ॥ 3646 ॥ गमणुम्मणं च तं पेच्छि-ऊण ऐविरहकायरत्तेण । अच्चंतसोगविहुराए, सुंदरीए इमं भणियं ॥ 3647 ॥ हे अज्जउत्त! ahama'vi, तुमए सह नूणमाऽऽगमिस्सामि । पेमपरायत्तमिमं, चित्तं न तरामि संठविउं ॥ 3648 ॥ इय भणिए दढतरपणय-भाववक्खित्तचित्तपसरेणं । पडिवण्णमिमं नंदेण, taya'Nu जायम्मि पत्थावे ॥ 3649 ॥ आरूढाइं दोण्णि वि, ताई विसिट्ठम्मि जान्न्व्त्त्म्मि। पत्ताणि य परतीरं, खेमेणाऽणाऽऽउलमणाणि ॥ 3650 ॥ विणिवट्टियं च भंडं, उवज्जिओ भूरिकणगसंभारो । पडिभंडं घेत्तूण य, इंताण समुद्दमज्झम्मि ॥ 3651 ॥ पुव्वकयकम्मपरिणति-वसेण अच्चंतपबलपवणेण । विलुलिज्जन्ती नावा, क(झ)डत्ति सयसिक्करा जाया ॥ 3652 ॥ अह कहवि तहाभवियव्वयाए, उवलद्धफलगखंडाणि । एक्कम्मि चेव वेला-उलम्मि लग्गाणि लहु ताणि ॥ 3653 ॥ अघडंतघडणसुघडिय-विहडणवावडविहिस्स जोगेण । जायं परोप्परं दंस-णं च गुरुविरहविहुराणं ॥ 3654 ॥ तो हरिसविसायवसु-च्छलन्तदढमण्णु फुन्न्न्न्ग्ल्स्र्न्नी। सहस त्ति सुंदरी नंद-kaMThama'valaMbiuMdINA // 3655 // रोविउमाऽऽरद्धा निवि-रामनिवडंतनयणसलिलभरा । jalanihisaMguvalaggaM'bu-बिंदुनिवहं मुयंति व्व ॥ 3656 ॥ कह कहवि धीरिमं धा-रिऊण नंदेण जंपियं ताहे। सुयणु किमेवं सोगं, करेसि अच्चंतकसिणमुही ॥ 3657 ॥ को नाम मयच्छि! जए, जाओ सो जस्स नेव वसणाणि । पाउब्भूयाणि न वा, जायाणि य जम्ममरणाणि ॥ 3658 ॥ कमलमुहि! पेच्छ गयणं-गणेक्कचूडामणिस्स वि रविस्स । उदय-पयाव-विणासा, पैदिवसं चिय वियंभंति किं वा न सुयं तुमए, जिणिंदवयणम्मि जं सुरेंदा वि । पुव्वसुकयक्खयम्मि, दुत्थाऽवत्थं उवलभंति ॥ 3660 ॥ कम्मवसवत्तिजंतूण, सुयणु ! कि एत्तिए वि प्रितावो। जेसिं छाय व्व समं, भमडै दुक्खाण दंदोली ॥ 3661 ॥ इय एवमाऽऽइवयणेहि, सुंदर सासिउं वसिमहुत्तं । तीए समं चिय चलिओ, नंदो तण्हाछुहकिलंतो ॥ 3662 ॥ अह सुंदरीए भणियं, पिययम! एत्तो प्रिस्स्म्किल्न्ता। अच्चंततिसाऽभिहया, payama'vi न तरामि gaMtuma'haM ॥ 3663 / / नंदेण जंपियं सुयणु, एत्थ वीसमसु तं खणं एक्कं । जेणाऽहं तुज्झ कए, सलिलं कत्तो वि आणेमि ॥ 3664 ॥ paDisuyama'NAe ताहे, नंदो आस्न्न्न्न्कान्न्न्नुद्देसे। सलिलाऽवलोयणत्थं, तं मोत्तूणं गतो सहसा ॥ 3665 ॥ दिट्ठो य कयंतेण व, विभिउब्भडमुहेण सीहेण । तिव्वछुहाऽभिहएणं, ऐचवलललंतजीहेण ॥ 3666 ॥ तत्तो भयसंभंतो, विस्सुमरियाणसणाऽऽइकायव्वो । अट्टज्झाणोवगतो, निहओ सो असरणो तेण ॥ 3667 ॥ उववण्णो य तहिं चिय, वणसंडे बालमरणदोसेण । चुयसम्मत्तसुहगुणो, सो नंदो वानरत्तेण । ॥ 3668 ॥ एत्तो य सुंदरीए, परिवालितीए ऐगयं दिवसं । तह वि हुन जाव नंदो, समागतो ताव संखुद्धा । / 3669 ॥ निच्छइयतविणासा, धसत्ति सा निवडिया धरणिवढे । mucchAnimIliya'cchI, मय व्व ठाऊण खणमेक्कं ॥ 3670 ॥ वणकुसुमसुरहिमारुय-मणागौवलद्धचेयणा दीणा । रोविउमाऽऽरद्धा निबिड-दुक्खपामुक्कपोक्कारा ॥ 3671 / / hA ajjautta ! hA jinnvriNd-pypumpuuynnaa''stt!| hA सद्धम्ममहानिहि!, कत्थ गओ? देहि पडिवयणं ॥ 3672 ॥ हा पावदैव! धणसयण-गेहनासे वि किं न तुट्टो सि । jama'Najja! अज्जउत्तो वि, निहणमिण्डिं समुवणीओ ॥ 3673 ॥ हे ताय ! सुयावच्छल ! हा हा हे जणणि ! निक्कवडपेमे । दुहजलहिनिवडियं कीस, निययधूयं उवेहेह ॥ 3674 ॥ इय सुचिरं विलवित्ता, निबिद्द्प्रिस्स्म्किलामिय्स्रीरा। करयलनिहित्तवयणा, सुतिक्खदुक्खं अणुहवंती ॥ 3675 ॥ turagaparivAhaNa'tthaM, तत्थोवगएण सिरिउरनिवेण । दिट्ठा कह वि पियंकर-नामेणं चिन्तियं च इमं ॥ 3676 ॥ सावभट्ठा किमिमा, तियसवहू मयणविरहिया व री। वणदेवया व विज्जा-हराण रमणि व्व होज्ज त्ति ॥ 3677 / / विम्हियमणेण पुट्ठा य, सुयणु ! का तं सि? किमिह आवससि? / कत्तो य आगया? कीस, वहसि संतावमेवं ति॥ 3678 ॥ 10 Page #114 -------------------------------------------------------------------------- ________________ अह सुंदरीए दीहूण्ह-मुक्कनिस्सासतरलियगिराए । sogavasamauliya'cchIe, जंपियं भो महासत्त! वसणपरंपरनिव्वत्तणेक्क-पडुविहिविहाणवसगाए । मज्झ पौत्तीए अलं, इमाए दुहणिवहहेऊए आवैगया वि उत्तम-कूलप्पसूयत्तणेण नो एसा। साहिस्सइ नियवत्तं ति, चितिऊणं महीवइणा अणणइऊणं मंजल-गिराहिं नीया कहं piniygehe। काराविया य गाढो-वरोहओ भोयणाऽऽइविहि मणवंछियं च सव्वं, संपाडइ तीए मेइणीनाहो । अणुरागेणं सप्पुरिस-वित्तिभावेण य सया वि सम्माणदाणसप्पणय-संकहारंजिय त्ति मुणमाणो । महुरगिराए नरेंदो, एगंते सुंदर भणइ ससिमुहि! सरीरमणनि-व्वुइहरं पुव्वकालवुत्तंतं । मोत्तूण मए सद्धि, जहिच्छियं भुंज विसयसुहं पैदिणसोगोवहया, सुकुमारा सुयणु ! तुज्झ काय्ल्या। दीवयसिहोवतत्ता, मालतिमाल व्व पमिलाइ न य सुयणु! जोव्वणं पव्व-णिदुबिंबं व जणमणाऽऽणंदं । सोगविडप्पकडप्पु-प्पीडियमुवचिणइ सोहग्गं अच्चंतसंदरं पि हु, मणोऽभिरामं पि भुवणदुलहं पि। पन्भटुं नटुं वा, वत्थु सोइंति नो कुसला ता हौ भूरिभणिएण, कुणसु मह पत्थणं तुमं सहलं । पत्थावुचियपवित्तीए, चेव जत्तं कुणंति बुहा अच्चन्तकण्णकडुयं, अस्सुयपुव्वं च तीए सोच्चमं । वयभंगभयवसट्टाए, गाढदुक्खाऽऽउलमणाए भणियं भो नरपुंगव!, सुकुलपसूयाण जणपसिद्धाण । नयमग्गदेसगाणं, तुम्हारिसपवरपुरिसाण accantama'NuciyaM उभय-लोगविद्धंसणेक्कपडुयं c। पररमणिरमणमेयं, अवजसपडहो तिहुयणे वि रण्णा पयंपियं कमल-वयणि! चिरपुण्णनिवहौवणीयं । rayaNanihima'NusaraMtassa, होज्ज किं दूसणं मज्झ तो नरवैनिरुवक्कम-निब्बंधं मुणिय तीए पडिभणियं । जै एवं ता नरवर!, चिरगहियाऽभिग्गहो जाव पुज्जइ ता पडिवालेसु, मज्झ तं केत्तियं पि नणु कालं । पच्छा य तुज्झ वंछा-'NurUvama'hamA''carissAmi एवं सोच्चा तुट्ठो, भूमिवई न्त्त्त्त्खेद्द्द्द्माऽऽईन्नि। cittaviNoya'tthaM से, दरिसाविन्तो गमै कालं अह पुव्वभणियनंदो, वानरभावेण वट्टमाणो सो । गहिओ मक्कडखेड्डा-वगेहि उचिओ त्ति काऊण नट्टाइबहुकलाओ, सिक्खवियो पैपुरं पि दंसित्ता । ते पुरिसा तं घेत्तुं, समागया सिरिपुरे कहवि खेल्लावित्ता पैमंदिरं च, ते रायमंदिरम्मि ग्या। पारद्धो य तर्हि सो, पणच्चिउं सव्वजत्तेण अह नच्चंतेण कहिं पि. संदरी राय्स्ण्निहिनिस्न्न्न्ना। दिवाणेणं चिरपणय-भाववियसंतनेतेण कत्थ मए दिट्ठयं ति, चिंतयंतेण तेण पुणरुत्तं । जाई सरिया नाओ, सव्वो च्चिय पुव्वचित्तंतो तो परमं निव्वेयं, समुव्वहंतेण चिन्तियं तेण । हा! हा! अणत्थनिहिणो, धिरत्थु संसारवासस्स जेण तहाविहनिम्मल-विवेयजुत्तो वि धम्मरागी वि। अणुसमयसमयसंसिय-विहिणाऽणुट्ठाणकारी वि तह बालमरणवसओ, विसमदसं एरिसिं स्म्न्नुप्त्तो। तिरियत्ते वटुंता य, संपयं किं करेमि अहं अहवा kima'NeNa विचिंतिएण, इय अवसराऽणुरूवं पि। पकरेमि धम्मकम्मं, पज्जत्तं जीवियव्वेण इय सो परिभावंतो, सुढिओ त्ति मुणित्तु तेहिं पुरिसेहि। नीओ सट्ठाणम्मि u, तेणं पुण अणसणं गहियं पंचपरमेट्ठिमंतं, अणुसुमरंतो य सुद्धभावेण । मरिऊणं उववण्णो, दिव्वो देवो महिड्डियो ओहिवसमुणियचिरवै-यरो य अवयरिय बोहै नरिंदं । suMdarima'vi सूरीणं, अप्पइ pavvajjagahaNa'tthaM इय तिरियत्तगयस्स वि, पंडियमरणं पणामै जीय्स्स्। सुगैपुरपरमरज्जं, निरवज्जं भणियजुत्तीए किचआजम्मं पि करित्ता, कडमदं रिय्पाव्प्ब्भार्ण्। पच्छा पंडियमरणं, लहिऊण य सुज्झए जीवो संसाररण्णपडिओ, अणाऽऽइजीवो न ताव उत्तरै । जाव न पंडियमरणं, अपत्तपुव्वं इहं लहै पंडियमरणेण मया, तेणेव भवेण केई सिझंति । केई पुण देवलोए, गंतूण इहाऽऽगया सन्ता सावयकुलेसु जम्मं, पावित्ता सुचिरचरियसामण्णा । पंडियमरणेण मया, सिज्झंति भवम्मि तैयम्मि नारयतिरियविवज्ज, सुमणुयदेवेसु विलसमाणा वि। aTThabhava'bbhantarao, पंडियमरणेण सिझंति तत्थ य गिही मुणी वा, निज्जंतुपएससंठियो विहिन्ना। उद्धरियसव्वसल्लो, वज्जियनीसेसआहारो ॥ 3679 ॥ ॥ 3680 // // 3681 // // 3682 // // 3683 // // 3684 // // 3685 // // 3686 // // 3687 // // 3688 // // 3689 // // 3690 // // 3691 // // 3692 // // 3693 // // 3694 // || 3695 // // 3696 // / ||3697 // // 3698 // // 3699 // // 3700 // // 3701 // // 3702 // // 3703 // // 3704 // // 3705 // // 3706 // // 3707 // // 3708 // // 3709 // // 3710 // // 3711 // // 3712 // // 3713 // // 3714 // // 3715 // 107 Page #115 -------------------------------------------------------------------------- ________________ // 3716 // // 3717 // // 3718 // // 3719 // // 3720 // // 3721 // // 3722 // // 3723 // // 3724 // // 3725 // // 3726 // // 3727 // // 3728 // // 3729 // / / 3730 // // 3731 // // 3732 // // 3733 // छक्कायरक्खणपरो, खामणमरिसावणाहिं उज्जुत्तो। अविराहगो अचवलो, जींदियो जियतिदंडरिऊ जियचौकसायसेण्णो, समसत्तमित्तयाए वढ्तो । इय पंडियमरणेणं, जो हु मओ सुम्मओ सो हु एयं पंडियमरणं, सम्मद्दिट्टी लहंति लहुकम्मा । पावेंति मंदपुण्णा वि, किमिह चिन्तामणीरयणं सेसं तु बालमरणं, बालाण पए पए सुलभमेव । नवरं tama'NatthaphalaM, संसारपवड्ढणं जेण बालो मुक्खो सो पुण, सनियाणं अणसणं तवं विविहं । काऊण मओ जायै, वंतरजाईसु असुहासु तत्थुप्पण्णो तं तं, करेइ बालो व्व केलिपडिबद्धो । जेण पुण भवसमुद्दे, अणोरपारम्मि परिभमै तो तं पंडियमरणं, असेस्क्म्म्क्ख्य्त्थ्मुवुत्ता। कुणमाणा सइ धीरा, नित्थारगपारगा हुंतु एगं पंडियमरणं, मरिऊण पुणो बहूणि मरणाणि । न मरंति अप्पमत्ता, चरित्तमाऽऽराहियं जेहिं संजमगुणेसु सम्मं, सुसंवुडा सव्वसंगओ मुक्का। जे उ चयंति सरीरं, पंडियमरणं कयं तेहिं जं निज्जरेइ कम्मं, असंवुडो सुबहुणा वि कालेण । तं संवुडो तिगुत्तो, खवेइ ऊसासमित्तेण निच्छयतिदंडविरया, तिगुत्तिगुत्ता तिस्ल्ल्निस्स्ल्ला। तिविहेण अप्पमत्ता, जयजीवदयापहाणमणा पंचमहव्वयनिरया, sNpunnnncrittsiilsNjuttaa| विहिपुव्वविहियमरणा, भवंति आराहगा मुणिणो अच्चाहीणा जाहे, धीरा suysaarkliyprm'tthaa| to आयरियविदिण्णं, उवंति अब्भुज्जयं मरणं पंडियमरणं च इमं, विसुज्झमाणस्स चेव जीवस्स । कस्स वि जै संपज्जइ, विसेसकुसलाऽणुबन्धस्स रयणकरंडयतुल्लं, उम्बरपुष्पं व दुल्हं लोए। एयं पंडियमरणं, पुण्णविहीणा न पावेंति मरणं चिय मरणाणं, जराण पुण पडिजर च्चिय विणासे । एयं पंडियमरणं, अपुणब्भावो य जम्मस्स सारीरमाणसोभय-समुभवाऽसंखतिक्खदुक्खाणं । पंडियमरणमएणं, सव्वाण जलंग्जली दिण्णो अण्णं चजं जंजयम्मि जायै, जीवाणं साऽणुबंधमिट्ठसुहं । तं तं वियाण सव्वं, पंडियमरणस्स विप्फुरियं अहवाजं साऽणुबंधमिटुं, jama'NiTuM nira'NubaMdhamiha किण्पि। तं सव्वं पि वियाणसु, पंडियमरणहुमस्स फलं एकं पंडियमरणं, सव्वभवाऽणिट्ठनिट्ठवणदक्खं । अहवेक्को अग्गिकणो, न डहै कि इंधणपबंधे एयं पंडियमरणं, पिया व माया व बंधवग्गो v। जीवाणं हियकरणे, रणम्मि सहडोव्व परिहत्थं ढक्कियकुगैदुवारं, पयडीकयसुगैपुरपवेसं च । निद्दारियदुरियरयं, पंडियमरणं जए जयौ अहमपुरिसाण दुलहं, उत्तमपुरिसाण सेवाणज्जं jN। उत्तमफलसंजणयं, पंडियमरणं जए जयौ जंजं अहिलसणिज्जं, जं जंच सुदुल्हं सलहणिज्जं । तस्संपाडणपडुयं, पंडियमरणं जए जयौ जं किर चिन्तामणिकाम-gheNukappahu~mANa वि अस्ज्झ्ण्। तस्संपाडणपडुयं, पंडियमरणं जए जयौ एक्कं पंडियमरणं, छिन्दै जाईसयाई बहुयाइंतं । मरणं मरियव्वं, जेण मओ सुहमओ होइ जै bhayama'sthi मरणजं, पंडियमरणेण ता मरेयव्वं । एक्कं पंडियमरणं, छिन्दै सयलाणि मरणाणि के सक्का वण्णेउं, पंडियमरणस्स गुणगणं सम्मं । जं चरिऊण सुधीरा, असेसकम्मक्खयमुवेंति इय पावजलणजलभर-समाए स्ण्वेग्र्ण्ग्सालाए। आराहणाए मूलिल्ल-यम्मि परिकम्मविहिदारे पत्थुयपण्णरसण्हं, पडिदाराणं कमाऽणुसारेण । भणियमिमं बारसमं, अहिगयमरणं ति पडिदारं अहिगयमरणे अंगी-कए वि नाऽऽराहणं विणा सीति । AroDhuma'laM जीवो त्ति, सीइदारं पवक्खामि सीई य होइ दुविहा, दव्वे भावे ya tattha dvvmmi| उच्चट्टाणाऽऽरोहण-हेऊ निस्सेणिगाऽऽईया संजमठाणाणं कंडगाण, लेसाठिईविसेसाणं । suddhatarANa'kkamaNaM, भावसिई केवलं जाव तहाहिउवरुवरिमगुणठाणं, पडिवज्जंतस्स होइ भाव्सीइ। दव्वसिई निस्सेणी, पासायमिवाऽऽरुहंतस्स 1. परिहत्थं -कुशलम् - समर्थमित्यर्थः, 2. सीइ = श्रेणि, ॥ 3734 ॥ ॥ 3735 // // 3736 // // 3737 // // 3738 // // 379 // // 3740 // / 3741 // // 3742 // // 3743 // // 3744 // / / 3745 // / / 3746 // // 3747 // // 3748 // // 3749 // 108 Page #116 -------------------------------------------------------------------------- ________________ अह सो सीमाऽऽरूढो!, वसहिं उवहिं च उग्ग्माऽऽईहिण्। दोसेहिं उवहयं परि-हरितु सम्म खु विहरेज्जा गणिणा सह संलावो, कज्जं पइ सेसएहिं साहहिं । मोणं से मिच्छजणे, भज्जं सण्णीसु सजणे य ॥ 3751 ॥ इहरा जह तह अन्न्न्नोऽन्न्न्न्-स्ण्ख्क्खित्त्चित्त्प्स्र्स्स्। कस्स वि पमायओ patthuya'tthaviggho वि होज्ज तओ ॥ 3752 ॥ आराहणमिच्छंतो, तदेगचित्तो जएज्ज सीईए । एयाए विगमम्मि, सयंभुदत्तो व्व सीएज्ज ॥ 3753 ॥ तहाहिकंचणपुरम्मि नगरे, वसंति दो भायरा ज्ञ्न्प्सिद्धा। अवरोप्परदढपणया, सयंभुदत्तो सुगुत्तो य ॥ 3754 ॥ णिययकुलक्कमाविरुद्ध-सुद्धवित्तीए जीवणोवायं । कुणमाणाणं तेसि, कालो वोलेइ लीलाए ॥ 3755 ॥ अह एगम्मि अवसरे, वुट्ठीविरहेण कूर्घ्व्सो। पौरजणजणियदुक्खं, दुब्भिक्खं निवडियं घोरं ॥ 3756 ॥ खीणा चिरसंगहिया, ताहे तणरासिणो महंता वि । सुमहल्ला वि य पल्ला, धण्णाण वि उवगया निहणं ॥ 3757 ॥ सीयंतचउप्पयदुपयवग्ग-ma'valoiUNa उव्विग्गो। परिचत्तववत्थो प-स्थिवो वि आणवै niyapurise ॥ 3758 // re! re! purIe jassa'sthi, jettio धण्णसंचओ एत्थ । tattiyamettassa'ddhaM, तस्स बला गेण्हह लहु त्ति ॥ 3759 ॥ एवं आणत्तेहि, तहेव सव्वं अणुट्टियं तेहिं । रायपरिसेहिं जमभिउडि-भंगभीमेहिं सव्वत्थ ॥ 3760 ॥ तो सविसेसं लोगो, छुहाओ धणसयणनासओ ya dddhN। accantarogabharavihu-riyo ya मरिउं समाढत्तो ॥ 3761 ॥ suNNIhu~tesu य मंदिरेसु, रत्थासु रुंडमुंडेहिं । दुग्गम्मासु लोएसु, सुत्थदेसे सरंतेसु ॥ 3762 ॥ सो वि हु सयंभुदत्तो, सुगुत्तसहित्तो पुराउनीह्रिओ। सत्येण समं लग्गो, गंतुं देसंतराऽभिमुहं ॥ 3763 ॥ dUrapahama'ikaMte सत्थे, पत्ते य र्न्न्म्ज्झ्म्मि। संनद्धा रणसज्जा, चिलायधाडी समावडिया ॥ 3764 ॥ पमुक्कहक्कभीसणा, चावोवलग्गमग्गणा । उव्वद्धौद्धकेसिया, जमेण नोइ पेसिया ॥ 3765 ॥ तमालतालसामला, vipkkhbhNgpcclaa| फरंततारखग्गिया, सविज्ज नं घणोलिया ॥ 3766 ॥ वेल व्व सागरुट्ठिया, संछण्णभूमिवट्ठिया । सच्छंदचारदारुणा, निब्भिण्णरण्णवारणा ॥ 3767 ॥ कुरंगमंसपोसिया, विसिट्ठलोयदूसिया । जुज्झेण सा य लग्गिया, रणेक्कबद्धरंगिया ॥ 3768 ॥ अह कुंतखग्गभल्लय-पमुहप्पहरणकरा समरधीरा । सत्थसुहडा वि तीए, समगं जुज्झेण संलग्गा ॥ 3769 ॥ खंडियपयंडसुहडं, विह्द्दिय्र्न्न्र्ह्स्न्स्सिर्न्रोः। उप्पित्थसत्थनाहं, जायं समरं महाभीमं । / 3770 ॥ अच्चंतनिद्दएणं, पबलबलेणं चिलायनिवहेणं । कलिकालेण व धम्मो, निहतो सत्थो समत्थो वि ॥ 3771 ॥ घेत्तूण sArama'tthaM, सुरूवरामाजणं मणुस्से य । बंदग्गाहेण ततो, चिलायसेणा गया पल्लिं ॥ 3772 ॥ सो वि य सयंभुदत्तो, कहं पिनिय्ल्हुग्भाउग्विउत्तो। धणवं ति चिंतिऊणं, चिलायसेणाए संगहितो ॥ 3773 ॥ सुचिरं निद्दयकसघाय-बंधणाऽऽईहिं uvahao vi dddhN| so icchai जाव न किंपि, देयदव्वं चिलाएहिं ॥ 3774 ॥ ताव विणासियपसुमहिस-रुधिरधाराऽणुलित्तभवणाए । दाराऽवबद्धकुस्सर-रणंतगुरुघंटयाऽऽलीए ॥ 3775 ॥ पिदिन्न्पुन्न्न्नोवाइय्-चिलाय्कीर्ण्त्प्प्न्न्विहीए। रत्तकणवीरमाला-विरइयपूओवयाराए ॥ 3776 ॥ गयचम्मनिवसणाए, चामुंडाए पयंडरूवाए । uvahAra'tthaM नीओ, bhayavasavevaMtasavvaM'go // 3777 // रे वणियाऽहम ! जै जीवि-yavvama'bhilasasi ता लहुं दव्वं । अज्ज वि इच्छसु अम्हं, kima'kaMDe जासि ज्म्भ्व्न्न्ण्॥ 3778 ॥ एवं ते जंपंता, सयंभुदत्तं न जाव खग्गेण । घायंति ताव सहसा, समुट्ठिओ बहलहलबोलो ॥ 3779 ॥ हंहो! मुंचह एयं, varAgama'Nusaraha वेरिवग्गमिमं । थीबालवुड्ढविद्धंस-कारिणं मा चिरावेह ॥ 3780 ॥ एसा हम्मै पल्ली, दज्झन्ति इमाई मंदिराई पि । इय उल्लावं सोच्चा, सयंभुदत्तं विमोत्तूण ॥ 3781 ॥ पवणजइणा जवेणं, सुम्रिय्चिर्वेरिसुह्द्द्स्ण्पाया। कच्चाइणीगिहातो, ते पुरिसा झत्ति नीहरिया ॥ 3782 ॥ जाओ अज्जेव अहं, अज्जे व य सयलसंपयं प्त्तो। ई चितंतो तुरियं, सयंभुदत्तो अवकतो ॥ 3783 ॥ भीसणचिलायभयतर-लिओ य गिरिकुहरमज्झयारेण । बहलतरुवल्लिपडला-'ऽउलेण अपहेण वच्चंतो ॥ 3784 ॥ खद्धो भुयंगमेणं, उप्पण्णा वेयणा महाघोरा । परिचितियं च तेणं, नूण विणस्सामि एत्ताहे ॥ 3785 ॥ 1. नाइ-नं -इव, 2. उप्पित्थ = त्रस्त, 109 Page #117 -------------------------------------------------------------------------- ________________ // 3786 // // 3787 // // 3788 // // 3789 // // 3791 // // 3792 // // 3793 // // 3794 // // 3795 // // 3796 // // 3797 // // 3798 // // 3799 // जै कहवि चिलाएहि, पम्मुक्को ता कयंततुल्लेण । डसिओम्हि भुयंगेणं, अहह ! विचित्तं विहिसरूवं अहवा जम्मो मरणेण, जोव्वणं सह जराए संजोगो । सममेव वियोगेणं, उप्पज्जइ किमिह सोगेण एवं परिभातो, जा vacchacchAyama'Nusarai सिसिरं । ता तरुणो हेट्ठठियं, चारणसमणं महासत्तं सुत्तं परियत्तंतं, विचित्तनयभंगसंगदुव्विगमं । पेच्छइ पउमासणबन्ध-धीरमुवरुद्धमणपसरं विसमविसोरगविसविह-रियस्स भयवं! ममेत्थ प्त्थावे। सरणं तमं ति जंपिय, विचेयणो तयण सोपडिओ अह तं विसवसनिण्णट्ठ-चेयणं पेच्छिऊण क्रुन्नाए। परिचितै मुणिवसभो, किमियाणि जुज्जए काउं पावपओयणनिरयाण नो गिहत्थाण ताव उव्यारे। वट्टिउमुचियं साहूण, savvabhUya'ppabhUyANa ताणुवयारे तविहिय-पावट्ठाणाण कारणं जम्हा । निरवज्जवित्तिणो वि हु, भवंति गिहिसंगदोसेणं जै पुण ते उवयरिया, मोत्तूणं सव्वसंगम' चिरेणं । पडिवज्जिय पव्वज्जं, जयंति सद्धम्मकज्जेसु ता होज्ज तक्कया निज्जरा वि इय चिन्तिरस्स समणस्स । अनिमित्तमेव सहसा, विप्फुरियं दाहिणं नयणं तो तदुवयारमाऽऽभो-गिऊण दट्टण से भुयगदंसं । चरणोवरिम्मि सुहुमं, वियाररहियं च मुणिवसभो परिभावै नूणमिमो, जीविस्सइ जेण दंसठाणमिमं । अविरुद्धं सिरपमुहाणि, चेव सत्थे विरुद्धाणि तहाहिसीसे लिंगे चिबुए, कंठे संखेसु तह गुदे य थणे । ओढे वच्छयलम्मि य, भुमयासुं नाभिनासौडे करचरणतले खंधे, कक्खासुं इक्खणे निडाले य । केसंतसंधिदेसेसुं, जाइ दट्टो जमगिहम्मि तहापंचमीअट्ठमीछट्ठी-नवमीचउद्दसीतिहीसु अहिद्त्त्त्थो। पक्खंते वि विणस्सइ, अज्जं च तिही वि न विरुद्धा नक्खत्तं पिहु दुटुं, मघा विसाहा य mlm'silesaa। रोहिणिअद्दा कित्तिय, तं पिन वै इह महत्ते टुइं पि पुव्वमुणिणो, भणंति मणुयस्स भुयगदगुस्स । कंपो लालामुयणं, जिभा नयणाऽरुणत्तं च मुच्छा सरीरभंगो, कवोलखामत्तणं पहाहाणी । हिक्का सरीरसीय-त्तणं च अचिरेण मरणाय न य एत्तो एगं पि हु, दीसइ टुइं इमस्स भव्वस्स । ता कीरै पडियारो, दयापहाणो हि जिणधम्मो परिभाविऊण एवं, मुणिवसहो झान्न्निमिय्थिर्न्य्न्नो। अणुसुमरिउं पवत्तो, विसेससुत्तं समुवउत्तो अह जाव srysshr-nibbhrpsrNtphphaasillN| ullavai अमयकुल्ला-'णुकारिणिं अक्खरस्सेणि ताव तिमिरं व दिवसयर-pahabhara'bbhAhayaM महाऽहिविसं । नटुं सुत्तविउद्धो व्व, उट्ठिओ सो वि पडुदेहो तो जीवियव्वदाय त्ति, पवरसाहु त्ति जायपडिबन्धो । नमिऊण सबहुमाणं, तं समणं भणिउमाऽऽढत्तो भयवं! भमंतभीसण-सावयकुलसंकुलाए अद्द्वीए। मण्णे पुण्णेणं मे, तुम्ह निवासी इहं जातो kahama'NNahA महाविस-विसहरविसहरियचेयणस्स ममं । होज्जेह जीवियव्वं, जै न तुमं नाह! होतो सि कत्थ मरुमंडलो कत्थ, कप्पविडवी महाफलसमिद्धो । कत्थ अधणस्स गेहं, कत्थ व तत्थेव रयणनिही कत्थाऽहं सुदुहट्टो, अणप्पमाहप्पवं च कत्थ तुमं । अहह ! विहिविलसियाणं, को परमत्थं जए मुणै एवंविहोवयारिस्स, तुज्झ भयवं महं अधण्णस्स । दिण्णेण केण केण व, कएण जाएज्ज रिणमोक्खो मुणिणा भणियं भद्दय !, जै रिणमोक्खं समीहसे काउण्। निरवज्ज पव्वज्ज, पडिवज्जसु ता तुममियाणि उवयारो वि मए तुह, एईए कएण नणु कओ इहरा । अस्संजयचिन्ताए, अहिगारो नत्थि सुमुणीण न य भद्द ! धम्मवियलं, सलहिज्जइ जीवियं मणुस्साणं । ता चयसु गिहाऽऽसंगं, णिस्संगो हवसु सुस्समणो भालयलाऽऽरोवियपाणि-कमलमौलेण तेण तो भणियं । भयवं! करेमि एयं, नवरं लहुभाइपडिबंधो विहुरेइ मम मणं जै य, होज्ज सह तेण दंसणं ख्वि। ता निस्सल्लो पव्वज्ज-मेक्कचित्तो karejjama'haM मुणिणा पयंपियं भद्द!, जै तुमं विसवसा मओ होतो। ता कह लहुगं भाउग-ma'valoiMto सि एवं च परिचय पडिबंधमिमं, निरत्थयं सरसु dhmmm'nnvjjN। भाइ-पी-माइतल्लो, एक्को एसो च्चिय जियाण 1. जिभा - जृम्भा = बगासुं इति भाषायाम्, ॥ 3800 ॥ ॥ 3801 // // 3802 / / // 3803 // // 3804 // // 3805 // // 3806 // // 3807 // // 3808 // // 3809 // // 3810 // // 3811 // // 3812 // // 3813 // // 3814 // / / 3815 // // 3816 // // 3817 // // 3818 // // 3819 // // 3820 // 110 Page #118 -------------------------------------------------------------------------- ________________ एवं मुणिणा भणिए, सयंभुदत्तो परेण विन्नेन्न्। पडिवज्जइ पव्वज्जं, कुणै विचित्तं तवोकम्मं विहरै गुरुणा सद्धि, गामाऽऽगरनगरसंकुलं वसुहं । दुस्सहपरीसहचमुं, अहियासितो महासत्तो एवं च चिरं कालं, विहरित्ता नाणदंसणसमग्गो । थोवाऽऽउयं च नाडं, भत्तपरिण्णं पवज्जंतो गुरुणा पण्णविओ सो, अहो महाभाग ! पुण्णभरलब्धं । पज्जंतकालियमिमं, सविसेसाऽऽराहणविहाणं ता सयणे उवहिम्मि य, कुले य गच्छे य निययदेहे वि । पडिबंधं मा काहिसि, mUlama'NatthANamesa जओ इच्छामो अणुसट्ठि ति, जंपिउं गुरुगिराए बद्धरई । ताहे सयंभुदत्तो, पडिवण्णो उत्तमं अट्ठ तप्पुण्णपगरिसेण य, आउट्टो कुणै पुरजणो पूयं । अह सो पुव्वविउत्तो, सुगुत्तनामो लहुगभाया परिभममाणो पत्तो, तम्मि पएसम्मि तो पुरीलोगं । एगाऽभिमुहं मुणिवं daNa'TTharmitaM पलोइत्ता pucchiya'maNeNa किं एस, एत्थ वच्चै जणो समग्गो वि । कहियं नरेण एक्केण, तस्स जह एत्थ मुणिवसभो कयभत्तपरिच्चागो, सद्धम्ममहानिहि व्व पच्चक्खो । निवसइ तं पुण तित्थं व, वंदिउं एस जाइ जणो एवं सोच्चा कोऊहलेण, लोगेण सह सुगुत्तो वि । समणं सयंभुदत्तं, दठुं तं desama'Nupatto अह मुणिणो रूवं पेच्छिऊण संजायपच्चभिण्णाणो । पम्मुक्कदीहपोक्क~, रोइत्ता भणिमात् हे भाय ! सयणवच्छल !, छलिओ सि कहं व कूडसमणेहिं । जं एरिसिं अवत्थं, गओ तुमं dUrakisiyaM'go अज्ज वि छड्डेहि लहुं, पासंडमिमं वयामु नियदेसं । तुज्झ वियोगेण फुडं, फुट्टै मह hiyayama'cireNa इय जंपियम्मि तेणं, सयंभुदत्तो वि ईसिपडिबंधा । तं वाहरिडं पुच्छइ, samaggama'vi पुव्ववुत्तंतं सो वि य चिलायधाडी-विहडणपामोक्खनियगवुत्तंतं । साहेइ सोगखलिर-क्खराए वाणीए दुक्खत्तो अह कलुणवयणसवणुब्भवंत - पडिबंधकलुसियज्झाणो । सव्वट्ठसिद्धिपाओग्ग-कंडगाई पि खंडित्ता तदुवरि सिणेहदोसेणं, मरिय सोहम्मदेवलोगम्मि । मज्झिमगाऽऽऊ देवो, सयंभुदत्तो समुप्पण्णो एवं भावसिंईए, जो जो जोगो हवेज्ज पडिपंथी । आराहणाऽभिलासी, तं तं वज्जेज्ज उज्जुत्तो एत्तो च्चिय गणिणा सह, इच्चाइ निदंसियं पयत्तेण । आराहणुच्चपासाय- भावसिहं विलग्गस्स ता उत्तिमट्ठकारी, सव्वं सुहसीलयं पयहिऊण । भावसीमाऽऽरुहित्ता, विहरेज्जा पेमपामुक्को इय मयणभुयगगरुलो-वमाए संवेगरंगसालाए । आराहणाए मूलि-ल्लयम्मि परिकम्मविहिदारे पत्थुयपण्णरसहं, पडिदाराणं कमाऽणुसारेण । भणियमिमं तेरसमं, सीइविसयं पडिद्दारं सीइसमारूढो वि हु, न भावणाए विणा थिरो होइ । ता bhAvaNadArama'ha, सवित्थरत्थं परूवेमि भाविज्जइ इमीए, जीवो जं तेण भावणा भणिया । दुविहा सा पुण णेया, अपसत्था तह पसत्था य कंदप्प देवकिब्बिस, अभियोगा आसुरी य स्ण्मोहा। एसा हु अप्पसत्था, पंचविहा भावणा तत्थ कंदप्पभावणा नाम, जत्थ हासाऽऽइबहुपयारेहिं । अप्पाणं भावेई, सा य भवे पंचहा एवं कंदप्पे कोक्कुइए, दुयसीलत्ते य हासकरणे य । परविम्हयजणणे वि य, कंदप्पो गहा तत्थ अट्टट्टहास-परिहास - णिहुयउल्लावकामकहरूवो । कामोवएसकाम-प्पसंसविसओ य नायव्वो कुक्कुइयं पुण तं जं, sayama'hasaM अच्छिभुमयपमुहेहिं । देहाऽवयवेहिं परं, सपरिप्फंदेहिं हासेई दुयसीलत्तं तं पुण, जं किर दप्पेण गमणभासाऽऽइ । सव्वं पि कज्जजायं, अच्वंतदुयद्दुयं कुणै हासकरणं पि तं जं, वेसविसेसस्स करणओ अहवा । सवियारवयणतो वा, सपरेसिं हासजणणं ति परविम्हयजणणं पि हु, जमिंदजालक्कुहेडगाऽऽईहिं । परविम्हयं जणेई, थेवं पि सयं अम्ह इय निद्दिट्ठा कंदप्प - भावणा अह कुदेवभावकरी । पंचवियप्पा किब्बिसिय- भावणा भण्णए बीया सुयनाण केवलीणं, धम्मायरियाण सव्वसाहूणं । अव्वण्णभासणं तह य, गाढमाइल्लया व तत्थ सुयस्साऽवण्णा, एवं जे जीववयपमायाऽऽई । अत्था एगत्थुत्ता, अण्णत्थ वि ते पुणो वुत्ता हरि पिवण्णा, जै सच्चं ते पणट्ठपेमाणो । तो कीस भव्वसत्ताणं, चेव धम्मं उवहसंति 1. कुहेडगं - चमत्कारकारकं मन्त्रतन्त्रादिज्ञानम्, 111 / / 3821 ॥ / / 3822 / / // 3823 // / / 3824 / / / / 3825 / / // 3826 // / / 3827 / / / / 3828 / / // 3829 / / // 3830 // // 3831 // // 3832 // // 3833 // // 3834 // // 3835 / / // 3836 // // 3837 // / / 3838 // / / 3839 / / / / 3840 // // 3841 // // 3842 // // 3843 // / / 3844 // / / 3845 // / / 3846 // // 3847 // / / 3848 / / / / 3849 // / / 3850 / / // 3851 // // 3852 // / / 3853 / / // 3854 // // 3855 / / // 3856 // // 3857 // Page #119 -------------------------------------------------------------------------- ________________ // 3858 // // 3859 // // 3860 // // 3861 // // 3862 // / / 3863 // // 3864 // dhammagurUNamava'NNA, जच्चाऽऽईहिं तु हीलणे तेसिं । एगक्खेते न रई, लहन्ति एमाऽऽइ य मुणीणं माइल्लया उ अप्पस्स, भावविणिगृहणाऽऽइवावारो । इय भणिया पंचविहा, किब्बिसिया भावणा बीया गारवपडिबद्धस्सा-'भिओगिएहिं च मंतमाऽऽईहिं । जं अप्पभावणं सा, अभिओगियभावणा नेया कौय भूइकम्मं, पसिणेहिं तह य पसिणपसिणेण । तह य निमित्तेणं चिय, पंचवियप्पा भवे सा य तत्थ य अग्गीहोमो-सहाऽऽइणा जं परं वसे काउण्। भत्ताऽऽइ उवजीवै, कौगआजीवणं तं तु जं पुण भूईसुत्ताऽऽइएहि, रक्खं परस्स काऊणं । असणाऽऽई आजीवै, भुइकम्माऽऽजीवणं तं च अंगुट्ठाऽऽइसु देवय-ma'vayAriyajA pr'tthninnnnynne| भत्ताऽऽईणुवलद्धी, तं पसिणाऽऽजीवणं बिन्ति सुमिणगविज्जाघंटिग-सबरीहिंतो pr'tthnicchynne| वित्तिं पसिणापसिणा-'ऽजीवणमाऽऽहंस मुणिवसभा लाभाऽलाभाऽऽइणिवे-यणेण उवजीवै प्रेहितो। असणाऽऽइ जं निमित्ता-''jIvaNama'kkhaMti तं गुरुणो अभियोगभावणा वि य, निदंसिया इण्डिं असुर्सिरिज्ञ्न्गा। पंचवियप्पा आसुरिय-भावणा भण्णए किं पि सइ विग्गहसीलत्तं, संसत्ततवो निमित्तकहणं c। निक्किवया वि य अवरा, पंचमगं nira'NukaMpattaM तत्थ उ विग्गहसीलत्त-माऽऽहु निच्चं पि कलहकरणरई । आहाराऽऽइनिमित्तं, तवं पि संसत्ततवकम्म अभिमाणेण पओसेण, वा वि तीयाऽऽइयाण जं कहणं । भिक्खुस्स गिहत्थं पइ, निमित्तकहणं तयं भणियं जं हटुसरीरो वि हु, चंकमणाऽऽईणि किर तसाऽऽईसु । पकरेइ nira'NutAvo, भणियमिमं निक्किवत्तं तु दुट्ठण वि दुक्खत्तं, अच्चंतभएण कंपमाणं च । जं निट्ठरहिययत्तं, तं भणियं nira'NukaMpattaM आसुरियभावणेवं, वुत्ता संमोहभावणा इण्हेइं । भण्णइ सपरेसि पि हु, संमोहुप्पायणसरूवा उम्मग्गदेसणा मग्ग-दूसणा मग्गविपडिवत्ती य । मोहो य मोहजणणं, एवं सा भवति पंचविहा उम्मग्गदेसणा तत्थ, सम्मनाणाऽऽइयाणि दूसिता । तविपरीयं सिवपह मुवैसमाणस्स मुणियव्वा निव्वाणमग्गभूयाणि, नाणमा'' ईणि तट्ठियं च जणं । दूर्सितस्स भवे मग्ग-दूसणा mUlama'suhassa तह मग्गविपडिवत्ती, मग्गं दूसित्तुं निय्वित्क्काए। ummaggama'NusaraMtassa, जंतुणो होइ नायव्वा nANaM'taresu caraNaM'taresu, परतित्थियाण रिद्धिसु य । मोहिज्जइ जेण जिओ, सो मोहो भण्णइ तहाहि मण्णे parama'ttheNaM, धम्मो ससरक्खगेरुयाऽऽईण । पूयासक्कारा जेसि, होति लोगे परा एवं सब्भावेणं कवडेण, वा वि अण्णयरकुमयविसए jN। loyassa मोहमुवजणइ, तं भवे मोहजणणं ति एयाओ भावणाओ, च्रित्त्म्लिन्न्त्थेउभूयाओ। अच्चंतदुग्गदुग्गइ-करीओ भणियाओ लेसेण जो संजओ वि एयासु, अप्पसत्थासु वट्टै कहंपि । सो तब्विहेसु गच्छइ, सुरेसु भइओ चरणहीणो एयाहिं अप्पाणं, भावेंतो देवदुग्गई जाइ । तत्तो चुओ समाणो, भमै bhavasAyarama'NaMtaM ता एयाओ दूरेण, वज्जिउं भावणाओ भावेइ । सुपसत्थाओ सम्मं, निस्संगो सव्वसंगेसु तवभावणा य सुय सत्त, भावणेगत्तभावणा चेय्। धीइबलभावणा वि य, इय ताओ भवंति पंचविहा तवभावणाए पंचेन्दियाणि, दंताणि जस्स वसमेंति । इंदियजोग्गाऽऽयरिओ, समाहिकरणाणि सो कुणै मुणिनिदियम्मि इंदिय-सुहम्मि सत्तो priishprddho। अकयपरिकम्मकीवो, मुज्झइ आराहणाकाले jogama'kArijjato, आसो सुहलालिओ चिरं कालं । रणभूमीए वाहिज्ज-माणओ जह न कज्जकरी puvvama'kAriyajogo, समाहिकामो तहा म्र्न्न्काले। न भवै परीसहसहो, विसयसुहपरम्मुहो जीवो सुयभावणाए नाणं, दसणतवसंजमं च परिणमै । तो उवयोगपइण्णं, सुह ma'vvahio समाणेइ जयणाए जोगपरिभावियस्स, jinnvynnm'nnugymiss| परिणामो न भविस्सइ, घोरे वि परीसहाऽऽवाए समगं आवाए वि हु, सारीरियमाणसोभयदुहाण । चिन्तिय दुहं अईअं, न हु मुज्झइ सत्तभावणओ बालमरणाणि धीरो, परिभाविय अत्तणो अन्न्ण्ताई। मरणे समुट्ठिए वि हु, न मुज्झइ सत्तभावणतो jujjhaparibhAviya'ppA, बहुसो मुज्झइ रणे न जह सुह्द्दो। तह सत्तभावणाए, मुज्झइ न मुणी वि उवसग्गे 1. अव्वहिओ = अव्यथितः, ॥ 3866 ॥ ॥ 3867 // / / 3868 // // 3869 // / 3870 // // 3871 // // 3872 // // 3873 // // 3874 // // 3875 // // 3876 // / 3877 // / 3878 // // 3879 // // 3880 // // 3881 // // 3882 // // 3883 // / 3884 // // 3885 // // 3886 // // 3887 // // 3888 // / 3889 // // 3890 // // 3891 // // 3892 // // 3893 // // 3894 // 110 Page #120 -------------------------------------------------------------------------- ________________ देवेहि भेसिओ विहु, दिया व राओ व भीमरूवेहिं । तो सत्तभावणाए, धम्मधुरं निब्भरो वहै । 3895 ॥ एगत्तभावणाए, न कामभोगे मणे सरीरे वा। सज्जइ वेरग्गगतो,स फासेइ अणुत्तरं धम्म । 3896 ॥ भगिणीए वि हम्मंतियाए, एगत्तभावणाए झा। जिणकप्पियो न मूढो, खवगो वि न मुज्झइ तहेव । / 3897 ॥ तहाहिपुप्फउरे नरवैपुप्फकेउणो पणइणीए उप्पण्णो । पुप्फवईए जमल-त्तणेण पुत्तो य धूया य । / 3898 ॥ उचियसमयम्मि नामं, विहियं पुत्तस्स पुष्फचुलो त्ति । धूयाए पुप्फचूल त्ति, दो वि पत्ताई तारुण्णं ॥ 3899 ॥ अच्चंतपरोप्परनिबिड-paNayama'valoiUNa तेसिं च । रण्णा वियोगवज्जण-कएण अणुरूवपत्थावे ॥ 3900 ॥ परिणाविऊण पडिरूव-पुरिसहत्थेण पुष्फचूला u। धरिया नियभवणे च्चिय, पइणा सह सा गमै कालं ॥ 3901 ॥ भुंजेइ पुष्फचूलो य, रज्जलच्छिं jahicchama'cchiNNaM / अविरहियं भइणीए, परमप्पणयम्मि वट्टन्तो ॥ 3902 ॥ एगम्मि य पत्थावे, स महप्पा जाय्प्र्म्स्ण्वेगो। पव्वइओ तण्णेहेण, पुष्फचूला वि पव्वैया ॥ 3903 ॥ सो ahigayasutta'ttho, जिणकप्पवज्जणट्ठया धीरो । एगत्तभावणाए, परिकम्मै bADhama'ppANaM । 3904 // अह तव्वीमंसट्ठा, एक्केण सुरेण पुस्स्फ्चूलाए। विडपुरिसहढाऽऽरंभिय-वयभंगाए दुहट्टाए ॥ 3905 ॥ जेट्ठज्ज! रक्ख रक्ख त्ति, जंपिरीए, विउव्वियं रूवं । तं दृटुं पि स धीमं, अगणेतो सुद्धपरिणामो ॥ 3906 ॥ एगो च्चिय जीव! तुम, किमिमेहिं बज्झसयणजोगेहिं । इय भावणाए चलितो, थेवं पि न धम्मझाणाओ ॥ 3907 ॥ कसिणा परीसहचमू, सहोवसग्गेहिं जै वि उद्वेज्जा । दूरं दुस्सहवेगा, भयजणणी अप्पसत्ताणं ॥ 3908 ॥ धीधणियबद्धकच्छो, हत्थं पीडिज्जमाणगत्तो वि । paDipuNNavaMchiya'ttho व्व-'णाउलो tama'hiyAsei ॥ 3909 // एयाए भावणाए, चिरकालं पविहरेज्ज सुद्धाए । काऊण अत्तसुद्धि, दंसणनाणे चरिते य । / 3910 ॥ पडिवज्जंतो कप्पं, अप्पाणमिमाहिं तुलै मुणिवसभो । एसो वि जहासत्ति, भावेइ इमाउ को दोसो ॥ 3911 ॥ धण्णो सो च्चिय भयवं, सिरिअज्जमहागिरी gruystto। तीए वि ह जिणकप्पे, तप्परिकम्मं कयं जेण ॥ 3912 ॥ तथाहिकुसुमपुरनगररण्णो, नंदस्स विसिट्ठबुद्धिमयरहरो । मंती सगडालो नाम, सावगो जिणमयविहण्णू ॥ 3913 ॥ नलकूबरो व्व रूवेण, तस्स पुत्तो पवित्तगुणकलितो । नामेण थूलभद्दो, परमविलासी य भोगी य ॥ 3914 ॥ सो सगडालेण विस-प्पओगओ साहियम्मि म्र्न्न्द्धे। वररुइपवंचरुटुं, दुटुं नंदं महासत्तो ॥ 3915 ॥ भणिओ रण्णा पिउसं-तियं पयं भयसु पुव्व्नाएन्न्। रज्जभरमुद्धरं धरसु, धीर! मोत्तूण कुवियप्पं ॥ 3916 ॥ मुहमहुरं परिणइमंगुलं च, सो चिन्तिऊण घरवासं । निच्छिण्णविसयवंछो, पडिवण्णो संजमुज्जोगं ॥ 3917 ॥ स्ण्भूय्विज्य्मुन्निवि-pry'tie'higysylsutt'ttho| अणुयोगधरो जातो, तक्कालियमुणिवरवरिट्ठो ॥ 3918 ॥ जो पुव्वपरिचियाए, उवकोसविलासिणीए गेह्म्मि। वुत्थो चाउम्मासं, मुसुमूरियमयणमाहप्पो ॥ 3919 ॥ अच्चंतविम्हयकरं, चरियं अज्जवि निसामिउं jss। ke ke na होंति आणंद-bahalapulayaM'ciyasarIrA // 3920 // धीरा ते च्चिय जेसि, संते वि म्न्न्वियार्हेउम्मि। न वियारमेइ तग्गिह-गएण इति संसियं जेण ॥ 3921 ॥ सीहगुहामुहउस्सग्ग-कारिपमुहप्पहाणमुणिमज्झे । ऐदुक्करदुक्करकारगो त्ति जो भासिओ गुरुणा ॥ 3922 ॥ निम्मलसीलाऽऽणंदिय-मणाए न्र्नाह्दिन्न्न्न्पिपुरो। उवकोसाए वि सभत्ति-पुव्वमुववूहिओ जो य ॥ 3923 ॥ "न दुक्करं अम्बयलुंबितोडणं, न दुक्करं सिक्खिउ न्च्चियाए। तं दुक्करंतंच महाऽणुभावं, जं सो मुणी पमयवणम्मि वुत्थो" ॥ 3924 ॥ इय कोमुइमयलंछण-सच्छहजसलच्छिमंडियजयस्स । जाया से दो सीसा, महागिरी तह सुहत्थी य ॥ 3925 ॥ ते वि तहाविहनिम्मल-गुणमणिनिहिणो विन्निज्जियाऽन्न्ण्गा। भव्वजणकुमुयबोहण-पयंडससिमंडलसमाणा ॥ 3926 ॥ चरणकरणाऽणुओग-प्पहाणसव्वाऽणुओगपरिहत्था । उच्छाइयबहलसमु-च्छलन्तमिच्छत्ततमपसरा ॥ 3927 ॥ uvlddhsuddhgunnmnni-khnnignnipypyddpsriypyaavaa| भुवणजणपणयचरणा, चिरकालं विहरिया वसुहं ॥ 3928 ॥ अह सिस्सपसिस्साण वि, vihipuvvuvitttthsylsutt'ttho| niyayagaNama'ppiuNaM, महागिरी सिरिसुहत्थिस्स ॥ 3929 / / वुच्छिण्णं जिणकप्पं, मुणिऊण वि tada'NurUvaparikammaM / कुणमाणो सो विहरिउ-माऽऽरद्धो गच्छनिस्साए ॥ 3930 ॥ 113 Page #121 -------------------------------------------------------------------------- ________________ विहरतो य महप्पा, पाडलिपुत्तम्मि वरपुरम्मि गतो । bhikkha'TThA य पविट्ठो, समुचियसमयम्मि उवउत्तो अह तत्थेव पुरम्मि, वत्थव्वेणं स sayaNaboha'tthaM / अज्जसुहत्थी वसुभूइ-सेट्ठिणा नियगिहे नीओ पारद्धा धम्मकहा, तेणाऽवि य तव्विबोहणनिमित्तं । एत्थंतरम्मि पत्तो, महागिरी तत्थ bhikkha'TThA दट्टं सुहत्थिणा भाव-sArama'bbhuTThio य स महप्पा । तो विम्हइयमणेणं, भणियं वसुभूइणा एवं भयवं ! किं तुम्हाण वि, अन्ने विज्जंति सूरिणो गरुया । जं एवमिमस्स कया, अब्भुट्ठाणाऽऽइपडिवत्ती भणियं सुहत्थिणा भद्द ! एस भयवं सुदुक्क्राऽऽर्ण्भे। अईए वि हु जिणकप्पे, तप्परिकम्मं इय करेइ उवसग्गवग्गसंसग्ग-निच्चलो ujjhiya'NNabhoI y| निच्चोलंबियहत्थो, धम्मज्झाणेक्कपडिबद्धो ससरीरे विहु मुच्छा-विवज्जियो नियगणे वि अममत्तो । सुण्णहरसुसाणाऽऽइसु, विचित्तठाणोवठाई य एवमाऽऽइणिकप्प-विसयपरिकम्मकारिणो तस्स । गुणसंथवं करित्ता, सूरी धम्मे य ठविऊणं वसुभूइसयणवग्गं, विणिग्गओ तग्गिहाओ अह सेट्ठी । भणइ नियपरियणं जै, कहंपि एवंविहो साहू आगच्छेज्जा भिक्खट्ठ मेत्थ उज्झतगाणि ता तुब्भे । काऊणाऽसणपाणाऽऽई, तस्स देज्जह पयत्तेणं एवं दिणं हि बहु- फलं भवे इय परूविए संते । पत्तो महागिरी अण्ण-वासरे भिक्खणट्टाए वसुभूइदिण्णसिक्खाऽणु-रूवओ परियणं च दट्टणं । dANa'TThamuvaTThiyamujjhi - ya'NNapANappayAreNadavvA''isu उवउत्तो, महागिरी मंदरो व्व गुरुसत्तौ । जाणइ कवडविरयणं, अगहियभिक्खो नियत्तै य कहै य सुहत्थिओऽसणा कया सो भणेइ नणु केण । तुमए मै इंतम्मि, अब्भुट्ठाणं कुणंतेण अहते दो विसमं चिय, वैदिसनयरिं गया विहारेण । जियपडिमं वंदित्ता, tattha'jjamahAgirimuNido तत्तो विणिक्खमित्ता, गयग्गपयवंदणट्टया चलितो । नयरम्मि एलगच्छे, तमेलगच्छं च जह जायं तह भण्ण किर पुव्वं, नामेण इमं दसण्णपुरमाऽऽसि । तत्थ य सुसाविया मिच्छ-दिट्टिणो संतिया गिहिणी जिणधम्मनिच्चलमणा, पच्चक्खाणं पओससमयम्मि । कुणमाणी हीलाए, भणिया सा भत्तुणा एवं रयणी मुद्धि ! किं कोई, भोयणं कुणै जेण संवरणं । एवं पैदियहं पि हु, nira'tthayaM तं समायरसि जै पुण abhujjamANa'ttha-पच्चक्खाणे वि होज्ज कोई गुन्नो। ता कहसु जेण ahama'vi, पच्चक्खाणं करेमि त्ति ती पयंपियं अत्थि, चेव विनिवित्तिसंभवो सुगुणो । नवरं पच्चक्खाणे, घेत्तुं भग्गे महादोसो आ मुद्धि ! निसिम्मितए, दिट्ठो हं किं कयाइ जेम्ण्तो। इय हीलाए जंपिय, पच्चक्खाणं कयं तेण अह तद्देगयाए, विचितियं देवयाए एक्काए । हीलाकरस्स एयस्स, अज्ज फेडेमि दुव्विणयं तत्तो भगिणीरूवेण, दिव्वमोयग पंहेणयं घेत्तुं । देवी समागया से, पणामियं तीए तं भोज्जं सो भुंजिउमाऽऽरद्धो, पडिसिद्धो साविगाए तो भणइ । हो ! हौ कयं तुह मुद्धि !, कूडनियमेहिं मह इण्हि आ पाव ! जिणमयं पि हु, उवहससि विन्न्त्त्त्थ्सुह्स्मायार्!| ई जंपिरीए दढजाय - kovavasapADala'cchIe तह देवयाए पहओ, मुहम्मि सो रयणिभोयणाऽऽसत्तो । जह अच्छिगोलगा दो वि, निवडिया तस्स भूवट्ठे अहह ! मह अवजसो एस, होही इय वियक्कजायभया । काउस्सग्गेण ठिया, जणपुरओ साविगा ताहे अह अड्ढरत्तसमए, समागया देवया इमं भणइ । किं सुमरियम्हि तीए, पयंपियं देवि ! अवणेसु अवजसमिमं ति तक्खण-हणिज्जमाणेलगस्स अच्छीणि । अह घेत्तुं देवीए, tassa'cchijuyammi ठवियाणि जाए पभायसमए, सविम्हयं सयणनयरलोएण । भणियं चोज्जमिमं भो !, जाओ तं elaga'ccho त्ति एवं च elaga'ccho त्ति, सो पसिद्धिं गतो हु सव्वत्थ । तस्संबंधेण पुरं पि, elaga'cchaM तओ जायं अह puvva'bhihANeNaM, दसण्णकूडो त्ति विस्सुओ वि जे। स gaya'ggapao सेलो, जह जाओ तह परिकहेमि किर पुर्व्वि तत्थ पुरे, दसण्णभद्दो महानिवो आसि । तस्स य पंच सयाई, सुरूवरमणीण ओरोहो नियजोव्वणेण रूवेण, रायलच्छीए पवरसेणाए । पडिबद्धो सो सेसे, अवमण्णइ मेइणीवइणो अह गम्मि अवसरे, दसण्णकूडे गिरिम्मि जगनाहो । सिरिवद्धमाणसामी, समोसढो आगया तियसा 1. पहेणयं = भोजनं प्राभृतं वा, 114 ॥ 3931 ॥ // 3932 // // 3933 // // 3934 // / / 3935 / / // 3936 // // 3937 // / / 3938 / / // 3939 // // / 3940 // // / 3941 // // / 3942 // // / 3943 // // 3944 // / / 3945 // // / 3946 // // / 3947 // / / 3948 / / // 3949 // / / 3950 / / / / 3951 / / / / 3952 // / / 3953 // / / 3954 // / / 3955 / / // 3956 // // 3957 / / / / 3958 / / / / 3959 / / // 3960 // // 3961 // // 3962 // // 3963 // // 3964 // / / 3965 // // 3966 // // 3967 // Page #122 -------------------------------------------------------------------------- ________________ तह वंदिस्सामि जिणं, जह केणवि नेव वंदिओ पुव्विं । ई गव्वमुव्वहतो, सव्वविभूईए संजुत्तो चौरंगबलसणाहो, दसण्णभद्दो निवो ग्याऽऽरूद्धो। अंतेरपरियरिओ, गंतूणं वंदए नाहं अह तम्मणोगयकुवियप्प-ma'vagacchiUNa सुरनाहो । ऐरावणवयणे निम्म-वेइ अद्वैव वरदसणे एक्केक्कम्मि य दसणे, विउव्वै अट्ठ अट्ठ वावीओ। एक्केक्काए वावीए, taya'Nu अट्ठ? पउमाई paume paume पवराई, अट्ठ पत्ताई तत्थ एक्कक्के । पत्ते बत्तीसनिबद्ध-नाडयं निम्मवित्ताणं तत्थाऽऽरूढो संतो, अणेगसुरकोडिपरिखुडो सामि। तिपयाहिणिउं वंदै, अच्छरियकरीए रिद्धीए इय रिद्धिजुयं सक्कं, दटुं गयरिद्धिगारवो राया। पुव्विं अणेण धम्मो, कओ मए नो अहण्णेण ता संपयं पितं उवचिणेमि, ई चितिऊण तव्वेलं । पव्वज्जं पडिवज्जइ, चेच्चा रज्जं महप्पा सो अह सक्कहत्थिणो तत्थ, पव्वए देवयाऽणुभावेण । अग्गपयाई खुत्ताई, टंकि उक्कीरियाणि व्व तो सो दसण्णकूडो, तप्पभिई ciya smtthloymmi| patto परं पसिद्धि, gaya'ggapayago त्ति नामेण इय तत्थ gaya'ggapae, भयवं स महागिरी स्म्न्न्सीहो। चिरसुचरियसामण्णो, निस्सामण्णं तवं काउं जहविहिभावियभावण-निवहो कयभत्तपच्चखाणो य । असुरसुरखयरमहिओ, मरिउं devattama'Nupatto एवं सव्वेणं चिय, bhavavAsaviNAsama'bhilasaMteNa / सुपसत्थभावणासुं, पमायविरहेण जइयव्वं इय चौकसायभयभंजणीए, स्ण्वेग्र्ण्ग्सालाए। आराहणाए मूलिल्लयम्मि परिकम्मविहिदारे पत्थुयपण्णरसण्हं, पडिदाराणं कमाऽणुसारेणं । भणियमिमं चोद्दसमं, भावणविसयं पडिदारं सुपसत्थभावणाभावगो वि, नाऽऽराहणं खमै काउण्। जेण विणा तं भण्णइ, एत्तो संलेहणादारं अहवा सव्वेसुं पिहु, अरिहाऽऽइसु पुव्वभणियदारेसु । परिकम्ममेव पगयं, तं च भवे भावसुद्धीए भावविसुद्धी उ हवेज्ज, तिव्वरागाऽऽइवासणाविगमे । तब्विगमो पुण मोहो-दयस्स विद्धसभावम्मि तविद्धंसो पाएण, dehadhAUNama'vacayavaseNa / tada'vacao पुण जायै, विचित्ततवसेवणाऽऽईहिं तवसेवणं पि संले-हणाऽणुगं होइ ptthuy'tthkrN। ता एत्तो वित्थरओ, भण्णइ संलेहणादारं संलेहणा य एत्थं, तवकिरिया जिणवरेहिं प्न्न्न्न्त्ता। जं तीए संलिहिज्जइ, देहकसायाऽऽइ नियमेण ओहेणं सव्वा चिय, तवकिरिया जै वि एरिसी होइ । तह वि य इमा विसिट्ठा, घेप्पइ जा चरिमकालम्मि एसा हि सुदीहरदुप्प-सज्झवाहिम्मि अहव उवसग्गे । चारित्तधणविणासण-करम्मि वा कारणम्मि परे सोइंदियाऽऽइविगलत्त-संभवे अहव तिक्ख्दुब्भिक्खे। कायव्वा धीरेणं, समणेणं सावएणं च ॥ 3968 ॥ / / 3969 // // 3970 // // 3971 // // 3972 // / / 3973 // // 3974 // // 3975 // // 3976 // // 3977 // // 3978 // // 3979 // // 3980 // // 3981 // // 3982 // // 3983 // // 3984 // // 3985 // // 3986 // // 3987 // // 3988 // // 3989 // // 3990 // // 3991 // जओ परिवालिऊण विमलं, सावगधम्म सुदीहरं कालं । आगमविहीए काउं, सम्म संलेहणं अंते ॥ 3992 ॥ आराहिउग्गकिरिया, इह आणंदाऽऽइणो महासत्ता । पत्ता कमेण परमं, कल्लाणपरंपरमुयारं ॥ 3993 ॥ तह आदिक्खाउ च्चिय, चिरं पि चरिऊण दुच्चरं चरणं । आजम्मं तं दित्त, तवं च तविउं महापुरिसा ॥ 3994 ॥ अंते विसेससंले-हणाए संलिहियदव्वभावा y। कालं काउंसुव्वंति, पुव्वरिसिणो वि सिद्धिगया ॥ 3995 ॥ तित्थयरा वि हु तैलोक्क-तिलयभूया पि विबुहमहिया वि। अप्पडिहयनिम्मलनाण-किरणउज्जोवियजया वि ॥ 3996 ॥ सिरिरिसहसामिपमहा, जेहि वि किर sijjhiyvvym'vssN| ते वि विसेसतवपरा, अंते जाया किर तहाहि ॥ 3997 ॥ निव्वाणमेत्तकिरिया, सा चोद्दसमेण pddhmnaahss। सेसाणं मासिएणं, वीरजिणिदस्स छटेणं ॥ 3998 ॥ तप्पक्खवाइणो ता, ताण कमेणेव भविउकामस्स । bhavabhIyassa'NNassa वि, जुत्ता संलेहेणा काउं ॥ 3999 ॥ किंतु विणा तवकम्मं, पायं नो झत्ति उज्झइ देहो । चियमंससोणियत्तं, ता कायव्वं इमं पढमं ॥ 4000 ॥ चियमंससोणियस्स हि, असुहपवित्तीए kAraNama'vaMjhaM / संजायै मोहुदओ, सहकारिविसेसजोगेण ॥ 4001 ॥ सइ तम्मि विवेगी विहु, साहेइ न नियमओ ahigy'ttuN। किं पुण विवेयवियलो, अदीहदरिसी अतवसेवी ॥ 4002 ॥ ता जह न देहपीडा, न याऽवि चियमंससोणियत्तं तु । जह धम्मझाणवुड्ढी, तहेव संलेहणं कुज्जा ॥ 4003 ॥ एसा य दुविहभेया, उक्कोसा तह भवे जहण्णा य । उक्कोसा वरिसबारस-छम्मासे जाव य जहण्णा ॥ 4004 ॥ 115 Page #123 -------------------------------------------------------------------------- ________________ अहवा वि दव्वओ भावओ य, संलेहणा दुहा तत्थ । दव्वे सरीरगस्सा, भावे इंदियकसायाणं तत्थ य जा उक्कोसा, बारस वरिसाइं कालओ भ्न्निया। सा दव्वओ पवुच्चै, sutta'NusAreNa इय किं पि विविहाऽभिग्गहसंगय-चउत्थछट्ठट्ठमाऽऽइविविहतवं । काऊण सव्वकाम-ग्गुणिएणं चेव पारेतो पढमं वासचउक्कं, गमेइ खमगो पुणो वि च्त्तारि। सुविचित्ततवोजुत्ताई, नवरि भुंजइ न सो विगई egaM'tariovAsA-'ऽयंबिलपारणगविहिसणाहाई । तवै वरिसाइंदोण्णि, य वरिसाइं दस गयाइं अह एक्कारसवच्छर-छम्मासे आइमे तवे काउण्। नाऽइविगिटुं परिमिय-माऽऽयामेणं च भुंजेइ अन्तिमछम्मासे पुण अट्ठमदसमाऽऽइतवविहि काउण्। आयामेण जहिच्छं, भुंजइ तणुधारणट्ठाए एव एक्कारसवच्छराणि, गमिऊण बारसमवरिसं । कोडीसहियाऽऽयंबिल-तवकरणेणं समाणेइ नवरं बारसमस्सा, वरिसस्स उ अन्तिमम्मि चउमासे । egaM'tariyaM सुचिरं, धारेज्जा तेल्लगंडूसं तं छारमल्लगे पक्खिवित्तु, धोवेज्ज आणणं त्त्तो। किं पुण एत्थ निमित्तं, भण्णइ वारण मा वयणं संमिल्लेज्जा तस्स u, एवं च कयम्मि मरणसमए वि। उच्चरै नमोक्कारं, सयं अजत्तेण स महप्पा एसुक्कोसा संले-हणा मए दव्वओ समक्खाया । छ-च्चउम्मासाऽऽइया, एस च्चिय भण्णइ जहण्णा सविसयपसत्तइंदिय-कसायजोगाण निग्गहणरूवा । एसा उ भावसंले-हणेह नाणीहिं उवइट्ठा : - इय ताव विसेसविहि, पडुच्च संलेहणा विणिद्दिट्ठा । चिण्णियसामण्णेणं, एवं चिय अणसणाऽऽईहिं अणसण मूणोयरिया, वित्तीसंखेवणं र्स्च्चाओ। कायकिलेसो सेज्जा, विवित्तसंलीणयाऽऽई य देसे सव्वेऽणसणं, सव्वाऽणसणं भणंति भवचरिमं । देसे चउत्थमाऽऽई, जहसत्तीए कुणै एसो ऊणोयरिया दुविहा, दव्वे भावे ya tattha dvvmmi| उवगरणभत्तपाणे, सा उवगरणे जिणाऽऽईणं jiNakappa'bbhAsINa व, न उ अण्णेसि पि संजमाऽभावा । ऐरित्तपरिच्चाया, सव्वेसिं वा जओ भणियं जं वट्टै उवयारे, उवगरणं तं खु होइ नायव्वं । ऐरेगं अहिगरणं, अजओ अजयं परिहरंतो तहाबत्तीसं किर कवला, आहारो कुच्छिपूरओ भ्न्नितो। पुरिसस्स महिलियाए, अट्ठावीसं भवे कवला कवलाण उ परिमाणं, कुक्कुडिअंडयपमाणमेत्तं तु । जं वा अविगियवयणो, वयणम्मि छुहेज्ज वीसत्थो एवं ववत्थियम्मि, ऊणोयरिया उ भत्तपाणेसु । जिणगणहरपण्णत्ता, अप्पाऽऽहाराऽऽइपंचविहा अप्पाऽऽहार-अवड्ढा, दुभागपत्ता तहेव किंचूणा । अट्ठदुवालससोलस-चउवीस तहेक्कतीसा य अहवाएगाऽऽइकवलहाणी, नियगाऽऽहाराउ ताव जा कवलं । kavala'ddhamegasitthaM, ऊणोयरिया इमा दव्वे kohA''INama'NudiNaM, चाओ जिणवयणभावणाए u। भावेणोमोयरिया पणत्ता, वीयरागेहि वित्तीसंखेवो पुण, गोयरकालम्मि दत्तिभिक्खाण । जं परिमाणं पिंडे-सणाण पाणेसणाणं च अहवा पैदिवसं सो, चित्ताऽभिग्घ्प्रिग्घ्न्न्रूवो। ते पुण दव्वे खेत्ते, काले भावे य नायव्वा tatthalevaDama'levaDaM वा, अमुगं दव्वं व अज्ज घेच्छामि । अमुगेण व दव्वेणं, अह दव्वाऽभिग्गहो नाम ॥ 4005 ॥ ॥ 4006 // // 4007 // // 4008 // // 4009 // // 4010 // // 4011 // // 4012 // // 4013 // // 4014 // // 4015 // // 4016 // // 4017 // // 4018 // // 4019 // // 4020 // // 4021 // // 4022 // // 4023 // // 4024 // // 4025 // // 4026 // // 4027 // // 4028 // // 4029 // // 4030 // // 4031 // // 4032 // तहा अट्ट उ गोयरभूमी, एलुगविक्खंभमेत्तगहणं च । सग्गामपरग्गामे, एवैयघराउ खेत्तम्मि उज्जुयगंतुं पच्चाऽऽगई य, गोमुत्तिया pyNgvihii। peDA ya अद्धपेडा, अब्भिन्तरबाहिसंबुक्का काले अभिग्गहो पुण, AI मज्झे तहेव अवसाणे । अप्पत्ते सइ काले, AI वी मज्झि taiyaM'te दितगपडिच्छगाणं, हवेज्ज सुहुमं पि मा हु अचियत्तं । ई अप्पत्त अईए, पवत्तणं मा य तो मज्झे उक्खित्तमाऽऽइचरगा, भावजुया खलु अभिग्गहा होति । गायंतो य रुयंतो, जं देइ निसण्णमाऽऽई वा ओसक्कणाहिसक्कण-परंमुहाऽलंकिएयरो वा वि। bhAva'NNayareNa जुओ, अह भावाऽभिग्गहो नाम ॥ 4033 ॥ ॥ 4034 // / 4035 // // 4036 // // 4037 // // 4038 // 116 Page #124 -------------------------------------------------------------------------- ________________ खीराऽऽईरसो विगई, तासिं चाओ उ होइ परिहारो । संथरओ जंताओ, दुग्गइमूलाउ भणियाउ चत्तारि महाविगईओ, होति नवणीयमंसमहुमज्जं । कंखापसंगदप्पा-'संजमकारीउ एयाउ आणाऽभिकंखिणाऽवज्ज-भीरुणा तवसमाहिकामेण । ताओ जावज्जीवं, निज्जूढाओ पुरा चेवं खीरदहिसप्पितेल्लं, गुलो य ओगाहिमं च जहसत्तिं । निज्जूहै अण्णाणि वि, सो लोणपलंडुमाऽऽईणि विगतिपरिणतिधम्मो, मोहो जमुदिज्जए उइण्णे य । सुट्ठ वि चित्तजयपरो, कहं अकज्जे न वट्टिही दावाऽणलमज्झगतो, को tavasama'TrayAe ज्ल्माऽऽई। संते विन सेवेज्जा, मोहाऽणलदीविएसुवमा अणुसूरं पडिसूरंच, उड्ढसूरं च तिरियसूरं च । समपायमेगपायं, गद्धोलीयाऽऽइठाणाई वीराऽऽसण-पलियंकं, समपुय-गोदोहिया य उकुडुयं । दंडाऽऽयय-उत्ताणय-ओमंथ-लगंडसथणाऽऽई मगरमुहहत्थिसुंडी-उड्ढसइत्तेगपाससाइत्ते । तणकलगसिलाभमी-सयणाणि निसाअसाइत्तं aNhANama'NuvvaTTaNa-ma'kAyakaMDuyaNakesaloya c| कायकिलेसो एसो, सीओण्हाऽऽयावणाऽऽई य दुक्खसहत्तमिह गुणा, कायनिरोहो दया य जीवेसु । परलोयमई य तहा, बहुमाणो चेव अण्णेसि एत्तोऽणंततरगणा, कटाओ वेयणाओ nres। अवसेहिं सहिज्जंती, तदवेक्खाए किमिह कहू~ इय भावणवसपाउ-ब्भवंतसंवेगपयरिसगुणाण । कायकिलेसो संसार-वासनिव्वेय-रसभवणं trumlaa''raamjjaann-girighaa''sm-pvaa-msaannesN| सुण्णघर-देउलेस य, जाइयपरदिण्णगेहेस उग्गमउप्पायण-एसणाहिं परिसुद्धिया अओ चेव । अकया अकारियाऽणणु-मया य मूलाऽवसाणेसु इत्थिनपुंसगपसुवज्जिया य, सीया व होज्ज उसिणा वा । उच्चावया व समविसम-भूमिगा वा वि bahiraM'to भद्दयपावयसद्दाऽऽइएहि, जीए विसोत्तिया Na'sthi । सज्झायझाणविग्घं व, na'tthi सेज्जा विवित्ता सा एवंविहसेज्जाए, जम्हा पायं न संभवंती वि। सपरोभयसंजणिया, रागद्दोसाऽऽइया दोसा सेज्जाए अणुगुणाए वि, संठिओ भावएज्ज अप्पाणं । संलीणयाए सम्मं, निग्गिव्हिय इंदियाऽऽईणि सो na'sthi iMdiya'ttho, niccama'tittANi jama'NubhaviUNa / जंतिन्दियाणि तित्ति, नाणाविहविसयरसियाणि एक्कक्को य इमेसि, विसयाण विसोवमाण हणणखमो । खेमं पुण तस्स कहं, पंच वि जो सेवए जुगवं जह किर दुइंतेहिं, तुरएहिं raNaM'gaNammi सार्हिन्नो। विणडिज्जंति तह इहं, परत्थ वि इंदिएहिं पि अन्ने वि बहुविहा इह, मुक्कमहापुरिससेवियकमाण । इंदियनिग्गहरहियाण, होति दुहदारुणा दोसा एमाऽऽइदुहविवागं, सम्मं परिभाविउं निय्मीए। विसयरसींदियाणं, धीरो संलीणयं कुज्जा सा पुण तेसिं इटे-यरेसु विसएसु सम्मभावेणं । रागद्दोसपसज्जण-वज्जणरूवा मुणेयव्वा अवियसोच्चा दटुं भोत्तूण, जिंघिउं फासिऊण तह विसे। जस्स न रईन अरई, इंदियसंलीणया तस्स ता गुविलविसयरण्णे, अणिबद्धमिओ तओ य वियरंतं । nANaM'kuseNa कुज्जा, अप्पवसं इंदियगइंदं इय धीबलेण धीरा, दमेज्ज मणकुंजरं पि तह कहवि । जह निज्जियपडिवक्खो, गिण्हेज्जाऽऽराहणपडायं एवं कसायजोगे, निरुद्धपसरेऽरिणो व्व कुन्न्मान्नो। जणइ च्चिय तग्गोयर-ma'NahaM संलीणयं धीमं (धणियं) संलीणयं उवगतो, पसत्थजोगहिं सुप्पउत्तेहिं । पंचसमिओ तिगुत्तो, आयट्ठपरायणो होइ जं निज्जरेइ कम्मं, असंवुडो सुमहया वि कालेणं । तं संवुडो तवस्सी, खवेइ अंतोमुहुत्तेणं tavama'vi तं कुज्जा सो, जेण मणो मंगुलं ण चितेइ । जेण य न जोगहाणी, मणनिव्वाणी य होइ जओ दव्वं खेत्तं कालं, भावं मुणिऊण धाउणो य तहा । कुज्जा तवं जहा वाय-पित्तसिंभा न खुब्भंति इहरा उग्गमउप्पा-यणेसणासुद्धभत्तपाणेण । मियलहुयविरसलुक्का''-इणा वि जोवेज्ज अप्पाणं अणुपुव्वेणाऽऽहारं, संवट्टितो य संलिहे देहं । आयंबिलं तु तहियं, समयविऊ बिंति उक्कोसं अप्पाऽऽहारस्स न इंदियाई, विसएसुसंपयर्टेति । नेव किलिम्मै तवसा, रसिएसु न सज्जए वा वि 1. जावेज्ज - निर्वाहयेत्, ॥ 4039 ॥ . ॥ 4040 // // 4041 // // 4042 // // 4042 // / / 4044 // // 4045 // // 4046 // // 4047 // // 4048 // // 4049 // // 4050 // // 4051 // // 4052 // // 4053 // // 4054 // // 4055 // // 4056 // // 4057 // // 4058 // // 4059 // // 4060 // // 4061 // // 4062 // // 4063 // // 4064 // // 4065 // // 4066 // // 4067 // // 4068 // // 4069 // // 4070 // // 4071 // // 4072 // // 4073 // // 4074 // 110 Page #125 -------------------------------------------------------------------------- ________________ कि बहुणा एक्कक्कं, तह असई सो तवं sama'bbhasai । जह तेण करिसियस्स वि, न जायए कहवि असमाही ॥ 4075 / / एवं सरीरसंले-हणाविहिं बहुविहं पि फास्ण्तो। अज्झवसाणविसृद्धि, खणं पिखवओ न मुंचेज्जा ॥ 4076 ॥ अज्झवसाणविसुद्धीए, वज्जिओ जो तवं विगिटुं पि । कुणै न जायै जम्हा, सुद्धि च्चिय तस्स कैया वि ॥ 4077 ॥ अविगिर्दै पि तवं जो, करेइ सुविसुद्ध्सुक्क्लेसागो। अज्झवसाणविसुद्धो, सो पावै केवलं सुद्धि ॥ 4078 ॥ अज्झवसाणविसुद्धी, कसायकलुसीकयस्स य न अत्थि। ता तस्स सुद्धिहेडं, संलिहै दढं कसायकलिं ॥ 4079 ॥ कोहं खमाए माणं च, maddaveNa'jjaveNa मायं च । संतोसेण य लोभं, संलिहै लहुं लहुब्भूओ (लहूभूओ) ॥ 4080 ॥ कोहस्स य माणस्स य, मायालोभाण सो न एइ वसं । जो ताणं मूलाओ, उप्पत्तिं चेव वज्जेइ । / 4081 ॥ तं वत्थु मोत्तव्वं, जं पइ उप्पज्जए ksaay'ggii। तं वत्थुमाऽऽयरेज्जा, जेण कसाया न उर्द्धिति ॥ 4082 ॥ जं अज्जियं चरितं, देसूणाए वि पुव्व्कोद्दीए। तं पि कसाइयमेत्तो, हारेइ नरो महत्तेण ॥ 4083 ॥ जलिओ हि kasAya'ggI, चरित्तसारंडहेज्ज कसिणं पि। संमत्तं पि विराहिय, अणंतसंसारियं कुज्जा । / 4084 ॥ धण्णाणं खु कसाया, जेगडिज्जंता वि परकसाएहिं । न चयंति उट्ठिउंजे, सुनिविट्ठो पंगुलो चेव ॥ 4085 ॥ जै जलै जलौ लोए, कुसत्थपवणाऽऽहतो ksaay'ggii। तं चोज्जं जं जिणवयण-सलिलसित्तो वि पज्जलै ॥ 4086 ॥ कलुसफलेण न जुज्जइ, किं चोज्जं जं इहं विग्य्रागो। संते वि जो कसाए, निगिण्हइ सो वि तत्तुल्लो ॥ 4087 ॥ रूवं उच्चं गोयं, अविसंवाओ सुहो य लाभो त्ति । कोहाऽऽइनिग्गहाणं, फलं कमेणुत्तमं नेयं । ॥ 4088 ॥ ता उप्पज्जंतो च्चिय, कसायदावाऽनलो लहुं चेव । इच्छामिच्छाउक्कड-जलेण विज्झावणिज्जो हु । 4089 ॥ तह चेव नोकसाया, संलिहियव्वा परेणुवसमेणं । संण्णाओ गारवाणि य, तह लेसाओ असुद्धाओ ॥ 4090 ॥ परिवट्टिओवहाणो, विय्द्द्सिरान्न्हारुप्ण्सुलिक्द्दाहो। संलिहियकसाओ विय, दुविहं संलेहणमवेइ ॥ 4091 ॥ एवं सम्मं कयदव्व-भावपरिकम्मविहिसमाओगो । saMlihaya'ppA पाउणै, चेव आराहणपडागं ॥ 4092 ॥ जो पुण इयविहिविपरीय-करणओ नियमईए वट्टेज्जा । आराहगो न सो होज्ज, गंगदत्तो व्व पज्जंते ॥ 4093 ॥ tthaahipurngrnigmsNkl-kulgirigurudevbhvnnrmnnijje| वच्छाविसए नयरं, जयवद्धणमाऽऽसि सपसिद्धं । 4094 ॥ siddhNtpsiddhvisuddhdhmm-kmmekkbddhpddibNdho| बंधुपिओ नाम तहि, अहेसि सिट्ठी नयविसिट्रो ॥ 4095 ॥ सिट्ठाऽणुमओ पुत्तो य, गंगदत्तो त्ति तस्स सुविणीतो । सो य kameNa'Nupatto, तारुण्णं तरुणिमणहरणं ॥ 4096 ॥ तं च tahAvihama'valoiUNa, पिउणा सयंभुनामस्स ! वणिणो धूया वरिया, vIvAha'TuM पहिडेणं ॥ 4097 ॥ अह सुपसत्थे हत्थग्गहस्स, जोग्गम्मि तिहिमुहुत्तम्मि । सा हरिसमुवगएणं, उव्वूढा गंगदत्तेणं ॥ 4098 ॥ नवरं जव्वेलं चिय, तीसे सो पाणिपल्लवे ल्ग्गो। तव्वेलं चिय तीए, वियंभिओ दुस्सहो दाहो । 4099 ॥ किं हुयवहेण आलिंगियम्हि, सित्तम्हि किं विसरसेण । इति चितंती पल्हत्थ-वामहत्थाऽऽणणा विमणा ॥ 4100 ॥ acchiNNama'cchipuDasaM-घडंतबाहच्छडा व्लिय्गीवा। निहुयं परिदेवंती, सयंभुणा एवमुल्लविया ॥ 4101 ॥ वच्छ! हरिसट्ठाणे वि, कीस संतावमेवमुव्वहसि । पहसिरवयणा जं सहि-जणं पिनाऽऽलवसि सप्पणय ॥ 4102 ॥ किंच न पेच्छसि तुह छणए, लोय्न्नाऽऽन्न्ण्द्निब्भ्र्म्न्न्स्स्। सविलासगीयनट्टाइं, सयणलोयस्स पुत्ति ! तुम ॥ 4103 ॥ ता कुण सरलं गीवा-muNAlama'vaNehi नयणजलकणियं । सच्छायं मुहलच्छिं, पयडेहि विमुंच सोगमिमं ॥ 4104 ॥ अह अस्थि गाढतरसोग-कारणं कि पि ता tama'visaMkaM । फुडवयणेहिं साहेहि, जेण अवणिज्जए सज्जो ॥ 4105 ॥ तीए पयंपियं ताय !, इण्डिं kima'IyavatthukahaNeNa / नक्खत्तमग्गणा मुंडिए सिरे कं गुणं कुणै । ॥ 4106 ॥ भणियं सयंभुणा पत्ति !, तहवि साहेहि एत्थ परमत्थं । तो तीए सव्वो विय, वरवत्तंतो समाऽऽइट्रो ॥ 4107 ॥ सोऊण तं च वज्जा''-हओ व्व अवहरियगेहसारो व्व । मसिसलिलोहलिओ इव, सो vicchAyattama'Nupatto // 4108 // वित्तो य विवाहविही, सयणजणो वि य गओ सगेहेसु । अह अवरवासरम्मि, ससुरगिहे निज्जमाणीए ॥ 4109 ॥ अच्चंतदैयदोहग्ग-खग्गनिन्भिज्जमाणहिययाए । अण्णं मोक्खोवायं, थेवं पि अपेच्छमाणीए ॥ 4110 ॥ 1. जगडिज्जंता = उत्थाप्यमानाः, 118 Page #126 -------------------------------------------------------------------------- ________________ पासायसिहरमाऽऽरुहिय, तीए maraNa'TThayA लहु विमुक्को । अप्पा निवडियमेत्ता य, सा गया झत्ति पंचत्तं मिलिया अम्मापिउणो, सयणजणो वि य समागतो तुरियं । विहिओ य से समग्गो, सरीरसक्कारपमुहविही तम्मरणनिमित्तं पि य, सव्वत्थ पुरम्मि तत्थ वित्थरियं । नियदोहग्गेण दढं च, लज्जिओ गंगदत्तो वि नवरं पिउणा भणिओ, मा वच्छ ! विसायमेत्थ थेवं पि। काहिसि तहा जैस्सं, जह अवरा होज्ज तुह भज्जा अह कहवि दूरपुरवासि-वणियधूयं पुणो वि सो तेन्न्। परिणाविओ तहाविह-पभूयतरदव्वविणिओगा सा वि तहच्चिय हत्थ-ग्गहाओ उड्ढं गया परमसोगं । तग्गिहगमणाऽवसरे, नवरं उल्लंबणेण मया तो सव्वत्थ वि देसे, दुस्सहदोहग्गदूसणं पत्तो । sogabharavihuriyaM'go य, गंगदत्तो विचितेइ कि पुव्वभवेसु मए, पावं पावेणुवज्जियं गरुयं । जस्स पभावेणेवं, भवामि वेसोऽहमित्थीणं धण्णा भयवंतो ते, सणंकुमाराऽऽइणो महासत्ता । दढपणयसालिणं पि हु, tattiyamaM'teuraM मोत्तुं लग्गा संजममग्गे, अहं तु निब्भग्गवग्गवेग्गू वि। दोहग्गवमित्थीणं, सुमिणे वि अपत्थणिज्जो य मिगपोयगो व्व मायण्हियाए, निव्विस्य्विस्य्त्न्न्हाए। विणडिज्जामि हयाऽऽसाए, अहह ! एत्तो सुहं कत्तो । इय जाव सो विचितै, ताव पिया से समाऽऽगओ भणइ । वच्छ ! परिच्चय सोगं, निरत्थयं कुणसु कायव्वं चिरभवपरंपरोवज्जियाण, पावाण विलसियं एयं । वयणिज्जमेत्थ कस्स वि, parama'ttheNaM अओ नत्थि ता एहि पुत्त ! जामो, भयवं गुणसायरो इहं सूरी। सुव्वै समोसढो तं च, वंदिमो नाणरयणनिहिं पडिवण्णं तेण ततो, सूरिसमीवे गया विणयपुव्वं । वंदित्तु तं निसण्णा, संनिहियम्मि धरावढे सूरी वि दिव्व्नान्नो-वोग्विन्न्न्नाय्स्व्व्नाय्व्वो। अक्खेवणिविक्खेवणि-sarUvama'ha कहै धम्मकहं अह पत्थावं उवलब्भ, गंगदत्तेण पुच्छिओ सूरी । भयवं! पुरा मए कि?, दोहग्गकरं कयं कम्म जेणेहभवे परमं, विद्देसं पाविओ म्हि जुवईण । इति तेण पुच्छियम्मि, भणइ गुरू भो ! निसामेहि नयरम्मि सयदुवारे, रण्णो सिरिसेहरस्स तं भज्जा । अच्चंतवल्लहा आसि, गाढकामाऽणुबंधा य तस्स य रण्णो निम्मेर-रूवलायण्णमणहरंगीण । bhajjANama'NUNAI, हुन्ताणि सयाणि किर पंच ताणि य तुमए विदेसणाऽऽइ-बहुकूडमंततंतेहिं । हणियाणि jahicchama'viggha-मवणिवैरमणवंछाए समुवज्जिउंच वजं व, दारुणं भूरिपाव्स्ण्भार्ण्। तप्पच्चयं च अच्वंत-दुग्गदोहग्गकम्मं पि पज्जन्ते य सुदुस्सह-सासाऽऽइपभूयपबलरोगेहिं । मरिऊण नरयतिरिएसु, णेगसो सहिय दुक्खाई कहकहवि कम्मलाघव-वसेण एत्थोव्ल्द्ध्म्न्नुय्त्तो। पुव्वकयपावदोसेण, इण्हि dohaggama'Nuhavasi एवं सोच्चा संजाय-धम्मसद्धो भवाउ उव्विग्गो। आपुच्छिऊण पियरं, सो पव्वज्जं पवज्जित्ता गामाऽऽगरनगरेसुं, विहरै वाउ व्व चत्तपडिबंधो । गुरुकुलवासोवगतो, sutta'tthavibhAvaNujjutto अह केत्तियं पि कालं, पव्वज्जं nikklNkm'nnucriuN| भत्तपरिण्णाविहिणा, उवट्टिओ अणसणं काउं भणिओ थेरेहिं तओ, अहो महाभाग! अणुचियमिमं ते। उवचियसोणियमंसस्स, अणसणं एत्थ पत्थावे चत्तारि विचित्ताई, विगईनिज्जूहियाइं चत्तारि । इच्चाऽऽइणा कमेणं, तम्हा संलेहणं कुणसु संलिहियदव्वभावो, पच्छाऽणुटेज्ज vaMchiya'tthaMpi / इहरा विसोत्तिया वि हु, भवेज्ज बहुविग्घमिममाऽऽहु इय पण्णविओ वि बहुं, taggirama'vagaNNiUNa स्च्छ्ण्दो। घेत्तूण अणसणं गिरि-सिलायले सो निसण्णो त्ति अह तस्स तहा झाण-ट्ठियस्स पडिरुद्धदुट्ठजोगस्स । अणसणगयस्स जं किर, वित्तं तं संपइ सुणेह taavicchgucchscchh-सुक्ण्त्कुण्त्ल्क्लाव्क्लियाहिण्। छणमयलंछणसच्छह-मुहजोण्हाधवलियदिसाहिं निम्मलमऊहमुत्ताकलाव-रेहंतथोरथणयाहि । सुसिलिट्ठलट्ठमणिकंचि-दामसोहंतरमणीहिं वट्टाऽणुपुव्वरंभा-'भिरामदिप्पंतजंघजुयलाहिं । चरणपरिलग्गरणझणिर-मंजुमंजीररम्माहिं accNtvicittmhgghmull-dogullvrniytthaahiN| मंदारकुसुमपरिमल-मिलंतभसलोलिसामाहिं सुंदेरमणहराहि, तरुणीहिं परिगतो अन्नेगाहिण्। विज्जाहररायसुओ, अणंगकेऊ त्ति सुपसिद्धो 1. वग्गू = अग्रेसरः, ॥ 4111 ॥ ॥ 4112 // // 4113 // // 4114 // // 4115 // // 4116 // // 4117 // // 4118 // // 4119 // // 4120 // // 4121 // // 4122 // // 4123 // / / 4124 // // 4125 // // 4126 // // 4127 // // 4128 // // 4129 // // 4130 // // 4131 // // 4132 // // 4133 // // 4134 // // 4135 / / // 4136 // // 4137 // // 4138 // // 4139 // // 4140 // // 4141 / / // 4142 // // 4143 // // 4144 // // 4145 // // 4146 // // 4147 // 119 Page #127 -------------------------------------------------------------------------- ________________ सिद्धाऽऽययणाई वंदिऊण, सगिहं पडुच्च व्च्च्ण्तो। muNima'NasaNaTThiyaM जाणि-ऊण भूमितलमोइण्णो तो gaMgadattama'ibhUri-भत्तिभरनिस्सरंतरोमंचो । सुचिरं थुणिऊण गतो, रामाजणपरिखुडो सपुरं साहू वि तस्स सोहग्ग-muggama'balAmaNoharaNadakkhaM / पडिभग्गमणो, चिंतिउमेवं समाढत्तो एस महप्पा एवं, विलासिणीसत्थपरिगओ ललै । अहयं तु पावकम्मो, तह तैया ताहि परिभूओ ता धी! निरत्थयं मज्झ, जीवियं दुट्ठ माणुसं जम्मं । niruvahayaM'go वि तहा, विडंबणं जोऽणुपत्तो म्हि इय कुवियप्पवसगतो, सो जंपइ जै इमस्स phlm'tthi। सामण्णस्स तया हं, इमो व्व होज्जामि परजम्मे एवं नियाणबंध, काऊण मओ महिंदकप्पम्मि । उववण्णो पवरसुरो, तत्थ य विसए निसेवित्ता आउगविगमम्मि चुओ, उववण्णो भूमितिलयभूयाए । उज्जेणीए पुरीए, रण्णो सिरिसमरसीहस्स भज्जाए सोमनामाए पुत्तभावेण पवरसुमिणेहिं । कयसूओ नीरोओ, समुचियसमए पसूओ य विहियं बद्धावणयं पत्थावे ठावियं च से नामं । रणसूरो त्ति कमेणं, तारुण्णं pavarama'Nupatto अह puvva'jjiyaniravagga-हुग्गसोहग्गसंगतो जत्थ । सो भमै तत्थ जुवईण, तम्मि निक्खित्तचक्खूण.. मयणवसविहियबहुहाव-भावविब्भमविलासलीलाण । अवहत्थियलज्जाणं, अवरे विरमंति वावारा राईसरसेणावै-महिब्भसामंतमंतिधूयाहि । एसोऽम्ह पई अहवा वि, हुयवहो ई वयंतीहिं-- -- उब्बूढो गाढपरूढ-पणयसाराहिं ताहि समगं च । पंचविहविसयसोक्खं, अणुभुंजइ दीहरं कालं मरिउं च भवुत्थसुतिक्ख-दुक्खलक्खाण भायणं भूओ। नियदुव्विलसियवसओ, चिरकालं गंगदत्तो त्ति एएण कारणेणं, वुच्चै संलेहणं दुविहरूवं । काउं पुव्वं पच्छा, भत्तपरिणं अणुटेज्जा एवं कयपरिकम्मस्स, पायसो नो विसोत्तिया होइ । आराहिज्जइ सम्मं, एवं चिय जिणवराऽऽणा वि इय सिरिजिन्न्च्न्द्मुन्निन्द्-रिय्स्ण्वेग्र्ण्ग्सालाए। परिकम्मविहीपामोक्ख-चउमहामूलदाराए आराहणाए पणरस-पडिदारमयस्स प्द्ध्म्दार्स्स्। परिकम्मविहीनामस्स, दंसियं चरमपडिदारं तइंसणाओ पणरस-पडिदारमयं पदंसियं सम्मं । परिकम्मविहीनामग-मेयं पढम महादारं संवेगरंगसालाऽऽराहणाए, पणरसपडिदारपडिबद्धं । परिकम्मविहीनामगं, पढमदारं समत्तं ति अणहं अरयं अरुयं, अजरं अमरं arAgama'paosaM । abhayama'kammama'jammaM, सम्मं पणमह महावीर अह कयपरिकम्मविहिस्स, तस्स गणसंकमं क्रेण्त्स्स्। vihima'vitahaM भणिस्सं, तत्थ य दाराणिमाणि दस दिस खामण अणुसट्ठी, परगण सुट्ठियगवेसणा चेव । उवसंपया परिच्छा, पडिलेहा पुच्छण पडिच्छा तत्थ य दिस त्ति गच्छो, जं तीए दिसिज्जए जैसमूहो । तीए दिसाए अणुण्णं, वण्णेमि जहाविहिं एत्तो इह पुण पुव्वपवंचिय-कमाऽणुसारेण घिय्प्व्व्ज्जो। सड्ढो व सुचिरपालिय-पव्वज्जो कोई साहू वा अहवा निम्म्ल्गुन्न्ग्न्न्-व्स्पाविय्पूय्न्निज्ज्सूरिपो। साहु च्चिय आराहण-विहिमणहं काउमिच्छेज्जा एत्थ य जो सूरिपयं, प्व्य्न्न्विहिन्नाऽन्नुपालिउण्सुचिर्ण्। निप्फाइउंच सिस्से, sutta'tthehiM समत्थेहिं इड्ढिरससायगारव-रहियं आगमठिईए विहरित्ता । बोहित्ता भव्वजणं, वंछिज्जाऽऽराहणविहाणं वड्ढन्तौत्तरोत्तर-पसत्थपरिणामपरमसंवेगो । सो अणुसरेज्ज पढम, बहुजइजोग्गं महाखेत्तं तो वाहरिऊण गणं, निययं पुरखेडकब्बडाऽऽइगयं । तप्पुरओ पयडेई, तहाविहं appa'bhippAyaM आभोइऊण य तओ, अपक्खवाएण सम्मबुद्धीए । पढम खु सगच्छे च्चिय, परगच्छे वा पुरिसरयणं आरियदेसुप्पण्णं, जाईकुलरूवसंपयाकलियं । कुसलं कलाकलावे, लोयट्ठीसुट्ठपत्तटुं पयैसुविसिट्ठचेटुं, pyigunn'bbhaasnicctllicchN| पयईए थिमियरूवं, पयईए जणाऽणुरागपयं पयैसुपसण्णचित्तं, पयईए पियपयंपणपहाणं । पयैसुपसंतमुत्ति, एत्तो च्चिय पयैगंभीरं पयैसुविसालसीलं, प्यिम्हापुरिस्च्रिय्चित्त्री। पयैनिरश्वज्जविज्जा-समज्जणुज्जुत्तचित्तं च कल्लाणमित्तमेत्ती-pahANama'vikatthaNaM अमाइल्लं । दढसंघयणं धीबलिय-ma'NumayaM धम्मियजणाण आहिंडियबहुदेसं, अव्धारिय्स्य्ल्देस्भास्ण्च्। परिचियबहुववहारं, आयण्णियविविहवुत्तंतं ॥ 4148 ॥ ॥ 4149 // // 4150 // // 4151 // // 4152 // // 4153 // // 4154 // // 4155 // // 4156 // // 4157 // // 4158 // // 4159 // // 4160 // // 4161 // // 4162 // // 4163 // // 4164 // // 4165 // // 4166 // // 4167 // // 4168 // // 4169 // // 4170 // // 4171 // // 4172 // // 4173 // // 4174 // // 4175 // // 4176 // // 4177 // // 4178 // // 4179 // // 4180 // / 4181 // // 4182 // // 4183 // // 4184 // // 4185 // 10. Page #128 -------------------------------------------------------------------------- ________________ dIhadarisaNama'khudaM, दक्खिण्णमहोयहिं सुलज्जालुं । वुड्ढाऽणुगं विणीयं, सव्वत्थ सुबद्धलक्खं च । / 4186 ॥ अदुराऽऽराहं गुणपक्ख-वाइणं देस्काल्भाव्न्न्न्नुण्। परहियरैं विसेस-एणुयं परं पावभीरुंच ॥ 4187 ॥ सुगुरुविहिदिण्णदिक्खं, ty'nnukmaa'hiiysprsmyvihiN| cirapariciyasutta'tthaM, जुगप्पहाणाऽगमधरं च ॥ 4188 ॥ सुत्ताऽणुसारिबोहं, तत्तविहिविसारयं च खंतिखमं । सक्किरियाकरणरयं, संविग्गं लद्धिमंतं च ॥ 4189 ॥ भावियभवनेगुण्णं, सम्मं तत्तो विरत्तचित्तं च । सण्णाणाऽऽइगुणाणं, परूवगं पालगं च सयं ॥ 4190 ॥ संगहसीलं अपमाइणं च, कडजोगिणं भणीनिउणं । तह परलोगपसाहग-गुणगणसंगाहणे कुसलं ॥ 4191 ॥ निच्चाऽऽसेविय्गुरुकुल्-nivaasmaa''deym'smpsmrsN| संजमगुणेक्करसियं, वच्छल्लपरंपवयणस्स ॥ 4192 ॥ मणसुद्धं वैसुद्धं, कायविसुद्धं visuddha'NuTThANaM / दव्वाइअगिद्धिपरं, जयणासारं च सव्वत्थ ॥ 4193 ॥ दंतिदियं तिगुत्तं, गुत्ताऽऽयारं amaccharama'NIsaM / जहसत्तीए तवचाय-संगयं गयमयवियारं ॥ 4194 ॥ अणुवत्तणापहाणं, सच्चुवयारुज्जयं दढपइण्णं । उक्खित्तभरुव्वहणेक्क-धीरधवलं अणाऽऽसंसं ॥ 4195 ॥ तेयस्सिणमोयस्सिण-ma'visAiNama'parisAviNaM धीर्ण्। हियमियफुडवत्तारं, कण्णसुहोदत्तघोसंच ॥ 4196 ॥ मणवयणकायचावल्ल-वज्जियं सयलजइजणगुणड्ढे । अगिलाणीए जहट्ठिय-pavayaNasutta'tthavattAraM // 4197 // दढजुत्तिहेउदाणा, पार्द्ध्प्मेय्त्थाव्न्न्प्द्दित्तुण्। तक्कालुप्पण्णुत्तर-पयाणपडुयं सुमज्झत्थं ॥ 4198 ॥ पंचविहाऽऽयारधरं, भवियाणुवएसदाणदुल्ललियं । जियपरिसं जियनिई, विविहाऽभिग्गहगहणनिरयं ॥ 4199 ॥ कालसहं भारसहं, उवसग्गसहं परीसहसहं च । kheyasahama'vakkasahaM, कट्ठसहमिलव्व सव्वसहं ॥ 4200 ॥ ussagga'vavAyANaM, नियनियसमए निसेवणपहाणं । मुद्धजणसमक्खं पुण, निसेवगं नाऽववायाणं ॥ 4201 ॥ आवाए संवासे य, भद्दगं तह समुद्दबुद्धिलं । रायकरंडगतुल्लं, महुकुंभं महुपिहाणं च ॥ 4202 ॥ वुट्ठिपरगज्जिरहिएण, जणगनिष्फायगेण य तहेव । खेत्ते च्चिय काले च्चिय, देसे सव्वे य वुड्डिमया ॥ 4203 ॥ पुक्खलसंवट्टेण य, मेहेण समं वहंतमुवमाणं । अंतो बहिं च सारं, तह अप्पपराऽणुकंपपरं ॥ 4204 ॥ तह परिगलंतसोयं, निच्चं आसंगलंतसोयं च । सुयदाणगहणविहिणा, सीयासीओयहरयं व ॥ 4205 ॥ कालपरिहाणिदोसा, एत्तो एक्काऽऽइगुणविहीणं पि। अप्पलहुदोसवंतं पि, सेसबहुगुरुगुणोवेयं ॥ 4206 ॥ एवंविहं सुसिस्सं, सूरी रिणमोयणं क्रिउकामो। आपुच्छित्ताण गणं, गणाऽहिवत्ते निरूवेज्जा ॥ 4207 ॥ नवरं गुरुसीसाणं, दोण्हं pi hu pvrcNdblklie| उच्चट्ठाणट्ठियसव्व-सुहगहालोगिए लग्गे ॥ 4208 ॥ नीसेससंघसहिओ, हिओवउत्तो गणे गणवई सो। सुत्तुत्तविहाणेणं, निययपयं निसिरै तम्मि ॥ 4209 ॥ अह संघसमक्खं चिय, सुत्तुत्तविहीए ceva nissNgo। अणुजाणेइ दिसं सो, एस दिसा भे त्ति भणमाणो ॥ 4210 ॥ जो पुण स्विसेसाऽसेस्-गुन्न्ग्न्नोवेय्पुरिस्विर्ह्म्मि। कैवयसुगुणुववेयं पि, tadavarassamaNa'vekkhAe // 4211 // नियए पयम्मिन ठवेज्ज, नेव तस्साऽणुजाणइ दिसं पि। सो हारेज्ज सकज्जं, गणंच सिवभद्दसूरि व्व ॥ 4212 ॥ तहाहि- .. ---- -- कंचणपुरम्मि नयरे, सुयरयणमहोयही म्हाभागो। आसि सिवभद्दसूरी, बहसिस्सगणस्स चक्खुसमो ॥ 4213 ॥ सो य महप्पा एगम्मि, अवसरे रयणिमज्झसमयम्मि । kAlapariNNANa'TThA, अवलोयै नहयलं जाव ॥ 4214 ॥ तावुच्छलन्तजोण्हा-पवाहधवलियसमग्गदिसिचक्कं । समकालं पेच्छइ हरिण-लंछणाणं jugama'kamhA ॥ 4215 // मैसंमोहा कि दिट्ठि-विब्भमो कि बिहीसिया किं वा । इति विम्हियचित्तेणं, तेणुटुविओ अवरसाहू ॥ 4116 ॥ भणितो य भद्द! पेच्छसि, गयणे hariNaM'kamaMDalajugaM किं । तेणं पयंपियं एक्क-मेव पेच्छामि निसिनाहं ॥ 4217 ॥ to muNivaiNA नायं, नूणं पज्जंतपत्तमिव जीयं । तेणेसुप्पाओ मे, अदिट्ठपुव्वो पजाओ त्ति ॥ 4218 ॥ न कयाइ जेण चिरजीविणो जणा एरिसे उ उप्पाए। पेक्खंति विम्हयकरे, paresima'ccatama'ghaDate // 4219 // अहवा ki'maNeNa विगप्पिएण, उप्पायविरहओ वि जियं । tiNaya'ggalaggajalamiva, न cirA'vatthANama'Nubhavai / / 4220 / ता किमिह cojjama'ha किंव, वाउलत्तं क एव संमोहो? / अणुसमयविणस्सिरजीवि-यव्वजुत्ताण सत्ताण ॥ 4221 ॥ चिरकालकलियनिम्मल-सीलाणं घोरचरियसुतवाणं । parama'bbhudayanimittaM, मरणं पिमणोरैं कुणै ॥ 4222 ॥ 121 Page #129 -------------------------------------------------------------------------- ________________ // 4223 // / / 4224 / / / / 4225 / / // 4226 // // 4229 // // 4230 // / / 4231 // // / 4232 / / // 4233 // // 4234 // अणुवज्जियसद्धम्मा, अपोढपाहेज्जदूरपहिय व्व । परभवसंकमकाले, जे ते पुण दुत्थिआ होंति म्हापरूइवगुणम्मि, सयलमुणिलोयलोयणाऽऽणंदे । आरोविऊण गणभर - मेगम्मि नियविणेयम्मि अच्चतविगिट्ठविसि तवविसेसेर्हि स्ण्लिहिय्काओ। दीहरसामण्णफलं, एगग्गमणो उवचिणामि नवरं सिस्साणमिमाण, कोवि कोवाऽऽउरो सहावेण । को वि य वियक्खणो नेव, satthaparama'tthabohammi को वि य वियलो रूवेण, को वि सिस्साऽणुवत्तणे अविऊ । को वि य कलिप्पिओ को वि, लोभमायाऽभिभूतो y॥ 4227 ॥ को वि पभूयगुणो वि हु, थद्धो हा! किं करेमि सव्वगुणो । neva'tthi कोवि गणहर - पयमिममाऽऽरोविमो जस्स ॥ 4228 ॥ इमं गणधर - पयं हि जो ठवै किर कुपत्तम्मि । जाणंतो वि सिणेहा, सो पवयणपच्चणीओ त्ति इय दुक्कहयाए तहाविहेहिं, केहि वि गुणेहिं जुत्तं पि । सिस्सगणं अवगणिउं, अविभावियभाविराऽणत्थो कालाऽणुरूवकायव्व-मूढभावो तहाविहं किंचि । संलेहणं करेत्ता, भत्तपरिण्णं चिय पवण्णो तम्मि य तहट्ठिए जा न, सारणावारणाऽऽइ संभवति । ताव वणवारणा इव, सीसावि निरंकुसीहूया तह अप्पणो उवेहा - परं पहुं पेक्खिऊण निरवेक्खा । तप्पडियरणाऽऽइपओ - यणेसु मंदाऽऽदरा जाया सूरी वि ते तहा पे-च्छिऊण हिययम्मि धरियसंतावो । असमत्थिउत्तिमट्ठो, मरिडं असुरेसु उप्पण्णो सीसगणो वि य बाढं, नायगविरहेण नयरलोगो व्व । अक्कंतो ऐनिक्किव - पमायरिउसुहडचण सिढिलियमुणिकायव्वो, कौयमंताऽऽइएसु व्त्त्त्त्ण्तो। जाओ य सामिविरहे, आभागी अणत्थसत्थाण एएण कारणेणं, मज्झिमगुणसंगयं पि ठविय पए । तव्विहियगणाऽणुण्णो, गणी जएज्जुत्तिमट्ठम्मि इहरा पवयणखिंसा, धम्मब्धंसो य मग्गवुच्छेओ । अहिगरणं धम्मुम्मुह - विप्परिणामास्स्स्या दो इय कुगइतिमिरदिणयर - पहाए स्ण्वेग्र्ण्ग्सालाए। मरणरणजयपडागो-वलंभनिव्विग्घहेऊए आराहणाए पडिदार- दसगजुत्तस्स बीयदारस्स । गणसंकमस्स भणियं, दिस त्ति पढमं पडिद्दारं एवं नियपयठाविय-सीसनिवेइयदिसस्स वि गणिस्स । एगंतनिज्जरापे-हिणो वि जीए विणा सम्मं उल्लासं न लहै ऐ-महल्लकल्लाणवल्लरी कहवि । सा खामणा इयाणि, कित्तिज्जइ कुगैनिम्महणी अह सो पतचित्तो, सबालवुड्डाऽऽउलं गणं णियगं । तक्कालणिवेसियगण - वरं च वाहरिय महुरगिरा इय वागरेज्ज हंभो !, महाऽणुभावा! सहाऽऽवसंताणं । सुहुमं व बायरं वा, अचियत्तं किंपि होज्ज धुवं ताजं कयावि असणं, पाणं वत्थं व pattama'ha पीढं । धम्मोवयारजणयं, अण्णं पि तहाविहं किं पि लद्धं पि विज्जमाणं पि, कप्पणिज्जं पि नो मए दिण्णं । दिज्जंतं वा अवरेण, कहवि होज्जा व पडिसिद्धं जं वा पुच्छंताण वि, अक्खरपयगाहाज्झयणमाऽऽई । सुत्तं नेवुवइटुं सम्मं वक्खाणियं नो वा । / 4235 / / ॥ 4236 // / / 4237 // / / 4238 // // 4239 // / / 4240 / / / / 4241 // // 4242 // वा किंपि कहं पिहु, इड्डीरससायगारववसेण । खरफरुसगिराहि चिरं च, चोइया तज्जिया वा वि अच्चंतविणयपणया वि, गाढपडिबंधबंधुरा वि दढं । जं पि य रागाऽऽइवसा, पलोइया विसमदिट्ठीए जं च न मं सुगुण-ज्जणे वि उववूहिया जहाऽवसरं । तं भे खामेमि अहं, निस्सल्लो निक्कसाओ य तह भो देवाऽणुपिया !, पियस्स वि अपियमण्णणाए जं । अपए वि दूमिया काल-मेत्तियं तं पि खामेमि किं केणाऽवि पियं चिय, अणिसं कस्साऽवि तीरए काउं । ता jama'piyaM कयं किंपि, तुम्हं तं मे खमेज्जाह कि बहुणा ॥ 4243 ॥ ॥ 4244 // / / 4245 / / // 4246 // // 4247 // / / 4248 // // 4249 // / / 4250 / / / / 4251 / / / / 4252 // दव्वं खेत्तं कालं, भावं च पडुच्च अणुचियं जमिह । किंपि कयं तुम्ह मए, तं सव्वं पि हु खमावेमि अह ते वि तिव्वगुरुभत्ति cittajutta'pyavittiNo एयं । guruvayaNama'suyapuvvaM, सोऊण ससज्झसं सव्वे उप्पण्णमण्णुमंथर-गग्गरगलनालिणो सुविउणो वि । अणवरयफुरंतोदार - बाहसलिलोल्लनयणिल्ला जंपंति पहुं अप्पा-णयं पि सव्वप्पणा किलेसेउं । अम्हे च्चिय परिपुट्ठा, सामिय ! तुब्भेहिं जेहिं सया ते वि कहं तुम्हे हं, खामेमि इमेरिसं भणह वयणं । अवि य सुगुणेसु ठविया, अणुमोमो त्ति वत्तव्वं पत्तगुणा पावत्त, पत्ताण वुड्डिजणग त्ति । कल्लाणवल्लरीकारिणो त्ति एगंतहियय त 1. दुक्कहयाए - अरुचिमत्त्वेन, 122 ॥ 4253 ॥ / / 4254 / / / / 4255 / / / / 4256 / / // 4257 // / / 4258 / / Page #130 -------------------------------------------------------------------------- ________________ // 4259 // // 4260 // // 4261 // / / 4262 // // 4263 // // 4264 // // 4265 // // 4266 // // 4267 // // 4268 // // 4269 // // 4270 // इय वच्छल त्ति निव्वाण-गमणसुपसत्थसत्थवाह त्ति । निक्कारणेक्कपियबंधव त्ति संजमसहाय त्ति सयलजयजीवपरिता-इणो त्ति भवजलहिकण्णधार त्ति । savvaM'givaggaparamattha-जणणिजणग त्ति काऊण जे तुम्हे सव्वेसि, परमवियड्डाण भ्व्व्लोयान्न्ण्। जणणिजणगे वि चइउं, आसयणिज्जा महासत्ता ते कह कस्स वि तुब्भे, भयत्तभयमूयणा हियपरा य । होऊण अणुचयं भे-'वसा वि चिंतिस्सह वि लोए दव्वं खेत्तं कालं, पडुच्च पियमेव सव्वसत्ताण । निच्वं चेटुंताणं, तुम्ह वि किं खामणिज्जपयं एवं खु गुणो होहि त्ति, जं पि जंपेह किंपि फरुसाइं । तं पि परिणतिसुहट्ठा, सुवेज्जकडुओसहकमेण तम्हा अम्हेहिं चिय, तुम्हे उ पडुच्च अणुचियं किण्पि। जमिह कयं kAriyama'Nu-मयं च तं होइ खमणिज्जं तं पुण रागाउ दोसओ य मोहेण वा अणाभोगा । मणसा वयसा काएण, जमिह भंते कयं तत्थ रागेण अप्पबहुमाणओ u, दोसेण पहुपओसाओ । मोहेणं अण्णाणा, विणोवओगं अणाऽऽभोगा sammama'NuggahabuddhIe, अम्हं विहियं हियं पि तुम्हेहिं । संभावियं च वितह, अम्हेहिं किंपि जं मणसा अन्तरभासाविप्पिय-पयंपणं पट्ठिमंसभक्खित्तं । पेसुण्णं तह जच्चाऽऽइ-खिसणं जं च वायाए करचरणोऽवहिसंघट्टणाऽऽइ, काएण अणुचियं जमिह । विहियं तं खामेमो, तिविहं तिविहेण सव्वं पि तहापाणाऽसणाइ sutta'ttha-तदुभयं व्त्थ्प्त्त्द्ण्द्दाऽऽई। सारणवारणचोयण-paDicoyaNapamuhama'ha जंच तुम्हेहिं चियत्तेहि, दिण्णं अम्हेहिं अविणएणं jN। भंते ! पडिच्छियं कहवि, तं समग्गं पि खामेमो दव्वे खेत्ते काले, भावे य कहिं पि का वि हु कया जं । आसायणा य तं पिहु, तिविहं तिविहेण खामेमो कयमेत्थ पसंगेणं, एवं ते गुणगुरुं गुरुं णिययं । धम्माऽऽयरियं धम्मो-वएसयं धम्मधुरधवलं भत्तिब्भरनिब्भरंगा, सम्म क्म्क्म्ल्मिलिय्भाल्य्ला। puNaruttama'ttavihiyaM, अहम्मकम्मं खमाति आदिक्खाकालाओ, अन्न्न्नान्न्प्माय्दोस्व्स्गेहि। पडिलोमिया जमाऽऽणा, हिओवएस पि दिताण तुम्हाणं अम्हेहि, संजमभरधरणधवलगुणनिलय ! / मणवायाकाएहिं, सव्वं पि हु तं खमावेमो ANaMdaM'sunivAyaM, कुणमाणा इय महीनिमियसीसा । खामेंति ते jaha'rihaM, जहारिहं खामिया गुरुणा एवं च खामणाए, कयाए जाएज्ज अत्तणो सुद्धी। थेवं पि वेरकारण-ma'varabhave नाणुवट्टेज्जा इहरा nANa'bbhAso, प्रोवेसाऽऽइध्म्म्वावारो। नयसीलसूरिणो इव, भवेज्ज विहलो परभवम्मि तहाहिएगम्मि गरुयगच्छे, अतुच्छ्सुय्नान्न्नाय्नाय्व्वो। दूरदिसाऽऽगयसुस्सूसु-सिस्ससंसयसयुम्महणो नामेणं नयसीलो, अहेसि सूरी सयं सुरगुरु व्व्। बुद्धीए नवरिन तहा, सुहसीलत्तेण किरियाए सिस्सो य तस्स एगो, सम्मं नाणी य चरणजुत्तो य । तो तस्स समीवम्मि, samaya'tthaviyakkhaNA लोगा निसुणंति जिणवराऽऽगम-मुवउत्तमणा तहत्ति जंपंता । पकुणंति य बहुमाणं, पवित्तचारित्तजुत्तो त्ति एवं वच्चंतम्मि, काले सो चिंतै इमं सूरी । मोत्तूण ममं मुद्धा, किमिममिमे पज्जुवासंति अहवा कुणंतु किपि हु, एए सच्छंदचारिणो निहिन्नो। एसो वि कीस सिस्सो, बहुस्सुओ तह कओ विमए तह दिक्खिओ वि तह पालिओ वि, तह गुरुगुणेसु ठवियो वि। mamama'vagaNiUNevaM, वट्टै परिसाए भेयम्मि "रायम्मि जीवमाणे, न छत्तभंगो हवेई" एसो वि । मण्णे लोगपवाओ, न सुओ णेणं अणज्जेण जै इण्डिं निवारिज्जइ, धम्मकहाकरणओ मए एसो। ता मच्छरि त्ति लोगो, मण्णेज्ज ममं महामुद्धो ता कुणौ किंपि एवंविहाण, जुत्तं उवेहणं एकं । kIraMtama'varama'phalaM, तब्भत्तजणे विरूद्धं च इय संकिलेसवसगो, पओसवं तदुवरिम्मि सो सूरी। अंतसमए वि tada'vihiya-खामणो maraNama'Nupatto तो संकिलेसदोसा, तत्थेव वणम्मि पण्णगत्तेण । उववण्णो kUra'ppA, सण्णी ताविच्छसच्छाओ अह तेसि चिय साहूण, कहवि सज्झायझाणभूमीए । आगंतूणं तु ठिओ, इओ तओ परिभमंतो सो 1. निहिणो = तुच्छ:, ॥ 4271 ॥ ॥ 4272 // // 4273 // // 4274 // // 4275 // // 4276 // // 4277 // // 4278 // // 4279 // // 4280 // // 4281 // // 4282 // // 4283 // // 4284 // / / 4285 // // 4286 // // 4287 // // 4288 // // 4289 // // 4290 // // 4291 // / / 4292 // // 4293 // 123 Page #131 -------------------------------------------------------------------------- ________________ तम्मि य काले सज्झाय-करणवंछाए पट्ठिए सिस्से। अवसउणो संजाओ, पडिसिद्धो सो य थेरेहि ॥ 4294 ॥ पडिवालिय खणमेक्कं, पुणो पयट्टम्मि तम्मि अव्सुन्नो। पुणरवि तहेव जाओ, ताहे थेरा विचितंति ॥ 4295 ॥ होयव्वमेत्थ केणाऽवि, कारणेणं वयं पिता जामो। ई तेणं चिय समगं, गया उ सज्झायभूमीए ॥ 4296 ॥ अह थेरमज्झयारे, पुव्वभवाऽतुच्छमच्छरवसेण । तं पेच्छिऊण भीमो, भुयगस्स वियंभिओ कोवो ॥ 4297 ॥ तंडवियपयंडफणो, aruNa'cchicchohapADaliyagayaNo / दूरविदारियवयणो, पडुच्च तं धाविओ ताहे ॥ 4298 ॥ मोत्तूण सेसमुणिणो, महया वेगेण sissama'NusariuM / वच्चंतो सो kahama'vi, पडिरुद्धो झत्ति थेरेहि ॥ 4299 ॥ नायं च तेहिं नूणं, को वि इमो साहुपच्चणीओ त्ति । विद्धंसियसामण्णो, एवं जो उव्वहै वेरं ॥ 4300 ॥ एगम्मि य पत्थावे, समागओ तत्थ केवली भयवं । पुट्ठो वुत्तमिमं च, सो य थेरेहिं जत्तेणं ॥ 4301 ॥ तो केवलिणा तेसिं, पव्वोइयसरिवैयरो स्व्वो। तदुवरि पओसगब्भो, निदेसिओ मूलओ चेव । ॥ 4302 ॥ एवं निसामिऊणं, वेरग्गाऽऽवडियबुद्धिणो मुणिणो । जंपति अहो भीमं, पओसदुव्विलसियं जेण ॥ 4303 ॥ तारिससुयनाणगुणाऽऽयरो वि, धीमं पि मुणियकिच्चो वि । सुरी महाऽणुभावो, भीसणभुयगत्तणं पत्तो- ॥ 4304 ॥ कह पुण भयवं! वेरो-वसामणं तस्स संपयं होज्जा । केवलिणा पडिभणियं, गंतूणं तस्समीवन्मि ॥ 4305 ॥ उवैसह पुव्वभववेर-वैयरं कुणह खामणं बहुसो । एवं कयम्मि सो जाय-जाइसरणो विबुज्झिही ॥ 4306 ॥ चेच्चा मच्छरमुप्पण्ण-धम्मवंछो य अणसणं काउण्। आराहिही पुणो वि हु, तक्कालुचियं सुधम्मविहिं ॥ 4307 ॥ तो थेरेहिं तह च्चिय, सव्वं भुयगं पडुच्च पडिविहियं । कयाणसणाऽऽइकिच्चो, मरिऊण य सो सुरो जाओ ॥ 4308 ॥ इय वेरपरंपरपसम-णट्टया उत्तिम्त्त्त्त्काल्म्मि। सविसेसा सिस्सगणस्स, खामणा सुहफला होइ । / 4309 ॥ किंच खामितस्स इह गुणा, निस्सल्लया विणयदीवणा मग्गो । लाघवियं एगत्तं, अप्पडिबंधो य होइ कओ ॥ 4310 ॥ इय गुणमणिरोहणगिरिधराए, संवेगरंगसालाए । मरणरणजयपडागो-वलंभनिविग्घहेऊए ॥ 4311 ॥ आराहणाए पडिदार-दसगमैयम्मि बीयदारम्मि । गणसंकमणे भणियं हि, खामणा बीयपडिदारं ॥ 4312 ॥ समय विहिविहियमुणिखामणो वि, न समाहिमुवलभै सम्मं । जीए विणा सा एत्तो, दंसिज्जइ कि पि अणुसट्ठी ॥ 4313 ॥ अह जहविहीए एगग्गयाए, सव्वेसु धम्मजोगेसु । ujjamamANama'NudiNaM, वड्ढंतविसुद्धौच्छाहं ॥ 4314 ॥ अवगयसमयरहस्सं, जैजणजोग्गं स्म्त्थ्माऽऽयार्ण्। sayama'vikalaM कुणंतं, सेसमुणीणं पि दंसेंतं ॥ 4315 ॥ नियपयपइट्ठियं पेच्छि-ऊण सूरिंगणं च नीसेस्ण्। संजमरयं महप्पा, सो पुव्वुवदंसिओ सूरी ॥ 4316 ॥ अणुवकयपराऽणुग्गह-पसत्तचित्तो दढं महासत्तो । संवेगगब्भहियओ, अणुमोयै उचियसमए य ॥ 4317 ॥ वियरै गुरुगुणनिवह-प्पवुड्डिपुट्ठीए धुयकुबुद्धिमलं । सुपसण्णमणो बुहमण-तुट्ठिपयपसमनिस्संदं ॥ 4318 ॥ susiNiddhama'saMdiddhaM, गंभीरं भवविरागसंजणणि । aNahama'mohaM अभिहेय-गाहिणि कुग्गहग्गसणि ॥ 4319 ॥ मणतुरयधम्मजट्टि, महुरत्तणविजियखीरमहुलढेइ । aNuraMjiyamaMsa'TTi, गणिणो सगणस्स अणुसट्टि ॥ 4320 ॥ हंभो देवाऽणुपिया!, धण्णा तुब्भे जयम्मि जेहिं इमं । पत्तं विसेसदुलहं, आरियदेसम्मि मणुयत्तं ॥ 4321 ॥ पणइयणसंकुलम्मि, कुलम्मि जम्मो पसत्थजाई y। तह रूवं च उदग्गं, बलमाऽऽरोग्गं सुचिरमाऽऽउं ॥ 4322 ॥ विण्णाणं सद्धम्मे, बुद्धी sammattama'vikalaM सील्ण्। न हि इय कुसलकलावो, कह वि औण्णाण संपडै ॥ 4323 ॥ एवं सामण्णेणं, सव्वाणुववूहणं करेत्ताणं । तो पढमं अणुस4i, वियरै, गणनायगस्स जहा ॥ 4324 ॥ निज्जामओ bhava'NNava-तारणसद्धम्मजाणवत्तम्मि । मोक्खपहसत्थवाहो, aNNANaM'dhANa चक्खू य ॥ 4325 ॥ अत्ताणाणं ताणं, नाहोऽनाहाण भव्वसत्ताणं । तेण तुमं सुपुरिस! गरुय-गच्छभारे निउत्तो सि ॥ 4326 ॥ छत्तीसगुणधुराधरण-धीरधवलेहिं पुरिससीहेहिं । गोयमपामोक्खेहि, जं अक्खयसोक्खमोक्खकए ॥ 4327 ॥ सव्वुत्तमफलजणयं, सव्वुत्तमपयमिमं समुव्बूढं । तुमए वि तयं daDhama'saDha-बुद्धिणा धीर! धरणीयं ॥ 4328 ॥ धण्णाण निवेसिज्जइ, धण्णा गच्छंति पारमेयस्स । गंतुं इमस्स पारं, पारं दुक्खाण वच्चंति ॥ 4329 ॥ न इओ वि परं परमं, payama'tthi जए वि काल्दोसाओ। वोलीणेसु जिणेसुं, जमिणं पवयणपयासकरं ॥ 4330 ॥ 124 Page #132 -------------------------------------------------------------------------- ________________ अओनान्नाविन्नेय्व्ग्गाऽन्नु-सारिसिरिजिन्न्व्राऽऽग्माऽन्नुग्य्ण्। अगिलाणीएऽणुवजीवि-NA य विहिणा पैदिणं पि कायव्वं वक्खाणं, जेण परत्थुज्जएहिं धीरेहिं । आरोवियं तुममिमं, नित्थरसि पयं गणहराणं जम्मजरमरणदारुण-दीहरभवगहणभमणरीणाणं । परमपयकप्पपायव-सुहफलसंपत्तिमिच्छूणं एयाण भव्वसत्ताण, जं न भुवणे वि सुंदरो अण्णो । जिणभणियधम्मसत्थो-वएससरिसोऽस्थि उवयारो जं ca prmtthgoyr-sNsytmkhNddnnekkmaayNddN| संवेगपसमजणगं, कुग्गहगहनिग्गहपहाणं सपरोवयारगरुयं, पसत्थतित्थयरनामनिम्मवणं । जिणभणियाऽऽगमवक्खाण-karaNamimama'Na'NuguNajaNagaM अगणियपरिस्समो ता, प्रेसिमुव्यार्क्र्न्न्दुल्ल्लिओ। सुंदर! दरिसेज्ज तुमं, सम्मं रम्मं arihadhamma pddilehnnaa''idsbhey-bhinnnnmunnickkvaalkiriyaae| खंतीमद्दवपमुहे, दसप्पयारे य जैधम्मे सत्तरसविहे तह संजमम्मि, सीले य स्य्ल्सुह्फ्ले। किं बहुणा अण्णेसु वि, सभूमिगाउचियकिच्चेसु निच्वं पि अप्पमाओ, कायव्वो सव्वहा वि धीर! तुमे । उज्जमपरे पहुम्मि, सीसा वि समुज्जमंति जओ सत्तेसु सया मेत्ती, पसंतचित्तेण तह तुमे किच्चा। सम्माणदाणवयणा''-इएहिं पीई पुण गुणिसु करणीयं कारुण्णं, diinnaa'nnaah'dhbhirduhiesu| अगुणिगुणिनिन्दगेसुं, पावपसत्तेसु य उवेहा वटुंतओ विहारो, कायव्वो सव्वहा तहा तुमए । हे सुंदर ! दरिसणनाण-चरणगुणपयरिसनिमित्तं संखित्ता वि हुमूले, जह वड्ढइ वित्थरेण व्च्च्ण्ती। udahiM'teNa वरनई, तह सीलगुणेहिं वड्डाहि मज्जाररसियसरिसं, सुंदर! तं मा हु काहिसि विहारं । इहरा हारिहिसि धुवं, अप्पाणं चेव गच्छंच सीयावेइ विहारं, गिद्धो सुहसीलयाए जो मूद्धो। सो नवरं लिंगधारी, संजमसारेण निस्सारो जो रज्जदेसपुरगाम-गिहकुले चैय ते च्चिय मेमाइ । सो नवर लिंगधारी, संजमसारेण निस्सारो निवैविहूणं खेत्तं, निवई वा जत्थ दुटुओ होज्जा। पव्वज्जा य न लब्भइ, संजमघाओ य तं वज्जं वज्जेसु वज्जणिज्जं, नियपरपक्खे तहा विरोहं च । वायं असमाहिकरं, visa'ggibhUe कसाए य जो नियघरं पलित्तं, नेच्छइ विज्झाविउं पयत्तेण । सो कह सद्दहियव्वो, परघरदाहं पसामेउं नाणम्मि दंसणम्मि य, चरणम्मि य तीसु समयसारेसु । चाएइ जो ठवेडं, gaNama'ppANaM गणहरो सो पिंडं उवहिं सेज्जं, उग्ग्मुप्पाय्न्नेस्न्नाऽऽईहिण्। परिसुद्धं गिण्हेज्जासु, वच्छ! चारित्तसुद्धिकए एसा गणहरमेरा, आयारत्थाणवण्णिया सुत्ते । आयारविरहिया जे, ते tama'vassaM विराहेंति अप्परिसावी सम्मं, समदंसी होज्ज सव्वकज्जेसु । संरक्खसु चक्टुं पिव, सबालवुड्डाऽऽउलं गच्छं कणगतुला सममज्झे, धरिया bharama'visamaM जहा धरै । तुल्लगुणपुत्तजुगलं, माया व समं जहा वहई नियनयणजुयलियं वा, अविसेसियमेव जह तुमं वहसि । तह होज्ज तुल्लदिट्ठी, विचित्तचित्ते वि सीसगणे ऐनिबिडमूलगुणकलिय-मिह जहा पायवं सुपत्ताणि । परिवारिति समंता, विविहदिसामुहसमुत्थाणि तह निबिडमूलगुणसंगयं ति tumama'vi इमे महामुणिणो । परिवारिहिंति नाणा-दिसासमुत्था वि सव्वत्तो अण्णं च मोक्खफलकंखि-भवियसौणाण सेवणिज्जो तं । होहिसि लद्धच्छाओ, तरु व्व मुणिपत्तजोगेण ता एए वरमुणिणो, मणयं पि हु नाऽवमाणणीया ते । उक्खित्तभरुव्वहणे, परमसहाया तुह इमे जं जह भद्द-मंद-मिग-संकिण्णत्तणभेयभिण्णहत्थीणं । विविहाण वि विंझगिरी, आहारो निच्चकालं पि तह खत्तिय-माहण-वैस-सुद्द-कुलसंभवाण साहूण । सव्वाण वि आहारो, होज्ज तुमं संजमठियाणं तह जह सो च्चिय आसण्ण-दूरवणवत्तिहत्थिजूहाणं । AdhArabhAvama'visesa-मेव उव्वहै सव्वाणं एवं तुमं पि सुंदर!, दूरं सयणेयराऽऽइसंकप्पं । मोत्तुमिमाण मुणीणं, सव्वाण वि होज्ज आहारो sayaNANama'sayaNANa य, भूणप्पायाण सयणरहियाण । रोगिनिरक्खरकुक्खीण, बालजरजज्जराऽऽईण पेमड्ढपिया व पियामहोऽह-वाऽणाहमंडवो वा वि। परमोवटुंभकरो, सव्वेसि मुणीण होज्ज तुमं 1. ममाइ = ममत्वं करोति, ॥ 4331 ॥ ॥ 4332 // / / 4333 // // 4334 // // 4335 // // 4336 // // 4337 // // 4338 // // 4339 // // 4340 // // 4341 // // 4342 // // 4343 // // 4344 // // 4345 // // 4346 // // 4347 // // 4348 // / / 4349 // // 4350 // // 4351 // // 4352 // // 4353 // // 4354 // // 4355 // // 4356 // // 4357 // // 4358 // // 4359 // // 4360 // // 4361 // // 4362 // // 4363 // // 4364 // // 4365 // // 4366 // 125 Page #133 -------------------------------------------------------------------------- ________________ // 4367 // // 4368 // // 4369 // // 4370 // // 4371 // // 4372 // // 4373 // // 4374 // // 4375 // // 4376 // // 4377 // // 4378 // // 4379 // // 4380 // // 4381 // // 4382 // // 4383 // // 4384 // तह इह दुसमागिम्हे, साहूणं धम्ममैपिवासाणं । परमपयपुरपहाऽणुग-सुविहियचरियापवाए ठिओ saMpADejja'jjANa वि, किच्चजलं देसणापणालीए । वज्जियसंसग्गीण वि, tumamaM'tevAsiNIutti तह दुविहो आयरियो, इहलोए होइ तह य परलोए । इहलोए सारणिओ, परलोए फुडं भणंतो य जीहाए वि लिहतो, न भद्दओ जत्थ सारणा Na'sthi । दंडेण वि ताडेतो, स भद्दओ सारणा जत्थ जह सरणमुवगयाणं, जीवियववरोवणं कुणै कोई । एवं सारणियाणं, सूरी वि असारओ गच्छे ता भो देवाऽणुपिया!, परलोए होज्ज smmmaay''rio। मा होज्ज सपरनासी, हौं इहलोइयाऽऽयरियो जं पाविऊण परमे, नाणाऽऽई दुहियतायणसमत्थे । भवभयभीयाण दढं, ताणं जो कुणै सो धण्णो तह मणवैकाएहिं, करितु विप्पियसयाई तुह समणा । तेसु तुमंतु पियं चिय, करेज्ज मा विप्पियलवं पि निग्गहिऊण अणक्खे, अकुणंतो तह य एगपक्खित्तं । साहम्मिएसु समचित्त-याए सव्वेसु वट्टेज्जा सव्वजणबंधुभावाऽरिहं पि, एक्कस्स चेव पडिबद्धं । जो अप्पाणं कुणै, तओ वि मूढो हु को अण्णो अप्पाणं पि हु परिपीडिऊण, साहम्मियाण कज्जेसु । तह कह वि वट्टियव्वं, jaha'ppatullo भवसि तेसिं एवं च कीरमाणे, होही तुह भुवणभूसणा कित्ती। एत्तो चेव य चंदं, पडुच्च केणाऽवि जं भणियं gayaNaM'gaNaparisakkaraNa-खंडणदुक्खाई सहसु अणवरयं । न सुहेण हरिणलंछण!, कीरै जयपायडो अप्पा तहाजे तुह अण्णाणवसा, जे वा पयैवियारदोसेण । मणसा वयसा काएण, परिभवं चेव जणयंति ते वि पहुणा वि तुमए, बहुं खमंतेण महुरवयणेहिं । खुद्दचरियाउ तत्तो, निवत्तणीया पयत्तेणं अविणीए सासितो, कारिमकोवे वि मा हु मुंचेज्जा । भद्द ! परिणामसुद्धि, रहस्समेसा हि सव्वत्थ उप्पाइयपीडाण वि, परिणामवसेण gativiseso jN। जहा गोव-खरय-सिद्ध-त्थयाण वीरं समासज्ज कण्णे कीलं छोढं. गोवो वीरस्स पावियो नरयं । तं कडित्ता पत्ता, सुरलोयं खरय-सिद्धत्था तहाअतितिक्खो खेयकरो, होहिसि परिभवपयं ऐमिऊ य । परिवारम्मि वि सुंदर!, मज्झत्थो तेण होज्ज तुमं सपराऽवायनिमित्तं, संभवै जहा असीअपरिवारो । एवं पहू वि ता taya'Nu-वत्तणाए जएज्ज तुमं अणुवत्तणाए सीसा, पायं पाविति जोग्गयं परमं । रयणं पि गुणुक्करिसं, पावै परिकम्मणगुणेण अण्णाण्णविरुद्धाण वि, जलजलणाऽमयविसाऽऽइयाण जहा । जोगे वि महाजलही, अवियारो चेव पयईए इय ब्ज्झ्कार्न्न्व्सु-cchlNtvivihN'trNgbhaavehiN| सुंदर! तुमं पि निच्चं, अविगियरूवो च्चिय हवेज्जा को नाम भणीकुसलो वि, एत्थ acc'bbhuyppbhaavmmi| गणहरपए पैपयं, सब्बुवएसे खमो वोत्तुं परमेत्तियं भणामो. जायै जेणण्णई पवयणस्स । तं तं विचितिऊणं, तुमए सयमेव कायव्वं evama'NusAsiUNaM, पढमं गणनायगं विहाणेणं । अह सेससाहुणो सो, अणुसासइ सुयविहीए जहा हंभो देवाऽणुपिया!, पियाऽपिएसुं समत्थविसएसुं । होज्जाह मा हुतुब्भे, कया वि रागप्पओसपरा होज्जाह अप्पमत्ता, sajjhAya'jjhayaNajhANajogesu / अण्णेसु वि समणजणो-चिएसु किच्चेसु निच्चरया जहवाइणो तहाका-रिणो वि होज्जाह मा य होज्जाह । निग्गंथे पावयणे, परिसिढिलमणा मणागं पि . कुणह पमायं माऽऽवस्सएसु, संजमतवोविहाणेसु । निस्सारे माणुस्से, दुलहं बोहं वियाणित्ता समिया पंचसु समिईसु, सया वि जिन्न्व्य्न्नन्नुग्य्मीया। तिहिं गारवेहि रहिया, होह विणिग्गहियदंडा य सण्णाउ कसाए वि हु, अट्ठ रोदं च परिहरह निच्चं । दुट्ठाणि इंदियाणि य, सम्म savva'ppaNA जिणह जह सण्णद्धो पग्गहिय-चावदंडो भडो प्लाय्ण्तो। निदिज्जइ तह इंदिय-kasAyavasama'Nugao साहू धण्णा य साहुणो ते, जे विसयवसाऽणुगम्मि लोग्म्मि। विहरंति विगयसंगा, अकलंका नाणचरणेसु जे य विमुक्कविरोहा अव्वामोहा अभिण्णमुहसोहा । अगलियगुणसंदोहा, जयन्ति ते पसरियजसोहा 1. अणक्खे - रोषादीन्, 2. असीअ - अनियन्त्रित, जा ॥ 4385 ॥ ॥ 4386 // // 4387 // // 4388 // // 4389 // // 4390 // // 4391 // // 4392 // // 4393 // // 4394 // // 4395 // // 4396 // // 4397 // // 4398 // // 4399 // // 4400 // / / 4401 // 126 Page #134 -------------------------------------------------------------------------- ________________ सीसाऽणुसासणे वि हु, पारद्धे अह इमं तुमं पि खणं । वण्णिज्जंतं जैपहु!, पहिट्ठचित्तो निसामेहि ॥ 4402 ॥ वज्जेह अप्पमत्ता! अज्जा-sNsggim'ggivissrisN| अज्जाऽणुचरो साहू, पावै vayaNijjama'cireNa // 4403 // थेरस्स तवस्सिस्स वि, सुबहुसुयस्स वि प्मान्न्भूय्स्स्। अज्जासंसग्गीए, निवडै वयणिज्जदढवज्जं ॥ 4404 ॥ किं पुण तरुणो अबहुस्सुओ य, अविगिट्ठतवपसत्तो य । सद्दाऽऽइगुणपसत्तो, न लहै जणजपणं लोए ॥ 4405 ॥ सव्वत्तो वि विमुक्को, साहू सव्वत्थ होइ अप्पवसो । सो चेव होइ अज्जाओ, अणुचरंतो aNa'ppavaso ॥ 4406 // साहुस्स na'tthi लोए, अज्जासरिसी हु बंधणे उवमा । लद्धपसराओ जं ताओ, भावसंमग्गखलणीओ ॥ 4407 ॥ जै वि सयं थिरचित्तो, तहा वि स्ण्स्ग्गिल्द्ध्प्स्राए। अग्गिसमीवे घयमिव, मणं विलीएज्ज अज्जाए ॥ 4408 ॥ एमेव सेसमहिला-वग्गेण वि दूरओ पयत्तेण । वज्जेज्जह संसग्गिं, iMdiyadamadArudahaNa'ggiM // 4409 // महिला कुलं सवंसं, पई सुयं मायरं च पियरं च । visayaM'dhA अगणंती, दुक्खसमुद्दम्मि पाडेइ ॥ 4410 ॥ माणुण्णयस्स पुरिसदुमस्स, नीयो वि आरुहै सीसं । महिलानिस्सेणीए, गुणगणफलकलियसाहस्स ॥ 4411 ॥ माणुण्णया वि पुरिसा, ओमंथिज्जंति दुट्ठमहिलाहिं । जह अंकुसेण करिणो, निसियाविज्जति बलिणो वि । / 4412 ॥ सुव्वंति य mahila'tthe, लोगे जुज्झाई बहुपयाराई । भयजणयाइं जणाणं, भारहरामायणाऽऽईसु ॥ 4413 ॥ नीयंगमाहिं सुपओहराहिं, उप्पित्थमंथरगईहिं । महिलाहिं निण्णयाहिं व, गिरि व्व गरुया वि भिज्जंति ॥ 4414 ॥ सुट्ट वि जियासु सुट्ट वि पियासु, सुट्ट वि परूढपेमासु । महिलासु भुयंगीसु व, वीसंभं नाम को कुणै ॥ 4415 ॥ वीसंभनिब्भरं पिहु, उवयारपरं परूढपणयं पि। कयविप्पियं पियं झत्ति, निति निहणं हयाऽऽसाओ ॥ 4416 ॥ सीमन्तिणीण सीम, दोसाण लहंति नेय विउसा वि । जं गुरुदोसाण जए, ताओ च्चिय होंति सीमाओ ॥ 4417 ॥ रमणीयदसणाओ, sUmAlaM'gIo गुन्न्निब्द्धाओ। नवमालैमाला इव, हरंति हिययं महिलियाओ ॥ 4418 ॥ किंतु महिलाण तासिं, दंसणसुंदेरजणियमोहाणं । AliMgaNama'cirA देइ, वज्जमालाण व विणासं ॥ 4419 ॥ निक्कवडपेमपरवसमणो वि, सोमालियाए नरनाहो । पंगुलहेउं छूढो, नईए गंगाऽभिहाणाए ॥ 4420 ॥ तहाहिनयरम्मि वसन्तपुरे, जियसत्तुनराऽहिवो ज्य्प्सिद्धो। सोमालियाऽभिहाणा, भज्जा निप्पडिमरूवा से । / 4421 ॥ daDhama'NurAgaparAjiya-हियओ सो तीए saddhima'NavarayaM / परिचत्तरज्जकज्जो, कीलंतो वोलै कालं ॥ 4422 ॥ रज्जं च विसीयंतं, दटुं मंतीहिं तीए सह सहसा । निच्छूढो सो पुत्तो य, तस्स रज्जम्मि अहिसित्तो ॥ 4423 ॥ जियसत्तू पुण मग्गे, गच्छंतो निवडिओ अडविमज्झे । तण्हाऽऽउराए देवीए, मग्गिओ पाणियं पाउं ॥ 4424 ॥ ओसहिवस-अविणस्सिर-भुयरुहिरं पाइया य नरवइणा । मा बीहेज्ज त्ति विचि-तिरेण अच्छीणि ठइऊण ॥ 4425 ॥ पुणरवि छुहाऽभिभुया, ऊरुं छेत्तुं असाविया मंसं । संरोहिणीए ऊरू, पुणण्णवो तक्खणं च कओ ॥ 4426 ॥ पत्ताणि दूरनयरे, तस्साऽऽभरणेहिं नरवई ताहे। नीसेसकलाकुसलो, वाणिज्जं काउमाऽऽढत्तो ॥ 4427 ॥ दिण्णो य तीए बीयो, पंगू णेणं सुनिम्वियारो त्ति । गीयच्छलियकहाऽऽईहिं, नवरि teNa'jjiyA देवी ॥ 4428 ॥ जाया तदेगचित्ता, भत्तारोवरि गया पोस्ण्च्। अवरम्मि अवसरम्मि, उज्जाणगओ सुवीसत्थो ॥ 4429 ॥ जियसत्तू पाइत्ता, pbhuuytrmirm'mrsriyaae| पक्खित्तो किर तीए तं paMgulama'bhisaraMtIe // 4430 // इय निययमंससोणिय-पणामणेणं पि piinniyN'giio। विस्सुमरिओवयाराओ, निति निहणं हयाऽऽसाओ ॥ 4431 ॥ पाउसकालनईउ व्व, जाओ निच्चं पि klushiyyaao। धणहरणकयमईओ, चोरो व्व सकज्जगरुयाओ ॥ 4432 ॥ वग्घि व्व घोररूवाओ ताओ संझ व्व च्व्ल्रागाओ। मयभिभलाओ णिच्चं, गयाऽऽवलीओ व्व महिलाओ ॥ 4433 ॥ अलिएहि हसियभणिएहि, अलियरूण्णेहिं अलिय्स्व्हेहि। विवसं कुणंति चित्तं, नरस्स सुवियक्खणस्साऽवि ॥ 4434 ॥ महिला पुरिसं वयणेहिं, हरै हियएण हणइ निक्करुणा । अमयमैया व वाया, विसमयमिव होइ हिययं से ॥ 4435 / / सोयसरि दुरियदरी, कवडकुडी महिलिया किलेस्क्री। वैरविरोयणारणी, दुक्खखणी सोक्खपडिवक्खा ॥ 4436 ॥ एत्तो च्चिय mAyarama'vi, सुसं पि धूयं पि नेव एगते । भासिति महासत्ता, मा सवियारं मणो होहि ॥ 4437 ॥ अविहियपरियम्मो सम्मं, को नाम नामिउं तरै । वम्महसबरसरोहे, दिविच्छोहे मयच्छीणं ॥ 4438 ॥ 120 Page #135 -------------------------------------------------------------------------- ________________ घणमालाओ व समुण्णमंत-सुपओहराओ वटुंति । मोहविसं महिलाओ, गोणसगरलं व पुरिसस्स ॥ 4439 ॥ परिहरह तहा तासिं, di4i दिट्ठिविसस्स व अहिस्स्। पायं तीए निवाओ, चरित्तपाणे हणइ जम्हा ॥ 4440 ॥ महिलासंसग्गीए, अग्गीए घयं व अप्प्सार्स्स्। मयणं व मणो मुणिणो वि, हंत सिग्घं चिय विलाइ ॥ 4441 ॥ जै वि परिचत्तसंगो, tavataNuyaM'go तहा वि परिवडै । महिलासंसग्गीए, कोसाभवणुसिओ व्व रिसी ॥ 4442 ॥ गुरुविहियथूलभद्दोव-वूहणुप्पण्णमच्छरुच्छाहो । किर उवकोसघरम्मि, वासावासम्मि वट्टन्तो ॥ 4443 ॥ संभूयविजयसिस्सो, दुक्क्र्त्व्स्त्तिस्मिय्म्य्राओ। सीलोवरक्खणट्ठा, उवकोसाए सुवेसाए ॥ 4444 ॥ सवियारहसियभासिय-caMkamaNa'ddha'cchIpecchiyA''ihiM / तह विहिओ लीलाए, साऽऽयत्तो जह लहुं jaao। ॥ 4445 ॥ appuvvsaahusyshs-mullkNblgdaainrvinno| पासम्मि पेसियो रयण-कंबलस्सोवलंभट्ठा ॥ 4446 ॥ इय संजमजीवियहरण-बद्धलक्खाण विहियदुक्खाण । परमत्थचितणाए, अरीण नारीण न विसेसो ॥ 4447 ॥ तहासिंगारतरंगाए, विलासवेलाए जोव्वणजलाए । पहसियफेणाए मुणी, नारिनईए न वुब्भन्ति ॥ 4448 ॥ विसयजलं मोहकलं, विलासबिब्बोयजलयराऽऽइण्णं । मयमयरं उत्तिण्णा, tAruNNamaha'NNavaM धीरा ॥ 4449 ॥ पासो व्व बंधिउंजे, छेत्तुं महिला असि व्व पुरिसस्स । सल्लं व सल्लिउं जे, विमोहिउं इंदजालं व - ॥ 4450 ॥ फालेउं करवत्तं व, होइ सूलं व महिलिया भेत्तुं । पुरिसस्स खुप्पिउं क-द्दमो व्व मच्चु व्व मरिउं जे ॥ 4451 ॥ खेलाऽऽलीढा तुच्छ व्व, मच्छिया दुक्करं विमोएउं । इत्थीसंसग्गीओ, अप्पा णो पुरिसमेत्तेण ॥ 4452 ॥ सव्वत्थ इत्थिवग्गम्मि, अप्पमत्तो सया अवीसत्थो । नित्थरै बंभचेरं, तव्विवरीओ न नित्थरै ॥ 4453 ॥ महिलाणं जे दोसा, ते परिसाणं पि होति नीयाणं । तत्तो अहिगतरा वा, तेसिं बलसत्तिमंताणं ॥ 4454 ॥ ता सीलरक्खगाणं, पुरिसाणं निंदियाउ म्हिलाउ। सीलं रक्खंताणं, महिलाणं निदिया पुरिसा ॥ 4455 ॥ किं पुण गुणकलियाओ, महिलाओ दूर्वित्थ्य्ज्साओ। तित्थयरचक्किहलहर-गणहरसप्पुरिसजणणीओ ॥ 4456 ॥ सीलवईओ सुव्वंति, महीयले प्त्त्पाद्दिहेराओ। नरलोयदेवयाओ, चरमसरीराओ पुज्जाओ। ॥ 4457 ॥ ओहेण न वूढाओ, jalaMtaghora'ggiNA न द्वाओ। सीहेहिं सावएहिं य, परिहरियाओ अपावाओ ॥ 4458 ॥ ता सव्वहा न एयं, वोत्तुं जुत्तं जहा म्हिलियाओ। अविसेसेणं होंति, नियमेणं सीलवियलाओ ॥ 4459 ॥ किंतु भवे भोहवसा, जीवो सव्वो वि चेव दुस्सीलो। नवरं सो महिलाणं, पाएण जमुक्कडो होइ ॥ 4460 ॥ तेणेयं पण्णवणं, पडुच्च वुच्चंति थीकया दोसा। ते य परिचिंतयंतो, विसएसु विरज्जए पुरिसो ॥ 4461 ॥ ते सुकयसालिणो च्चिय, नियंबिणीणं वसंति जे हियए । ताओ न जाण ते पुण होंति सुराणं पि नमणिज्जा ॥ 4462 ॥ इय भाविऊण भावेण, सव्वहा अत्तणो hiya'tthIhiM । ettha'tthe अच्चत्थं, अपमत्तेहिं भवेयव्वं ॥ 4463 ॥ एमाऽऽइणा कमेणं, सीसे अणुसासिऊण मुणिवसभो । संपइ पवित्तिणि पि हु, अणुसासइ समयनीईए ॥ 4464 ॥ जै वि तुमं कुसल च्चिय, सव्वत्थ वि तहवि अम्ह अहिगारो। सिक्खादाणे तेणं, देवाऽणुपिए ! पियं भणिमो ॥ 4465 ॥ संपत्ता इय पयवि, समत्थगुणसाहणम्मि गरुययरीं । ता तीए उत्तरोत्तर-वुड्किए कीरौ पयत्तो ॥ 4466 ॥ aviyasutta'tthobhayarUve, नाणे नाणुत्तकिच्चवग्गेसु । सत्तिं ऐक्कमित्ता वि, उज्जमो किर तुमे किच्चो ॥ 4467 ॥ पावाओ वि पवित्ती, सुभम्मि परिणामसुंदरा पाय्ण्। किं पुण संवेगाओ, ता संवेगे य जइयव्वं ॥ 4468 ॥ सुचिरं पि तवो तवियं, चिण्णं चरणं सुयं च बहु पढियं । संवेगरसेण विणा, विहलं जंता तदुवएसो ॥ 4469 ॥ तहाहिसण्णाणाऽऽइगुणेसुं, पवत्तणेणं इमाण समणीणं । सच्चं पवत्तिणि च्चिय, जह होसि तहा जएज्ज तुम ॥ 4470 ॥ सोह्ग्ग्न्त्त्त्त्रूवाऽऽइ-विविह्विन्न्न्नान्न्राग्र्त्ताओ। लीयंति लोयदिट्ठीओ, रंगगयनट्टियाए जहा ॥ 4471 ॥ स्न्न्न्नान्न्प्मुह्भुविः-स्द्ध्म्म्गुन्नाऽन्नुराग्र्त्ताओ। नाणादेससमुब्भव-विसालकुलसंपसूयाओ ॥ 4472 ॥ देवाऽणुपिए! पीमाइणो वि, मोत्तूण तह इमाओ वि। पावियपवत्तिणिपय-रम्माए तुह समल्लीणा ॥ 4473 ॥ 128 Page #136 -------------------------------------------------------------------------- ________________ तम्हा जह स च्चिय नच्चणीह, संजससदिट्ठिदाणेण । भणियगुणपयडणे य, पेच्छगदिट्ठीओ पीणेइ ॥ 4474 ॥ संजसदिट्ठिपसाएण, धम्मगुणदाणओ य तह निच्चं । सम्मं तुमं पि पीणेज्ज, अज्जियाओ धुवमिमाओं ॥ 4475 ॥ निययगुणेहिं महग्धं, सियवियासं ससिकलं जह क्लाओ। कमसो समल्लियंति, पयैहिमहारधवलाओ ॥ 4476 ॥ तह तुह वि तहाविहनिय-गुणेहिं अग्घाऽरिहाए लोग्म्मि। एयाउ समल्लीणा पयैसुधवलुज्जलगुणाओ ॥ 4477 ॥ जह ताहिं तीए वुड्ढी, मूलाऽऽधारो उ ताण सा जह य । न घडै ठी वि जह वा, तयं विणा ताण थेवं पि ॥ 4478 ॥ तह तुह इमाहिं वुड्ढी, मूलाऽऽधारो तुमं पुण इमाण । सज्जणसलाहणिज्जा, ठिई वि न विणा तुममिमासि ॥ 4479 ॥ तहासा चेव चंदलेहा, कलाहिं रहिया विरायए न तहा । जह तह ताओ विन तं, विणा तहा जह विरायंति ॥ 4480 ॥ एवं तुमं पि एत्थं, इमाहि रहिया विरायसे न था। एयाओ वि य न तहा, राइस्संति विणा तुमए ॥ 4481 ॥ तम्हा निव्वाणपसाहगाण, जोगाण साहणविहीए । सम्मं सहाइणीए, होयव्वं सइ इमाण तए ॥ 4482 ॥ तह वज्जसिंखला इव, मंजूसा इव सुनिबिडवाडी व । पायारो व्व हवेज्जसु, tumama'jjANaM पयत्तेण ॥ 4483 ॥ अण्णं च विहुमलया, मुत्तासुत्तीउ र्य्न्न्रासीउ। ऐमणहराउ धारै, न केवलाओ जलहिवेला ॥ 4484 ॥ कित जलसिप्पिणीउ, भेरीओ वराडियाऽऽइयाओ वि। जलजोणित्तसमत्ता, असुंदराओ वि धारेइ ॥ 4485 ॥ एवं राईसरसेट्ठि-पमुहपुत्तीओ पुर्स्य्न्नाओ। बहुपढियपंडियाओ, सवग्गसयणीओ जाओ य ॥ 4486 ॥ मा ताओ चेव तुम, धारेज्जसु किंतु तदियराओ वि । संजमभरवहणगुणेण, जेण सव्वाउ तुल्लाओ ॥ 4487 ॥ अवि नाम जलहिवेला, ताओ धरिउं कयाइ उज्झइ वि। निच्चं पि तुमं तु धरेज्ज, चेव एयाओ धण्णाओ ॥ 4488 ॥ अण्णं च दुत्थियाणं, dINANama'NakkharANa विगलाणं । ऊणहिययाण निब्बंध-वाण तह लद्धिरहियाणं ॥ 4489 ॥ पयैनिराऽऽदेयाणं, विण्णाणविवज्जियाण अमुहाणं । असहायाण जरापरि-गयाण निब्बुद्धियाणं च ॥ 4490 ॥ bhaggaviluggaM'gINa वि, विसमाऽवत्थगय खंढेखरडाणं । इयरूवाण वि संजम-गुणेक्करसियाण समणीणं ॥ 4491 / / गुरुणी व अंगपडिचारिग व्व, धावी व पियवयंसी v। होज्ज भगिणी व जणणी व, अहव पीमाइभाया व ॥ 4492 / / तह दढफलियमहादुम-साह व्व तुमं पि उचियगुणसहला । समणीजणसौणिसाहा-रणा दढं होज्ज कि बहुणा ॥ 4493 / / evama'NusAsiuNaM, पवत्तिणि अज्जियाउ अन्नुसासे। जह एसो तुम्ह गुरू, बंधू व पिया व माया व ॥ 4494 ॥ एए वि महामुणिणो, सहोयरा जेट्ठभायरो व स्या। तुम्हं देवाणुपियाण, परमवच्छल्लतल्लिच्छा . ॥ 4495 ॥ ता गुरुणो मुणिणो वि य, मणसा वयसा तहेव काएणं । न य पडिकूलेयव्वा, अवि य सुबहुमण्णियव्वा उ ॥ 4496 ॥ एवं पवित्तिणी वि हु, aqhaliyatavvayaNakaraNao चेव । sammama'NuvattaNijjA, न कोवणिज्जा मणागं पि ॥ 4497 ॥ कुविया वि कहवि तुम्हं, sadosapaDivattipuvvama'NuvelaM / खामेयव्वा एसा, मिगावईए व्व नियगुरुणी ॥ 4498 ॥ एसा सिवपुरगमणे, सुपसत्था सत्थवाहिणी जं भे। एसा पमायपरचक्क-पेल्लणे पहु (डु) यपडिसेणा ॥ 4499 ॥ सिक्खालक्खणाक्खंड-खीरधारापयाणधेणुसमा । aNNANaM'dhANa तहा, sattANaM'jaNasalAgAo // 4500 // मालैकलिया इव महुयरीण, नलिणी व रायहंसीण । वणराई इव सौणीण, सेवणीया इमा तुम्ह ॥ 4501 ॥ तह केलिकलहविगहा-pamAyaparacakkama'kkamittANaM / परलोगकिच्चनिच्चु-ज्जमाहि जम्मो गमेयव्वो ॥ 4502 ॥ जेट्ठकणिट्ठसहोयर-भगिणिगणेण व परोप्परं सम्मं । संजमजोगपसाहण-सहाइणीहि य भवियव्वं ॥ 4503 ॥ तह निहुयं चंकमणं, निहुयं हसणं पयंपियं निहुयं । सव्वं पि चेट्ठियं निहुय-ma'hava तुम्हेहिं कायव्वं ॥ 4504 ॥ बाहिं उवस्सयाओ, पयं पि नेगागिणीहिं दायव्वं । वुड्ढज्जियाजुयाहि य, जिणजैगेहेसु गंतव्वं ॥ 4505 ॥ एक्केक्कवग्गमेवं, अणुसासित्ताण ताणमेव पुरो। सव्वेसिं साहारण-ma'ha सूरी देइ अणुसट्टि ॥ 4506 ॥ भत्तीइ य सत्तीइ य, वेयावच्चुज्जया सया होः। आणत्तिनिरय त्ति य, सबालवुड्डाऽऽउले गच्छे ॥ 4507 ॥ सज्झायतवाऽऽईणं च, जेणं तं चिय पहाणयं बेंति । सव्वं किर पडिवाई, वेयावच्चं अपडिवाई !!4508 ॥ भरहो बाहुबली वि य, दसारकुलनंदणो य वसुदेवो । वेयावच्चाऽऽहरणा, तम्हा पडितप्पह जई णं ॥ 4509 ॥ 1. खंढ - कुब्ज, खरडाणं - हीनजातीनाम् 129 Page #137 -------------------------------------------------------------------------- ________________ थाहिर्न्न्स्व्द्द्म्मुह्प्द्दिभ्द्द्-bhiddnnubbhddraayckkm'kkmiuN| छक्खंडखोणिमंडल-साहणाप्पडिहयपयावं चउसट्ठिसहस्ससुरूव-pavararAmA'bhirAmama'ccatthaM / पौरकरितुरयपाइक्क-संकुलं नवनिहिसणाहं ईसि सवियासलोयण-पलोयणाओ नमंतसामंतं । निययपओयणनिरवेक्ख-जक्खकीरंतसांणिज्झं जं चक्कवट्टिज्जं, भरहो भरहम्मि पाविओ पुव्विं । तं पुव्वजम्मजइजण-वेयावच्चस्स फलमाऽऽहु जं सो वि महप्पा पबल-भुयबलुव्बूढधरणिभारो वि। pauraraNaM'gaNapaviDhatta-सरयससिनिम्मलजसो वि पडिवक्खसिरविदारण-निक्किवविकंतचक्कपाणी वि। मण्णे किमेस चक्कि त्ति, रोविओ संसयतुलाए दिट्ठीजुद्धाऽऽईहिं, निज्जिणिओ तियसलोयपच्चक्खं । लीलाए बाहुबलिणा, पयंडभूयदंडबलनिहिणा तं पि सुसाहुजणोचिय-वेयावच्चस्स vilsiym'sesN। पवरोत्तरोत्तरफलु-प्पायणकप्पडुम बेंति जं च नियरूवचंगिम-निज्जियजयपयडदप्पकंदप्पा । अहमहमिगाए मिगलो-यणाहिं विज्जाहरसुयाहिं उत्तुंगथणत्थलसालिणीहि, न्व्जोव्व्न्नाऽभिरामाहि। छणरयणीससहरवयणि-याहिं mayaNA''uraM'gIhiM ... जह तह परिभमिरो वि हु, द्सार्कुल्कुमुय्कोमुइम्य्ण्को। वसुदेवो तह तैया, उव्वूढो गाढपणयाहिं तं पि सुतवस्सिसिक्खग-बालगिलाणाऽऽइगोयरस्स फलं । निज्जियचिंतामणिणो, वेयावच्चस्स नीसेसं इय भो महाऽणुभावा!, वेयावच्चं अचिंतमाहप्पं । जो न करेइ समत्थो, संतो तं जाण सुहविमुहं तित्थयराऽऽणाकोवो, सुयधम्मविराहणा अणाऽऽयारो । अप्पा परो पवयणं, तेणं दूरुज्झिया होंति किं च अहंतगुणकए, हुंतगुणाणं तु वुड्डिकरणाय । सुयणेहिं चेव सद्धि, सया वि संगं करेज्जाह हुंतगुणनासणभया, अहंतगुणदूरतरगमभएणं । dosa'lliyaNabhaeNa य, दुज्जणसंग विवज्जेह भाविज्जइ जै दव्वेण, नवघडो सुरहिणेयरेणं वा । ता गुणदोसेहिं नरो, भाविज्जइ किं न परसंगा दुज्जणसंसग्गीए, पायं सुयणो वि नियगुणं चयै । संसग्गीए अग्गिस्स, जह जलं सीयलत्तगुणं दुज्जणसंसग्गीए, संकिज्जइ सज्जणो वि दोसेहिं । चंडालगिहे दुद्धं, पिबंतओ बंभणो व्व जणे वेरग्गवं पि दुज्जण-जणसंसग्गीए भाविओ पायं । न रमै सज्जणमझे, रमै य dujjaNajaNassaM'to kusumama'gaMdhaM पि जहा, देवयसेस त्ति कीरए सीसे। तह सुयणमज्झवासी, पूइज्जइ दुज्जणो वि जणो अण्णं पि तहा वत्थु, जं जं चरणगुणनासणं कुणै । तं तं परिहरह तओ, होहिह दढसंजमा तुब्भे निच्चं पासत्थाऽऽईहिं, संथवं piya payattao cyh| puriso संसग्गिवसेण, तम्मओ होइ अचिरेण तहाहिसंविग्गस्स वि तस्संगईए. पीई ततो वि वीस्ण्भो। सइ वीसंभे यरई, होइ रईए य तम्मयया तत्तो लज्जाविगमो, पवत्तणं nivvisNkm'suh'tthe| पियधम्मो वि हु एवं, परिभस्सइ संजमाओ लहु संविग्गाण उ मज्झे, अप्पियधम्मो वि कायरो वि नरो । उज्जमै चरणकरणे, भावण-भय-माण-लज्जाहिं संविग्गो पुण तस्संगमेण, सविसेसगुणजुओ निय्मा। जायै जह कप्पूरो, सुरभितरो मिगमए मिलितो पासत्थसयसहस्साओ, हंदि एक्को वि वरमिह सुसीलो। जं संसियाण दंसण-नाणचरित्ताणि वड्डंति वरमिह कुसीलकयपूयणाओ, संजयकओऽवमाणो वि। पढमाउ सीलविगमो, संपज्जइ न उण इयराओ कुसलेहिं पसमियं पि हु, कुसील्स्ण्स्ग्गिमेह्व्द्द्ले। वंतरविसं व कुप्पइ, पुणो वि मुणिणो पमायविसं तम्हा पियदढधम्मेहि, वज्जभीरुहिं कुणह संसग्गिं । उज्जमै मंदधम्मो वि, तप्पभावा जओ भणियं "नवधम्मस्स पाएणं, धम्मे न रमै मी। वहए सो वि संजुत्तो, गोरिवाऽविधुरं धुरं" संवासं सीलगुणड्डएहिं, जो संकहं वियड्डेहिं । पीइं अलुद्धबुद्धीहि, कुणै सो कुणै अप्पहियं आसयवसेण एवं, पुरिसा दोसं गुणं च पावेंति । तम्हा पसत्थगुणमेव, आसयं अल्लिएज्जाह कण्णकडुयं पि पत्थं, परोप्परं वागरेज्ज अढुट्ठा । कडुओसहं व होही, परिणामे सुंदरं तं खु सगणे व परगणे वा, परपरिवायं च मा क्रेज्जाः। अच्चाऽऽसायणविरया, होह सया पावभीरू य ॥ 4510 ॥ ॥ 4511 // // 4512 // // 4513 // // 4514 // // 4515 // // 4516 // // 4517 // // 4418 // // 4519 // // 4520 // // 4521 // // 4522 // // 4523 // // 4524 // // 4525 // // 4526 // // 4527 // // 4528 // // 4529 // // 4530 // // 4531 // // 4532 // // 4533 // // 4534 // || 4535 // // 4536 // // 4537 // // 4538 // // 4539 // // 4540 // / / 4541 // // 4542 // // 4543 // // 4544 // // 4545 // 130 Page #138 -------------------------------------------------------------------------- ________________ // 4546 // // 4547 // // 4548 // // 4549 // // 4550 // // 4551 // // 4552 // // 4553 / / // 4554 // // 4555 // // 4556 // // 4557 // // 4558 // // 4559 / / // 4560 // अण्णं च सव्वहा तह, परिकम्मह अप्पयं पयत्तेण । जह तुम्ह गुणपसूया, कित्ती सव्वत्थ वित्थरै एए निम्मलसीला, बहुसुया नयपरा अणुवतावी । करणगुणसुट्ठिय त्ति य, धण्णाणं घोसणा भमै एसो य मए तुम्हं, maggama'jANANa म्ग्ग्देस्रो। चक्खू व अचक्खूणं, सुवाहिविहुराण वेज्जो व्व असहायाण सहाओ, भवगत्तगयाण हत्थदाया य । दिण्णो गुरू गुणगुरू, अहं च परिमोक्कलो इण्हेइं एयस्स य पयमूलं, मोत्तूण कयाइ कत्थइ तुम्ह । गंतुं जुत्तं न वरं, वयणेण इमस्स जै कहवि एयाऽऽएसगएहि वि, कहिंचि पुण्णाऽऽगरो गुरू एस । भावेण न मोत्तव्वो, आणानिदेसनिरएहिं सामी भडेहि अंधेहि, कड्ढओ पंथिएहिं सत्थाहो । जह न विमुच्चै एसो, तह तुब्भेहि वि न मोत्तव्वो एयम्मि सारणावार-णाऽऽइदाणे वि नेव कुवियव्वं । को हि सकण्णो कोवं, करेज्ज हियकारिणि जणम्मि कडुयं पि कहवि भणियं, सप्पणयं tama'mayaM व म्न्न्न्न्ण्ता। मा कुलवहु व्व तुम्हे, विणयं एयम्मि छड्डिहिह गुरुछंदाऽऽणंदरुई, गुरुदिट्ठिनिवायनियमियपयारा । गुरुरुइयविणयवेसा, कुलवहुसरिसा अओ सीसा भाविगुणाऽवेक्खाए, कयगेणियरेण वा वि कोवेणं । आबद्धभीमभिउडी-भीसणयरभालबद्धो वि होऊण कह वि तुम्हे, जै वि इमो कज्जकारणविहण्ण । निब्भच्छइ निच्छुभै य, तह वि इमो चेव सिंगारो अम्हं ति मण्णमाणा, सुनिउणतरविणयजोगओ तुम्हे। अमुमेव पसाएज्जह, एवं हिययम्मि भावंता सब्भावगब्भबहुविह-तहाविहप्पहुपसायणप्पवणे । puNaruttama'vaMjhaphale, विविहोवाए नियमणम्मि चिंतिताणं धी जीविएण, भव्वाण ताण जाण इह्ण्। आकंपियपासजणं, खणं पि पहुणो न कुप्पंति तहाजह सागरम्मि मीणा, संखोभं सागरस्स असहंता । निति तओ सुहकामी निग्गयमेत्ता विणस्संति एवं गच्छसमुद्दे, तुब्भे गुरुसार्न्नाऽऽइबीइह्या। मा सुहकामी नीहिह, इहरा मीण व्व नासिहिह एसो तुम्हाण पहू, पभूयगुणरयणसायरो धीरो। नेयो एस महप्पा, तुम्ह भवाऽडविनिवडियाणं ओमो समराइणिओ, अप्पयरसुओऽहव त्ति धीरमिमं । परिभविहिह मा तुब्भे, गणि त्ति इण्हेइं दढं पुज्जो एयस्स नाणनिहिणो, वयणं न कयाइ लंघणीयं भे। वायाए तं पडिच्छिय, कायव्वं कम्मुणा सम्म जम्हा इमस्स उवमा, न विज्जए बंधुणा न पिउणा वि । न य जणणीए वि तहा, निक्कारणवच्छलस्स जए तम्हा एसो च्चिय निच्च-मेव ध्म्मेक्क्ब्द्ध्बुद्धीहिण्। AmaraNaM'taM ताणं, सरणं च पवज्जियव्वो त्ति mokkha'sthiNo हि तुब्भे, न य तदुवाओ गुरुं विणा अण्णो । ता गुणनिही इमो च्चिय, सेवेयव्वो हु तुम्हाणं अण्णं च इमस्स गिरा, अण्णोण्णुवगारिभावओ सम्मं । तुम्हेहिं वट्टियव्वं, विवज्जए जं गुणो नत्थि तहातुम्बं विणा न अरया, न पुप्फपत्ताई जह विणा बित्त्ण्। बंधंति चयं तुब्भे वि, एवमेयं विणा नूणं तुंबं पि अरयरहियं, बिटं पि य खुडियदलचयं न जहा । रेहै न य कज्जकरो, पभू वि एवं अपरिवारो जै पुण होज्ज परोप्पर-साऽवेक्खा अवयवा अवयवी y। तो vaMchiya'tthasiddhI सोहा वि हवेज्ज चेव तहा नासा मुहेण muhama'vi, नासाए सोहए जह तहेव । वरपरिवारेण पहू, परिवारो विहु पवरपहुणा तह रक्खणीयरक्खग-भावं vaNasIhavisayama'NNoNNaM / परिभाविऊण सम्मं, अण्णोण्णं वट्टियव्वं भे कि बहुणा अव्वे सव्वचिट्ठिअव्वे य । होज्जह अईव निया, एसो उवएससारो त्ति evamuvaiTThama'mhehiM, तुम्ह करुणाए इट्ठयाए य । ता जह न हवै विहलं, तह तुब्भेहिं विहेयव्वं अह ते ध्र्पीद्ध्लुत्थ्ण्त्-siisviisntgurupyN'buruhaa| ANaMdaM'supavAhaM, परिमुंचंता गुरूण पुरो तह मण्णुपुण्णमंथर-कंठसमुट्टितगग्गरगिरिल्ला । गाढधरिज्जंतुण्हुण्ह-दीहनीहंतनीसासा कल्लाणं मंगलयं, devayama'ha चेइयं ति मण्णंता । इच्छामो अणुसढेइ ति, जंपिउं इय पुणो बिंति भयवं! अणुग्गहोणे, जं नियदेहं व पालिया तुमए । सारणवारणपडिचो-यणाहिं संठाविया मग्गे ॥ 4561 ॥ ॥ 4562 // // 4563 // // 4564 // // 4565 // // 4566 // // 4567 // // 4568 // // 4569 // // 4570 // // 4571 // // 4572 // // 4573 // // 4574 / / // 4575 // // 4576 // // 4577 // // 4578 // // 4579 // // 4580 // 131 Page #139 -------------------------------------------------------------------------- ________________ अचक्खुणो वि सच्च-क्खुणो दढं सहियया अहियया वि। निक्कण्णा वि सकण्णा, ऐदुल्लहलद्धसिद्धिपहा ॥ 4581 / / विहिया अम्हे तुम्हेहि, संपयं पुण प्न्न्त्त्त्थ्स्न्न्न्नान्ना। तुम्ह वियोए सामिय!, हा अम्हे कह भविस्सामो ॥ 4582 ॥ सव्वजगज्जीवहिए, थेरे स्व्व्ज्ग्जीव्नाह्म्मि। पवसंते य मरते, ही! देसा सुण्णया होंति ॥ 4583 ॥ सीलड्ढगुणड्ढेसुं, पहूसु अप्रोप्ताव्कारीसु। पवसन्तमरन्तेसु य, देसा ओखंडिया होति ॥ 4584 ॥ वियलियबलेण जरजज्जरेण, गयदंतपंतिएणा वि। अज्ज वि कुलं सणाहं, जूहाऽहिव! पैं चरतेण ॥ 4585 ॥ सव्वस्सदायगाणं, समसुहदुक्खाण निप्पकंपाणं । दुक्खं खु विसहिउंजे, किरप्पेवासो वरगुरूणं ॥ 4586 ॥ इय कुनयकुरंगयवागुराए, स्ण्वेग्र्ण्ग्सालाए। मरणरणजयपडागो-वलंभनिविग्घहेऊए ॥ 4587 ॥ आराहणाए पडिदार-दसगमैयम्मि बीय्दार्म्मि। गणसंकमणे भणियं, तैयं अणुसट्ठिपडिदारं । / 4588 ॥ अणुसट्ठिपयाणे वि हु, गणिणो सगणट्ठियस्स न स्माही। होज्ज त्ति बेमि एत्तो, परगणसंकमणविहिदारं ॥ 4589 ॥ अह स महप्पा पुव्व-प्पदंसिओ मुणिवई निययसूरि । gaNama'vi पुव्वुवदिट्ठा-'णुसासणाऽणुगुणकिच्चपरं ॥ 4590 ॥ पुणरवि वाहरिऊणं, म्य्ण्क्जोन्न्हाप्वाह्सिसिराए। आणंदसंदिराए, गिराए एवं समुल्लवै ॥ 4591 ॥ हंभो देवाऽणुपिया!, संपइ तुम्हे पडुच्च जाओ ह्ण्। सुत्ताऽऽइपयाणेणं, सम्मं कयसव्वकायव्वो ॥ 4592 ॥ ता एत्तो अवरं मह, उवओगवओ वि तुम्ह विस्य्म्मि। विप्फुरै किच्चमुवदं-siyavvama'ccaMtathovaM पि । 4593 ॥ ता एत्तो वि हु पुव्वं, निविग्घाऽऽराहणाए सिद्धिके। sammama'NumaNNaha ममं, परगणसंकमणकरणाय ॥ 4594 ॥ भुज्जो भुज्जो मह संतियं च, मिच्छामि दुक्कर्3अमियाणि । हवौ विणीयाण वि भे, गुरूवरिंगरुयभत्तीण ॥ 4595 ॥ aha te vi sogbhrsN-gilNtdddhmnnnnupunnnnglrNdhaa| नीरंधबाहजलबिंदु-पूररुब्भंतनयणपुडा ॥ 4596 ॥ सूरिपयपंकउच्छंग-संगिसीसा सगग्गयं सीसा । जंपंति पहू! किं सवण-सल्लतल्लं समुल्लवह ॥ 4597 ॥ एवं तुब्भे अच्चंत-दुस्सहं जै वि सव्वहा अम्हे। न तहा उवयारकरा, न तहा दक्खा न तह गीया ॥ 4598 ॥ न तहा जोग्गा गुरुपाय-पंकयाऽऽराहणस्स न तहा y। पज्जंतसमयसंसिय-संलेहणपमुहविहिकुसला ॥ 4599 ॥ तह वि य एगंतेणं, पराऽणुकंपापरेक्कचित्तेहिं । para'NuggahappahANehiM, पत्थणाभंगभीरूहिं ॥ 4600 ॥ तुब्भेहिं नेव भयवं!, मोत्तुं उचिया जओ इमं जूहं । मज्झट्ठिएहिं रेहै, अज्ज वि भे चलणकमलेहि ॥ 4601 ॥ ता कालचक्कनिवडण-कप्पेणं जंपिएण पज्जत्तं । एएण चितिएण वि, tumhANa'mhaM सुहट्ठाए ॥ 4602 ॥ इय तेहिं जंपियम्मि, महुरगिराए गुरू वि वागरै । हंहो महाऽणुभावा!, परिणयारिहंतवयणाण ॥ 4603 ॥ नियमैविहवविभाविय-जुत्ताऽजुत्ताण णेव तुम्हाणं । मणसा वि चितिउमिमं, जुत्तं दूरे पयंपेउं ॥ 4604 ॥ को नाम किर सकण्णो, करेज्ज विक्खंभमुचियपक्खे वि। अहवा किमिमं अरिहंत-भणियसमयम्मि नाऽणुमयं ॥ 4605 ॥ चिरपुरिसेहिं किंवा, न सेवियं किं न कत्थ वि य दित्तुण्। किंच न पेच्छह पडुपवण-पहयधयवडचलं जीयं ॥ 4606 ॥ जेणेवं nira'vaggaha-ma'sadaggahama'Nusarittu वागरह । ता मा पडिकूलह सव्व-हा वि मह पत्थुयं अत्थं ॥ 4607 ॥ इच्चाऽऽइ गुरुगिरं निसुणि-ऊण तं विण्णविति पुण एवं । भयवं! जै वि हु एवं, तह वि अलं परगणगमेणं ॥ 4608 ॥ सगणे च्चिय कुणह समीहि-ya'tthamettha वि jama'tthi गीयत्था । पत्थुयकज्जसमत्था, निव्वूढभरा महामइणो ॥ 4609 ॥ उच्छाहवुड्डिजणगा, निक्कंपा भेरवप्पडिभएसु । संवग्गा खंतिखमा, सुविणीया साहुणो णेगे ॥ 4610 ॥ एवं सुसाहुभणिओ, को वि हु तत्थेव वंछियं कुज्जा । निद्दिस्समाणगुणदोस-pakkhama'bhivikhiuM अवरा ॥ 4611 ॥ भणियविहीए पुच्छिय, सगणं अब्भुज्जएण भावेण । आराहणाणिमित्तं, परगणगमणं कुणै जम्हा ॥ 4612 ॥ सगणे आणाकोवो, फरुसवई कलहकरण प्रिताव्। निब्भय सिणेह कोलुणिय, झाणविग्यो य असमाही ॥ 4613 ॥ उड्डाहकरा थेरा, कलहकरा खुड्डया खरा सेहा । आणाकोवं गणिणो, करेज्ज तो होज्ज असमाही ॥ 4614 ॥ जं तेसु न वावारो, जुज्जइ परगणनिवासिणो गणिणो । ता कह असमाहाणं, आणाकोवम्मि वि कयम्मि ॥ 4615 ॥ खुड्डो थेरे सेहे, असंवुडे टुं भणइ सो फरुसं । paDicoyaNama'sahaMtehi, तेहिं सह होज्ज कलहो वि ॥ 4616 ॥ तत्तो गणिणो ताण य, होज्जा परितावणाऽऽइया दोसा । तेसु सगणम्मि गणिणो, ममत्तदोसेण असमाही ॥ 4617 ॥ 1. प्पवासो - प्रवासः - वियोगः, 2. विक्खंभ - विरोधम् 132 Page #140 -------------------------------------------------------------------------- ________________ // 4618 / / // 4619 // // 4620 // // 4621 // रोगाऽऽयंकाऽऽईहि य, सगणे परियावणाऽऽइ पत्तेसु । गणिणो भवेज्ज दुक्खं, असमाही वा सिणेहो वा तण्हाऽऽइएसु ऐदुस्सहेसु, सगणम्मि nibbhao sNto। जाएज्ज व सेवेज्ज व, अकप्पियं किंचि वीसत्थो अज्जाओ अणाहाओ वुड्डे य niyaM'kavaDDie बाले। पासंतस्स सिणेहो, भवेज्ज अच्वंतियविओए खड्डा व खुर्3इया वा, अज्जाओ च्चिय करेज्ज कोलुणियं । ता होज्ज झाणविग्घो, असमाही वा गणधरस्स तहाहिभत्ते वा पाणे वा, सुस्सूसाए व सीस्व्ग्ग्म्मि। कुव्वंतम्मि पमायं, असमाही होज्ज गणवइणो एए दोसा गणिणो, पाएण हवंति सगणवासिस्स । भिक्खुस्स वि अप्पसमा, सरेज्ज तम्हा परगणं सो संतं पि भत्तिमंतं पि, निययं गच्छं पि छड्डिउं एत्थ । पत्तो एस महप्पा, अम्हे मणसीकरेमाणो ई चिंतिऊण परमाऽऽयरेण, सव्वाए निययसत्तीए । भत्तीए परमाए, वट्टै से परगणो वि दढं गीयत्थो चरणत्थो, पुच्छेऊणाऽऽगयस्स खमगस्स । सव्वाऽऽयरेण सूरी वि, तस्स निज्जामगो होज्जा saMvigga'vajjabhIrussa, पायमूलम्मि तस्स विह्र्ण्तो। जिणवयणसव्वसारस्स, होइ आराहओ नियमा इय सुद्धबुद्धिसंजीवणीए, संवेगरंगसालाए । मरणरणजयपडागो-वलंभनिविग्घहेऊए आराहणाए पडिदार-दसगमैयम्मि बीयदारम्मि । गणसंकमे चउत्थं, भणियं परगणपडिदारं । परगणसंकमणम्मि वि, झुत्त्सुत्त्त्थिय्ग्वेस्न्नाऽभावे। न samIhiya'tthasiddhI, ता तं संपई परूवेमि अह स महप्पा समय-प्पसिद्धनाएण mukkniyggnno। समरपरिहत्थसंमिलिय-भूरिसेण्णं व निवरहियं दूरयरनयरपत्थिय-सत्थं पिव सत्थवाहपरिचत्तं । चरणाऽऽइगुरुगुणाऽऽगर-गुरुरहियं परगणं मुणिउं जोयणसयाणि छ-स्सत्त, वा वि वरिसाण जाव बारसगं । निज्जामगमाऽऽयरियं, समाहिकामो गवेसेज्जा सो पुण चरणपहाणो, सरणाऽऽगयवच्छलो थिरो सोमो । गंभीरो कयकरणो, पसिद्धिपत्तो महासत्तो आयारव माऽऽहारवं, ववहारो वीलए पकुव्वी y। निज्जव अवायदंसी, अपरिस्सावी य बोधव्वो आयारं पंचविहं, चरै चरावेइ जो nira'iyAraM । उवदंसइ य जहुत्तं, एसो आयारवं नाम दसविहठियकप्पम्मि, आचेलक्काऽऽइए य जो निरो। आयारवं स भण्णइ, पवयणमायासु उवउत्तो आयारत्थो दोसे, पेयहिय खमगं गुणेसु त्थावेइ। आयारत्थो तम्हा, निज्जवगो होइ आयरिये चोद्दसदसनवपुव्वी, महामई सायरो व्व गंभीरो । कप्पववहारधारो, भण्णइ आहारवं नाम नासेज्ज अगीयत्थो, चौरंगं तस्स लोयसारंगं । नट्ठम्मि य चौरंगे, न य सुलहं होइ चौरंगं संसारसायरम्मि, annNtbhvtikkhdukkhslilmmi| kaha kahavi संसरंतो, लहेइ जीवो मणुस्सत्तं तम्मि हि दुल्लहलंभा, जिणवयणसुई य तीए पुण सद्धा । लद्धाए वि सद्धाए सुदुल्लहो संजमो होइ लद्धे य संजमे सो, संवेगकरि सुइं अपावेतो। परिवडै मरणकाले, अकयाऽऽहारस्स पासम्मि ॥ 4622 ॥ ॥ 4623 // // 4624 // // 4625 // // 4626 // // 4627 // // 4628 // // 4629 // // 4630 // // 4631 // // 4632 // // 4633 // // 4634 // // 4635 // // 4636 // // 4637 // // 4638 // // 4639 // // 4640 // // 4641 // // 4642 // // 4643 // किंच ॥ 4644 ॥ ॥ 4645 // // 4646 // // 4647 // // 4648 // आहारमओ जीवो, कहिं वि आहारविरहिओ sNto। अट्टवसट्टो न रमै, पसत्थतवसंजमाऽऽरामे जिणवयणाऽमयसुइपाणएण, सरसाऽणुसट्ठिवयणेणं । तण्हाछुहाकिलंतो वि, होज्ज झाणम्मि आउत्तो पढमेण व दोच्चेण व, बाहिज्जंतस्स तस्स खवगस्स । न कुणै उवएसाऽऽई, समाहिकरणं अगीयत्थो तेण पढमाऽऽइणा पुण, बाहिज्जंतो स कहवि कम्मवसा । कलुणं कालुणियं वा, जायणकिवणत्तणं कुज्जा उक्कूवेज्ज व सहसा, निग्गच्छेज्ज व करेज्ज उडाहं । गच्छेज्ज व मिच्छत्तं, मरेज्ज असमाहिमरणेण एवं चैच्छासंपाडणओ, सरीरपरिकम्मकरणओ तह य । अण्णेहिं व उवाएहि, दव्वक्खेत्ताऽऽइअणुरूवं परिजाणइ गीयत्थो, सुयविहिणा कारणं स्माहीए। पण्णवणं च तदुचियं, दिप्पइ जह से sujhANa'ggI मुणै य फासुयदव्वं, उवकप्पेउं तहा उदिण्णाणं । जाणइ पडियारं वाय-पित्तसिंभाण गीयत्थो 1. कोलुणियं = कारुण्यम्, 2. अप्पसमा = अप्रशमाः, 3. पयहिय - प्रहाय ॥ 4649 ॥ ॥ 4650 // // 4651 // 133 Page #141 -------------------------------------------------------------------------- ________________ सम्म उवायपुव्वं, ussagga'vavAyajANao सो हु। खमगस्स पयलियं पि हु, चित्तं विहिणा पसा तो सम्मं समाहिकरणाणि, कुणै तुटुं च कहवि कम्मवसा । संधेइ पुण समाहि, वारेइ असंवुडगिरं च जिणवयणसुइपभावा, पावियपसमो प्न्न्त्त्त्थ्मोह्त्त्मो। गयपरितोसपओसो, विरागरोसो सुहं झाइ निम्महिय मोहजोहं, समच्छरं राग्राय्मुद्ध्रिउण्। चौरंगबलेण तओ, भुंजइ निव्वाणरज्जसुहं गीयत्थपायमूले, होति गुणा एवमाऽऽइया बहवे । न हु होइ संकिलेसो, जायै असमा समाही य पंचविहं ववहारं, जो जाणइ तत्तओ सवित्थारं । बहुसो य दिट्ठपट्ठा-वओ य ववहारवं नाम आणासुयआगमधारणे य, जीए य होंति ववहारा । एएसि सवित्थारा, परूवणा सुत्तनिद्दिट्ठा दव्वं खेत्तं कालं, भावं करणपरिणाममुच्छाहं । संघयणं परियायं, आगमपुरिसंच विण्णाय मोत्तूण रागदोसे, ववहारं पट्ठवेइ सो तस्स । ववहारकरणकुसलो, जिणवयणविसारओ धीरो vavahArama'yANaMto, ववहरणिज्जं च ववहरंतो y। ओसीयै भवपंके, असुहं कम्मं च आयरै जह रोगिणं न सज्जी-करेइ विज्जो तिगिच्छ्याऽकुस्लो। तह अव्ववहारविऊ, न सोहिकामं विसोहेइ . तम्हा संवसियव्वं, ववहारविउस्स पायमूलम्मि । तत्थ हु विज्जा चरणं, समाहिबोहीओ नियमेण ओयंसी तेयंसी, वच्चंसी पहियकित्ती आय्रिओ। सीहोवमो य भणिओ, जिणेहिं ओवीलओ नाम निद्धमहुरेहिं हिययंगमेहि, पल्हायणिज्जवयणेहिं । परहियकरणपरायण-मणेण तेणाऽवि मुणिवइणा इह पण्णविज्जमाणो, सम्म पि हु तिव्व्गार्वाऽऽईहिण्। कोई णियए दोसे, सम्मं नाऽऽलोयए खवगो तो ओवीलेयव्वो, गुरुणा ओवीलएण सो अह्वा। जह उयरत्थं मंसं, वमयै सीही सियालीए तह फरुसगिराहिं अणुज्जयस्स, खवगस्स नीहरै दोसे । आयरिओ तं कडुओ-सहं व पत्थं भवै तस्स सुलहा लोए आयट्ठ-चिंतगा परहियम्मि मुक्कधुरा । आयटुं च पटुं च, चिंतयंता जए दुलहा खवगस्स जै न दोसे, उग्गालेइ सुहुमे व इयरे वा । ता न नियत्तै तत्तो, खवगो न गुणे य परिणमै तम्हा गणिणा ओवीलएण, खवगस्स दोससव्वस्सं । उग्गालेयव्वं खलु, तस्स हियं चिंतयंतेण सेज्जास्ण्थारोव्हि-स्ण्भोगाऽऽहार्निक्ख्म्प्वेसे। ठाणनिसीयतुयट्टण-विगिचणुव्वत्तणाऽऽईसु अब्भुज्जयचरियाए, uvayArama'NuttaraM प्कुव्व्ण्तो। सव्वेण आयरेणं च, सव्वसत्तीए भत्तीए appaparissamama'gaNiya, वट्टै खवगस्स निच्चपडियरणे । जो आयरियो सो खलु, इह होइ पकुव्वओ नाम खवगो kilAmiyaM'go, पडियरणगुणेण निव्वुइं लहै । तम्हा उ निवसियव्वं, खवगेण पकुव्विणो पासे संथारभत्तपाणे, अमणुण्णे अह चिरस्स दिण्णे वा । पडिचरगपमाएण व, सेहाऽऽइअसंवुडगिराहिं सीउण्हछुहातण्हा-किलामिओ तिव्ववेयणत्तो वा । कुविओ भवेज्ज खवगो, मेरं वा भेत्तुमिच्छेज्जा निव्वावएण गणिणा, चित्तं खवगस्स निव्ववेयव्वं । अक्खोभेण खमाए, जुत्तेण पणट्ठमाणेण अंगसुए य बहुविहे, नोअंगसुए य बहुविहे चेव । रयणकरंडयभूए, ऐनिउणो तह tada'tthassa वत्ता कत्ता य दढं, विचित्तसुयधारओ विचित्त्खो। आओवायविहण्णू, मैसंपण्णो महाभागो निद्धं महुरं हिययंगमंच, आहरणहेउजुत्तं च । कहै कहं निव्ववओ, समाहिकरणाय खवगस्स खुहियं परीसहुम्मीहिं, साहुपोयं भवोहवुब्भंतं । संजमरयणं निज्जा-मओ व्व निज्जावओ धरै धीबलकरमाऽऽयहियं, महुरं कण्णाऽऽहुई जै न देइ । सिवसुहकरिं च तो णं, चत्ता आराहणा होइ ता निज्जामगसूरी, निव्ववओ चेव होइ खवगस्स । आराहणा वि निव्वा-वगस्स दारेण चेव धुवं तडपत्तस्साऽवि विचित्त-कम्मपरिणैवसेण khvgss। तण्हाछुहाऽऽइएहि, अवि होज्ज विसोत्तियाऽऽइयं तं पुण पूयाकामो, कित्तीकामो अवण्णभीरू य । निज्जूहणाभएणं, लज्जाए गारवेणं वा को वि विवेयवियलो, जै नाऽऽलोएइ स्म्म्मुवुत्तो। तं जो अवायदंसण-पुरस्सरं सासए एवं इहलोए अवियडते, सढो त्ति संभावणा अकित्ती य । परलोए पुण माइ-त्तणेण अंतो असारस्स 1. ओवीलओ - अपव्रीडकः - लज्जा दूर करावी प्रायश्चित लेवा शिष्यने तैयार करनार, ॥ 4652 ॥ ॥ 4653 // // 4654 // // 4655 // // 4656 // // 4657 // // 4658 // // 4659 // // 4660 // // 4661 // // 4662 // // 4663 // // 4664 // // 4665 // // 4666 // // 4667 // // 4668 // / / 4669 // // 4670 // // 4671 // // 4672 // / / 4673 // // 4674 // // 4675 // // 4676 // // 4677 // // 4678 // // 4679 / / // 4680 // // 4681 // // 4682 // // 4683 // // 4684 // // 4685 // // 4686 // // 4687 // // 4688 // 134 Page #142 -------------------------------------------------------------------------- ________________ // 4689 // // 4690 // // 4691 // // 4692 // // 4693 // // 4694 // // 4695 // // 4696 // // 4697 // इहभवकयभावविहूण-कट्ठकिरिया वि कुगैहेउ त्ति । सो च्चिय वुच्चै सूरी, अवायदंसि त्ति नामेण एवंविहगुणगणसंगओ य, एसो महुरवयणेहिं । जंपेइ भो महायस!, खवग ! विभावेसु सम्ममिमं जह नाम कंटगप्पमुह-दव्वसल्लं पि dhuvama'NuddhariyaM / जणयै जणस्स देहे, ण केवलं वेयणं चेव किंतु जरडाहरप्फग-जालागद्दभदुसज्झलुयती य । tada'vararogasamUhaM पि, जणइ ता जाव मरणं पि तह चेव भावसल्लं, भिक्खुस्स वि मोहमोहियमैस्स । सम्मं खु अणुद्धरियं, धरियं अप्पाणए चेव जणयै ण केवलं इह-भवम्मि अजसाऽऽइ चेव किंतु प्र्ण्। संजमजीवियहरणा, चारित्ताऽभावमरणं पि आसमलणं व अरिपोसणं व, nimmavaNama'suhakammANaM / जणयै भवंतरेसुं, ऐदुल्लहबोहियत्तं च तो भट्ठबोहिलाभो, अणंतकालं भवण्णवे भीमे । जम्मणमरणाऽऽवत्ते, अणोरपारम्मि दुहसलिले उच्चाऽणुच्चासु विचित्त-भेयजोणीसु दुक्खदोणीसु । वच्चंतो पच्चंतो, sutikkhadukkha'ggiNA चिट्टे तहालखूणमेत्थ जीवो, संसारमहण्णवम्मि सामण्णं । तवसंजमं च अबुहो, नासेइ ससल्लमरणेण मरिठं ससल्लमरणं, स्ण्साराऽद्द्विम्हाक्द्दिल्ल्म्मि। सुइरं भमंति जीवा, अणोरपारम्मि ओइण्णा न वितं सत्थं व विसंव, दुप्पउत्तो व्व कुणै वेयालो । जंतं व दुप्पउत्तं, सप्पो व्व पमाइओ कुद्धो जं कुणै भावसल्लं, अणुद्धियं म्र्न्न्देस्काल्म्मि। दुल्लहबोहीयत्तं, अणंतसंसारियत्तं च । ता न खमं खुपमाया, muhuttama'vi चिट्ठिउं ससल्लेण । लज्जागारवरहिओ, अओ तुम सल्लमुद्धरसु उप्पाडित्ता सल्लं, mUlama'sesaM पुणब्भवलयाए । उम्मुक्कभया धीरा, तरंति भवसायरं जेण इय जै अवायदंसी, न होज्ज निज्जामगो वि खवगस्स । ता तस्स ससल्लस्स वि, किं फलमाऽऽराहणाकरणं तम्हा खवगेण सया, अवायदंसिस्स पाय्मूल्म्मि। अप्पा निवेसियव्वो, धुवा हि आराहणा तत्थ आयसपत्तनिहित्तं जलं व, आलोइया अईयारा । न परिस्सवन्ति जत्तो, अपरिस्सावि तयं बिति भिदंतेण रहस्सं, सो साहू तेण होइ प्रिच्त्तो। अप्पा गणो पवयणं, धम्मो आराहणा चेव लज्जाए गारवेण य, कोई दोसे परस्स खिय्म्मि। विप्परिणवेज्ज ओहा-वेज्ज व गच्छेज्ज मिच्छत्तं कोई रहस्सभेए, कए पउट्ठो हणेज्ज तं सूरिण्। अप्पाणं वा गच्छं, भिदेज्ज करेज्ज उड्डाहं इच्चेवमाऽऽइदोसा, न होंति गणिणो र्ह्स्स्धारिस्स्। अपरिस्सावी तेणं, मग्गिज्जइ निज्जवगसूरी इय अट्ठगुणोवेयस्स, सूरिणो पयपसायओ खवगो । आराहणमाऽऽराहै, संपुण्णं हयपमायरिऊ इय पावकमलहिमभर-समाए स्ण्वेग्र्ण्ग्सालाए। मरणरणजयपडागो-वलंभनिव्विग्घहेऊए आराहणाए पडिदार-दसगमैयम्मि बीयदारम्मि । गणसंकमम्मि पंचम-मुवइटुं सुट्ठियद्दारं सुट्ठियगवेसणेवं, कया वि न फलप्पसाहणायाऽलं । जव्विरहे तं भणिमो, संपयमुवसंपयादारं अह सो परिमग्गित्ता, निज्जवयगुणेहिं जुत्तमाऽऽयरियं । विज्जाचरणसमग्गं, उवसंपज्जइ तओ तस्स कीकम्मं काऊणं, पणुवीसाऽऽवासएहिं परिसुद्धं । विणएण पंजलिउडो, सव्वाऽऽयरमेवमुल्लवै भयवं! निस्सेसदुवालसंग-सुयजलहिपारगा तुम्हे। तुम्हेत्थ सयलसिरिसमण-संघनिज्जामगा गुरुणो तुम्हे च्चिय अज्ज इहं, जिणसासणभवणधारणक्खंभा । bhavagahaNabhamaNarINaM'gi-वग्गनिव्वुइपयं तुब्भे तुम्हे गई मई चिय, saraNama'saraNANa अम्ह तुम्हेत्थ । तुब्भे चेव अणाहाण, अम्ह नाहा वि ता भंते! आदिक्खादिवसाओ, काऊणाऽऽलोयणापयाणेण । दंसणनाणचरित्ते, सुविसुद्धे सम्मभावेण तुम्ह पयपउममूले, dIharasAmaNNaphalama'hamiyANi / कयौचियसेसकिच्चो, निस्सल्लाऽऽराहणं काहं एवं वुत्ते तेणं, निज्जामगमुणिवई भणइ भद्द ! / maNavaMchiya'tthama'cirA, साहेमि तुह अविग्घेणं धण्णो सि तुमं सुविहिय!, असेससंसारदुक्खखयजणणि । जो ArAhaNama'NahaM, एवं काउं समुच्छहसि अच्छाहि ताव सुंदर!, वीसत्थो अणूसुगो य जाव खणं । पडिचरएहि samama'haM, iNama'TuM संपधारेमि इय दुग्गइपुरपरिहो-वमाए स्ण्वेग्र्ण्ग्स्लाए। मरणरणजयपडागो-वलंभनिविग्घहेऊए । / 4698 ॥ ॥ 4699 // // 4700 // // 4701 // // 4702 // // 4703 // // 4704 // // 4705 // // 4706 // // 4707 // / / 4708 // // 4709 // // 4710 // // 4711 // // 4712 // // 4713 // // 4714 // // 4715 // // 4716 // // 4717 // / / 4718 // // 4719 // // 4720 // / / 4721 // // 4722 // // 4723 // // 4724 // // 4725 // 135 Page #143 -------------------------------------------------------------------------- ________________ आराहणाए पडिदार-दसगमैयम्मि बीयदारम्मि । गणसंकमणे भणियं, छटुं उवसंपयादारं उवसंपण्णो वि मुणी, अण्णोण्णपरिच्छणाए विर्ह्म्मि। न लभै samAhima'NahaM, परिच्छदारं अओ भणिमो अह जो अणसणकामो, साहू सूरी व पुव्वनिद्दिट्ठो । तग्गणनाहो मुणिणो य, निहुयबुद्धीए पढमं पि तेणं परिक्खियव्वा, किमिमे भावियमणा व इयरे वा । तग्गणगयसाहूहि वि, परिक्खियव्वो इमो बहुहा तप्पहुणा वि न केवल-ma'NasaNakAmI परिक्खियव्वो हु। किंतु नियगा वि मुणिणो, tada'tthanivvAhiNo वन वा आगंतुगेण तत्थ u, विभावणिज्जो गणाऽहिवो ताव । जै harisaviyasiya'ccho, सागयमिच्चाइ जंपतो अब्भुटेज्ज सयं चिय, इंतं दट्ठण अहव निय्मुन्निन्नो। पेसेज्जुचियं काउं, ता सो पत्थुयविहिविहाया कसिणमुहच्छाओ सुण्ण-चक्खुक्खेवो य विस्सरगिरो y। एवंविहो य नेओ, इयरो पत्थुयपवित्तीए मुणिणो वि हु भणियव्वा, भिक्खाकाले अहो ! मह निमित्तं । कलमोयणं सखीरं, तुब्भेहिं आणियव्वं ति जै ते एवं वुत्ता, हसंति annnnonnnnm'hvmultthN| जंपंति ता अभाविय-मइणो त्ति विभावणिज्जा ते अह ते सहरिसमेवं, वयंति तुमए अणुग्गिहीयम्ह । एवं चिय काहामो, सइ लाभे सव्वजत्तेण आगंतुगेण एवं, वत्थव्वपरिक्खणा उ कायव्वा । आगंतुगं पि वत्थव्व-साहुणो इय परिक्खन्ति कलमोयणाऽऽइउत्तम-AhArama'maggiyA वि उवणिति । आगंतुगस्स जै सो, सविम्हयं एवमुल्लवै अहह चिरधरणिभमणे वि, एरिसा प्व्र्ग्ण्ध्ब्ण्धुर्या। सरसत्तणं पि नेवो-यणस्स दिटुं कहिं पि मए न य वंजणसामग्गी वि, दीसइ अण्णत्थ एरिससरूवा । भुंजिस्सामि पकामं पि, ता अहं भोयणमिमं ति ता सो णिसेहियव्वो, न uttima'TuppasAhaNAyA'laM / अजींदिओ त्ति पुणरवि, जहाऽऽगयं पेसियव्वो य जो पुण tArisama'saNaM, दटुं जंपेज्ज uttimaTTha'tthI / हंहो महाऽणुभावा!, kima'NeNa ममोवणीएण एवंविहस्स पवराऽसणस्स, को भुंजिउं ममं कालो। तो णं पडिच्छियव्वो, स महासत्तो समुचिओ त्ति एवं कओवयारा, परोप्परं ठाणगमणसज्झाए । आवस्सयभिक्खग्गह-वियारमाऽऽइसु परिक्खंति अह जइया सो अब्भु-च्छहेज्ज आराहणं पकाउंजे । वत्थव्वसूरिणा वि हु, परिक्खयव्वो तया एवं सुंदर! तुमए अप्पा, संलिहिओ? जै वएज्ज सो एवं । किं camma'TTiyamettaM, भयवं! नो पेच्छसि mamaM'gaM असुणंतो व्व पुणो वि हु, ता पुच्छेज्जा पुणो वि स स्रोस्ण्। ऐनिउणो सि न सिटे वि, नेव दिटे वि पत्तियसि ई जंपतो जै नियग-मंगुलि भंजिऊण दंसेज्जा । पेच्छसु निउणं भयवं!, जह एत्थ सुथेवमेत्तं पि मंसं व सोणियं वा, मजं वा अत्थेइ evama'vi भ्ण्ते!| कि संलिहामि? तो णं, स सूरिणा एव भणियव्वो "न हु ते दव्वसंलेहं, पुच्छे पासामि ते किसं । कीस ते अंगुली भग्गा, भावं संलिह मा तुर" "इंदियाणि कसाए य, गारवे य किसे कुरु । ण चेयं ते पसंसामि, किसं साहू ! सरीरगं" सिलोयजुयलं चेयं, वुत्तं व्त्थ्व्व्सूरिन्ना। आराहणानिमित्तेणं, आगयप्पडिबोहणे एवं परोप्परं सइ, सुकयपरिक्खाण उभयपक्खाण । भत्तपरिण्णाकाले, थेवं पि ण होज्ज अरामाही ऐरभसकयाणं पुण, पाएण पओयणाण पज्जते । dhamma'tthasaMgayANa वि, न विवागो निव्वुइं जणइ इय धम्मतावसाऽऽसम-समाए स्ण्वेग्र्ण्ग्सालाए। मरणरणजयपडागो-वलंभनिव्विग्घहेऊए आराहणाए पडिदार-दसगमैयम्मि बीयदारम्मि । गणसंकमे परिच्छ त्ति, सत्तमं दारमुवइटुं विहिओभयपक्खपरिक्खणे वि, nA''rAhaNa'sthiNo कज्जं । जीए विणा निविग्धं, संपज्जइ भाविकालम्मि तं पडिलेहं एत्तो, कित्तेमि सा पुणो भवै एवं । किर निज्जामगसूरी, सुगुरुपरंपरयपत्तेण खवगस्सुवसंपण्णस्स, तस्स आराहणाए वक्खेवं । दिव्वेण निमित्तेणं, पडिलेहै अप्पमत्तमणो रज्जं खेत्तं अहिवै-gaNama'ppANaM च पडिलिहित्ताणं । tama'vigghammi पडिच्छइ, अप्पडिलेहाए बहुदोसा परओ वा तं नाउं, पारगमिच्छंति इहरहा नेव्। सिवखेमसुभिक्खेसुं, निव्वाघाएण पडिवत्ती इहरा रायाऽऽईणं, सरूवपडिलेहणाए विरहम्मि । आराहणाए विग्घो वि, होज्ज हरिदत्तमुणिणो व्व तहाहि ॥ 4726 ॥ ॥ 4727 // // 4728 // // 4729 // // 4730 // // 4731 // // 4732 // // 4733 // // 4734 // // 4735 // // 4736 // // 4737 // // 4738 // // 4739 // // 4740 // // 4741 // // 4742 // // 4743 // // 4744 // // 4756 // // 4746 // // 4747 // // 4748 // // 4749 // // 4750 // // 4751 // // 4752 // // 4753 // // 4754 // // 4755 // // 4756 // // 4757 // // 4758 // // 4759 // // 4760 // // 4761 // // 4762 // 136 Page #144 -------------------------------------------------------------------------- ________________ // 4763 // // 4764 // // 4765 // // 4766 // // 4767 // // 4768 // // 4769 // // 4770 // // 4771 // // 4772 // संखपुरे नयरम्मि, पसिद्धिपत्तो नराऽहिवो आसि। सिवभद्दो नामेणं, महाबलो विजियसत्तुकुलो उवरोहिओ य वेय-प्पमोक्खनीसेससत्थकुसलमई । मतिसागराऽभिहाणो, अहेसि से सम्मओ बाढं तेण य राया अणवरय-मेव निव्विग्घ्र्ज्ज्सुह्हेद्द्ण्। दुग्गइनिबंधणेसु वि, पयट्टियो जण्णकज्जेसु अह एगम्मि अवसरे, समोसढो नयरबाहिरुज्जाणे । बहुसमणसंघसहिओ, सूरी गुणसेहरो णाम तव्वंदणवडियाए, सबालवुड्ढाऽऽउलो नगरलोगो । बाहणजाणाऽऽरूढो, महाविभूईए तत्थ गओ राया वि तम्मि समए, तेणेव पुरोहिएण सह तुरए । आवाहिउं पयट्टो, पुरस्स बहियाविभागम्मि अह तं नयरीलोयं, इंतं viNiyattamANama'vi दुत्तुण्। कोऊहलेण रण्णा, पुटुं कि अज्ज को वि महो? जेणेस जणो एवं, पवराऽलंकारभूसियसरीरो! निययविहवाऽणुसारेण, सव्वओ वियरै जहिच्छं सिट्ठो य परियणेणं, परमत्थो तो सविम्हओ राया। उज्जाणे तम्मि गओ, वंदिय सूरि निसण्णो य तो रायपमुहपरिसं, उद्दिसिउं सूरिणा वि ध्म्म्खा। पारद्धा जलहरगज्जि-गहीरघोसाए वाणीए जहाहंभो नरवर! नीसेस-सत्थपरमत्थसंगया एत्थ । सलहिज्जइ जीवदया, एक्क च्चिय सव्वसोक्खकरी एयाए न विउत्तो, ससि व्व रयणि विणा मणागं पि। पावै सोहं धम्मो, तवनियमकलावकलियो वि एयाए निरयमणा, गिहिणो वि गया सुरिंदभवणेसु । एयविमुहा य मुणिणो वि, narayama'iduhakara पत्ता जो वंछइ अच्छिण्णं, sokkhama'tucchaM तहाऽऽउयं दीहं । सो कप्पमहापायव-लयं व पालेइ जीवदयं सुमुणिपणीओ वि सुजुत्तिओ वि, जो नाम जीव्द्यार्हिओ। सो भीमभयंगो इव, धम्मो दूरेण हेयव्वो एवं भणिए गुरुणा, जागविहिपरूवगम्मि नरवइणा । उवरोहियम्मि दिट्ठी, कुवलयदलसच्छहा खित्ता उवरोहिएण तत्तो, अंतो पसरंततिव्वरोसेण । भणियं हंहो मुणिवर!, tumama'haM दूससे जागं veya'tthaM अमुणेतो, पुराणसत्थाण किंपि parama'tthaM । अवियाणमाणगो वि हु, अहो ! सुधिट्ठत्तणं तुज्झ गुरुणा भणियं भद्दय !, किमेवमुल्लवसि रोसवसगो तं । वेयपुराणाण तुमं, parama'tthaM नेव मुणसि त्ति किं भद्द! तुज्झ सत्थेसु, पुव्वमुणिविरइएसु सव्वत्थ । जीवदया न कहिज्जइ, तव्वयणं वा न सुयमेयं "यो ददाति सहस्राणि, gavAma'zvazatAni c| अभयं सर्वसत्त्वेभ्य-staddAnama'tiricyate समग्रावयवान् दृष्ट्वा, नरान् प्राणिवधोद्यतान् । पङ्गभ्यश्छिनहस्तेभ्यः, कुष्ठिभ्यः स्पृहयाम्यहम् कपिलानां सहस्रं तु, यो द्विजेभ्यः प्रयच्छति । एकस्य जीवितं दद्यात्, कलां नाऽर्हति षोडशीम् नाऽतो भूयस्तमो धर्मः, kazcida'nyo'sti भूतले । प्राणिनां भयभीतानां, अभयं यत्प्रदीयते वरमेकस्य सत्त्वस्य, दत्ता ह्यभयदक्षिणा । न तु विप्रसहस्रेभ्यो, gosahasrama'laGkRtam अभयं सर्वसत्त्वेभ्यो, यो ददाति दयापरः । तस्य देहाद्विमुक्तस्य, भयं नाऽस्ति कुतश्चन हेमधेनुधराऽऽदीनां, दातार: सुलभा भुवि । दुर्लभः पुरुषो लोके, यः प्राणिष्वभयप्रदः mahatAma'pi दानानां, कालेन क्षीयते फलं । भीताऽभयप्रदानस्य, क्षय एव न विद्यते दत्तमिष्टं तपस्तप्तं, तीर्थसेवा तथा श्रुतं । सर्वाण्यभयदानस्य, कलां नाऽर्हन्ति षोडशीम् यथा मे न प्रियो मृत्युः, सर्वेषां प्राणिनां तथा । तस्मान्मृत्युभयत्रस्ता-स्त्रातव्याः प्राणिनो बुधैः" "एकत्र क्रतवः सर्वे, समग्रवरदक्षिणाः । एकतो भयभीतस्य, प्राणिनः प्राणरक्षणम् सर्वसत्त्वेषु यद्दानं, एकसत्त्वे च या द्या। सर्वसत्त्वप्रदानाद्धि, दयैवैका प्रशस्यते सर्वे वेदा न तत् कुर्युः, सर्वे यज्ञा यथोदिताः । सर्वतीर्थाभिषेकाच, यत् कुर्यात् प्राणिनां दया" इय भो महायस! तुमं, niyasattha'tthaM पि किं न सुमरेसि? / परमत्थघडंतं पि हु, पडिवज्जसि जंन जीवदयं evama'NusAsio सो, समणोवरि द्द्ध्पोस्माऽऽव्न्न्न्नो। थेवमुवसंतचित्तो, राया पुण भद्दगो जातो सूरी वि भव्वसत्ते, ठाविय धम्मे जिणप्पणीयम्मि । तत्तो विणिक्खमित्ता, vihariuma'NNattha आरद्धो अपुव्वखेडकब्बड-पुराऽऽगराऽऽइसु चिरंच विहरित्ता । पुणरवि तत्थेव पुरे, समोसढो उचियदेसम्मि ॥ 4773 ॥ ॥ 4774 // // 4775 // // 4776 // // 4777 // // 4778 // // 4779 // // 4780 // // 4781 // // 4782 // // 4783 // // 4784 // // 4785 // // 4786 // // 4787 // // 4788 // // 4789 // // 4790 // // 4791 // // 4792 // // 4793 // // 4794 // // 4795 // // 4796 // // 4697 // // 4798 // // 4799 // 13e, Page #145 -------------------------------------------------------------------------- ________________ तत्थ य ठियस्स हरिदत्त-नामगो मुणिवरो निय्य्ग्च्छ्ण्। मोत्तूण उत्तिमटुं, काउं कयकायसंलिहणो आगंतूण महप्पा, पयओ पयपंकयं पणमिऊणं । भालयलरैयपाणी, विण्णविउं एवमाऽऽढत्तो भयवं! कुणह पसायं, संसारसमुद्दनावकप्पेणं । संलिहियस्सा अणसण-दाणेणाऽणुग्गहं मज्झ तो निययगणं आपुच्छिऊण, करुणापहाणचित्तेण । पडिवण्णं तव्वयणं, मुणिवैगुणसेहरेण लहु~ अह सोहणे मुहुत्ते, अविभाविय patthuya'tthapaccUhaM / सहसच्चिय मुणिवइणा, सो ठविओ उत्तिमट्टम्मि जाया पुरे पसिद्धी, ताहे भत्तीए कोऊहल्लेण । अणवस्यमेइ लोगो, वंदणवडियाए खवगस्स तस्स य सिवभद्दनराऽहिवस्स, समयम्मि तम्मि जेत्त्त्थ्सुओ। अवितक्कियाऽऽगमेणं, रोगेणं आउरो जाओ वाहरिया वरवेज्जा, कया तिगिच्छा विचित्त्म्ण्ताऽऽई। उवजुंजिया तहा वि य, पडियारो से न संपत्तो किकायव्वयवाउल-मणो य भूमीवई tao baaddhN। विच्छायवयणकमलो, सोगं काउंसमाढत्तो एत्थंतरम्मि तेणं, चिरकालच्छिद्दपेच्छणपरेण । धम्मपदुद्वेण पुरो-हिएण लद्धाऽवगासेण भणियं देव! कहं चिय, होइ सुहं तत्थ जत्थ निग्गंथा । अप्पत्थावे वि कुणंति, maraNama'saNaM परिच्चैठं कहिओ य समग्गो उत्ति-म्त्त्त्थ्त्त्त्थिय्ख्म्ग्साहुवुत्त्ण्तो। सुणिऊण तं च राया, अच्चंतं रोसमाऽऽवण्णो आणत्ता नियपुरिसा, are ime साहुणोऽम्ह विस्याओ। तह कुणह जहा सिग्धं, सव्वे वि य नीहरंति त्ति तो तेहिं सूरिणो नर-वैस्स ANA निवेइया पुरो। अह एगेणं मुणिणा, पयंडविज्जाबलजुएण जिणसासणलहयत्तण-ma'valoiya जंपियं सरोसेण । हंहो मुढा ! निम्मेर-मेवमल्लवह किं तब्भे किं न मुणह मुणिणो जत्थ, समयसत्थुत्तजुत्तिअविरुद्धं । धम्मकिरियं पवज्जंति, जंति असिवाऽऽइणो तत्तो भावे वि तेसिं kahama'vi, सकम्मुणो चेव एस अव्राहो। साहूसु कीस कुप्पह, विहलं चिय कुप्पइ तुम्ह ता अम्ह गिराए निवं, मग्गे ठावेह मोयह कुतकं । ते किं भिच्चा सासेंति, जे पहुं न कुपहपवण्णं एवं भणिए पुरिसेहि, जंपियं समण ! मा बहुं वयसु । जै अच्छिउमिच्छसि ता, गंतुं सयमेव सिक्खवसु अह सो पुरिसेहिं समं, गओ समीवम्मि पुहिनाह्स्स्। आसीवायपुरस्सर-मेवं वोत्तुं पवत्तो य नरनाह ! न जुत्तं तुज्झ, धम्मे विग्धं पकप्पिउं एवं । धम्म पालेंत च्चिय, वुढेइ पावंति भूवइणो तं पुण समणाणं समय-वुत्तकिरियापवण्णचित्ताण । समदिट्ठीए पडणीय-लोयपडिसेहणेण भवे मा य तुमं मुणसु इमे, समणा कि कोविया वि काहिन्ति । नणु ऐमहिज्जमाणं, caMdaNama'vi मुयै हव्ववहं एमाऽऽइ भूरि भणिओ वि, भूवै जा न कुग्गहं मुयै । ता तेण मुणिवरेणं, दुट्ठो त्ति विभाविउं विहियं चलिरथिरथोरथंभं, कंपिरमणिकुट्टिमं ttlNtsirN। विहडंतपट्टसालं, नमंतवरतोरणाऽवयवं पक्खुभियभित्तिभागं, सव्वत्तो वेवमाणपागारं । पल्हत्थसंधिबंध, विज्जासत्तीए तब्भवणं अह तं तहाविहं पेच्छिऊण भीओ निवो सबहुमाणं । चलणेसु निवडिऊणं, साहुं विण्णविउमाऽऽढत्तो भयवं! उवसमसारो, दयाऽऽगरो दमधरो तुमं चेव । तुममेव भयाऽवडनिवडि-याण हत्थाऽवलंबो सि ता खमसु कलुसमइणो, एक्कं दुव्विलसियं ममं एयं । न पणो काहामि पसीय, इण्डिं नियविणेये व्ब न मुर्णिद! काउमेवं, मणसा वि कया वि संपहारेमि । किं तु सुयविहुरयाए, दुट्ठवएसा विहियमेयं इण्डिंच तुज्झ साम्थ्-म्ण्थ्म्ण्थिज्ज्मान्न्म्न्न्ज्ल्ही। इय वैयरववएसा, विवेयरयणाऽऽयरो जाओ ता पज्जत्तं पुत्तेण, तेण तेण वि य रज्जडेण । जं तुम्हें पयपंकय-पडिकूलत्तेण मे होही अह पणयवच्छलेणं, मुणिणा भीओ त्ति भाविउं भूवो। आसासिओ पसंता-'ऽणणेण महुरेहिं वयणेहि एत्थंतरम्मि सड्ढो, जिणदासो तप्पभावपरितुट्ठो । वागरै नरवई देव!, नूणमेयस्स वरमुणिणो नामग्गहणेण वि उवसमंति, घ्भूय्साइन्नीदोसा। चलणक्खालणपयसा, पसमंति उदग्गरोगा वि एवं सोच्चा रण्णा, मुणिपयपक्खालणोदगेण सुओ। अभिसित्तो तव्वेलंच, पगणदेहत्तणं पत्तो तो तम्माहप्पुप्पेहणेण, निच्छिय्ध्म्म्सार्त्तो। जिणधम्म पडिवण्णो. राया साहस्स वयणेण तत्तो सद्धम्मविरुद्ध-जंपिरंतं पुरोहियं अहियं । सुमुणिजणपच्चणीयं, निव्वासेऊण नयरीओ ॥ 4800 ॥ / / 4801 // // 4802 // // 4803 // // 4804 // / / 4805 // // 4806 // // 4807 // // 4808 // // 4809 // // 4810 // // 4811 // // 4812 // // 4813 // // 4814 // // 4815 // // 4816 // // 4817 // // 4818 // // 4819 // // 4820 // // 4821 // // 4822 // // 4823 // // 4824 // // 4825 // // 4826 // // 4827 // // 4828 // // 4829 // // 4830 // // 4831 // // 4832 // // 4833 // // 4834 // // 4835 // // 4836 // // 4837 // 138 Page #146 -------------------------------------------------------------------------- ________________ राया सव्विड्डीए, सव्वेणं आयरेण khvgss। उज्झियनियकायव्वो, बहुमाणं काउमाऽऽरद्धो ॥ 4838 ॥ एवं हरिदत्तमहा-मुणिस्स लीणस्स उत्तिम्त्त्त्थ्म्मि। समुवट्ठिओ वि विग्घो, ऐसैणा झत्ति पडिखलिओ ॥ 4839 ॥ एवंविहा य ऐसय-समण्णिया केत्तिया व होर्हिति । ता एढमं चिय विग्धं, पडिलेहिय उज्जमेयव्वं ॥ 4840 ॥ इय समयसिंधुवेलोवमाए, स्ण्वेग्र्ण्ग्सालाए। मरणरणजयपडागो-वलंभनिविग्घहेऊए ॥ 4841 ॥ आराहणाए पडिदार-दसगमैयम्मि बीयदारम्मि । गणसंकमणे वुत्तं, paDilehaNadArama'TThamagaM // 4842 // पच्चूहाणं पडिलेहणे वि, नो जं विणा kuslm'ttuN। काउं पारै खवगो, तं pucchAdArama'ha भणिमो ॥ 4843 ॥ अह वत्थव्वगसूरी, णियगच्छगए तवस्सिणो सव्वे । वाहरिऊणं जंपइ, एसो खवगो महासत्तो ॥ 4844 ॥ निस्साए तुम्ह काउं, वंछइ आराहणाविहिं अणहं । जै पाणगाऽऽइदव्वाणि, खवगसुसमाहिकारीणि ॥ 4845 ॥ सुलभाणि एत्थ खेत्ते, तुब्भे एयं च पडियरह सम्मं । ता साहह जेणेमं, महाऽणुभावं पडिच्छेमो ॥ 4846 ॥ तो जै सहरिसमिय ते, भणंति सुलभाणि असणमाऽऽईणि । अणुगिण्हह खवगमिमं, सज्जा अम्हे वि ettha'tthe ॥ 4847 // ताहे पडिच्छियव्वो, खवगो इय होज्ज तस्स निव्विग्घा । वंछियसिद्धी न परो-प्परं च थेवं पि असमाही ॥ 4848 ॥ निज्जावगाऽऽयरियाण, गणंतरादाऽऽगयस्स खवगस्स । णिज्जावगसाहूण य, पुच्छा सव्वेसि गुणजणिगा ॥ 4849 ॥ tada'pucchaNe परोप्पर-ma'ciyattaM भत्तपाणविरहे य । खवगस्स वि असमाही, एमाऽऽई होति बहुदोसा ॥ 4850 ॥ इय निव्वुइपहसंदणसमाए, स्ण्वेग्र्ण्ग्सालाए। मरणरणजयपडागो-वलंभनिव्विग्घहेऊए ॥ 4851 ॥ आराहणाए पडिदार-दसगमैयम्मि बीयदारम्मि । गणसंकमणे कहियं, नवमं पुच्छापडिदारं । / 4852 ॥ जहविहिकयपुच्छस्स वि, उत्तरकायव्वसंगयं सम्मं । खवगं पडुच्च संपइ, पडिच्छदारं पवक्खामि ॥ 4853 ॥ पुव्वपवंचियविहिणा, खमगं समुवट्ठियं पडिच्छंति । सव्वाऽऽयरेण मुणिवै-तवस्सिणो उज्जया नवरं ॥ 4854 ॥ जै तत्थ गणे kahama'vi, समकालं चिय उवट्ठिया दोण्णि । खवगा तेर्सि एक्को, पढम चिय संलिहियकाओ ॥ 4855 ॥ जो सो संथारगओ, चयै सरीरं जिणोवएसेण । बीयो संलिहै तणुं, उग्गेहिं तवोविसेसेहिं ॥ 4856 ॥ तैयं च पुणो खवगं, वारेज्ज उवट्ठियं पि विहिपुव्वं । paDicaragANama'bhAve, समाहिविगमो भवे इह्रा। ॥ 4857 ॥ अहव पहुप्पंति कहंपि, तस्स जोग्गा वि प्व्र्प्द्दिय्र्गा। tada'NuNNAo संतो, ता सो वि पडिच्छियव्वो त्ति ॥ 4858 ॥ तह भत्तपच्चखाया, जै सो नो patthuya'tthanittharaNaM / काउं तरेज्ज लोगेण, जाणिओ पेहिओ य भवे ॥ 4859 ॥ ता तस्स हाणम्मि, बीयो संलेहणाकरो साहू । ठवियव्वो रइयव्वा, tadaM'tare चिलिमिणी सम्म ॥ 4860 ॥ तो जेहिं पुव्वं सो, सुओ व दिट्ठो व होज्ज तो तेसिं । वंदिउमुवागयाणं, दंसेयव्वो मणागं पि ॥ 4861 ॥ इहरा होज्जुर्3आहो, पवयणखिसाऽऽइया महादोसा । चिलिमणिबाहिठिय च्चिय, तेणं वंदावियव्वा ते ॥ 4862 ॥ गणसंकमणं काउं, विहिणा एएण विहडियममत्ता । आणं आराहित्ता, करंति दुक्खक्खयं धीरा ॥ 4863 ॥ iya sirijinncNdmunniNd-रिय्स्ण्वेग्र्ण्ग्सालाए। मरणरणजयपडागो-वलंभनिविग्घहेऊए ॥ 4864 ॥ आराहणाए पडिदार-दसगमैयम्मि बीयदारम्मि । गणसंकमे पडिच्छत्ति, दसममुत्तं पडिद्दारं ॥ 4865 ॥ तब्भणणाओ य पुणो, परगणसंकमणनामगं एयं । मूलद्दारचउक्के, भणियं दारं दुइज्जं पि ॥ 4866 ॥ दव्वे खेत्ते काले, भावम्मि य सव्वहा धुय्म्म्त्तो। भयवं bhavaM'tayArI, निरंजणो जयै वीरजिणो ॥ 4867 ॥ parikammiya'ppaNo वि हु, कयपरगणसंकमस्स वि य जम्हा । अव्वुच्छिण्णममत्तस्स, नत्थि आराहणा तम्हा ॥ 4868 ॥ भणिउं गणसंकमणं, इण्डिं वोच्छं ममत्तवोच्छेयं । तम्मि य पडिदाराई, कमेण एयाइं नव होन्ति ॥ 4869 ॥ आलोयणाविहाणं, सेज्जा संथारओ य निज्जवया । दसण हाणी पच्चक्खाणं तह खामणा खमणा ॥ 4870 ॥ अब्भुवगओ वि खमगो, गुरुणा नाऽऽलोयणं विणा सुद्धि । पावै जं ताऽऽलोयण-विहाणदारं परूवेमि ॥ 4871 ॥ किर भणइ गुरू खवगं, विहिणा महुरक्खरं गणसमक्खं । हंहो देवाऽणुप्पिय !, सम्मं संलिहियकाओ सि ॥ 4872 ॥ सम्मं पवण्णसामण्ण-वणियाऽसेसकिच्चनिरओ सि। सम्मं सीलगुणाऽऽगर-गुरुजणपयसेवणपरो सि ॥ 4873 ॥ sammama'puNNadulaMbhaM, परमं पयवि तुमं पवण्णो सि । ता एत्तो सविसेसं, मुक्काऽहंकारममकारो ॥ 4874 ॥ 1. चिलिमिणी = जवनिका, 139 Page #147 -------------------------------------------------------------------------- ________________ ऐदुज्जयं पि इंदिय-कसायगारवपरीसहाऽणीयं । निज्जिणिऊणं सम्मं, उवसंतविसोत्तियातावो ॥ 4875 ॥ आलोएस विहीए, सुविहिय ! hiyama'ppaNo स्मीह्ण्तो। duccariyama'NuyamettaM पि, इह पुणाऽऽलोयणविहाणे ॥ 4876 ॥ आलोयण दायव्वा, केवैकालाउ कस्स केणं वा । के य अदाणे दोसा, के य गुणा होन्ति दाणम्मि ॥ 4877 ॥ कह दायव्वा य तहा, आलोएयव्वयं च किं गुरुणो । कह व दवावेयव्वा, पच्छित्त फलं च दाराई ॥ 4878 ॥ जै विहु paidiNama'pamatta-माणसो जयै सव्वकिच्चेसु । कंटकवेहं व पहे, तहा वि किंपि हु अईयारं ॥ 4879 ॥ आवज्जइ साऽवज्जविवज्जगो वि, कम्मोदयस्स दोसेण । कत्थइ किच्चविसेसे, तस्स य सुद्धि समीहन्तो । / 4880 ॥ पक्खियचउमासाऽऽइस, नियमेणाऽऽलोयणं मुणी देज्जा । giNhejja'bhiggahe पुण, पुव्वग्गहिए निवेइत्ता ॥ 4881 ॥ एमेव uttima'TTe, संवेगपरेण सीय्लेन्नाऽवि। आलोयणा हु देया, जाणियजिणवयणसारेण ॥ 4882 ॥ इय जेत्तियकालाओ, देया आलोयण त्ति निद्दिटुं । एत्तो.जारिसयस्सा, देया सा तं पवक्खामि ॥ 4883 ॥ पयडिज्जइ जह रोगो, कुसलस्स चिगिच्छगस्स लोग्म्मि। लोगुत्तरे वि तह कुसल-सूरिणो भावरोगो वि ॥ 4884 ॥ कुसलो य सो च्चिय इहं, दोसस्स नियाणमाऽऽइ जो मुणै । / accaMtama'ppamAI, सव्वत्थ समो य सो दुविहो ॥ 4885 ॥ आगमओ सुयओ वा, आगमओ छव्विहो विणिद्दिट्ठो । केवल मणो-हि चोद्दस-दस नव-पुव्वी य नायव्वो ॥ 4886 ॥ कप्पपकप्पो य सुए आणाइत्तो य धारणाए य । एसो वि हु कारणओ, कुसल इव जिणेहष्णुण्णाओ ॥ 4887 ॥ जह किर विभंगिणो रोग-कारणं ओसहं च तस्समणं । नाउं विविहाऽऽमइणं पि, दिन्ति विविहोसहसमूह ॥ 4888 ॥ पार्वति तदुवओगेण, रोगिणो तक्खणेण रोगखयं । nivvuima'NahaM च सया, एसेवुवमाओ इहई पि ॥ 4889 ॥ विब्भंगिणो इव जिणा, रोगी साहू य रोग अवराहा । सोही य ओसहाई, सुद्धं चरणं तु आरोग्गं ॥ 4890 ॥ जह य विभंगिकएहि, रोगं नाऊण वेज्ज्स्त्थेहि। भिसजा करिति किरियं, तह पुव्वधरा वि सोहिति ॥ 4891 ॥ कप्पपकप्पधरो चिय, आयार्ख्माऽऽइगुन्न्ग्न्नोवेओ। सोहेइ भव्वसत्ते, सोहीए जिणोवइट्ठाए । / 4892 ॥ जंघाबलहाणीए, desaM'tarasaMThiyANa दोण्हं पि । अग्गीयगूढवियडणा, सोही आणाए एस विही ॥ 4893 ॥ असई कयं विसोहिं, अव्धारिय्स्य्ल्त्त्त्त्म्म्त्तो। तह चेव ववहरंतो, धरणाजुत्तो मुणेयव्वो ॥ 4894 ॥ nijjuttIsutta'tthe, पीढधरो विय किलेत्थ जोगो त्ति । कालं पडुच्च नेओ, जीयधरो जो वि गीयत्थो ॥ 4895 ॥ सेसा न होंति जोगा, जह कूडचिगिच्छगा उ अवियड्ढा । रोगविवुढेइं मरणं च, रोगिमणुयाण उवणेति ॥ 4896 ॥ पावेंति य ते गरिहं, लोए दंडं च निव्स्यासाओ। लउत्तरे वि एवं, जोएज्जा सव्वमेय ति । / 4897 ॥ कूडाऽऽलोइयसोही-दाणं विव्रीय्दोस्प्रिवुद्द्द्दी। तत्तो चरणाऽभावो, मरणं पुण एत्थ नायव्वं ॥ 4898 ॥ गरिहा bhavaM'taresu वि, जिणवयणविराहगाण गरिहेसु । ठाणेसु समुप्पत्ती, दंडो पुण दीहसंसारो ॥ 4899 ॥ आलोयणाऽरिहेसो, ussagga'vavAyao विन्निद्दित्त्त्थो। सा जारिसेण देया, तारिसयं संपयं वोच्छं ॥ 4900 ॥ जाइकुलविणयनाणे, दंसणचरणेहिं hoi sNpnnnno। खंतो दंतो अमाई, अपच्छयावी य बोधव्वो ॥ 4901 ॥ जाईकुलसंपण्णो, pAyama'kajaM न सेवै कहिंचि । आसेविउंच पच्छा, तग्गुणओ सम्ममाऽऽलोए ॥ 4902 ॥ विणएण उ संपण्णो, निसेज्जकीकम्ममाऽऽइविणएणं । आलोएइ जहुत्तं, सुद्धसहावो सयं पावं । / 4903 ॥ नाणेण उ संपण्णो, दोसविवागं वियाणिउं घोरं । आलोएइ सुहं चिय, पायच्छित्तं च अवगच्छे ॥ 4904 ॥ सुद्धो अहं ति सम्म, सद्दहई दंसणेण संपण्णो । चरणेण उ संपण्णो, न कुणै भुज्जो tama'varAha । / 4905 // अवियडिए य चरित्तं, न सुज्झइ मे त्ति स्म्म्माऽऽलोए। खंतो आयरिएहि, फरुसं भणिओ वि नो रूसे ॥ 4906 ॥ दंतो समत्थु वोढं, पच्छित्तं जमिह दिज्जए तस्स । न प्पलिउंचे व अमाई, अपच्छयावी न परितप्पे ॥ 4907 ॥ एयारिसेण तम्हा, दायव्वाऽऽलोयणा जैजणेणं । saMviggeNa'ppANaM, कयत्थमिय मण्णमाणेणं ॥ 4908 ॥ परलोयम्मि अवाया, एएसिं दारुण त्ति दोसाणं । धण्णो हं जस्स गुरू, इहेव ते मे विसोहिन्ति ॥ 4909 ॥ सोहीए अभीएणं, अपुणक्करणुज्जएण दोसाणं । नो पडिवक्खजुएणं, जमेस भणिओ अजोगो त्ति ॥ 4910 ॥ आकंपैत्ता अणुमाणइत्ता जं दिटुं बायरं च सुहुमं वा । छण्णं सद्दाऽऽउलयं बहुजण अव्वत्त तस्सेवी ॥ 4911 ॥ वेयावच्चाऽऽईहि, पुव्वं आकंपैत्तु आयरियं । आलोएइ कहं मे, थेवं वियरेज्ज पच्छित्तं ॥ 4912 ॥ 140 Page #148 -------------------------------------------------------------------------- ________________ तथाहिभत्तेण व पाणेण व, उवगरणेणं च कीइकम्मेणं । आकंपेऊण गणि, करेइ आलोयणं कोई आलोइयं असेसं, होही काही अणुग्गहमिमो त्ति । इय आलोइंतस्स u, पढमो आलोयणादोसो नाऊण विसं पुरिसो, जह को वि पिवेज्ज jIviya'tthI u। मण्णंतो hiyama'hiyaM, सल्लविसोही तहेसा वि कि एस उग्गदंडो, मिउदंडो व त्ति evama'NumANe । अहव अबलो त्ति थेवं, पच्छित्तं मज्झ देज्जाहि धण्णा ते भगवंतो, सुट्ठ निसटुं च जे कुणंति तवं । वयै निहीणो खु अहं, जं न समत्थो तवं काउं जाणह य मज्झ थामं, गहणीदोबल्लया अणाऽऽरोग्गं । तुम्ह पभावेण इम, सोहिं बहु नित्थरिस्सामि अणुमाणेऊण गुरुं, एवं आलोयणं तओ पच्छा । कुणै ससल्लो ता सो, बीयो आलोयणादोसो गुणकारओ त्ति भुंजइ, जहा suha'tthI अप्त्थ्माऽऽहार्ण्। पच्छा विवागकडुयं, सल्लविसोही तहेसा वि दिट्ठा उ जे परेणं, दोसा वियडेइ ते च्चिय न अण्णे । सोहिभया जाणंतु व, एसो एयाऽवराहो त्ति मोहेण मोहियमई, अद्दिटुं सव्वहा निगृहेतो। आलोएइ जं तं, तईओ आलोयणादोसो जह वालुयाए अवडो, पूरै उक्कीरमाणओ चेव । तह कम्माऽऽयाणकरी, सल्लविसोही इमा होइ बायरवडवराहे, जो आलोएइ सुहमए नेय । अहवा सहमे वियडै, वरमण्णंतो उ एवं त जो सहमे आलोयै, सो किह नाऽऽलोए बायरे दोसे। अहवा जो बायरए, वियडै सो किं न सुहमे उ बायरमाऽऽलोएइ, वयभंगो जत्थ जत्थ से जाओ। पच्छाएइ य सुहुमं, चउत्थओ वियडणादोसो जह कंसियभिंगारो, अंतो मैलो वि सुद्धओ बाहिण्। अंतो ससल्लदोसा, सल्लविसोही तहेसावि केवलै च्चिय सुहमे, आलोयै थूलए उ गोवेइ । भयमयमायासहिओ, भवै य सो पंचमो दोसो रसपीयलं व कडयं, जह वा जुत्तीसुवण्णकडयं च । जह व जउपूरकडयं, सल्लविसोही तहेसा वि जै मूलगुणे उत्तर-गुणे य कस्सइ विराहणा होज्जा । पढमे बीए तइए, चउत्थए पंचमे च वए को तस्स दिज्जइ तवो, इय पच्छण्णं पपुच्छिउं कुणै । sayama'vi पायच्छित्तं, छट्ठो आलोयणादोसो अहवा आलोइंतो, छण्णं आलोयए जहा न्व्र्ण्। निसुणेइ अप्पण च्चिय, न परो छट्ठो भवै एवं मयतण्हाओ उदयं, इच्छइ कूरं va cNdprivese। jo so icchai सोहिं, अकहेंता अप्पणो दोसे पक्खिय-चाउम्मासिय-संवच्छरिएसु सोहिकालेसु । सद्दाऽऽउले कहेइ, दोसे सो होइ सत्तमओ अरहट्टघडीसरिसी, अहवा बुंदंछिओवमा होइ । भिण्णघडसरिच्छा वा, सल्लविसोही इमा तस्स एक्कस्साऽऽलोइत्ता, जो आलोए पुणो वि अण्णस्स । ते चेव उ अवराहे, तं होइ बहुजणं नाम आलोइऊण गुरुणो, पायच्छित्तं पडिच्छिउं तत्तो । tama'saddahao पुच्छइ, aNNa'NNaM अट्ठमो दोसो पौणो वणो ससल्लो, जह संतावेइ आउरं पच्छा । तिव्वाहि वेयणाहिं, सल्लविसोही तहेसा वि जो सुयपरियाएहिं, अव्वत्तो तस्स निययदुच्चरियं । आलोयंतस्स फुडं, णवमो आलोयणादोसो कूडहिरण्णं जह निच्छएण, दुज्जणकया जहा मेत्ती। पच्छा होइ अपत्थं, सल्लविसोही तहेव इमा ते चेव जोऽवराहे, सेवै सूरी स होइ त्स्सेवी। तस्स समीवे एसो, मम समदोसो त्ति नो दोही ऐगरुयं मह दंडं ति, मोहओ संकिलिट्ठभावस्स । आलोयंतस्स भवे, दसमो आलोयणादोसो लोहियदुसियवत्थं, धोवै जह कोवि लोहिएणेव । सोहीकएण मूढो, सल्लविसोही तहेव इमा पवयणनिण्हवयाणं, जह दुक्करयं तवं करेंताणं । दूरं खु सिद्धिगमणं, सल्लविसोही तहेसा वि इय दस वि इमे दोसे, सो भयलज्जाओ मान्न्मायाओ। निज्जूहित्ता सुद्धं करेइ आलोयणं खवगो नट्टचलवलियगिहिभास-मूयढड्ढरसरं च मोत्तूण । आलोएइ स धण्णो, सम्मं गुरुणो अभिमुहत्थो इय जेणं दायव्वा, सविवक्खो सो समासओ भ्न्निओ। जे य अदाणे दोसा, तीए ते संपयं वोच्छं लज्जाए गारवेण य, बहुस्सुयमएण वा वि दुच्चरियं । जे न कहेंति गुरूणं, न हु ते आराहगा होति 1. निसटुं - प्रचुरम्, 2. कुंदंछिओवमा - वृन्देक्षुतोपमा, यथा वृन्दे क्षुतं न गण्यते तथा, ॥ 4913 ॥ ॥ 4914 // // 4915 // // 4916 // // 4917 // // 4918 // // 4919 // // 4920 // // 4921 // // 4922 // / / 4923 // // 4924 // // 4925 // / / 4926 // // 4927 // // 4928 // // 4929 // // 4930 // // 4931 // // 4932 // // 4933 // // 4934 // // 4935 // // 4936 // / / 4937 // // 4938 // // 4939 / / // 4940 // // 4941 // // 4942 // // 4943 // // 4944 // // 4945 // // 4946 // // 4947 // // 4948 // 141 Page #149 -------------------------------------------------------------------------- ________________ // 4949 // // 4950 // // 4951 // // 4952 // / / 4953 // जाए कहिंचि खलिए, लज्जा नो वियडणाए कायव्वा । सा णवरं करणीया, अकिच्चपडिसेवणे णिच्चं आहरणं जुवरण्णो, सागारियरोगाकहणं वेग्जे । लज्जाए रोगवुड्ढी, न भोग मरणं उवणओ उ । जुवरायसमा साहू, सागारियरोगतुल्ल अवराहा । अकहण-वेज्ज-समा पुण, etthama'NA''loyaNA''yariyA लज्जाए होई तुल्ला, रोगविवड्डी उ अचरणविवुड्डी । सुरमणुएसु न भोगा, असई मरणं तु संसारो अहवा लज्जावसओ, sammama'kahaNammi जो भवे दोसो। लज्जाचागे य गणो, दिदंतो तत्थ विप्पसओ त्थाहिउज्जान्न्भ्व्न्न्दीहिय्-सुर्गिह्वावीत्द्दाग्र्म्न्निज्जे। नीसेसजयपसिद्धे, पाडलिपुत्तम्मि नयरम्मि वेयपुराणवियाणग-दियप्पहाणो पसिद्धिपत्तो य । कविलो नामेण दिओ, अहेसि धम्मुज्जयमई उ सो य मयमत्तरमणी-कडक्खमिव भंगुरं भवसरूवं । पवणाऽऽहयतूलं पिव, तरलं तारुण्णलायण्णं muhamahuramaM'tavirasaM, किंपागफलं व विसयसोक्खं पि। निबिडतरबंधणं पिव, सव्वं पि हु सयणसम्बन्धं नियबुद्धीए परिभाविऊण परिचत्तगेहपडिबन्धो । एगम्मि वणनिगुंजे, तावसदिक्खं पवण्णो त्ति समयनिदंसियविहिपुव्वयं च, विविहं करेइ तवचरणं । फलमूलकंदमाऽऽईहिं, समुचियं पाणवित्तिं च अह एगया गओ सो, ण्हाणणिमित्तं णईए तीर्म्मि। पेच्छेइ मच्छमंसं, भक्खंते मच्छिए पावे . तो पावसीलयाए, बाढं जिब्भिंदियस्स पबलत्ता । तम्मंसभक्खणम्मि, महई वंछा समुप्पण्णा तत्तो तं मग्गित्ता, आकंठं जेमिओ स तेहितो। tabbU~jaNe य जाओ, अजिण्णदोसा जरो घोरो तस्स चिगिच्छनिमित्तं, कुसलो वेज्जो पुराओ वाह्रिओ। पुट्ठो य तेण पुव्वं, तुमए किं भद्द ! भुत्तं ति लज्जाए य जहट्ठिय-ma'kahiteNaM पयंपियं तेणं । तं भुत्तं जं भुंजंति, तावसा कंदफलमाऽऽई एवं कहिए वेज्जेण, वायदोसब्भवं जरं नाउं । तदुवसमकरी किरिया, कया गुणो को विनो जाओ पुणरवि पुढेण तहेव, तेण लज्जावसेण सित्त्त्थ्म्मि। वेज्जेणं सविसेसा, सच्चिय किरिया कया णवरं विवरीयचिगिच्छाए, अच्चंतं वेयणाए अक्ण्तो। मरणभयवेविरंगो, एगते वज्जिउं लज्जं सो मूलाओ वेज्जस्स, कहेइ सव्वं पि मंसवुत्तंतं । तो वेज्जेणं भणियं, हा मूढ ! किमेत्तियदिणाणि संतावं उवणीओ, अप्पा एवं ति संपयं पि ते। लट्ठ चिय भद्द ! कयं, रोगनिमित्तं जमुवइटुं ता मा भाहिसि एत्तो, तह काहं जह निराऽऽमओ होसि । तो तदुचियं चिगिच्छं, पजुंजिउंसो कओ पगुणो इय एयनिदंसणओ, लज्जं मोत्तूण जं जहा विहियं । तं तह आलोइंतो, परमं आरोग्गयं लभै नो गारवपडिबंधो, कायव्वो अवि य चरणपडिबंधो । गारवरहिया मुणिणो, थिरचरणा जं गया मोक्खं इड्ढाऽऽइगारवेसुं, दोग्गइमूलेसु जे उ पडिबद्धा । वियडंति नाऽवराहे, मा अम्ह इमे न होर्हिति ते अथिरकायमणिए, काऊण पिए जडाऽवमण्णंति । निरुवमसुहसंजणयं, निच्चं चिंतामणीरयणं ता चत्तगारवेणं, जींदियेणं कसायरहिएणं । रागद्दोसविमुक्केण, वियडणा होइ कायव्वा जाणामि जहा सम्मं, pacchittama'haM तहा णु को अण्णो । को वा बहुस्सुओ मे, मएण इय जो न वियडेइ दुच्चरियं अण्णेसि, पमायओ स्म्म्किरिय्प्रिहीन्नो। वेज्जो व न सो पावो, पावै आराहणाऽऽरोग्गं जह कोई रोगिवेज्जो, अकहिय अण्णेसि नाणगव्वेण । रोगं तब्बाहाए, सयकयकिरिओ हु विणट्ठो तह चेव य गव्वाओ नासं पावेंति नाणओ चेव । जे न अवराहसेगं सम्मं वियडेंति अण्णेसिं छत्तीसगुणजुएण वि, जम्हा एसा अवस्सकायव्वा । परसक्खिय च्चिय सया, सुटु वि ववहारकुसलेणं दसणनाणचरित्ता''-यारा अट्ठट्ठभेयभिण्णा तो। बारसविहतवजुत्ता, छत्तीसगुणा य इय होंति वयछक्काऽऽई अट्ठारसेव, आयारवाइ अद्वैव । पच्छित्तदसगमेए, अहवा छत्तीससूरिगुणा तह प्क्स्स्न्न्मायास्म्न्न्-ध्म्म्व्य्छ्क्क्काय्छ्क्काऽऽई। अट्ठदसट्ठारसभेयओ गुणा हओण्ति छत्तीसं आयारवमाऽऽइया, अट्ठ गुणा दसविहो य ठियकप्पो । बारसतव छाऽऽवासय-छत्तीसगुणा इमे अहवा इय बहुभेयछत्तीसगुण-गणाऽलंकिएण वि विसोही। परसक्खिय च्चिय सया, कायव्वा मोक्खसोक्खकए ॥ 4954 ॥ ॥ 4955 // // 4956 // // 4957 // // 4958 // // 4959 // // 4960 // // 4961 // // 4962 // // 4963 // // 4964 // / / 4965 // // 4966 // // 4967 // // 4968 // // 4969 // // 4970 // // 4971 // // 4972 // // 4973 // // 4974 // // 4975 // // 4976 // // 4977 // // 4978 // // 4979 // // 4980 // // 4981 // // 4982 // // 4984 // // 4985 // 142 Page #150 -------------------------------------------------------------------------- ________________ जह कुसलो वि हु वेज्जो, अण्णस्स कहेइ अप्पणो वाहि। सोऊण तस्स वेज्जस्स, सो वि किरियं समाऽऽरभै ॥ 4986 ॥ एवं जाणंतेण वि, pAyacchittavihima'ppaNo सम्मं । तहवि य पागडतरयं, आलोएयव्वयं गुरुणो ॥ 4987 ॥ आलोयणं अदाउं, सइ अण्णम्मि वि taha'ppaNo दाउण्। जे विहु करेंति सोहिं, ते विन आराहगा होति ॥ 4988 ॥ एत्तो च्चिय सोहिकए, gIyassa'NNesaNA उ उक्कोसा। जोयणसयाणि सत्त u, बारस वरिसाणि कायव्वा ॥ 4989 ॥ आलोयणाअदाणे, दोसा ई वण्णिया समासेणं । वोच्छामि अओ उड्ढं, जे उ गुणा होंति दाणम्मि ॥ 4990 ॥ लहुया ल्हाईजणणं, अप्पपरनियत्ति अज्जवं सोही। दुक्करकरणं विणयो, निस्सल्लत्तं च सोहिगुणा ॥ 4991 ॥ इह कम्मचओ भारो, भंजइ जीवे स जेण अच्चत्थं । भग्गा य तेण सिवगइ-गमणम्मि ण पच्चला होंति ॥ 4992 ॥ वियडंतस्स उ दोसे, असंकिलिट्ठस्स सुद्ध्भाव्स्स्। सो परिहायै बहुसो, पुव्वचिओ कम्मगुरुभारो ॥ 4993 ॥ तह भावओ य गुरुई, चारित्तगुणे पडुच्च जीवाणं । सिवगतिकारणभूआ, जायै परमत्थओ लहुया ॥ 4994 ॥ जह जह सुद्धसहावो, दोसे वियडेइ सम्ममुवउत्तो । तह तह पल्हाइ मुणी, नवनवसंवेगसद्धाओ । / 4995 ॥ पत्तो मया सुवेज्जो, दुलहो एसो य भाव्वाहिम्मि। लज्जाऽऽइया य तुच्छा, वाहिस्स विवड्डया घोरा ॥ 4996 ॥ ता वियडिऊण सम्मं, इमस्स चलणंतियम्मि धण्णस्स । काहामि अप्पमत्तो, भवदुक्खनिवारणि किरियं ॥ 4997 ॥ तह वियडिए य ल्हाई, उप्पज्जइ एव सुद्धभावस्स । धण्णो हं भवगहणे, जेण मए सोहिओ अप्पा ॥ 4998 ॥ न कुणै अओऽवराहे, चरणाउ लज्जओ य किच्चाणं । पायच्छित्तभएण य, नियत्तिओ evama'ppA उ ॥ 4999 ॥ ट्ठण तं सुसाहुं, एव जयंतं परे वि भयभीया । न कुणंति अकिच्चाई, सेवंति य नवरं किच्चाई ॥ 5000 ॥ अप्पपरनियत्तीए, एवं सपरोवयारभावो u। न य सपरुवगाराउ, महल्लतरयं गुणट्ठाणं ॥ 5001 ॥ आलोयणाए अज्जव-सोहीओ प्र्म्नेव्वुइक्रीओ। भवभयनिवारणीओ, पण्णत्ता वीयरागेहि ॥ 5002 ॥ सोही उज्जुयभूयस्स, धम्मो सुद्धस्स चिट्ठइ । निव्वाणं परमं जाइ, घयसित्ते व्व पावए ॥ 5003 ॥ णियडीकिलिट्ठचित्तो, बंधै कम्मं किलिट्ठमेव बहुं । जीवो पमायबहुलो, किलिट्ठकम्मस्स य नियाणं ॥ 5004 ॥ ऐसंकिलिट्ठकम्माऽणु-वेयणे जो उ होइ प्रिन्नामो। सो संकिलिट्टकम्मस्स, कारणं जमिह पाएणं ॥ 5005 ॥ तत्तो य भवविवड्डी, तओ य दुक्खाइं न्नेग्भेयाइण्। ई संकिलेसमूलं, नियडि च्चिय होइ नायव्वा ॥ 5006 ॥ उम्मूलणेण तीसे, संजायै अज्जवं जओ तेण । आलोयण दायव्वा, सोहिनिमित्तं च जीवस्स ॥ 5007 ॥ दुक्करकरणं च इमं, जं सेविज्जइ सुहं पमाएण । दुक्खं आलोइज्जइ, जहट्ठियं कम्मदोसाओ ॥ 5008 ॥ लज्जाअभिमाणाऽऽइ-महाबले nnegbhvsy'bbhtthe| वियडंति जे अगणिउं, ते दुक्करकारया लोए ॥ 5009 ॥ पाविति वि ते चेव य, अकलंकाऽऽराहणं महासत्ता । भवसयविवागमहणि, जे आलोयंति इय सम्म ॥ 5010 ॥ तित्थयराऽऽणापालण-गुरुजणविणओ य सेविओ होइ । आलोयणापयाणे, सम्मं नाणाऽऽइविणओ य ॥ 5011 ॥ "विणओ सासणे मूलं, विणीओ संजओ भ्वे। विणयाओ विप्पमुक्कस्स, कओ धम्मो को तवो ॥ 5012 ॥ तम्हा विणयै कम्मं, अट्ठविहं चाउरंतमोक्खाए । तम्हा उ वयंति विऊ, विणयो त्ति विलीणसंसारा ॥ 5013 ॥ जं जायै निस्सल्लो, नियमा आलोइऊण जिस्त्थो। नो अण्णह त्ति तम्हा, निस्सल्लत्तं गुणो तीए ॥ 5014 ॥ न ह सुज्झइ ससल्लो, जह भणियं सासणे धुयरयाणं । उद्धरियसव्वसल्लो, सुज्झइ जीवो धुयकिलेसो ॥ 5015 ॥ तो उद्धरंति गारव-रहिया मूलं पुणब्भवलयाणं । मिच्छादसणसल्लं, मायासल्लं नियाणं च ॥ 5016 ॥ उद्धरियसव्वसल्लो, आलोइयनिदिओ गुरुसयासे । होइ ऐरेगलहुओ, ओहरियभरो व्व भारवहो ॥ 5017 ॥ आलोयणागुणा खलु, ई एवं वण्णिया समासेणं । एत्तो जह दायव्वा, तह वोच्छं तत्थिमा मेरा ॥ 5018 ॥ वक्खेवविरहिएणं पसत्थदव्वाऽऽइजोग सुदिसाए। विणएण मुज्जुणाऽऽसे-वणाऽऽइलोमेण छस्सवणा ॥ 5019 ॥ वक्खेवविरहिएणं, निच्चं चिय जैजणेण होयव्वं । मोत्तूण संजमपयं, विसेसओ वियडणाए उ ॥ 5020 ॥ बिहिं तिहिं वा दिवसेहिं, दायव्वाऽऽलोयण त्ति तो सम्मं । सुत्तविउद्धो हियए, अवराहपए निवेसेज्जा ॥ 5021 ॥ तो ऋजुभावमुवगओ, सव्वे दोसे सरित्तु तिक्ख्त्तो। लेसाहिं विसझंतो, उवेइ सल्लं समद्धरिलं । 5022 ॥ पच्चाऽऽगयसंवेगो, सम्मं वियडेज्ज तह जहा कम्मं । परिणामविसेसेणं, छिदेज्ज भवंतरकयं पि ॥ 5023 ॥ 143 Page #151 -------------------------------------------------------------------------- ________________ दव्वाऽऽइया य चौरो, एकेक्क दुहा pstthm'pstthaa। अपसत्थे वज्जेउं, पसत्थएसंत आलोए ॥ 5024 ॥ अमणुण्णधण्णरासी, अमणुण्णदुमा य होंति dvvmmi। khettammi भग्गझामिय-घरऊसरपमुहठाणाई । 5025 ॥ काले दड्ढतिही तह, अमावसा अट्ठमी य नवमी य । छट्ठी य चउत्थी बारसी य दोण्हं पि पक्खाणं ॥ 5026 ॥ तह संझागयरविगय-पमोक्खनक्खत्तासुहजोगा य । भावे य रागदोसा, पमायमोहाऽऽदओ अहवा ॥ 5027 ॥ एएसं नाऽऽलोए, आलोएज्जासु तब्विवक्खेसु । दव्वे सुवण्णमाऽऽईसु, खीरदुमाऽऽईसु वाऽऽलोए ॥ 5028 ॥ उच्छुवणे सालिवणे, चेइहरे चेव होइ खेत्त्म्मि। गंभीरसाऽणुनाए, पयाहिणाऽऽवत्तमुदए य ॥ 5029 ॥ पुव्वुत्तसेसतिहिरिक्ख-करणजोगाऽऽइए सुकाल्म्मि। भावे मणाऽऽइपसमे, उच्चाऽऽइठिएसु य गहेसु ॥ 5030 ॥ सोमग्गहलग्गेसु व, पुण्णेसु पसत्थभावजणगेसु । सुहदव्वाऽऽइसमुदओ, जोगो पुण एत्थ विण्णेओ । / 5031 ॥ सुदिसाओ पुण पुव्वुत्तराउ, अहवा चरंति जिन्न्माऽऽई। जा नवपुव्वी जीए, जीए जिणचेइयाइं वा ॥ 5032 ॥ तत्थजइ पुव्वमुहाऽऽयरिओ, तो इयरो ठाइ उत्तराऽभिमुहो । अह उत्तरआयरिओ, तो इयरो ठाइ पुव्वमुहो ..... ॥ 5033 ॥ पाईणोदीणमुहो, चेइयहुत्तो व्व सुहनिसण्णो य । आलोयणं पडिच्छइ, परोवयारेक्करसियमणो ॥ 5034 ॥ भत्तिबहुमाणपुव्वग मुचियं दाऊणमाऽऽसणं गुरुणो । काऊण य कीकम्मं, कयंञ्जली अभिमुहो य ठिओ ॥ 5035 ॥ संविग्गभवुव्विग्गो, विसयविरत्तो य सो महासत्तो । उक्कोसेणुक्कुडुओ, जै पुण अरिसाऽऽइरोगत्तो ॥ 5036 ॥ बहुपडिसेवी य भवे, अणुण्णवेउं तओ निसेज्ज्गो। भत्तिविणउत्तमंगो, वियडेज्जा अवितहं सव्वं ॥ 5037 ॥ जह बालो जंपतो, कज्जमकज्जं च उज्जुओ भणइ । तं तह आलोएज्जा, मायामयविप्पमुक्को य ॥ 5038 ॥ duviheNa'NulomeNaM, आसेवणवियडणाऽभिहाणेणं । आसेवणाऽणुलोमं, जं जह आसेविअं वियडे ॥ 5039 ॥ आलोयणाऽणुलोमं, guruga'varAhe उ पच्छओ विय्द्दे। पणगाऽऽइणा कमेणं, जह जह पच्छित्तवुड्ढीओ ॥ 5040 ॥ तह आउट्टियदप्प-प्पमायओ कप्पओ य जयणाए । कज्जे वा जयणाए, जहट्ठियं सव्वमाऽऽलोए ॥ 5041 ॥ चउसवणा साहूणं, छस्सवणा साहुणीण नायव्वा । सा पुण गुरुम्मि वुड्डे, वुड्डाए अप्पबीयाए ॥ 5042 ॥ होइ तह अट्ठसवणा, तरुणम्मि गुरुम्मि अप्पबीयस्स । अप्पबीयाए देया, तरुणीए थेरिसहियाए ॥ 5043 ॥ जह दायव्वा तह वण्णिया u, आलोयणा समासेणं । एत्तो उ अणेगविहं, आलोएयव्वयं वोच्छं ॥ 5044 ॥ तं पुण नाणसण-चरणतवोविरियभेयभिण्णस्स । पंचविहाऽऽयारस्स u, वितहपवित्तीए नायव्वं ॥ 5045 ॥ तत्थ समत्थपयत्थ-प्पयासणे सरयसूरसरिसस्स । ऐसयनिहिणो नाणस्स, भयवओ भुवणमहियस्स ॥ 5046 ॥ जो को वि हु ऐयारो, कालाऽऽइसु विथ्सेव्न्नाज्ञ्निओ। सो कुसलसल्लभूओ, आलोएयव्वओ सम्म ॥ 5047 ॥ सण्णाणलच्छिविच्छड-धारगाणं च पुरिससीहाणं । तह नाणाऽऽधाराणं, पोत्थयपडपट्टियाऽऽईणं ॥ 5048 ॥ चरणाऽऽइघट्टणेणं, हीलाकरणेण अविणएणं वा । जो ऐयारो विहिओ आलोएयव्वओ सो वि ॥ 5049 ॥ एवं खुदंसणम्मि वि, संकाऽऽईणं कहं पि करणेण । उववूहणाऽऽइयाण य, पमायदोसा अकरणेण ॥ 5050 ॥ तह पवयणप्पभावग-पुरिसविसेसाण जणपसिद्धाणं । पावयणियपमुहाणं, उचियपवित्तीअकरणेण ॥ 5051 ॥ सम्मत्तनिमित्ताणं, तहेव जिन्न्भ्व्न्न्बिम्ब्माऽऽईन्न्ण्। जिणसिद्धसूरिवायग-समणाण तवस्सिणीणं च ॥ 5052 ॥ सावयसुसाविगाण य, अच्चाऽऽसायणावण्णमाऽऽईहिं । जो विहिओ ऐयारो, सो वि हुआलोयणाविसयो ॥ 5053 ॥ चरणम्मि वि मूलुत्तर-गुणरूवे समीगुत्तिरूवे य । जो ऐयारो सो वि हु, आलोएयव्वओ तत्थ ॥ 5054 ॥ छज्जीवनिकायाणं, घट्टणपरितावणाए उद्द्व्न्ने। पाणाऽइवायविरमण-विसयो संभवै ऐयारो ॥ 5055 ॥ एवं बीयवयम्मि वि, कोहेणं माणमायलोभेहिं । हासेण भएणं वा, तहाविहाऽसच्चवयणम्मि ॥ 5056 ॥ पहुणा jama'diNNANaM, सच्चित्ताऽचित्तमीसदव्वाणं । हरणं तं तैयव्वय-goyarama'iyArama'vagaccha // 5057 // सुरतिरियनरित्थीणं, पत्थणाहिलसणसेवणाऽऽईहिं । तुरियवए ऐयारं, आलोएयव्वयं जाण ॥ 5058 ॥ देसकुलगिहत्थेसुं, ऐरित्तुवहिम्मि जो अईयारो । चरिमवए ऐयारो, सो वि हु आलोयणाजोग्गो ॥ 5059 ॥ दियगहियाऽऽइचौहा, निसिभत्तवयम्मि जो ऐइयारो। सुगुरुसमीवे सो वि हु, सम्मं आलोयणाअरिहो ॥ 5060 ॥ 144 Page #152 -------------------------------------------------------------------------- ________________ उत्तरगुणे य पिंडग्गहम्मि, अहवा वि भिक्खुपडिमासु । भावणबारसगम्मि, दव्वाऽऽइअभिग्गहेसुं च पडिलेहणापमज्जण - पत्तुवहिनिसीयणाऽऽइविसयम्मि । जो ऐयारो विहिओ, सो वि हु आलोयणिज्जो ति ईरियाए अणुवओगे, सावज्जोहारिणीए भासाए । अविसुद्ध भत्तपाणाऽऽइ - गहणओ सणा अप्पडिलेहपमज्जिय-भंडगौवगरणगहणनिक्खेवे । uccArAINama'thaM-डिले वि जह तह य परिठवणे इय पंचसु समिईसुं, गुत्तीसु य तीसु जो ऐइयारो। जाओ पमायओ को वि, सो वि आलोयणाअरिहो इय रागाऽऽइवसेणं, नट्ठविवेगेण असुहलेसेणं । जं कलुसियं चरितं तं सइ आलोयणिज्जं तु एवं तवम्मि अणसण-माऽऽइपयारेहिं बज्झरूवम्मि । अब्धिंतरम्मि वि तहा, पायच्छित्ताऽऽइभेएहिं सत्तीसब्भावम्मि वि, jama'NAyaraNaM कयं पमाएणं । सो होइ अईयारो, आलोएयव्वओ नियमा विरिए वि हु ऐयारं, सपरक्कमगोवणेण किच्चेसु । सिवगैनिबंधणेसुं, आलोएयव्वयं जाण राग्द्दोस्क्साओ-vssggiNdiyprishttttenn| जं दुट्टु वट्टियं तं पि, संममाऽऽलोइयव्वं ति मंदाऽवधारणत्तेण, जे य नो सुमरणापहे ठंति । असढस्स तस्स ओहेण, ते वि आलोइयव्वा उ एवं विचित्तभेयं, आलोएयव्वयं तु निद्दिट्टं । जह सा दवावियव्वा, गुरुणा तह संपयं वोच्छं पुव्वत्तो चेव गुरू, णवरं जो तत्थ होइ आगमिओ । पडिवज्जिहि त्ति नाउं, पम्हुट्ठे सारणं कुण जो पुण नो पडिवज्जइ, सुट्रुवि जत्तेण सासिओ तं तु । नो सारेइ भयवं, जम्हा सो सारणवसेण गच्छं पि परिचज्जा, गुणगणपरिमंडियं तु ल्ज्जाए। अहवा होज्ज गिहत्थो मिच्छत्तं वा वि गच्छेज्जा गुणदोसे मुणिऊणं, इच्छह आलोयणं पुणो पच्छा । चोएइ देसकाले, सम्मं पडिवज्जिही जम्मि एगंतेण अजोगं, मुणिऊणं अहव नो पडिच्छेइ । तह जह से न वि जायै, सुहुमं पि अपत्तियं किं पि इयरे य सुयाऽऽईया, आलोयावेंति ते पुण तिखुत्तो । sarisa'tthaapaliuMci, आगाराऽऽईहिं नाऊण आगारेहिं सरेहिं, पुव्वाऽवरवाहयाहिं य गिराहिं । पलिउंचिस्स सरूवं, कुसला पाएण जाणंति जो सम्मं नाऽऽलोए, tassa'NusaTThi पुणो पजुंजंति । तह वि हु अठायमाणे, कारणओ नवरि पडिसेहो आह न छउमत्थेणं, पडिच्छियव्वे वि वियडणा नेय । दायव्वं पच्छित्तं, नाणस्स अभावओ सम्म परिणामहेउकम्मं, न य नज्जइ कस्स केरिसो सो y। निच्छयओ अण्णाए, तम्मि य कम्मं पितेण समं भण्णइ जह छउमत्थो वि, आगमे कयपरिस्समो वेज्जो । दिट्ठकिरिओ य रोगं, अवणेइ तहेव एसोइ इय जह दवावियव्वा, गुरुणा आलोयण त्ति तह भणिया । पच्छित्तदारमेत्तो, समासओ संपवक्खामि दसविहपायच्छित्तं, आलोयणमाऽऽइयं मुणेयव्वं । जो तत्थ जेण सुज्झइ, ऐयारो तं तदरिहं तु आलोयणेण सुज्झइ, ऐयारो को वि को वि पडिकमणे । मिस्सेण को वि ता जाव को वि पारंचिएणं ति पच्छित्ताइं चरेंतस्स, सुद्धचित्तस्स अप्पमायाओ । जायै पावविसुद्धी, भुज्जो tad'karaNasattassa तम्हा bajjha'bbhantara-करणसमग्गेण धम्मिएणेह । निच्वं चिय होयव्वं, न अण्णहागाहजुत्तेणं पच्छित्तदारमेवं, कमपत्तं वण्णियं समासेण । फलदारम ओ वोच्छं, चोएइ य चोयगो तत्थ आलोयणाए पुव्वं, जे चेव गुणा पवण्णिया इहई । taya'NaMtarabhAvAo, ते चेव फलं किमेएण ? भण्णइ न एत्थ दोसो, ते चेवाऽणंतरं फलं किंतु । इहई परंपरफलं, पडुच्च दारस्सुवण्णासो तं पुण इमए भणियं, जिणेहिं जियरागदोसमोहेहिं । मोक्खो सारीरेयर - दुक्खक्खयओ सयासोक्खो सम्मत्तनाणचरणा, तवो य जं मोक्खहेयवो भणियो । सइ चरणम्मि य नियमा, हवंति सम्मत्तनाणाई तस्स य पमायदोसा, मालिण्णमुवागयस्स संतस्स । भवसयसहस्समहणी, कीरै सोही इमाए उ सुद्धचरणो य साहू, जयमाणो अप्पमायवं धीरो । खविऊण कम्मसेसं, अचिरा वरकेवलमुवेइ संपत्तकेवलो पुण तेणेव भवेण नीरओ भयवं । असुरसुरमणुयमहिओ, उवेइ मोक्खं सयासोक्खं एवं पच्छित्तफलं, लेसुद्देसेण किं पि उवइटुं । तब्भणणा पुण भणियं, पत्थुयमाऽऽलोयणविहाणं एयं च sammama'vagamma, खवग! परिचत्तात्त उक्कोसो। उक्कोसं आराहण-vihANama'bhilasiukAmo so T 145 // 5061 // / / 5062 / / // 5063 // // 5064 // // 5065 / / // 5066 // // 5067 // / / 5068 / / // 5069 // // 5070 // // 5071 // / / 5072 / / // 5073 / / // 5074 / / / 5075 / / // 5076 // / / 5077 // / / 5078 // / / 5079 / / / / 5080 // // 5081 // / / 5082 // // 5083 // // 5084 // / / 5085 / / // 5086 // // 5087 // / / 5088 // / / 5089 / / / / 5090 // // 5091 // / / 5092 // // 5093 // / / 5094 // / / 5095 / / / / 5096 // / / 5097 // / / 5098 / / Page #153 -------------------------------------------------------------------------- ________________ ThANAsss ऐया, अणुमेत्तं पि हु समुद्धरसु धीर्!| अकयप्पडियारो विस-लवो वि मारेइ पियमेण वो वि हु ऐयारो, पायं जं होइ भुअन्नित्त्त्थ्फ्लो। एत्थं पुण आहरणं, विण्णेयं सूरतेयनिवा तहाहि पउमावईए पुरीए, viviha'ccherayanivAsabhUyAe / राया अहेसि नामेण, विस्सुओ सूरतेओ त्ति निक्कवडपेमधरणी, नामेणं धारणी उ से भज्जा । तीए समं नरवइणो, विसयसुहं भुंजमाणस्स उचियसमयाऽणुरूवं, जणवयकज्जं च चिंतयंतस्स । dhamma'tthaM पि हु परिभा-विरस्स वच्चंति दियहाई अह एगम्मि अवसरे, सुयसागरपारगो जयपसिद्धो । पुरबहिया उज्जाणे, एगो सूरी समोसरिओ तस्साऽऽगमणं सोडं, राया पुरिपवरलोयपरियरियो । करिकंधराऽधिरूढो, सिरोवरं धरियसियछत्तो पासट्ठियतरुणीयण - क्र्चालिय्चारुचाम्रुप्पीलो। सहरिसपुरपरिसप्पिर-मागहगिज्जंतगुणनिवहो arihaMtadhammasavaNa'ttha-माऽऽगओ तम्मि य चेव उज्जाणे । नमिउं च सूरिचरणे, उचियपएसम्मि आसीणो अह मुणिवइणा नाऊण, जोग्गयं सजलमेहगहीराए । वाणीए सुद्धसद्धम्म - देसणा काउमाऽऽरद्धा जहा I 1 परियट्टिऊण जीवा, सुचिरं भवसायरे अपारम्मि । कहकहवि कम्मलहुय तणेण पावेंति मणुयत्तं पत्ते वि तम्मि हीण-तणेण खेत्तस्स होंति निद्धम्मा । पवरे वि तम्मि जाती- कुलवियला किं पकुव्वंति उत्तमजाइकुला वि हु, रूवाऽऽरोग्गाऽऽइगुणगणविउत्ता । न खमंति किं पि काउं, छायापुरिस व्व suhama'tthaM रूवाऽऽरोग्गाऽऽईहिं पि, संगया थोवआउयत्तेण । नेवाऽवत्थाणं पाउणंति जलबुब्बुय व्व चिरं सुचिराऽऽउणो वि बुद्धी-सवणोग्गहविरहिया hiya'tthesu । विमुहा के वि हु मूढा, अच्वंतं विसमसरविहुरा तत्तोवएसयं सुह-गुरुं पि वेरिं व दुज्जणजणं व । मण्णंता विसएसु, अणवरयं पि हु पयट्टंति य तह संपयट्टा, विविहाहिं आवयाहिं परियरिया । मरणमुर्वेति अवंति - निवो व्व विहलियमणुस्सभवा अणे पुण कुसलमईए, मुणियविसयत्थसोक्खविगुणत्ता । नरसुंदरी व्व दढधम्म - बद्धलक्खा लहुं होन्ति अह सूरतेयरण्णा, विम्हियहियएण पुच्छियं भंते! / ko'yama'vaMtInAho, को वा नरसुंदरी एसो गुरुणा भणियं नरवर !, कहेमि सम्मं तुमं निसामेसु । धरणियलमंडणाए, नयरीए तामलित्तीए कोवम्मि जमो कित्तीए, अज्जुणो भुयजुयम्मि बलभद्दो । एगो वि अणेगो इव, राया नरसुंदरी आसि अप्पडिमरूवकलिया, रै व्व लच्छि व्व पवरलायण्णा । भइणी बंधुमई से, अहेसि दढनेहपडिबद्धा साय विसालापुरिनायगेण, रण्णा अवंतिनाहेण । परमेण आयरेणं, परिणीया पत्थणापुव्वं ता सो तीए बाढं, अणुरत्तो मज्जपाणवसणे य । आसत्तो अणवरयं, दिवसाइं गमेउमाऽऽरद्धो तस्स उपमायदोसा, रज्जे रद्वे य सीयमाणम्मि । पयैपहाणजणेहिं, सचिवेहि य मंतिउं सम्म तप्पुत्तो रज्जम्मि, ठविओ सो पुण निसाए पासुत्तो । पौरं पाइय मैरं, देवीए समं नियनरेहिं पल्लंकठिओ संकेइएहि, नेऊण उज्झिओ रण्णे । हरिहरिणकोलसद्दूल- भिल्लभल्लुंकि बहुलम्मि बद्धो य उत्तरिज्जे, लेहो'- णाऽऽगमणसूयगो तस्स । अह पच्चूसे उवलद्ध-चेयणो ववयमओ पासाईं जा पलोयै, राया ता वत्थांचलनिबद्धं । लेहं दट्टं तं वाइडं च विण्णायपरमत्थो भालयलघडियभिउडी, kovavasA''yaMbira'cchivicchohau / dasaNa'ggadaTThauTTho, इय भज्जं भणिमाऽऽत् ओ ! पेच्छ पेच्छ पावाण, मंतिसामंतभिच्चपमुहाण । निच्चं कओवयाराण, निच्चं दिज्जंतदा niccama'puvvA'puvva - ppasAyavipphAriya'ppasiddhINaM / अवराहे वि हु निच्चं, सपणयदिट्ठीए दिट्टाण अविभिण्णरहस्साणं, saMsaiya'tthesu पुच्छणिज्जाणं । नियकुलकमाऽणुरूवं, एवंविहचेट्ठियं सुयणु ! मण्णे सयमेव मुहम्मि, मच्चुणो पविसिउं समीहंति । ते पावा कहमिहरा, सामिद्दोहे मई होज्जा ता तम्मुंडाई खंडिऊण, महिमंडलं अहं इण्हिं । मंडेमि निसिचरे वि हु, तदीयपिसिएण पोसेमि तल्लोहिएण तण्हं, अवणेमि य पूयणासमूहस्स । कीणासस्स व कुवियस्स, मज्झ kima'sajjhamiha सुयणु ! 147 / / 5099 / / / / 5100 // // 5101 // // 5102 // // 5103 // // 5104 // / / 5105 / / // 5106 // / / 5107 // // 5108 // // 5109 // // 5110 // // 5111 // // 5112 // // 5113 // // 5114 // // 5115 // // 5116 // // 5117 // // 5118 // // 5119 // // 5120 // // 5121 // // 5122 / / // 5123 // / / 5124 / / / / 5125 // // 5126 // // 5127 // // 5128 // / / 5129 / / // 5130 // // 5131 // // 5132 // / / 5133 // // 5134 // Page #154 -------------------------------------------------------------------------- ________________ एमाऽऽइ जंपमाणो, अविभावियनिययदेव्वपरिणामो । राया बंधुमईए, विण्णत्तो मंजुलगिराए ॥ 5135 ॥ देव ! पसीयसु संपइ, मुंचसु कोवं न एस पत्थावो । समओचियं हि सव्वं, कीरंतं बहुगुणं होइ ॥ 5136 ॥ tumama'sahAo पब्भट्ठ-लट्ठरज्जो विरत्तपयई य । कह नाह ! इण्हि सत्तूण, विप्पियं काउमुच्छहसि ॥ 5137 ॥ ता ऊसुगत्तमुज्झसु, वच्चामो ताम्लित्तिन्य्रीए। पेच्छामो दढपणयं, तत्थ य नरसंदरनरेंदं ॥ 5138 ॥ पडिवण्णमिमं रण्णा, कमेण गंतुंच स्ण्प्य्त्त्त्ताई। पत्ताणि य सामंते, नयरीए तामलित्तीए ॥ 5139 ॥ अह देवीए भणियं, नरवर ! तुममेत्थ ठाहि उज्जान्ने। ahama'vi कहेमि गंतूण, भाउणो तुज्झ आगमणं ॥ 5140 ॥ जेणं सो हरिकरिजोह-संदणुद्दामनिययरिद्धीए । आगंतूणाऽभिमुहो, तुमं पवेसेइ नयरीए ॥ 5141 ॥ एवं हौ त्ति निवेण, जंपिए सा गया nreNdhrN। सीहासणे निसण्णो, दिवो नरसुंदरो य तहिं ॥ 5142 ॥ अवितक्कियमाऽऽगमणं, दटुं तेणाऽवि vimhiymnnennN। उचियपडिवत्तिपुव्वं, पुट्ठा सव्वं पिवुत्तंतं ॥ 5143 ॥ सिट्ठो य तीए ता जाव, अमुगट्ठाणम्मि चिट्ठइ निवो त्ति । तो सो सव्विड्ढीए, tada'bhimuhaM पट्ठिओ झत्ति । / 5144 ॥ सो पुण अवंतिनाहो, तव्वेलं दढछुहाए संतत्तो । वालुंकिकच्छयम्मि, चिब्भिडिगाभक्खणनिमित्तं ॥ 5145 ॥ चोरो व्व अवदारेण, पविसमाणो उ कच्छगनरेण । मम्मपएसे पहओ, जट्ठीए nira'NukaMpeNa // 5146 // अह घोरघायवसनट्ठ-चेयणो वत्तिणी viiinnN'to। कट्ठघडिओ व्व पडिओ, निच्चेट्ठो धरणिवट्टम्मि ॥ 5147 ॥ etthaM'tarammi नरसुंदरो निवो विजयरहवराऽऽरूढो । tassA'valoyaNa'tthaM, पत्तो तम्मि पएसम्मि ॥ 5148 ॥ नवरं तरलतुरंगम-खुरप्पहारुक्खएहि रेणूहि । तिमिरभरक्कंतं पिव, तव्वेलं नहयलं जायं ॥ 5149 ॥ अवलोयणविरहेण य, nivrhtikkh'ggckkdhaaraae| तह निवडियस्स कंठो, दुहाकओ अवंतिनाहस्स ॥ 5150 ॥ अह पुव्वुवदिढे ठाणगम्मि, भइणीवति अपेच्छ्ण्तो। राया बंधुमईए, वित्तंतमिमं कहावेइ ॥ 5151 ॥ हा हा दिव्व ! किमेयं? ति, स्ण्भ्मुब्भ्ण्त्त्र्ल्तार्च्छी। बंधुगिरं बंधुमती, सुणिऊण समागया झत्ति ॥ 5152 ॥ तो अवलोयंतीए, सुनिउणदिट्ठीए नट्ठरयणं व । tama'vatthaM संपत्तो, कहकहवि हु तीए सो दिट्ठो ॥ 5153 ॥ दटुं च नट्ठजीयं, तं मोग्गरचूरिय व्व दुक्खत्ता । mucchAnimIliya'cchI, झडत्ति धरणीयले पडिया ॥ 5154 ॥ पासपरिवत्तिपरियण-कयसिसिरुवयारविगयमुच्छा y। पम्मुक्कदीहपोक्कं, विलविउमेवं समारद्धा ॥ 5155 ॥ हा हा अवंतिनरवर!, निरुवमविक्कमनिहाण! पावेण । एवंविहं अवत्थं, केणाऽणज्जेण नीओ सि ॥ 5156 ॥ हा पाणनाह! तुमए, सग्गोवगयम्मि मह अपुन्न्न्नाए। अज्ज वि य जीवियव्वे, विज्जइ नाऽऽलंबणं किं पि ॥ 5157 ॥ हयदिव्व! किं न तुट्ठो, rajja'vahAreNa देसचाएण । सुहिजणविओयणेण य, jameyama'vi ववसिओ पाव! ॥ 5158 ॥ हे हियय ! हीण ! निग्घिण !, अणज्ज ! वज्जेण kima'si निम्मवियं ? जं न विलिज्जसि अज्ज वि, पियविरहहुयासतवियं पि ॥ 5159 ॥ सा रायसिरी सो भय-नमंतसामंतमंडलो सामी। tama'NaNNakAmiNIjaNa-कमणीयं तस्स मै पेम्म ॥ 5160 ॥ तं आणिस्सरियं सयल-लोयसाहारणं धणं धिद्धी! / नटुं एक्कपए च्चिय, सव्वं गंधव्वनयरं व ॥ 5161 ॥ आणंदसंदिसुंदर-muheMduma'baloiuMca देवस्स । कहमिहिं पेच्छिस्सं, थुईंकियाइं खलु मुहाई ॥ 5162 ॥ कह वा देवपसाएण, विविहकीलाहिं कीलिऊणिण्डिं । रद्धपयारा रिउगेहिणि व्व वेसिहं परगिहम्मि ॥ 5163 ॥ एमाऽऽइ विलवमाणी, क्र्ताद्द्न्न्द्लिय्पीन्न्थ्न्न्व्त्त्त्था। विलुलियकुंतलभुयउत्त-रिज्जपरिगलियवलया य ॥ 5164 ॥ अप्पाणं सुचिरं झूरिऊणं, तं किं पि सोग्स्ण्भार्ण्। हिययम्मि उव्वहंती, नरसुंदरराइणा बहुसो ॥ 5165 ॥ वारिज्जंती वि बहु-प्पयारवयणेहि भत्तुणा समगं । जालाऽऽउलम्मि जलणम्मि, निवडिया सा पयंगि व्व ॥ 5166 ॥ अह संवेगोवगओ, राया नरसुंदरो विचितेइ । अविचिंतणीयरूवा, धिद्धी एसा भवस्स ठिई ॥ 5167 ॥ जत्थ सुही विहु दुहिओ, निवो वि रोरो sumittama'vi सत्तू । संपत्ती वि विवत्ती, परिणमै निमेसमित्ते वि ॥ 5168 ॥ kahama'huNa च्चिय तीए, चिरकालाओ समागमो जाओ। कहमिहिं पि विओगो, dhira'tthu संसारवासस्स ॥ 5169 ॥ मण्णे करिकण्णसुरिंदचाव-तडिचावलेण निम्मवियं । वत्थु समत्थं एत्थं, तेणं खणदिट्ठनटुंतं ॥ 5170 ॥ एवंविहे य कहमिह, khaNama'vi निवसंति मुणियपरमत्था । वीसत्था सगिहेसं, अहह ! महा घिट्ठिमा तेर्सि ॥ 5171 ॥ 1. वसिहं = वत्स्यामि, 147 Page #155 -------------------------------------------------------------------------- ________________ इय संसारविरत्तो, स महासत्तो सुयं निययरज्जे । ठविऊण कयाऽणसणो, सुहम्मि भावम्मि वट्टतो ॥ 5172 ॥ सव्वण्णुसासणम्मि, bahumANama'puvvamuvvahaMto य । मरिऊण बंभलोए, भासुररूवो सुरो जाओ ॥ 5173 ॥ तत्तो य उत्तरोत्तर-विसोहिवसओ स कै वि भवर्गहणे । narasurasirima'NubhaviuM, परमसुहं सिवपयं पत्तो ॥ 5174 ॥ evama'vaMtIvaiNo, रण्णो नरसुंदरस्स वि य चरियं । जं पुच्छियमाऽऽसि तए, नरवर! tama'sesama'vi सिटुं ॥ 5175 ॥ सोच्चा य इमं pddivkkh-pkkhnikkhittasuhkaayvvo| taha kaha vi पयट्टसु सूर-तेय ! जह सूरतेओ सि ॥ 5176 ॥ एवं गुरुणा कहिए राया prmullsntsNvego| देवीए धारिणीए, सह पव्वइओ गुरुसमीवे ॥ 5177 ॥ ahigayasutta'tthANa य, पैदिणवड्ढुंतसुद्धभावाण । ऐआरकलंकविमुक्क-साहुकिरिआरैपराण ॥ 5178 ॥ छट्ठट्ठमाऽऽइणिकैर-तवोविहाणेक्कबद्धलक्खाणं । दोण्हं पि तेसि अपमत्त-याए वोलेंति दियहाई ॥ 5179 ॥ अह अण्णया कयाई, स महप्पा विविहदूरदेसेसु । विहरित्ता संपत्तो, नयरम्मि हत्थिणागपुरे ॥ 5180 ॥ थीपसुपंडगरहिए, ठिओ य एगस्स गहवैस्स घ्रे। oggahama'NujANAviya, वासावासस्स करणत्थं ॥ 5181 ॥ सा वि हु अज्जा kahama'vi, विहरंती तत्थ चेव न्य्र्म्मि। वासाकालं काउं, वुत्था उचियप्पएसम्मि ॥ 5182 ॥ तेसिं च समणधम्मं, पालिताणं विसुद्धचित्ताणं । जो वित्तंतो जाओ, तत्थ पुरेतं णिसामेह ॥ 5183 ॥ नियधणवित्थरनिज्जिय-कुबेरविहवस्स विण्हुनामस्स । इब्भस्स सुओ दत्तो त्ति, विस्सुओ मयणपडिरूवो ॥ 5184 ॥ नीसेसकलाकुसलो, विविहविलासाऽऽलओ विम्ल्सीलो। विउसवयस्साऽणुगओ, नडपेच्छणयं गओ दुटुं ॥ 5185 ॥ तत्थ य विसट्टकंदोट्ट-dIhara'cchI रै व्व पच्चक्खा । दिट्ठा नडस्स धूया, तदुवरि रागो य से जाओ। ॥ 5186 ॥ तव्वेलं चिय अविआरिऊण, आजम्मकालियकलंकं । निययकुलस्स स दूर, उज्झियलज्जो गिहे गंतुं ॥ 5187 ॥ तं चेव सुमरमाणो, जोगि व्व निरुद्ध्सेस्वावारो। मत्तो व्व मुच्छिओ इव, घरेगदेसे ठिओ विजणे । ॥ 5188 ॥ आपुच्छिओ य पिउणा, वच्छ ! किमेवं तुम अयंडे वि। करचरणचंपिओ चंप-गो व्व नज्जसि सिरीमुक्को । / 5189 ॥ कि रोसवसा किं वा'-वमाणओ किंव कहिंवि प्द्दिब्ण्धा। एवं वट्टसि पुत्तय !, कहेसु जा तदुचियं कुणिमो ॥ 5190 ॥ दत्तेण जंपियं ताय !, किं पि न मुणेमि कारणं सम्मं । नवरं अण्णाणं अणु-भवामि पीलिज्जमाणं व ॥ 5191 ॥ तो आदण्णो सेट्ठी, कया य तप्पसमणे भूवाया। न य थेवो वि हु जाओ पडियारो अह वयस्सेहि ॥ 5192 ॥ पेच्छ्न्न्य्दित्त्त्थ्न्द्द्धूय्-पेह्न्नुप्प्न्न्न्न्राग्वुत्त्ण्तो। सिट्ठो सेट्ठिस्स तओ, सो चिंतेउं समाढत्तो ॥ 5193 ॥ अहह कुलीणत्तम्मि वि, पडिखलणपरम्मि सुण्द्र्विवेगे। पभवंते वि स उल्लसइ, को वि जीवस्स उम्माओ ॥ 5194 ॥ जेण न गणेइ गुरुणो, न लोयलज्जं न धम्मविद्धंसं । नो कित्तिं नो बंधु, नो दुग्गइपडणपडिघायं ॥ 5195 ॥ ता किं करेमि एवं, ठियस्स एयस्स मूढहिययस्स । na'tthi स को वि उवाओ, जो लोयदुगस्स अविरुद्धो ॥ 5196 ॥ तह वि हु सुकुलपसूयाउ, कण्णगाउ म्न्नोह्र्ण्गीउ। दंसेमि इमस्स मणो, जै पुण विरमै कहवि तत्तो ॥ 5197 ॥ एवं विभाविऊणं, निदंसिओ कण्णगाजणो तस्स । नडधूयाहरियमणो, खिवै न सो तत्थ चक्टुं पि ॥ 5198 ॥ तो अचिकिच्छो त्ति विभा-विऊण सो सेट्टिणा कओ सिद्धिलो। उज्झियलज्जेण तओ, तेणं दाउं नडाण धणं ॥ 5199 ॥ परिणीया सा कण्णा, अहह ! अकज्जं कयं ति नयरे y। सव्वत्थ वि वित्थरिओ, loya'vavAo अपडिघाओ ॥ 5200 ॥ जणमुहपरंपराए, सोऊण इमं च ईसि रागवसा । जंपेइ सूरतेओ, सविम्हयं नत्थि रागस्स ॥ 5201 ॥ nRNama'sajhaM किंचिवि, कहमिहरा पवस्कूलपसूओ वि। एवंविहं अकज्जं, काउं ववसेज्ज स वरागो ॥ 5202 ॥ तीए वि साहुणीए, वंदणवडियाए आगयाए तहिं । वित्तंतमिमं सोच्चा, भणियं ईसिं पओसवसा ॥ 5203 ॥ भो ! हौ हीणजणसंकहाए, नियकज्जसाहणे जयह । mayaNavasANama'kiccaM, सुलहं चिय किमिह वयणिज्जं ॥ 5204 ॥ इय संकहाए मुणिणो, सुहुमो रागो तवस्सिणीए वि। सुहुमपओसो जाओ, पमायओ तं च गुरूमूले ॥ 5205 ॥ sammama'NAloittA, तव्वसओ नीय्गोय्मुव्चिन्निउण्। पज्जंतम्मि मयाई, काऊणं अणसणविहाणं ॥ 5206 ॥ उववण्णाणि य देवत्तणेण, सोह्म्म्देव्लोय्म्मि। घुसिणघणसारनिब्भर-सोरभपब्भारभरियम्मि ॥ 5207 ॥ उवभुंजिऊण तत्थ य, पंचपयाराई विस्य्सोक्खाई। सो सूरतेयजीवो, चविऊणं इन्भवणियगिहे ॥ 5208 ॥ पुत्तत्तेणुववण्णो, देवी वि हुलंखगस्स गेहम्मि । धूयत्तेणुववण्णा, कयं च दोहि वि कलागहणं । / 5209 ॥ 148 Page #156 -------------------------------------------------------------------------- ________________ पत्ताणि य तारुण्णं, न य kahama'vi तस्स जुविव्ग्ग्म्मि। उप्पज्जइ रागमई, तीए वि हु पुरिसवग्गम्मि एवं च तेसि वच्चंतयम्मि, कालम्मि एगया कहवि । तुडिजोगा संजोगो, जाओ अच्वंतरागो य दत्तेण व तेण तओ, मयणहुयासणतविज्जमाणेण । वारिज्जंतेण वि जणणि - जणगपमुहेहि सयणेहि नडभूरिदाणपुव्वं, उव्वूढा सा विमुक्कलज्जेण । उज्झियगिहो य अह सो, नडेहिं सह भमिउमाऽऽढत्तो सुचिरं च dUradesaM'taresu, भमिरस्स कहवि से जायं । मुणिदंसणमीहाऽपोह-भावओ जाइसरणं च अह सुमरियपुव्वभवो, स महप्पा उज्झिउं विसयसंगं । पव्वज्ज पडिवण्णो, पत्तो अंते य देवत्तं इय अकयपडिविहाणं, ऐयारं thoyama'vi मुणेऊण । कुसलपडिखलणपडुयं, परिणतिकडुयं च कुसलमई पुव्वपवंचियविहिणा, तह कहवि हु कुणै अत्तणो सोहिण्। जह sukkajjhANa'ggIe, दड्डनीसेसकम्मवणो loya'ggamatthayamaNI, सिद्धो बुद्धो निर्ण्ज्ञ्नो। सव्वण्णू सव्वदरिसी य, अणंतसुहवीरिओ अक्खओ निरुजो निच्चो, कल्लाणी म्ण्ग्लाऽऽलो। अपुणब्भू सिवं ठाणं, उवेइ अपुणाऽऽगमं एवं पवयणसायर-पारगओ सो च्रित्त्सोहीए। पायच्छित्तविहण्णू, कुणै विसुद्धं तयं खवगं एयारिसस्स गणिणो, असइ उवज्झायमाऽऽइपामूले । सोहेज्जा अप्पाणं, खवगो आराहणाकंखी पडिसेवणाऽइयारा, जै वीसरिया कहिं पि होज्जाहि । सल्लुद्धरणनिमित्तं, तव्विसए इय भणेयव्वं जे मे जाणंति जिणा, अवराहा जेसु जेसु ठाणेसु । ते हं आलोएमि, उवट्ठिओ सव्वभावेणं एवं आलोइंतो, गारवरहिओ विसुद्ध्प्रिन्नामो। विस्सुमरियाऽवराहु-त्थपावपसरं पि पडिहणइ इय पावकलिलजलविब्भमाए, संवेगरंगसालाए । संविग्गमणोमहुयर-कुसुमियवणराइतुल्लाए आराहणाए पडिदार-नवगमइए ममत्तवोच्छेए । तइए दारे आलो-यणाविहाणं पढमदारं पुव्वुवदंसियविहिणा, कयसोही वि हुन जं विणा ख्व्गो। पावै samAhima'ha तं, सेज्जादारं परूवेमि सेज्जा भण्णइ वसही, तं पुण खरकम्मियाण चोराण । वेसाण मच्छबंधाण, लोद्धयाऽऽईण पावाण हिंसग-असब्भभासग-कीवाणं कामुयाऽऽइयाणं च । लोयाण पाडिवेसे, नो पडिगाहेज्ज खवगकए मा असमंजससद्दाऽऽइयाण, सवणाऽऽइणा उ खवगस्स । एवंविहसेज्जाए, होज्ज समाहीए वाघाओ कुच्छियसंसग्गीए, भावियमइणो वि भाव्प्रिय्त्तो। संपज्जइ एत्तो च्चिय, पडिसिद्धा पावसंसग्गी असुहसुहसंगवसओ, दीसंति य पयडमेव दोस्गुन्ना। तेरिक्खजोणियाण वि, गिरिसुयजुयलं इहं नायं विण्झ्म्हागिरिप्रिस्र्-srNtsriyaashssrmnnijjaa| कुलडेव विडवरुद्धा, अडवी कायंबरी अस्थि nibN'bjNbujNbiir-सालण्कोल्ल्वेन्नुसेलुया। सल्लैमोयैमालुय-बौलपलासा करंजा य । पुंनागनागसीवण्णि-सत्तवण्णप्पमुक्खरुक्खगणा । रेहंति जत्थ मंसल-परिमलकुसुमेहिं संछण्णा तत्थ य दीहरवडविडवि-कोडरे सूइगा सुगे दोन्न्न्नि। अविणट्ठलट्ठदेहे, समुचियसमयम्मि उ पसूया पक्खाऽनिलपैदिणचूण्णि-दाणओ वड्डिया य ते तीए। थेवोवलद्धनहगम-सामत्था अवरदियहम्मि चावल्लयाए तत्तो, उड्डित्ता जाव गंतुमाऽऽरद्धा । दुब्बलपक्खत्तणओ, ता पडिया अद्धमग्गम्मि तद्देसमाऽऽगएहि, अह एगो तेसि तावसेहिं सह । नीओ आवासम्मि, इयरो भिल्लेहि पल्लीए 'हण छिंद भिंद मंसं, अससु लहुं लोहियं piba imss"| इच्चाऽऽइदुट्टवयणाई, भिल्लपल्लीठिओ कीरो paikhaNama'virAma चिय, सुणमाणो तम्मणो दढं जाओ। इयरो य तावसाणं, karuNArasiyaM'takaraNANa "मा मा मारह जीवे, कुणह दयं पंथियाऽऽइणो दुहिए। अणुकंपह" इच्चाऽऽइ-वयणेहिं भाविओ बाढं एवं वच्चंतम्मि, काले एगम्मि अवसरे राया। नामेण कणगकेऊ, वसंतपुरनयरवत्थव्वो विवरीयसिक्खतुरगेण, सिग्घवेगेण अवहडो इण्तो। भिल्लसुएणं तरुसिहर-संठिएणं कहवि दिट्ठो अह पावभावणाभाविएण, तेणं पयंपियं र्रे। भिल्ला ! धावह गेण्हह, सिग्घमिमं नरवई जंतं एयस्स दिव्वमणिकणग-rayaNA'laMkArama'vaharaha तुरियं । इहरा पेच्छंताण वि, तुम्हाण पलायणे लग्गो" देसम्मि जत्थ विहगा वि, एरिसा दूरओ स मोत्त्व्वो। ई चिन्तिऊण राया सिग्धं तत्तो अवकतो ॥ 5210 ॥ / / 5211 // // 5212 // // 5213 // // 5214 // // 5215 // // 5216 // // 5217 // / / 5218 // // 5219 // / / 5220 // // 5221 // // 5222 // // 5223 // // 5224 // // 5225 // // 5226 // // 5227 // // 5228 // // 5229 // / / 5230 // // 5231 // // 5232 // // 5233 // // 5234 // / / 5235 / / // 5236 // // 5237 // // 5238 // // 5239 // // 5240 // // 5241 // // 5242 // / / 5243 // // 5244 // // 5245 // // 5246 // // 5247 // 149 Page #157 -------------------------------------------------------------------------- ________________ पत्तो य तावसाऽऽसम-समीवदेसम्मि कहवि तुद्दिजोगा। इयरसुगेणं दट्टण, महुरवाणीए तो भणियं ॥ 5248 ॥ हंहो तावसमुणिणो !, तुरंगहरिओ नराऽहिवो एसो। एइ चौराऽऽसमगुरू, ता कुणह इमस्स पडिवत्ति ॥ 5249 ॥ तव्वयणेण य सव्वा''-यरेण निययाऽऽसमम्मि नरनाहो । नेऊण तावसेहि, उवयरिओ भोयणाऽऽईहिं ॥ 5250 ॥ अह वीसत्थसरीरो, विम्हइयमणो निवो सुगं भणइ । तुल्लम्मि वि तिरियत्ते, विसरिससीलत्तणं किं भे ॥ 5251 ॥ जेणं स भिल्लपल्ली-सुगो तहा निट्ठरं पयंपेइ । tumama'vi एवं मंजुल-गिराए उल्लवसि हियमेव ॥ 5252 ॥ ताहे सुगेण सिटुं, एगा जणणी पिया वि एक्को य । मम तस्स य नवरं सो, नीओ पल्लीए भिल्लेहि ॥ 5253 ॥ ahama'vi मुणीहि नियनिय-संसग्गसमुब्भवा य गुन्न्दोसा। संजाया अम्हाणं, पयडं तुमए वि दिट्ठमिमं ॥ 5254 ॥ एवं जै तिरियाण वि, संसग्गिवसेण दोस्गुन्न्सिद्धी। लोयम्मि वि सुपसिद्धा, ता न कहं तवेण किसियस्स dura'NucaramuttimaTuM, पसाहिउं उज्जयस्स खवगस्स । दुट्ठजणपाडिवेसेण, होज्ज सज्झाणविग्घाऽऽई ॥ 5256 ॥ सुट्ठ वि समी वि सुट्ठ वि, दमी वि सुट्ठ वि पणट्ठमाणो वि। किं चोज्जं कलुसिज्जइ, कुसीलजणसण्णिहाणेण ॥ 5257 ॥ कलहो बोलो झंझा, वामोहो संकरो ममत्तं च । jhANa'jjhayaNavighAo, na'sthi विवित्ताए वसहीए - / / 5258 ॥ तम्हा मणखोहकरो, पंचिंदियगोयरो जहिं nn'tthi। चिट्ठौ तत्थ तिगुत्तो, खवगो सुहझाणसंजुत्तो ॥ 5259 ॥ उग्गमउप्पायणएसणाहिं, सुद्धाए अपरिकम्माए । वसईइ असंसत्ताए, निप्पाहुडियाए सेज्जाए ॥ 5260 ॥ घणकुड्डे सकवाडे, गामबहिं बाल्वुद्द्द्दान्न्जोगे। उज्जाणघरे ठायै, सेलगुहाए य सुण्णघरे ॥ 5261 ॥ दो तिण्णि य वसहीओ, लेज्जा सुह्निग्ग्म्प्प्वेसाओ। कडचिलिमिणिजुत्ताओ, धम्मकहामंडवजुयाओ ॥ 5262 ॥ एगत्थ ठवे खवगं, गच्छट्ठियसाहुणो य अण्णत्थ । मा होज्ज भोयणरुई, खवगस्साऽऽहारगंधेण ॥ 5263 ॥ पाणाऽऽईणि वि तहियं, ठवेज्ज जम्मि निएज्ज नो खवगो । न य अपरिणया मुणिणो, कम्हा नणु भण्णइ निमित्तं ॥ 5264 ॥ असमाहियस्स खवगस्स, कहवि मा पेच्छिऊण दिज्जंतं । असणाऽऽई मुद्धाणं, तदुवरि अप्पच्चओ होज्जा ॥ 5265 ॥ चिरभवपरंपरापरि-चियत्तणेणाऽवि कहवि मा गिद्धी। पाउब्भवेज्ज सहसा, खवगस्स महाऽणुभावस्स ॥ 5266 ॥ आराहणामहोयहि-तडपत्तस्साऽवि खवगपोयस्स । आवडै कहवि विग्घो वि, जेण तेणेस जत्तो त्ति ॥ 5267 ॥ इय धम्मसत्थमत्थयमणीए, संवेगरंगसालाए । संविग्गमणोमहुयर-कुसुमियवणराइतुल्लाए । / 5268 ॥ आराहणाए पडिदार-नवगमइए ममत्तवोच्छेए । तइए दारे बीयं, भणियं सेज्ज त्ति पडिदारं ॥ 5269 ॥ सेज्जाए जहुत्ताए वि, होज्ज संथारगं विणा न री। आराहगस्स तम्हा, तद्दारमियाणि कित्तेमि ॥ 5270 ॥ पुव्वं पवंचियाए, सेज्जाए जत्थ किर पेस्म्मि। मूसगरयौक्केरस्स, नत्थि थेवं पि उद्दवणं ॥ 5271 ॥ ऊसतुसाराऽऽईणं, न विणासो न य पईवविज्जूणं । न य पबलप्पवणाणं, पाईणपडीणपभिईणं ॥ 5272 ॥ न य संघट्टो बीयाण, सालिपमुहाण नेव हरियाण । नोवद्दवणं पि पिपीलि-याऽऽइयाणं तसजियाणं ॥ 5273 ॥ अमणुण्णदव्वगंधा-'ऽइणो य असमाहिकारिणो न जहिं । तत्थ घसभिलुगरहिए, हियए खवगस्स पयईए ॥ 5274 ॥ पुढवीसिलामओ वा, फलहमओ तणमओ य संथारो । कीरै समाहिहेउं उत्तरसिर अहव पुव्वमुहो ॥ 5275 ॥ तत्थ य फासुयदेसे, समे अझुसिरे य भूमिसंथारो । अप्फुडियासंसत्तो, समपट्ठिसिलामओ होइ ॥ 5276 ॥ निच्छिडगनिकंपो, लहुओ egaM'gio य फ्ल्ह्मो। निस्संधी अप्पोल्लो, तणसंथारो भवति मउओ ॥ 5277 ॥ एसो पुण संथारो, उभोकाल्प्द्दिलेह्न्नासुद्धो। जुत्तपमाणविरइओ, आरुहियव्वो तिगुत्तेण ॥ 5278 ॥ निस्संगयाए लिंग, भणिया एए वि दव्वसंथारा । मुणिणो भावसमाहीए, कारणत्तेण अह तत्थ ॥ 5279 ॥ saMlINayAThiya'ppo, saMvegaguNa'NNio य तक्कालं । संथारम्मि निसण्णो, विहरै संलेहओ धीरो ॥ 5280 ॥ अह दढकढिणत्तणओ, तणसंथाराऽऽइएसु khvgss। ciTThiuma'pArayaMtassa, होज्ज जै कह वि असमाही ॥ 5281 ॥ ता तत्थ पत्थरिज्जंति, एगदुगमाऽऽइया वि से (कंथा) क्प्पा। अववाएणं ता जा, पावारगतूलिमाऽऽई वि ॥ 5282 ॥ evama'NegapayAro, वुत्तो दव्वं पडुच्च संथारो । तं चिय अणेगभेयं, जाणसु भावं पुण पडुच्च ॥ 5283 ॥ रागं दोसं मोहं, कसायजालं च दूर्मुझिण्तो। संपत्तपरमपसमो, आय च्चिय होइ संथारो ॥ 5284 ॥ 1. अप्पोल्लो - शुषिरहितः, 150 Page #158 -------------------------------------------------------------------------- ________________ सावज्जजोगविरओ, संजमसारो तिगुत्तिगुत्तो य । samiya'ppA भावजई, आय च्चिय होइ संथारो निम्ममनिरहंकारो, समतणमणिलेट्ठकंचणो धणियं । muNiyaparama'tthasAro, आय च्चिय होइ संथा जस्स परे सय वा, मित्ते सत्तुम्मि अप्पपरविसए । परमसमया हु सो च्चिय, आया संथारओ नेओ जस्स पियविप्पियपरे, परे samukkarisama'hava अवकरिसं । न मणो मणयं पि हु भयै, तस्स आया हु संथारो दव्वे खेत्ते काले, भावे पडिबंधवज्जणुज्जुत्तो । सत्तेसु मेत्तिसारो, आय च्चिय होइ संथारो सम्मत्तनाणचारित्त - लक्खणा मोक्खसाहगगुणा जे । एत्थं खु संथरिज्जंति, तेण आया हु संथारो अनिरुद्धाऽऽसवदारो, अप्पाणं न य धरेइ सार्म्मि। आरुहै य संथारं, अविसुद्धो तस्स संथारो जो गारवेहिं मत्तो, नेच्छ आलोयणं गुरुसगासे । आरुहै य संथारं, अविसुद्धो तस्स संथारो जो पुण पत्तभूओ, करे आलोयणं गुरुसगासे । आरुहै य संथारं, सुविसुद्धो तस्स संथारो सव्वविगहाविमुक्को, सत्तभयद्वाणविरहिओ धीमं । आरुहै य संथारं, सुविसुद्धो तस्स संथारो नवबंभचेरगुत्तो, जुत्तो जो दसविहे स्म्न्न्ध्म्मे। आरुहै य संथारं, सुविसुद्धो तस्स संथारो अट्ठमयट्ठाणविसंठुलस्स, निद्धंधसस्स लुद्धस्स । उवसमविउत्तचित्तस्स, काही किमिह संथारो रागी दोसी मोही, कोही माणी य मायवं लोभी। जो सो संथारत्थो वि, नेय संथारफलभागी अनिरुद्ध जोगपसरो, savvaM'gaM जो asaMvuDa'ppA य । परमत्थसाररहिओ, कह सो संथारफलभागी जता गुणरहिओ विहु, संथारत्थो समीहए मोक्खं । तो पहियदमगसेवग जणाण पढमं हवौ मोक्खो बज्झं तरगुणहीणों, बज्झं taradosadUsiya'ppA य । संथारत्थो न वि थेव - ma'vi फलं लहै स वराओ बज्झं तरगुणकलिओ, बज्झं तरदोसदूरवत्ती य । saMthAraga'NuvaviTTho वि, इट्ठफलभायणं हो गारवतिगेण रहिओ, तिदंडपरिमोडणे पहियकित्ती । जो य निराऽऽसंसमणो, सफलो खलु तस्स संथारो chakkAyarakkhaNa'TThA, निविट्ठचेट्ठो पणट्ठाट्ठमओ । विसयसुहनिप्पिवासो, जो सो संथारफलभागी समणो समाहियमणो, संजमतवनियमजोगजुत्तमणो । सपरकसायपसमणो, जो सो संथारफलभागी सुविहियगुणवित्थारं, संथारं जे लहंति सप्पुरिसा । तेहिं जियलोगसारं, रयणाऽऽहरणं कयं होइ सव्वंसहत्तसण्णाह-vihiyasavvaM'garakkhaNo खिप्पं । सम्मण्णाणाऽऽइगुणो, मोहमहापहरणवमालो ऐयारमलविवज्जिय-पंचमहव्वयगइंदमाऽऽरूढो । पत्थुयसंथाररणं'-गणाऽऽवलीविलसमाणे य उवसग्गपरीसहसुहड- उब्भडं पबलकम्मरिउसेण्णं । निज्जिणिऊणं गेण्हइ, वीरो आराहणपडागं सम्मत्तभूमिगाए, विसुद्धसद्धम्मगुणतणेसुं च । पसमफलगे व सुविसुज्झ-माणलेसासिलाए वा संथा अप्पाणं, काउं संलेहणं परं आया। जम्हा तिगुत्तिगुत्तो, ता सो च्चिय होइ संथारो किंच न वि कारणं तणमओ, संथारो न वि य फासुया भूमी । अप्पा खलु संथारो, भवति विसुद्धं मरंतस्स अग्गिम्मि वि उदगम्मि वि, पाणेसु य तह य बीयहरिएसु । तस्स भवे संथारो, तिविहेण वि जो असंभंतो अग्गिदगपाणाऽऽइसु, जहाकमेणं भवंति आह्र्न्ना। gayasakumAla'NNiyasuya- चिलाइपुत्ताऽऽइणो धीरा तहाहि बारवईए नयरीए, अहेसि कण्हो ति पच्छिमो विण्हू । जायवकुलेक्ककेऊ, bharaha'ddhavasuMdharAnAho गयसुकुमालो नामेण तस्स, आसी कणीयसो भाया। सो य अणिच्छंतो वि हु, जणणिजणद्दणपमोक्खेहिं यहिं सोमसम्माऽभिहाणविप्पस्स संतियं धूयं । परिणाविओ वि सोडं, धम्मं जिणनेमिपासम्मि नवजोव्वणो वि कामोवमो वि, खणनस्सरं जयं नाउं । पव्वज्जं पडिवण्णो, चरिमसरीरो महासत्तो विहरै purA''ga''isu, जिणेण सद्धि पणट्टभयमोहो । चिरकालाओ पुणरवि, नयरिं bAravaima'Nupatto रेवयगिरिम्मि य जिणो, समोसढो तियसविरइओसरणो । गयसुकुमालमुणी पुण, पडिमाए ठिओ मसाणम्मि अह कहवि तं पएसं, पत्तेणं तेण सोमसम्मेण । सो एस मज्झ धूया, परिणित्ता उज्झिया जेणं 151 / / 5285 / / // 5286 // / / 5287 / / / / 5288 / / / / 5289 / / / / 5290 // // 5291 // // 5292 // / / 5293 // / / 5294 / / / / 5295 / / // 5296 // / / 5297 / / / / 5298 / / / / 5299 / / // 5300 // // 5301 // // 5302 // // 5303 // // 5304 // / / 5305 / / // 5306 // // 5307 // // 5308 // // 5309 // // 5310 // // 5311 // / / 5312 // // 5313 // // 5314 // / / 5315 / / // 5316 // // 5317 // / / 5318 / / // 5319 // // 5320 // Page #159 -------------------------------------------------------------------------- ________________ ई जायतिव्वकोवेण, हणिउकामेण तस्स सीसम्मि । काऊण मट्टियाए, पाली भरिया ciya'ggIe ॥ 5321 // ताहे गयसुकुमालो, डझंतो तेण सीसजलणेण । आपूरियसुहझाणो, अंतगडो केवली जाओ ॥ 5322 ॥ इय अग्गी संथारो, इमस्स एत्तोय स्लिल्स्ण्थारो। जस्साऽहेसि स सीसइ, अण्णियपत्तो मणिवरिंदो । / 5323 ॥ सिरिपुष्फभद्दनयरे, pyNddriupkkhdlnndulllio| आसी महानरेंदो, नामेणं पुप्फकेउत्ति ॥ 5324 ॥ देवी से पुप्फवई, तीए पुण ज्म्ल्ग्त्त्न्नुप्प्न्न्न्नो। पुत्तोऽत्थि पुष्फचूलो, धूया पुण पुष्फचूल त्ति ॥ 5325 ॥ ताणि य परोप्परं गाढ-पणयवंताणि पेच्छिउ~ रण्णा । अवियोगकए परिणा-वियाणि अण्णोण्णमेव तओ ॥ 5326 ॥ पुष्फवई तेणं चिय, निव्वेएणं पवज्जिउं दिक्खं । देवत्तं संपत्ता, अह सा करुणाए सुमिणम्मि ॥ 5327 ॥ नरए नेरइए वि य, दरिसइ तह तिक्खदुक्खसंतत्ते । paDibohaNa'TThayA सुह-सुत्ताए पुप्फचूलाए ॥ 5328 ॥ अह ते भीसणरूवे, दटुं सा झत्ति जायपडिबोहा । साहेइ नरयवित्तं, नरवइणो सो वि वाहरिलं ॥ 5329 ॥ पासंडिणो असेसे, पुच्छइ देवीए पच्चयनिमित्तं । भो! केरिसया नरया, तह तेसु दुहं? ति साहेह ॥ 5330 ॥ नियनियमयाऽणुरूवेण, तेहि सिट्ठो ya nryvittNto। नवरं नो पडिवण्णो, देवीए taya'Nu भूवइणा । / 5331 ॥ अण्णियपुत्ताऽऽयरियो, बहुस्सुओ विस्सुओ य थेरो y। वाहरिऊणं पुट्ठो, जहट्ठिओ तेण सिट्ठो य ॥ 5332 ॥ तो भत्तिनिब्भराए, भणियं देवीए पुप्फ्चूलाए। किं भयवं! तुमए वि हु, दिट्ठो सुमिणम्मि एसो त्ति । / 5333 ॥ गुरुणा भणियं भद्दे !, जिणिंदसमयप्पईवसामत्था । तं Na'tthi जं न नज्जइ, केत्तियमेत्तं नरयवित्तं ॥ 5334 ॥ अवरसमए य तिस्सा, तीए जणणीए दंसियो स्ग्गो। सुविणम्मि विम्हयाऽऽवह-विभूइरेहंतसुरनियरो ॥ 5335 ॥ पुव्वं पिव पुणरवि पत्थिवेण, ता जाव पुच्छिओ सूरी । तेणाऽवि तस्सरूवं, निवेइयं हरिसिया देवी ॥ 5336 ॥ चलणेसु णिवडिऊणं, भत्तीए जंपिउं स्माद्ध्त्ता। कह होज्ज नरयदुक्खं, कह वा सुरसोक्खसंपत्ती ॥ 5337 ॥ गुरुणा भणियं भद्दे !, विसयपसत्तिप्पमोक्खपावेहिं । पाविज्जइ नरयदुहं, तच्चागेणं च सग्गसुह ॥ 5338 ॥ ताहे सा पडिबुद्धा वि, सम्मं मोत्तूण विसयवासंगं । pavvajjAgahaNa'tthaM, आपुच्छइ पत्थिवं तत्तो ॥ 5339 ॥ अण्णत्थ विहरियव्वं, तुमए ण कया वि ई पिन्न्न्नाए। कहकहवि अणुण्णाया, नरवइणा विरहविहुरेण ॥ 5340 ॥ घेत्तूण य पव्वज्जं, विचित्त्त्व्क्म्म्निम्म्हिय्पावा। "ओमं" ति दूरदेसे, पेसियनीसेससीसस्स ॥ 5341 ॥ जंघाबलपरिहीणस्स, तस्स एगागिणो ठियस्स तर्हि । सूरिस्स असणपाणं, निवभवणाओ पणामेइ ॥ 5342 ॥ एवं वच्चंतम्मि, काले अच्च्ण्त्सुद्ध्प्रिन्नामा। निद्धणियघाइकम्मा, सा पत्ता केवलाऽऽलोयं ॥ 5343 ॥ पुव्वपवत्तं विणयं च, केवली अमुणिओ न लंघेइ । ई सा पुव्वकमेणं, गुरुणो असणाऽऽइ उवणेइ ॥ 5344 ॥ एगम्मि य पत्थावे, sibheNa'bbhA''hayassa सूरिस्स । जायाए तित्तभोयण-वंछाए उचियसमयम्मि ॥ 5345 ॥ तीए य तहच्चिय पूरियाए, विम्हइयमाणसो सूरी। भणइ कहं नायमिणं, मम माणसियं तए अज्जे! ॥ 5346 ॥ जं उवणीयं ऐदुल्लहं पि, भोज्जं अकालपरिहीणं । तीए भणियं नाणेण, केण? पडिवायरहिएण ॥ 5347 ॥ धी! धी! मए अणज्जेण, कहमिमो केवली म्हास्त्तो। आसाइओ त्ति सोगं, तो सूरी काउमाऽऽरद्धो ॥ 5348 ॥ मा मुणिवर! कुण सोगं, अमुणिज्जंतो हु केवली विजो। पुव्वट्टीं न भिंदै, एवं तीए य पडिसिद्धो ॥ 5349 ॥ चिरसचरियसामण्णो वि, किं न nivvuima'haM लहिस्सामि । ई संसयं कुणंतो य, तीए सूरी पुणो भणिओ ॥ 5350 ॥ संदेहं कीस मुणीस!, कुणसि निव्वुइकएण जेण ल्हुण्। सुरसरियमुत्तरंतो, काहिसि कम्मक्खयं tuma'vi ॥ 5351 // एवं निसामिऊणं, सूरी नावाए आरुहिय गंगं । ऐलंघिउं पवत्तो, परतीरगमाऽभिलासेण ॥ 5352 ॥ णवरं जत्तो जत्तो, स निसीयै कम्मदोसओ सो सो। नावादेसो मज्जइ, सुरसरिसलिलम्मि अत्थाहे ॥ 5353 ॥ सव्वविणासं आसंकिऊण, निज्जामगेहि तो खित्तो। अण्णियपुत्ताऽऽयरियो, नावाहितो सलिलमज्झे ॥ 5354 ॥ अह परमपसमरसपरिणयस्स, सुपसण्णचित्तवित्तिस्स । सव्वप्पणा निरुभिय-नीसेसाऽऽसवदुवारस्स ॥ 5355 ॥ दव्वेणं भावेण य, परमं निस्संगयं उवगयस्स । सुविसुज्झमाणदढसुक्क-झाणनिम्महियकम्मस्स ॥ 5356 ॥ जलसंथारगयस्स वि, अच्च्ण्त्निरुद्ध्स्व्व्जोग्स्स्। maNavaMchiya'tthasiddhI, जाया निव्वाणलाभेणं ॥ 5357 ॥ एवं जलसंथारय-mA''sajja'NNiyasuo sm'nnusittttho| तससंथारगविसए य, संसिओ च्चिय चिलाइसुओ ॥ 5358 ॥ 152 Page #160 -------------------------------------------------------------------------- ________________ अत्थवि जो जम्मि समभावा पाउणेज्ज पज्जंते । सुसमाहिं सो सव्वो, नायव्वो तस्स संथारो इय संथारगओ सो, अणुत्तरं तवसमाहिमाऽऽरूढो । पप्फोडंतो विहरै, बहुभवबाहाकरं कम्मं चक्कीण विनय सुहं तं, न तं सुहं सयलसुरवराणं पि । जं दव्वभावसंथा - रगत्थमुणिणो अरागस्स एवं संथारगतो, गओ व्व चिररूढकम्मदुमगहणं । चूरेंतो चरणेणं, चरेज्ज nira'vajjatarajogo इय मयणभुयगगरुलोवमाए, स्ण्वेग्र्ण्ग्सालाए। संविग्गमणोमहुयर - कुसुमियवणराइतुल्लाए आराहणाए पडिदार - नवगमइए म्म्त्त्वोच्छेए। तइए दारे भणियं, तैयं संथारपडिदारं तह संथारगयस्स वि, nijjAmagamaM'tareNa न समाही । संपज्जइ खवगस्सा, ता तद्दारं निदंसेमि अह सो कयसंलेहो, निहयपरीसहकसायसंताणो । छत्तीसगुणोवेए, पच्छित्तविसारए धीरे पंचसमिए तिगुत्ते, अणिस्सिए रागदोसमयरहिए । कडजोगी कालण्णू, नाणचरणदंसणसमिद्धे मरणविहिकालकुसले, iNgiyptthiyshaavvettaare| ववहारविहिविहण्णू, अब्भुज्जयमरणसारहिणो akkhaliyA''iguNa'NNiya-दुवालसंगीसुएक्कजलनिहिणो । नियनिज्जामगगुरुणो, मग्गेज्जा निज्जवगमुणिणो ॥ 5369 ॥ ॥ 5365 // // 5366 // // 5367 // / / 5368 / / / / 5370 // / / 5371 // / / 5372 / / तो तेसिं सूरीणं, पयमूले पवयणप्पईवाणं । पडिवज्जेज्ज महत्थं, धीरो अब्भुज्जयं मरणं अह तस्स अप्पनिद्दा, संविग्गाऽवज्जभीरुणो धीरा । पासत्थोसण्णकुसील-ठाणपरिवज्जणुज्जमिणो खंतिखमा मद्दविया, असढालोला य लद्धिसंपण्णा । असदग्गाहविमुक्का, दक्खा सुसरा महासत्ता sutta'tthaapaDibaddhA, निज्जरपेही जींदिया दंता । कोऊहलविप्पमुक्का, पियदढधम्मा सौच्छाहा आगाढमणा गाढे, सद्दहगनिवेयगा य सट्ठाणे । छंदण्णू पच्चैया, पच्चक्खाणम्मि य विहण्णू कप्पाऽकप्पे कुसला, समाहिकरणुज्जया सुय्र्ह्स्सा। मुणिणो अडयालीसं, गुरुदिण्णा होंति निज्जवगा तहाहि ॥ 5373 ॥ / / 5359 / / // 5360 // // 5361 // / / 5362 / / // 5363 // // 5364 // // 5374 // / / 5375 / / / / 5376 / / / / 5377 / / / / 5378 / / / / 5379 // / / 5381 // उव्वत्त दार संथार, कहग वाई य अग्गदारम्मि । भत्त पाण उच्चार वियारे, कहग दिसासुं च चौ चौरो उव्वत्तणपरियत्तण-saMcAraNapamuhamaM'gaparikammaM / अच्चंतकोमलकरा, करेंति चत्तारि खवगस्स संचारिज्जति उत्थघिओ हु, अह जै स नाऽहियासेइ । संथारगट्ठिओ च्चिय, ता संचारिज्जए इ अब्भंतरदारम्मि, चौरो चिट्ठति सम्ममुवउत्ता । चत्तारि य संथारं, रइंति पडिलेहणापुव्वं avvAviddhama'viccA- miliyama'kkhaliyama'Nahiyama'NUNaM / avilaMbiyama'duyama'miliyama'puNaruttaM सुघोसं c॥ 5380 ॥ phuDavaNNama'Nuccama'NIya ma'NalIyaM तह य साऽणुणायं च । सुद्धं सपरिच्छेयं, जह होइ तहा असंदिद्धं खवगस्स कहेयव्वा, u, सा कहा जं सुणित्तु सो सम्मं । चयै विसोत्तियभावं, वच्चै संवेगनिव्वेयं चत्तारि वाइमुणिणो खलंति परिवाइणो पयंपंते । अग्गदुवारे चौरो, तवस्सिणो ठंति उवउत्ता मग्गति अणुव्विग्गा, पाउग्गं भोयणं च चत्तारि । chaMdiyama'vagayadosaM, अमाइणो लद्धिसंपण्णा चत्तारि जणा पाणग-मुवकप्पेंति अ गिलाणपाउग्गं । उज्झंति अ उच्चारं चौरो खवगस्स मुणिवसभा चौरो चयंति विहिणा, पासवणं खेलमल्लगाऽऽई य । बाहिम्मि धम्मकहिणो, गीयत्था ठंति चत्तारि चौ वि दिसासु चौरो, सहस्समल्ला तवस्सिणो ठंति । इय निज्जवंति खवगं, अडयालीसं तु निज्जवगा जो जारिओ कालो, भरहेरवएसु होइ वासेसु । ते तारिसया तैया, अडयालीसं तु निज्जवगा कालाऽणुसारओ पुण, चौरो चौरो कमेण हावेज्जा । जा चौरो अहवा दो, होंति जहण्णेण निज्जवगा भणियं च । / 5382 / / / / 5383 / / / / 5384 // / / 5385 / / / / 5386 // / / 5387 / / / / 5388 / / / / 5389 / / 153 // 5390 // / / 5391 / / "जो जारिसओ कालो, भरहेरवएसु होइ वासेसु । ते तारिसया तैया, दुवे जहण्णेण निज्जवया" एगो खवगं पडिचरै, पासवत्ती सया वि अपमत्तो । बीओ तदप्पणोचिय-ma'saNA''I मग्गइ पयओ जै पुण एगागि च्चिय, कहं पि खवगस्स होज्ज निज्जवओ । ता सो सनिमित्तंपि हु, भिक्खब्भमणाऽऽइ अकुणंतो 5392 ॥ अप्पाणं परिवेयै, तव्विवरीयत्तणेण खवगं वा । तच्चागे य अवस्सं, दूरं चत्तो समणधम्मो ॥ 5393 ॥ सेवेज्ज अकप्पं, कुज्जा वा जायणाइ उड्डाहं । तण्हाछुहाऽऽइभग्गो, खवगो निज्जवगविरहम्मि । / 5394 / / Page #161 -------------------------------------------------------------------------- ________________ असमाहिणा व कालं, करेज्ज वच्चेज्ज दुग्गईए वि । तेण जहण्णेण वि होंति, दुण्णि खवगस्स निज्जवया ॥ 5395 ॥ किचसंलेहगं सुणेत्ता, जुत्ताऽऽयारेहिं निज्जविज्जंतं । सव्वेहि वि गंतव्वं, जईहिं । इयरत्थ भयणिज्जं । / 5396 ॥ संलेहगस्स मूलं, जो वच्चै तिव्व्भ्त्तिराएन्न्। भोत्तूण दिव्वसोक्खं, सो पावै उत्तमं ठाणं ॥ 5397 ॥ एक्कम्मि वि भवगहणे, समाहिमरणेण जो मओ जीवो। न हु सो हिंडइ बहुसो, satta'TThabhave पमोत्तूणं ॥ 5398 ॥ सोऊण uttama'TThassa, साहगं तिव्वभत्तिसंजुत्तो । जै नो वच्चै का उत्तमट्ठमरणम्मि से भत्ती । / 5399 ॥ jassuttama'TTamaraNammi, नेव भत्ती वि विज्जए तस्स । कह उत्तमट्ठमरणं, संपज्जइ मरणकालम्मि ॥ 5400 ॥ न य खमगस्स समीवे, alliyaNama'saMvuDANa दायव्वं । तेसिं असंवुडगिराहिं, होज्ज खवगस्स असमाही ॥ 5401 ॥ तेल्लकसायाऽऽईहिं, बहुसो गंडूसया य दायव्वा । ई जिब्भाकण्णबलं, जायै वयणं च से विसयं ॥ 5402 ॥ इय धम्मुवएसमणोहराए, संवेगरंगसालाए । संविग्गमणोमहुयर-कुसुमियवणराइतुल्लाए ॥ 5403 ॥ आराहणाए पडिदार-नवगमइए ममत्तवोच्छेए । तइए दारे तुरियं, भणियं निज्जवगपडिदारं ॥ 5404 ॥ एवं सामग्गीसंभवम्मि, आहार्चाय्काम्स्स्। खवगस्स सव्ववत्थूस, सम्मं नाउं निरीहत्तं ॥ 5405 ॥ dAyavvama'NasaNaM तं च. नज्जए भोय्न्नाऽऽइद्ण्स्न्नो। ता तइंसणदारं, एत्तो लेसेण साहेमि ॥ 5406 ॥ अह स महप्पा पिस्म्य्-प्व्र्व्त्तुण्त्सुद्ध्प्रिन्नामो। गिम्हाऽभिहौ व्व मरुम्मि, बहलदलकिण्णतरुणो व्व । / 5407 ॥ अच्वंतरोगविहुरो व्व, दक्खपडिचारए व्व निज्ज्वे। लभ्रूण गुरुं पणमित्तु, भत्तीए विण्णवेज्ज इमं ॥ 5408 ॥ भयवं! दुल्लहलंभा, सामग्गी एरिसी मए पत्ता । ता एत्तो नो जुत्तो, कालविलंबो ममं काउं ॥ 5409 ॥ कुणसु पसायं वियरसु, अणसणमेत्तो वि किं ममं इमिणा । असणाऽऽईणुवभोगेण, सुचिरसंलिहियकायस्स ॥ 5410 ॥ तो तं निरीहभावो-वलंभहेउं गुरू प्द्ण्सेज्जा। पयैसुरसाणि पयईए, चित्तसंतोसकारीणि ॥ 5411 ॥ पयईए सुरहिगंधु-द्धराणि उक्कोसगाणि दव्वाणि । असणपभिईणि-पयईए, तस्स अक्खेवजणगाणि ॥ 5412 ॥ एएसु दंसिएसु य, हिययगतो तस्स नूण संकप्पो । कुरराऽऽरवं निसामिय, मीणगणो इव भवे पयडो ॥ 5413 ॥ davvapayAsama'kiccA, जै कीरै तस्स तिविहवोसिरणं । ता कहिं वि भत्तभेयम्मि, उज्जुगो होज्ज सो खवगो ॥ 5414 ॥ किंचभुत्तभोगी पुरा जो य, गीयत्थो वि सुभाविओ। सत्थो आहारधम्मेसु, सो वि खिप्पं तु खुब्भए ॥ 5415 ॥ तम्हा तिविहाऽऽहारं, पडुच्च संवरणकरणकामस्स । उक्कस्सियाणि सव्वाणि, तस्स दव्वाणि दंसेज्जा ॥ 5416 ॥ इय चौकसायभयभंजणीए, स्ण्वेग्र्ण्ग्सालाए। संविग्गमणोमहुयर-कुसुमियवणराइतुल्लाए ॥ 5417 ॥ आराहणाए पडिदार-नवगमइए ममत्तवोच्छेए । तइए दारे पंचम-मुत्तं दंसणपडिदारं ॥ 5418 ॥ दव्वप्पयासणाऽणंतरं च खवगस्स जो हु प्रिन्नामो। कमपत्तहाणिदार-प्परूवणेण तयं वोच्छं ॥ 5419 ॥ अच्चंतपबलसत्तो-'णुण्णाओ bhoyaNa'TThayA गुरुणा । पुरओ उवणीयाई, दव्वाइं असणमाऽऽईणि ॥ 5420 ॥ पासित्ता फासित्ता, जिंघित्ता अहव ताई गिण्हेत्ता । ववगयकोऊहल्लो, सम्म एवं विचिंतेज्जा ॥ 5421 ॥ भवगहणम्मि अणाइम्मि, णंतसो इह मए भमंतेणं । किं नो भुत्तं किं नेव, फासियं जिंघियं किं नो ॥ 5422 ॥ किं किं संपण्णं नेव, वंछियं तह वि पाव्जीव्स्स्। तित्ती मणागमेत्तं पि, जा पुरा नेव संपण्णा ॥ 5423 ॥ सा कि अहुणा होही, ता तीरगयस्सिमेहिं किं मज्झ । ई चितंतो कोई, संवेगपरायणो होइ ॥ 5424 ॥ आसाइत्ता कोई, तीरं पत्तस्सिमेहि कि मज्झ । veggama'NusaraMto, संवेगपरायणो होइ ॥ 5425 ॥ देसं भोच्चा कोई, हा हा ! इण्डिं इमेहि किं मज्झ । veraggama'NusaraMto संवेगपरायणो होइ ॥ 5426 ॥ सव्वं भोच्चा कोई, धिद्धि ! इण्हि इमेहि कि मज्झ । veraggama'NusaraMto, संवेगपरायणो होइ ॥ 5427 ॥ कोई तमाऽऽयइत्ता, म्न्नुन्न्न्न्र्स्र्सिय्चित्त्प्रिन्नामो। पकुणै अणुबंधं सव्व-देसविसयं तहिं चेव ॥ 5428 ॥ तस्स य र्साऽन्नुब्ण्धा-व्हारिप्ल्हाय्न्निज्ज्व्य्न्नेहि। धम्मकहं कहै गुरू, खवगस्स पुणो वि बोहकए ॥ 5429 ॥ 1. विसयं = विशदम् - निर्मलम्, 154 Page #162 -------------------------------------------------------------------------- ________________ धम्मकहं चिय न कहेइ, केवलं किंतु तस्स भ्य्हेद्द्ण्। सुहमस्साऽवि अवाए, इय दंसइ giddhisallassa // 5430 // himvNtmlymNdr-diivodhidhrnnisrisraasiito| ahiyayaro आहारो, छुहिएणाऽऽहारिओ होज्जा ॥ 5431 ॥ संसारचक्कवाले, सव्वे वि य पोग्गला तुमे भुसो। आहारिया य परिणा-मिया न तुमं तह वि तित्तो ॥ 5432 ॥ आहारनिमित्ता गंतुं, मंखु सव्वेसु नरयलोएसु । उववण्णो ऐबहुसो, सव्वासु य मेच्छजातीसु ॥ 5433 ॥ आहारनिमित्तागं, मच्छा गच्छंत 'णुत्तरं नरयं । सव्वं आहारविहि, ता मा मणसा वि चिंतेज्जा ॥ 5434 ॥ तणकटेहिं व अग्गी, लवणजलो वा नईसहस्सेहिं । न इमो जीवो सक्को, तिप्पेउं भोयणविहीहिं ॥ 5435 ॥ जं किर जलं पि पीयं, घम्माऽऽयवजगडिएण तं पि इहं । सव्वेसु वि अगडतलाय-नईसमुद्देसु वि न होज्जा ॥ 5436 ॥ पीयं थणयच्छीरं, सागरसलिलाउ होज्ज अहिययरं । संसारम्मि अणंते, माऊणं aNNama'NNANaM ॥ 5437 // घयखीरुच्छुरसेसु य, साऊसु महोयहीसु बहुसो वि। उववण्णो न य तण्हा, छिण्णा ते सीयलजलेण ॥ 5438 ॥ जै ता न गतो तित्ति, अणंतएण वि अईयकालेण । ता किमियाणि वि एवं, ठियस्स तुह एत्थ गिद्धीए ॥ 5439 ॥ जह जह कीरै गिद्धी, अवगासो तह तहा अविरीए। जह जह य tada'vagAso, तप्पच्चइओ तह तहेह ॥ 5440 ॥ जीवाण कम्मबंधो, तओ भवो दुहपरंपरा य तहिं । इय सयलाऽवायाणं, रसगिद्धी कारणं तम्हा ॥ 5441 ॥ नीसेसकिलेसाऽऽयास-गरुयमाणाऽवमाणमूलपयं । संसारियसत्ताणं, विद्धि एसा हु रसगिद्धी ॥ 5442 ॥ एवं स महासत्तो, सम्मं आराहणाविहिपसत्तो । नाणाऽऽइगुणगुरुणा, गुरुणा दियदीहदुहतरुणा ॥ 5443 ॥ निउणमुवदंसिएसुं. विविहाऽवाएसु गिद्धिस्ल्ल्स्स्। भवभमणदुक्खभीओ, संविग्गो चयै रसगिद्धि ॥ 5444 ॥ अह कोवि कम्मदोसा, न चएज्जा तं भणिज्जमाणो वि । ता तप्पयईए हियं, वियरिज्जइ bhojjama'NavajjaM // 5445 // tada'saMpattIe पुण, मग्गिज्जइ तह अलब्भमाणं च । कीयाऽऽइपयारेण वि, दावेयव्वं समाहिकए ॥ 5446 ॥ नवरं गुरुणा मुणिणो, सिक्खवियव्वा रहम्मि एयपुरो । वत्तव्वं तुब्भेहिं, "पाउग्गं एत्थ दुलहं ति" ॥ 5447 ॥ ते य तहा पण्णविया, तहेव जंपंति ख्व्ग्मुन्निपुरो। किच्छेण थोयथोयं, अणुदियहं देंति य सखेया ॥ 5448 ॥ उचियसमयम्मि य गुरू, सासइ भो खवग! पेच्छ तुज्झ के। मुणिणो दुल्लहासणाऽऽइ-जायणे कह किलिस्संति 5449 / / अह जायपच्छयावो, खवगो एक्केक्ककवलचागेण । पैदियहं हावेंतो, ठवेइ पोराणमाऽऽहारं ॥ 5450 ॥ अणुपुव्वेण य तं पि हु, संवएतो वि सव्वमाऽहारं । पाणगपरिकम्मेणं, खवगो भावेइ अप्पाणं ॥ 5451 ॥ इय कुमयकमलहिमभर-समाए संवेगरंगसालाए । संविग्गमणोमहुयर-कुसुमियवणराइतुल्लाए ॥ 5452 ॥ आराहणाए पडिदार-नवगमइए ममत्तवोच्छेए । तइए दारे भणियं, छटुं हाणि त्ति पडिदारं ॥ 5453 ॥ अह पाणगपरिकम्मण-पुरस्सरं जह स कुणै संवरणं । तह पच्चखाणदारं, लेसुद्देसेण साहेमि ॥ 5454 ॥ अच्छं बहलं लेवड-ma'levaDaM तह sasitthayama'sitthaM / छव्विहपाणगमेयं, भणियं परिकम्मपाओग्गं ॥ 5455 ॥ तं पुण तिलजवगोहूम-पमुहधण्णाण धोयणुप्पण्णं । गुडखंडभंडधोयण-संभूयं अंबिलाऽऽईयं ॥ 5456 ॥ एयपयारं अवरं पि, सपरसत्थेहिं जायविद्धंसं । नवकोडिपरिसुद्धं, मुहियाए जणाउ उवलद्धं ॥ 5457 ॥ साहूण होइ जोग्गं, जहोवलद्धेण तेण ख्व्ग्मुन्नी। parikammejja'ppANaM, समाहिहेउं सया णवरं ॥ 5458 ॥ आयंबिलेण सिंभो, खिज्जइ पित्तं च उवसमं जाइ । वायस्स रक्खणट्ठा, पुव्वुवइटुं विहिं कुज्जा ॥ 5459 ॥ तित्ताई पाणयाई, वज्जित्ता उद्र्म्ल्विसुद्धिके। महुरं पेज्जेयव्वो, मंदं च विरेयणं खवगो ॥ 5460 ॥ एलतयनागकेसर-तमालपत्तं ससक्करं दुद्धं । पाऊण कढियसीयल-समाहिपाणं इमं पच्छा ॥ 5461 ॥ महुरविरेयणमेसो, कायव्वो फोफलाऽऽइदव्वेहिं । nivvAviodara'ggI, जेण समाहिं सुहं लहै ॥ 5462 ॥ आणाइ बत्थिमाऽऽईहिं, वा वि कायव्वमुदरसोहणयं । वेयणमुप्पाएज्जा, karIsama'cchaMtayaM उदरे । / 5463 ॥ तो जाजीवं तिविहं, आहारं वोसिरेही ख्व्गो। ई निज्जवगाऽऽयरिओ, संघस्स इमं भणावेइ ॥ 5463 ॥ एस महप्पा खवगो, jAjIviyama'NasaNaM घेउम्न्नो। सिरि रइयपाणिपउमो, तुब्भं पयवंदणं कुणै ॥ 5465 ॥ विण्णवै य तह kahama'vi, सपसाएणं ममं भवेयव्वं । भयवं! तुमए जह vaMchiya'tthanitthArago होमि ॥ 5466 ॥ 1. दिय = दित - छेदित, 2. पज्जेयव्वो - पायितव्यः, 155 Page #163 -------------------------------------------------------------------------- ________________ ला आराहणपच्चैयं, खवगस्स य निरुवसग्गपच्चैयं । kAussaggama'Nuvigga-माणसो कुणै तो संघो पच्चक्खावेइ तओ, सूरी खवगं चउव्विहाऽऽहारं । संघसमवायमज्झे, चीवंदणपुव्वयं विहिणा अहवा समाहिहेउं, साऽऽगारं चयै तिविहमाऽऽहारं । तो पाणगं पि पच्छा, वोसिरियव्वं सयाकालं जं पाणगपरिकम्मम्मि, छव्विहं पाणगं समक्खायं । तं से ताहे कप्पइ, तिविहाऽऽहारस्स वोसिरणे आरुहियचरित्तभरेण, गुरुसयासे अणूसुगेण स्या। दव्वे खेत्ते काले, भावम्मि य अपडिबद्धेण पच्चक्खाणम्मि कए, आसवदाराई होंति पिहियाइं । आसववोच्छेयम्मि u, तण्हावोच्छेयणं होइ तण्हावोच्छेयम्मि, जीवस्स उ पावपसमणं होइ । पावस्स पसमणेण u, विसुद्धमाऽऽवासयं लहै आवासयसोहीए, सणसोहिं तु पावए जीवो। दंसणसोहीए पुणो, चरित्तसोहिं धुवं लहै लहै चरित्तविसुद्धो, jhANa'jjhayaNassa सोहणं जीवो। jhANa'jjhayaNavisuddho, परिणामविसुद्धयं लहै परिणामविसुद्धीए, कम्मविसुद्धत्तणं लहै जीवो। कम्मविसोहिविसुद्धो, वच्चै सिद्धि धुयकिलेसो इय दुग्गइपुरपरिहोवमाए, स्ण्वेग्र्ण्ग्सालाए। संविग्गमणोमहुयर-कुसुमियवणराइतुल्लाए आराहणाए पडिदार-नवगमइए ममत्तवुच्छेए । तइए दारे पच्च-क्खाणं सत्तमपडिदारं कयपच्चक्खाणस्स वि, न सोग्गई खामणाए विरहेण । खवगस्स तेण एत्तो, खामणदारं निदंसेमि अह निज्जामगसूरी, खवगं महुरक्खरेहिं वागरै । हहो देवाणुप्पिय!, पिया व बंधू व मित्तो व्व एसो बहुगुणसंघो, संघो तैलोक्कवंदणिज्जेहिं । तित्थयरेहिं नमिओ, "तित्थस्स नमो" त्ति काऊण tumama'NugihiumihaI, समागओ वट्टए महाभागो । बहुभवपरंपरुब्भव-दुक्कियतमकंडमायंडो ता भत्तिनिब्भरमणो, एयं भयवंतमाऽऽयरेण तुमं । खामेसु पुव्व्कालिय्-आसाय्न्न्निव्ह्चाएन्न्। अह सो भत्तिभरोणय-सीसोवरि viraiyaM'jalI सम्मं । इच्छामो अणुसर्द्वि, लट्ठ अणुसासिओ हं ति गुरुगिरमुव हेंतो, तिकरणसुद्धीए कयपणामो य । खामेइ सव्वसंघ, संवेगं संजणेमाणो । हे भंते ! भट्टारग!, गुणरयणसमुद्द ! sirismnnsNgh!| जं किंचि पडुच्च तुमं, पावं पावाऽणुबंधि मए सुहुमं व बायरं वा, एत्थ भवम्मि भवंतरे वा वि । मणसा विचितियं भासियं च वयसा कयं तणुणा अहवा मणवैकाएहिं, जं कयं कारियं अणुमयं वा । तं सव्वं तिविहेणं, संपइ सव्वं खमावेमि तुज्झ नमो तुज्झ नमो, भावेण पुणो वि तुज्झ चेव न्मो। पायवडिओ च्चिय तुमं, भुज्जो भुज्जो खमावेमि खमौ य भयवं संघो वि, मज्झ दीणस्स kAuma'NukaMpaM । हौ य आसीसपरो, निव्विग्घाऽऽराहणाए कए तुह खामणाए तं नत्थि, एत्थ भुवणे वि खामियं जं नो । जणणिजणगोवमाणो, तुम खु जं जीवलोयस्स आयरियौवज्झाए, सीसे साहम्मिए कुलगणे य । जे मे केई कसाया, सव्वे तिविहेण खामेमि मणवैकाएहिं पुरा, कए य तह कारिए अणुमए य । सव्वे तव्विसए वि हु, ahama'varAhe खमावेमि समसत्तुमित्तचित्ता, जियाण करुणारसेक्कजलनिहिणो । भगवंतो ते वि महं, खमंतु अणुकंपणीयस्स इय खामंतो संघ, सबालवडू खमावए तत्तो । सम्मं संविग्गमणो. पव्वविरुद्ध विसेसेण जहाजं किंपि पमाएणं, न सुट्ठ भे वट्टियं मए पुब्विं । निस्सल्लनिक्कसाओ, सव्वं खामेमि तमियाणि इय समओयहिअमओ-वमाए स्ण्वेग्र्ण्ग्सालाए। संविग्गमणोमहुयर-कुसुमियवणराइतुल्लाए आराहणाए पडिदार-नवगमइए ममत्तवोच्छेए । तइए दारे खामण-पडिदारं bhaNiama'TThamayaM नो खामणिज्जवग्गम्मि, खामिए वि हु सयं अखमणाए । वंछियसिद्धी होइ त्ति, खवणदारं इओ वोच्छं सब्भावगब्भमिच्छा-दुक्कडदाणाऽऽइणा क्साय्जो। जो एत्थं परमत्थेण, सा परं भण्णइ खमणा एईए च्चिय जम्हा, tivva'NubhAgANa दीहठीयाण । कम्माण निबिडबद्धाण, होज्ज विगमो पुरकयाणं एवं सोच्चा सम्मं, निज्जामगसूरिणो स्यासाउ। संवेगमुव्वहंतो, पुणरवि खवगो भणेज्ज इमं सव्वे अवराहपए, खामेमि अहं खमेउ मह भयवं । ahama'vi खमामि सुद्धो, गुणसंघायस्स संघस्स ॥ 5467 ॥ ॥ 5468 // // 5469 // // 5470 // // 5471 // // 5472 // // 5473 // / / 5474 // // 5475 // // 5476 // // 5477 // // 5478 // // 5479 // // 5480 // // 5481 // // 5482 // // 5483 // // 5484 // // 5485 // / / 5486 // // 5487 // // 5488 // // 5489 // // 5490 // // 5492 // // 5493 // // 5494 // // 5495 // // 5496 // // 5497 // // 5498 // // 5499 // // 5500 // // 5501 // // 5502 // // 5503 // 156 Page #164 -------------------------------------------------------------------------- ________________ viNNAyama'viNNAyaM, अवराहपयं परस्स निस्सेसं । suvisuddhatigaraNa'ppA, खमामि सम्म खु एस अहं ॥ 5504 ॥ जाणतो अजाणतो व, खमौ मा वा परो खमौ म्ज्झ्ण्। तहवि अहं निस्सल्लो, तिविहेण खमामि चेव सयं ॥ 5505 ॥ जै ता परो वि खमई, ता लट्ठे होइ उभयवग्गे वि। अह गाढाऽणुसयपरो, परो न खमिउं तरै तह वि ॥ 5506 ॥ मुक्काऽहंकारपओ, प्विय्ण्भिय्प्स्म्प्य्रिसाऽऽरूद्धो। सुविसुद्धतिगरणगणो, sAmAiyapariNaya'ppA य ॥ 5507 ॥ अक्खमणपरे वि परे, सम्मं तक्खमणकारणपरो ह्ण्। एस खमामि खलु सयं, जमेस मह खामणाकालो ॥ 5508 ॥ खामेमि अहं सव्वे, जीवे ते वि य खमंतु मह सव्वे । उवरयवैरो मेत्ती-परो अहं सव्वजीवेसु ॥ 5509 ॥ एवं खामेमाणो, सयं पि खमणापरो विसुद्ध्म्न्नो। सिरिचंडरुद्दसूरि व्व, तक्खणा कुणै कम्मखयं ॥ 5510 ॥ तहाहिउज्जेणीनयरीए, गीयत्थो अव्ज्ज्व्ज्ज्ञ्नुज्जुत्तो। सूरी अहेसि नामेण, विस्सओ चंडरुद्दो त्ति ॥ 5511 ॥ पयईए च्चिय सो पुण पयंडकोवत्तणेण मुणिमज्झे । ठाउं sayama'tarato, साहुविवित्ताए वसहीए ॥ 5512 ॥ सज्झायज्झाणपरो, जत्तेणं पसमभावणाए dddhN। अप्पाणं भावेतो, विहरै गच्छस्स निस्साए ॥ 5513 ॥ अह एगम्मि अवसरे, केलिप्पिय्पिय्व्य्स्स्प्रिग्रिओ। एगो महिब्भपुत्तो, नवपरिणीओ कयविभूसो ॥ 5514 ॥ वियरंतो तियचच्चर-चउप्पहाऽऽईसु तेसि साहूणं । परिहासकयपणामो, आसीणो पायदेसम्मि ॥ 5515 ॥ तो तस्स वयस्सेहिं, परिहासेणं पयंपियं भंते ! / एसो अम्ह वयस्सो, भववासाओ समुव्विग्गो ॥ 5516 ॥ इच्छइ घेत्तुं दिक्खं, एतो च्चिय विहिय्प्व्र्सिण्गारो। इहई समागओ ता, पव्वज्जमिमस्स देह त्ति ॥ 5517 ॥ आगारिंगियकुसला, मुणिणो य मुणित्तु तेसि परिहासं । अमुणेता इव ठिया निय-कज्जाइं काउमाऽऽढत्ता । / 5518 ॥ भुज्जो भुज्जो सुइर-प्पलाविणो जाव नेव विरमंति । दुस्सिक्खिया हु सिक्खंतु, ताव ई चिंतयंतेहिं ॥ 5519 ॥ साहूहि विवित्तपएस-संठिओ चंडरुद्दमुणिनाहो । अम्हाण गुरू एसो, दाही दिक्खं ति निद्दिट्ठो ॥ 5520 ॥ केलीकिलत्तणेणं, तत्तो ते सूरिणो गया पासे । पुव्वठिईए य सिट्ठा य, इब्भसुयदिक्खगहणिच्छा ॥ 5521 ॥ अहह ! मए वि हु सद्धि, केलि कुव्वंति कह महापावा । ई citta'bbhaMtarajAya-तिव्वकोवेण तो तेणं ॥ 5522 ॥ भणियं जै evama'ho, ता मह भूई लहुं समप्पेह । उवणीया य लहुं चिय कत्तो वि य से वयंसेहिं ॥ 5523 ॥ तो इब्भसुयं निबिड-ग्गहेण घेत्तूण तं सहत्थेण । उच्चरियनमोक्कारो, सूरी तुंचेउमाऽऽरद्धो ॥ 5524 ॥ भवियव्वयावसेण य, जाव वयस्सा न किंपि jpNti। na ya ibbhasuo tA तेण, सीसलोओ विणिम्मविओ ॥ 5525 ॥ तो भणियमिब्भपुत्तेण, भयवमाऽऽसी य एत्तियं kaalN। परिहासो संपइ पुण, सब्भावो ता कुण पसायं ॥ 5526 ॥ वियरेसु भावसारं, स्ण्सार्स्मुद्द्त्र्न्न्त्र्क्ण्द्द्ण्। दिण्णसिवनयरसोक्खं, जयगुरुजिणदेसियं दिक्खं ॥ 5527 ॥ एवं वुत्ते दिण्णा, पव्वज्जा तस्स तेण मुणिवइणा । वेलक्खयं उवगया, गया सठाणेसु य वयंसा ॥ 5528 ॥ तेणं भणियं भंते !, बहुसयणो नो lahissama'hamettha / धम्म kAuma'vigdhaM, ता जामो अण्णगामम्मि ॥ 5529 ॥ एवं हौ tti'NumaNNi-ऊण सो पेसिओ तओ गुरुणा । maggapaDilehaNa'tthaM, पडिलेहिय आगए तम्मि ॥ 5530 ॥ सणियं कयपयखेवो, वेवंतो सो जराए मुन्निनाहो। तक्खंधनिहियदक्खिण-करो य गंतुं समाऽऽढत्तो ॥ 5531 ॥ थेवपयक्खलणे वि हु, पहम्मि रयणीए ckkhublviylo। जायपकोवो बाढं, निब्भच्छइ सिक्खगं भुज्जो ॥ 5532 ॥ ताडेइ दंडएण य, सिरम्मि एवंविहो पहो तुमे। पडिलेहिओ त्ति पुणरुत्त-मेव परुसं पयंपंतो ॥ 5533 ॥ अह सिक्खगो वि चिंतै, अहो महापावभायणेण मए । एस महप्पा एरिस-किलेसजलहिम्मि पक्खित्तो ॥ 5534 ॥ अहमेक्को च्चिय एयस्स, धम्मरासिस्स सिस्सछउमेणं । जाओ म्हि पच्चणीओ, धिद्धी ! दुव्विलसियं मज्झ ॥ 5535 ॥ इय अप्पाणं निदंतयस्स, सा का वि भावणा जाया। पाउब्भूओ जीए, से विमलो केवलाऽऽलोओ ॥ 5536 ॥ तो सो निम्म्ल्केव्ल्-पीव्पाय्द्दिय्तिहुय्न्नाऽऽभोगो। गंतुं तहा पयट्टो, पयखलणा जह न से हवै ॥ 5537 ॥ अह जायम्मि पभाए, दंडपहारुत्थरुहिरउल्लसिरं । दट्टण सिक्खगं चंड-रुद्दसूरी विचितेइ ॥ 5538 ॥ पढमदिणदिक्खियस्स वि, अहो ! खमा सिक्खगस्स एवविहा । एवंविहमाऽऽयरियं, मह पुण चिरदिक्खियस्साऽवि 5539 / / धी! धी! ममं विवेओ, धिद्धी! सुयसंपया ममं विह्ला। धी! धी! मम सूरितं, खमागुणेणं विहीणस्स ॥ 5540 ॥ 15o. Page #165 -------------------------------------------------------------------------- ________________ // 5541 // // 5542 // // 5543 // उ मई ...... इय संवेगोवगओ, तं खामेंतो पराए भत्तीए । तं झाणं पडिवण्णो, जेणं सो केवली जाओ एवं खामणखमणाहिं, दूर्निम्म्हिय्पाव्स्ण्घाओ। भवै जिओ तेणेमा, किच्च ति कयं पसंगेणं खमणापरो य खमगो, अणुत्तरं तवसमाहिमाऽऽरूढो । पप्फोडेतो विहरै, बहुभवबाहाकरं कम्म tahAhijama'tucchamahAmicchatta-वासणापरिगएण चिर्काल्ण्। अच्चंतपावपच्चल-पावट्ठाणाऽणुचरणेण जं च पमायमहामय-मत्तेण कसायकलुसिएणं वा । दुग्गइगमेक्कसज्जं, अवज्जमाऽऽवज्जियं किंपि तं सुद्धभावणाऽणिल-संधुक्कियखमणजलणजालाहिं । खमगो खणेण निद्दहै, सुक्कवडविडविनिवहं व इय सम्मं घाइय्विग्घ्-स्ण्घ्स्ण्घाऽऽइखाम्न्नाप्र्मो। sayama'vi विरइय-निस्सेस-संघपामोक्खसत्तखमो इहलोए परलोए, अनियाणो जीविए य मरणे य । वासीचंदणकप्पो, समो य माणाऽवमाणेसु निसिरित्ता अप्पाणं, सव्वगुणसमण्णियम्मि निज्जवए । संथारगविनिविट्ठो, अणूसुगो चेव विहरेज्जा इय परिकम्मविहीए. gaNaM'tarattho ममत्तवोच्छेयं । काऊण मोक्खकंखी, समाहिलाभत्थमुज्जमै iya sirijinncNdmunniNd-रिय्स्ण्वेग्र्ण्ग्सालाए। संविग्गमणोमहुयर-कुसुमियवणराइतुल्लाए आराहणाए पडिदार-नवगमइए ममत्तवोच्छेए । तइए दारे भणियं, नवमं खमण त्ति पडिदारंतब्भणणाओ य पुणो, ममत्तवोच्छेयनामयं एयं । मूलद्दारचउक्के, भणियं दारं तैज्जं पि संवेगरंगसालाराहणाए, पडिदारनवगनिम्मायं । ममत्तवोच्छेयाऽभिहाणं, तैयं मूलद्दारं समत्तं सद्धम्मोसहदाणा, पसमियकम्माऽऽमयो taya'Nu काउण्। सव्वंगनिव्वुई लद्ध-जयपसिद्धी सुवेज्जो व्व तैलोक्कमत्थयमणी, मणीहियत्थाण दान्न्दुल्ल्लिओ। सिरिवद्धमाणसामी, समाहिलाभाय भवौ मम परिकम्मौ अप्पाणं, गच्छौ gacchaM'taraM ममत्तं पि। छिदौ तहवि न साहै, विणा समाहिं ahigaya'tthaM जम्हा खवगो तम्हा, mamattavoccheyama'kkhiuM वोच्छ्ण्। दारं समाहिलाभो त्ति, तत्थ पडिदारनवगमिमं अणुसट्ठी पडिवत्ती य, सारणा kavayama'ha परं स्म्या। झाणं लेसा आराहणाफलं विजयणा चरिमं इह खलु कारणविरहे, न कज्जमुप्पज्जइ त्ति कज्जं च । एत्थं patthuyama'ccattha-मेक्कमाऽऽराहणारूवं तक्कारणं च पडिवण्ण-चउविहाऽऽहारपच्चखाणस्स । परमं समाहिलाभो, सो पुण अणुसट्ठिदाणम्मि होइ त्ति वित्थरेणं, वोच्छं paDhamama'NusaTThidArama'haM / paDisehavihipahANa'ttha-सत्थपयडणपईवसमं किर सुप्पसंतचित्तं, sayama'vi प्रिच्त्त्पाव्वावार्ण्। महुरगिराए खवगं, भणंति निज्जामगा गुरुणो हंहो देवाणुप्पिय !, धण्णो सुहलक्खणो सुक्य्सीमा। ससहरसरिच्छजसलच्छि-धवलियाऽऽसो तुमं एत्थ माणुस्सजम्मजीविय-फलं तु तुमए परं समणुपत्तं । दोग्गइनिबंधणाण य, कम्माण jalaM'jalI दिण्णो जेणं तुमए तणमिव, पुत्तकलत्ताऽऽइपरियणपहाणं । संतं पि गिहाऽऽवासं, मोत्तूण जिणिंदवरदिक्खा अच्चंतभावसारं, पडिवण्णा पालिया य चिरकालं । इण्डिं च सुणिज्जंतं पि, चित्तसंखोभसंजणगं ऐदुक्करं च पागय-जणस्स imamuttimaTThama'Nusariya / एवं वट्टसि अपमत्त-चित्तयाए तुमं धीरो एवं ठियस्स य तुहं, सविसेसगुणप्पसाहणसमत्थं । दावियदुग्गइपट्टि, देमि अहं किंपि अणुसर्टि एत्थं पुण परिहरणीय-वत्थुविसयाणि पंच दाराणि । करणीयवत्थुविसयाणि, ताणि तेरस वियाणाहि ताई पुण अट्ठारस-पावट्ठाणाइं अट्ठमयठाणा । कोहाऽऽइणो पमाया, पडिबंधच्चायदारंच तह संमत्तथिरत्तं, अरिहाऽऽईछक्कभत्तिमत्तं च । पंचनमोक्कारपरत्तं, सम्ममाऽऽणोवओगो य । पंचमहव्वयरक्खा, तहाऽवरं खवगचउसरणगमणं । दुक्कडगरिहाकरणं तह सुकडाणुमोयणा अण्णं बारसभावणनामं, तहाऽवरं सीलपालणं जाण । इंदियदमणं तवौज्जु-गत्त निस्सल्लयं चेव एवं अट्ठारसगं, pddidaaraannm'nnustttthidaarmmi| पडिसेहविहिमुहेणं, निद्दिटुं नाममेत्तेणं नियनियकमपत्ताई, ताई चिय वित्थरेण kittissN। सिद्धंतसिद्धदिटुंत-जुत्तिपरमत्थजुत्ताई इण्डिं तु तेसिं पढम, aTThArasapAvaThANadArama'haM / अट्ठारसपडिदार-प्पडिबद्धं ताव वण्णेमि ॥ 5544 ॥ ॥ 5545 // // 5546 // // 5547 // // 5548 // // 5549 // // 5550 // // 5551 // // 5552 // // 5553 // // 5554 // // 5555 // // 5556 // // 5557 // // 5558 // // 5559 // // 5560 // // 5561 // // 5562 // // 5563 // // 5565 // // 5566 // // 5567 // // 5568 // / / 5569 // // 5570 // / / 5571 // / / 5572 // // 5573 // // 5574 // // 5575 // // 5576 // // 5577 // 158 Page #166 -------------------------------------------------------------------------- ________________ 1 पंसयै अवगुंडइ, जीवं जं तेण भण्णइ पावं । ठाणाणि पयाणि भवंति, तस्स अट्ठारस इमाणि पाणिवहाऽलियमद्दत्त - गहण मेहुण परिग्गहो कोहो । माणो माया लोभो, पेज्जं दोसो तहा कलहो अब्भक्खाणं अरईरई य, पेसुण्ण प्र्प्रीवाओ। मायामोसं मिच्छा - दंसणसल्लं ति पढममिह पाणा उसासाऽऽई, संति इमेसि ति पाणिणो जीवा । तेसिं वहो विद्धंसो, पाणिवहो सो य नरयपहो धम्मज्झाणसरोरुह-saMDANama'kaMDacaMDahimavuTThI / निस्सूगयाऽगणीए, महल्लचुल्लीपरिक्खेवो तह rodda'TTajjhANataNaM'ku-रेक्कपारोहपाउसाऽऽरंभो । जलकुल्ला य महल्ला, अकित्तिवल्लीवियाणस्स परचक्काऽऽगमसवणं, पसण्णजणवयणमणजणवयाणं । तह असहणयाअविरई - रैपीईणं कुसुमबाणो पज्जलियदीवपत्तं, महंतपाणिपयंगवग्गस्स । तलमुदहिणो अगाहं, अच्चुक्कडपावपंकस्स अच्वं तदुग्गदुग्गइ-सेलगुहाए महं मुहपवेसं । भवदहणतवियबहुदेहि-लोहघणघाय अहिगरणी खंताऽऽइगुणकणुक्कर- पीसणकरघणघरट्टजंतं व । तह नरयभूमिहरयस्स, पौणावयरणनिस्सेणी वहबंधरोहधणहरण-जायणामारणाणि इह चेव । पाणिवहम्मि पसत्तो, सत्तो पावेइ पुणरुत्तं dikkhAdeva'ccaNadANa - झान्न्त्व्विन्न्य्प्मुह्किरियाओ। जीवदयाए विहीणा, सव्वाउ निरत्थिया होंति जै नाम परमधम्मो, गोबंभणमहिलवहनिवित्तीए । तत्तो वि कहं न परमो, सो सव्वजियाण रक्खा सव्वे चिय संबंधा, पत्ता जीवेण सव्वजीवेहिं । तो मारेंतो जीवे, मारै संबंधिणो सव्वे मारेइ egama'vi जो, जीवं सो बहूसु जम्मकोडीसु । बहुसो मारिज्जतो, मरै विहाणेहिं बहु हिं जावैयाइं दुक्खाई, होंति चउगइगयस्स जीवस्स । सव्वाइं ताइं हिंसा-फलाई निउणं निरूवेसु जीववहो अप्पवहो, जीवदया अप्पणो दया होइ। इय सव्वजीवहिंसा, परिचत्ता अत्तकामेहिं नच्चा मच्चुदुहत्ते, नाणाजोणीसमस्सिए जीवे । न हणेज्ज बुहो केवल - ma'ppovammeNa पासेज्जा विद्धस्स कंटगेण वि, जायै जीवस्स वेयणा तिव्वा । किं पुण पहम्ममाणस्स, सेल्लकुंताऽऽइसि दट्टुमुवट्ठियहत्थत्थसत्थ-वहगे विसायभयविहुरो । कंपइ जीवो ही ! णत्थि, मच्चुतुल्लं भयं लो 'मरसु' इमम्मि वि भणिए, जायै जीवस्स दारुणं दुक्खं । किं पुण मारिज्जंतस्स, तिक्खसत्थाऽभिघाएहिं जो जत्थेव य जायै, जीवो सो तत्थ चेव कुणै रई । दयमेव तेण संतो, निच्वं कुव्वंति जीवेसुं अभयप्पयाणसरिसं, अण्णं दाणं न विज्जइ जए वि । ता तद्दाया जो किर, सच्चं सो चेव दाणवई दिज्जइ धणकोडी जीवियं च, इह जंतुणो मरंतस्स । न य धणकोर्डि गेण्हइ, इच्छंतो जीवियं जीवो या विदेज्ज वसुहं, मरणे समुवट्ठिए इय महग्घं । जो देइ जीवियं अखय- दाणदाई सजिलोए सो धम्मओ विणीओ, सुविऊ दक्खो सुई विवेगी y। जीवेसु सुहदुहं जो, अप्पोवम्मेण परिमिणइ दट्टु समुवट्ठियमरण-मप्पणो जायए महादुक्खं । दट्ठव्वा सव्वे वि हु, जीवा तेणाऽणुमाणेणं ॥ 5600 ॥ ॥ 5601 // // 5602 // / / 5603 // // 5604 // ज~ अप्पणो अणिट्टं, paresima'vi तं न सव्वहा कुज्जा । जारिसयं इह किज्जइ, पेच्चा वि फलं पि तारिसयं ॥ 5605 ॥ ॥ 5606 // पाणेर्हितो वि पियं, न किंचि जीवाण विज्जइ जए वि । ता अप्पोवम्मेणं, तेसु दया चैव कायव्वा जो जह करेइ पावं, जेर्हि निमित्तेर्हि जेण विहिणा य । सो तप्फलं पि पावै, बहुसो तेहि चिय कमेइ जै दाया छेत्ता वा, एत्थ फलं लहै तव्विहं चेव । सुहदुहदाई वि तहा, पुण्णं पावं च पाउणै दुट्ठमणवयणकायाऽऽउहेहिं, जीवे उ जे विहिंसंति । दसगुणियाऽऽइअनंतं, तेहिं चिय ते विहम्मंति भीमभवक्खयदक्खं, दयं न बुज्झंति जे उ हिंसिल्ला । निवडै तेसु सगज्जा, अवज्जवज्जाऽसणी घोरा ता भो ! भणामि सच्चं, विवज्जियव्वेव सव्वहा हिंसा । हिंसा विवज्जिया जै, कुगती वि विवज्जिया चेव्॥ 5611 ॥ पाणाऽइवायसंजणिय-पावपब्भारभारिया संता । जीवा पडंति नरए, जले जहा लोहमयपिंडो ॥ 5607 ॥ / / 5608 / / / / 5609 // // 5610 // / / 5612 // // 5613 // // 5614 // जे पुण इह जीवेसुं, कुणंति सम्मं विसुद्धजीवदयं । ते सग्गे मंगलगीय-तूररवसवणसुहएसु अच्छरगणाऽऽउलेसु य, रयणपयासेसु वरविमाणेसु । जहचितियसंपज्जंत-सयलविसया सुरा होंति 1. दाणवई - दानव्रती, 159 / / 5578 / / / / 5579 / / / / 5580 / / / / 5581 / / / / 5582 / / / / 5583 / / / / 5584 / / / / 5585 // // 5586 // / / 5587 / / / / 5588 / / / / 5589 / / / / 5590 // / / 5591 // / / 5592 / / / / 5593 // / / 5594 // / / 5595 / / / / 5596 // / / 5597 / / * 15598 / / / / 5599 / / Page #167 -------------------------------------------------------------------------- ________________ / / 5615 // // 5616 // // 5617 // // 5618 // // 5619 // // 5620 // // 5621 // / / 5622 // // 5623 // // 5624 // // 5625 // तत्तो वि चुया अस्रिच्छ्-lcchivicchdd'pNddrjsesu| सुकुलेसु चेव जायंति, सयलजयजीवसुहया य दीहाऽऽउया अरोगा, niccama'NuppaNNasogasaMtAvA / कायकिलेसविमुक्का, दयाऽणुभावेण होन्ति नरा जायंति न hINaM'gA, न पंगवो न वडहा न खुज्जा य । नो वामणा न लायण्ण-वज्जिया नो विरूवा य सुंदररूवा, सोहग्ग-संगया बहुधणा गुणगरिहा । अप्पडिमबलपरक्कम-गुणरयणविराइयसरीरा अम्मापीपीइपरा, अणुरत्तकलत्तपुत्तमित्ता य । हुंति य कुलवुड्डिकरा, नरा दयाधम्मकरणाओ न पिएहिं विप्पओगो, न याऽवि अप्पियसमागमो तेसिं । न भयं न गिलाणत्तं, न दोमणस्सं न हाणी य पुण्णाऽणुबंधिपुण्णाऽणु-भावओ bajjhamaM'taraM सव्वं । एवं अणकूलं चिय, सया वि संपज्जए तेसिं लहिऊण य संपुण्णं, जिणमयमाऽऽराहिउंच तं विहिन्ना। जीवदयाए फलं पार-मत्थियं पाउणंति नरा एवं कल्लाणपरं-परं परं पाणिणो समज्जिंति । जीए पसाया पुज्जा य, होति सा जयौ जीवदया लोइयसत्थेसु पि हु, परिहरणिज्जत्तणेण वुत्तमिमं । पुव्वं व पाणिवहणं, किं पुण लोगुत्तरे समए एत्थेव भवे पाणिवह-निरयविरयाण होंति दोसगुणा । उभयत्थ वि दिटुंतो, सासुयसुण्हा तहा धूया तहाहिजणबहुले धणबहुले, अदिट्ठपरचक्कचोरमारिभए । संखौरे नयरम्मि, अहेसि राया बलो नाम - - तस्स य रण्णो पडिबंध-भायणं syldhnniyloymo। सेट्ठी सागरदत्तो, आसी सव्वत्थ सुपसिद्धो भज्जा य संपया से, पुत्तो मुणिचंदनामगो ताणं । धूया बंधुमई दास-चेडओ थावरो नाम तस्स पुरस्स अदूरे vaDavadda'bhihANagoule niyge| सेट्ठी गंतुं चिंतं, करेइ नियगोसमूहस्स पैमासं आणेइ य, तत्तो घयदुद्धभरियसगडाई । वियरै य बंधुमित्ताण, दीणदुत्थाण य जणाण बंधुमई वि जिणाणं, धम्मं सोऊण साविया जाया। पाणिवहपमुहपाव-ट्ठाणविरत्ता पसंता य अह अण्णया कयाई, हरिधणुचडुलत्तणेण जीयस्स । सागरदत्तो सेट्ठी, कमेण paMcattama'Nupatto ठविओ तस्स पयम्मि य, मुणिचंदो पुर्स्य्न्न्लोएन्न्। पुव्वठिईए वट्टै, सव्वेसु वि सपरकज्जेसु दंसेइ य बहुमाणं, पुव्वपवाहेण थावरो त्स्स्। घरकज्जाणि य चितै, सुहि व्व पुत्तो व्व बंधुन्च नवरं इत्थिसहावा, विवेयवियलत्तणेण य विसीला। तं दट्ठणं चितेइ, संपया मयणसरविहुरा केणोवाएण समं, इमेण अणिवारियं विसयसोक्खं । bhuMjissama'haM निप्पच्च-vAyamegaMtama'llINA कह वा मुणिचंदमिमं, वावाइत्ता सयस्स भवणस्स । धणकणगसमिद्धस्स वि, नाहमिमं ठावैस्सामि एवं विचिंतयंती, सविसेसं न्न्हान्न्भोय्न्नाऽऽईहिण्। उवचरै थावरं अहह ! दुट्ठया पावमहिलाण amuNiyatada'bhippAo, वटुंति तं च तह निएऊन्न्। चितेइ थावरो इय, जणणित्तं मह करेइ इमा अह उज्झिऊण लज्जं, दूरे मोत्तुं च सकुलमज्जायं । तीए तस्सेगंते, savvA''yarama'ppio अप्पा भणिओ य भद्द ! वावाइऊण, मुणिचंदमेत्थ गेहम्मि । सामि व्व मए सद्धि, भोगे भुंजाहि वीसत्थो तेणं भणियं एसो, मुणिचंदो कह णु मारियव्वो त्ति । तीए वुत्तं गौल-पडियरणत्थं तुमं तं च पेसिस्सामि अहं किर, तो tumama'siNA वहेज्ज तं म्ग्गे। पडिवण्णमिमं तेणं, kima'kiccaM चत्तलज्जाण बंधुमईअ एसो य, वैयरो निसुणिओ सिणेहेण । सिट्ठो य भाउणो त-क्खणेण गेहम्मि इंतस्स तं तण्हिक्कं काउं, मणिचंदो मंदिरम्मि sNptto। कवडेणं जणणी विह, roviuma'ccaMtamA''raddhA पुट्ठा तेणं कि रुयसि, अम्म! तीए पयंपियं व्च्छ्!| णियकज्जाइं सीयंत-याइं ट्ठण रोएमि जीवंतो तुज्झ पिया, जया तया नूण मासपज्जते । गंतूण गौलाओ, घयदुद्धाइं पणा तो इण्हिं तु तुमं पुत्तय!, अच्चंतपमायसंगओ sNto। गौलतत्तिं न करेसि, किंपि भण कस्स साहेमि भणियं च तेण अम्मो !, मा रुयसु अहं सयं पभायम्मि । वच्चामि गौले था-वरेण सद्धिं चयसु सोगं इय सौं सा तुट्ठा, ठिया य मोणेण अह बीज्जदिणे । आरुहिऊण तुरंगं, चलिओ सो थावरेण समं वच्चंतो य विचिंतै, थावरओ जै कहं पि मुन्निच्ण्दो। पुरओ वच्चै ता खग्ग-जट्ठिणा लहु हणामि अहं । / 5626 ॥ ॥ 5627 // // 5628 // // 5629 // // 5630 // // 5631 // // 5632 // // 5633 // // 5634 // // 5635 // // 5636 // // 5637 // // 5638 // // 5639 // // 5640 // // 5641 // // 5642 // // 5643 // // 5644 // / / 5645 // // 5646 // / / 5647 // // 5648 // // 5649 // // 5650 // // 5651 // 10. Page #168 -------------------------------------------------------------------------- ________________ मुणिचंदो वि हु भइणी-निवेइयं वैयरं विभावेंतो । जमलो से अपमत्तो, मग्गे गंतुं पवत्तो त्ति ॥ 5652 ॥ अह विसमगडदेसे, पत्ते तुरओ कसप्पहारेण । पहओ थावरएणं, पुरओ गंतुं पयट्टो य ॥ 5653 ॥ मुणिचंदो य ससंको, जा गच्छइ ताव तेण क्र्वालो। पट्ठिठिएणाऽऽयड्डिउ-माऽऽरद्धो तव्वहनिमित्तं ॥ 5654 ॥ पेच्छइ य पडिच्छायं, मुणिचंदो तारिसं तओ तुरओ । वेगेण वाहिओ तेण, वंचिओ खग्गघाओ य ॥ 5655 ॥ पत्तो य गौलं सो, गौलवैणा कया य प्द्दिव्त्ती। aNNa'NNasaMkahAhiM, ठिया य ता जाव divasaM'taM ॥ 5656 // घाओवाए पेहै, तम्मारणकारणेण थाव्रो। चिंतेइ य रयणीए, वावाइस्सामि धुवमेयं । ॥ 5657 ॥ अह मंदिरस्स मज्झे, सयणिज्जे विरइयम्मि रयणीए । मुणिचंदेणं भणियं, चिरकाला आगओऽहमिह ॥ 5658 ॥ ता गोवाडम्मि इम, रएह जह तत्थ संठिओ सव्वं । गोमहिसीणं जूह, सम्म पेहेमि पत्तेयं ॥ 5659 ॥ तह चेव तं कयं परि-यणेण तो तत्थ संठिओ sNto। चिंतेइ भिच्चविलसिय-ma'sesama'hama'jja पेच्छामि ॥ 5660 ॥ पैरिक्के य ठियं तं, दुटुं तुट्ठो मणम्मि थाव्रो। निव्वयणिज्जं अज्ज, सुहेण वज्झो त्ति काऊण ॥ 5661 ॥ अह सुत्तम्मि जणम्मि, मुणिचंदो निसियखग्गमाऽऽदाय । पडपाउयं च खोडिं, णियसयणिज्जम्मि ठविऊण ॥ 5662 / / तदुव्विलसियावलो-यणट्ठया baaddhm'ppmttmnno| निहुओ मोणेण ठिओ, एगंते अह khaNassaM'te ॥ 5663 // आगंतुं थावरओ, वीसत्थो जाव पहरए तत्थ । ता मुणिचंदेण हओ, असिणा पत्तो य पंचत्तं ॥ 5664 ॥ वित्तंतस्स य एयस्स, गोवणटुं समग्गगोवग्गं । वाडाओ नीणित्ता, वाहरिउमिमो समाढत्तो ॥ 5665 ॥ हंहो! धावह धावह, गावीओ तक्करहिं ह्रियाओ। वहिओ य थावरो तो, सव्वत्तो धाविया पुरिसा । / 5666 ॥ गावीओ वालियाओ, नट्ठा चोर त्ति चितियं तेहिं । मयकिच्चं णिव्वत्तिय-ma'sesama'vi थावरस्स तओ ॥ 5667 ॥ कि होहि त्ति सचिंता, जा तम्मग्गं पलोयए जणणी । ता एगागी गेहे, मुणिचंदो झत्ति संपत्तो ॥ 5668 ॥ दिण्णाऽऽसणो निसण्णो, खग्गं गिहकीलगे विमोत्तूण । पयसोहणं च काउं, पारद्धं तस्स भज्जाए ॥ 5669 ॥ पुट्ठो य ससोगाए, जणणीए वच्छ! थावरो कत्थ । तेणं वुत्तं अम्मो, मंदगई पिट्ठओ एइ ॥ 5670 ॥ तो संखुद्धा एसा, असिहुत्तं जा पलोयए ताव । पेच्छइ पिपीलियाओ, इंतीओ रुहिरगंधेणं ॥ 5671 ॥ सम्मं पेहंतीए, दिट्ठो खग्गो वि लोहियविलित्तो । ता पबलकोहहुयवह-पलित्तगत्ताए पावाए ॥ 5672 ॥ आयड्डिऊण tama'dissa-माणदेहाए झत्ति पुत्तस्स । सीसं छिण्णं तीए, कहं पि वक्खित्तचित्तस्स ॥ 5673 ॥ तो सामिमारणुप्पण्ण-तिव्वकोवाए तस्स भ्ज्जाए। मुसलेण मारिया सा, बंधुमईए नियंतीए । / 5674 ॥ सा पुण पाणिवहाओ, विरत्तचित्ता mhNtsNtaavN। hiyayammi उव्वहंती, ठिया घरस्सेगदेसम्मि ॥ 5675 ॥ मिलिओ य नयरलोगो, वित्तंतं मुणिय तं च सा भ्न्निया। कीस तए नो हणिया, मायाए विणासिगा एसा ॥ 5676 ॥ पाणिवहविरैरूवो-'भिप्पाओ साहिओ य सो तीए। तो सलहिया जणेणं, धिसिक्कियाइं च सेसाई ॥ 5677 ॥ गिहसारं नरवइणा, गहियं सुण्हा य चारगे धरिया । इयरी य पूइया इय, पाणिवहोऽणत्थहेउत्ति ॥ 5678 ॥ पाणवहनामगमिमं पावट्ठाणं निदंसियं पढमं । एत्तो उ अलियवयणा'-भिहाणगं bIyama'kkhemi ॥ 5679 // अलियं हि रुद्दकंदो, bADhama'vissAsadumasamUhassa / वज्जाऽसणीनिवाओ, जणपच्चयसेलसिहरस्स ॥ 5680 ॥ गरिहापणतरुणीए, गहणगदाणं सुवास्न्नासिहिन्नो। जलपक्खेवो संकेय-मंदिरं अजसकुलडाए ॥ 5681 ॥ उभयभवभाविआवय-कुमुयपबंधस्स सारयमयंको । सुविसुद्धधम्मगुणसस्स-संपयाए कुवाओ य ॥ 5682 ॥ पुव्वाऽवरवयणविरोह-रूवपडिबिंबणस्स आय्रिसो। सत्थाहमत्थयमणी, नीसेसाऽणत्थसत्थस्स ॥ 5683 ॥ सप्पुरिसत्तणकाणण-निद्दहणम्मि य सुतिव्व्ह्व्व्व्हो। ता एयप्परिहारो, कायव्वो सव्वजत्तेण ॥ 5684 ॥ किंचजह parama'NNassa विसं, विणासयं जह य जोव्वणस्स जरा । तह जाण असच्चं पि हु, विणासयं सव्वधम्मस्स ॥ 5685 ॥ हौ य जडी सिहंडी, मुंडी वा वक्कली व नग्गो वा । लोए असच्चवाई, भण्णइ पासंडिचंडालो ॥ 5686 ॥ अलियं सई पि भणियं, विहणइ बहुयाइं स्च्च्व्य्न्नाई। एवं च सच्चवयणे वि, तम्मि अप्पच्चओ चेव ॥ 5687 ॥ अलियं न भासियव्वं, गरहिज्जइ जंजणे अलिय्वाई। अप्पच्चयं च अप्पा-णयम्मि संजणइ जणमज्झे ॥ 5688 ॥ 161 Page #169 -------------------------------------------------------------------------- ________________ कारावेइ य अलिय-प्पयंपणे धिट्ठचेट्ठियं द्त्तुण्। जीहाछेदाऽऽईयं, चंडं दंडं नरवई वि इहलोगम्मि अकित्ती, सव्वजहण्णा गई य प्र्लोए। अलियपयंपणपभवेण, होइ पावेण जीवस्स नो कोहमाणमाया-लोभेहिंतो न हासओ न भ्या। भासेज्ज अलियवयणं, परलोयाराऽऽहणेक्कमणो ईसाकसायकलिओ, अलियगिराहिं परं उव्ह्न्न्ण्तो। मुणै वराओ नेवं, जह अप्पाणं चिय हणेमि उक्कोडागहणरओत्ति, कूडसक्खित्ति अलियवाइत्ति । धिक्कारमोग्गरहओ, णिवडै नरए महाघोरे नो कित्ती नो अत्थो, नयाऽवि मणनेव्वुई न धम्मो त्ति । उक्कोडागहणरयस्स, किंतु कुगईगमो चेव सीलं kulama'ppANaM, लज्जं majjAyama'ha जसो जाई । नायं सत्थं धम्मं च, कूडसक्खी परिच्चयै वियलिदिया जडा मूअ-ल्ला य हीणस्सरा य पूइमुहा । मुहरोगिणो गरहिया, जायंति असच्चवाइत्ता saggApavaggamagga'ggalaM व, कुगतीए पुण पहो पौणो । अलियप्पयंपणं अप्प-णो य माहप्पलुंपणयं लोए वि मुसावाओ, समत्थसाहुजणगरहिओ गाढं । bhUyANama'vissAso, तम्हा भासेज्ज मा मोसं लोए वि जो ससूगो, अलियं सहसा न भासए किण्पि। जै दिक्खियो वि अलियं, भासइ ता किंच दिक्खाए सच्चं पिन वत्तव्वं, असच्चवयणं कहिपि सच्चं पि। जं जीवदुक्खजणयं, सच्चं पि असच्चतुल्लं तं जं परपीडाजणगं, हासेण व तं न होइ वत्तव्वं । हासेण भक्खियं किं, कडुयविवागं विसं न भवे. ता भो! भणामि सच्चं, वज्जेयव्वं खु सव्वहा अलियं । तं जै विवज्जियं तो, कुगई वि वज्जिया चेव अलियपयंपणसंपत्त-पावपब्भारभारिया स्ण्ता। जीवा पडंति नरए, जले जहा लोहमयपिंडो ता caiUNama'saccaM, सच्चं चिय निच्चमेव भासेज्ज । सग्गाऽपवग्गगमणे, मणोहरं तं विमाणं जं कित्तिकरं धम्मकरं, narayaduvAra'ggalaM सुहनिहाणं । गुणपयडणप्पईवं, i8 मिटुं च सिट्ठाणं परिहरियसपरपीडं, बुद्धीए पेहियं पयैसोमं । निरवज्जं कज्जखमं, जं वयणं तं मुणसु सच्चं इय सच्चवयणमंता'-भिमंतियं नो विसं पि पक्कमै । धीरेहिं सच्चवयणेण, साविओ डहै न सिही वि उम्मग्गविलग्गा गिरि-नई वि थंभिज्जइ हु सच्चेण । सच्चेण साविया कीलि-य व्व सप्पा वि चिटुंति पभवै न सच्चवयणेण, थंभिओ दित्तपहरणगणो वि। दिव्वट्ठाणेसु वि सच्च-सावणा झत्ति सुझंति आकंपिज्जति सुरा वि, सच्चवयणेण धीरपुरिसेहिं । डाइणिपिसायभूया-'ऽइणो वि न छलंति सच्चहया एत्थ भवे सच्चेणं, निब्भिच्चं संचिऊण पुण्णचयं । हौं महिड्डियसुरो, सुमाणुसत्तं लभै तत्थ सव्वत्थ गेज्झवक्को, आदेओ दित्तिमं पयैसोमो । दीसंतो दिट्ठिसुहो, चितिज्जतो य मणहारी खीरं व महुं व सुहा-रसं व सुइमाणसं सुनिसिरेइ । ई वयणगुणो पुरिसो, भासंतो होइ सच्चेणं जडा न मूयला वा, नयाऽवि होणस्सरो न काग्स्रो। न य मुहरोगी न य पूइ-गंधवयणो य सच्चेण सुहिओ समाहिपत्तो, पमुइअपक्कीलिओ रैपरो य । सुहसलहणिज्जचेट्ठो, इट्ठो कंतो परियणस्स जे पढमपावठाणग-पडिवक्खगुणा उ वण्णिया पुव्विं । तेहि इमेहि य कलिओ, होइ नरो सच्चभासि त्ति एवं कल्लाणपरं-परं परं पाणिणो समन्जिंति । जीए पसाया पुज्जा य, होति सा जयै सच्चगिरा सच्चम्मि तवो सच्चम्मि, संजमो तम्मि चेव सव्वगुणा । ऐसंजओ वि मोसेण, होइ तिणलवसमो पुरिसो इय सुंदर! जाणित्ता, सच्चाऽसच्चचवियाण दोस्गुन्ने। चेच्चा असच्चवयणं, सच्चगिरं चिय समुल्लवसु बीयगपावट्ठाणे, ठाणब्भंसाऽऽइणो बहू दोसा । वसुणो व्व तण्णियत्ताण, पुण गुणा नारयस्सेव तहाहिजंबुद्दीवे दीवे, सुत्तिमईए पुरीए नरनाहो । अभिचंदनामधेओ, अहेसि पुत्तो य तस्स वसू वेयाऽवगमनिमित्तं, सो पिउणा आयरेण उव्न्नीओ। अज्झावगस्स गुणिणो, खीरकर्यबस्स विप्पस्स पव्वयगेणं उज्झाय-सूणुणा नारएण य स्मेओ। पढइ वसुरायपुत्तो, वेयरहस्सं अविस्सामं अण्णदियहम्मि तिण्णि वि, एए पासित्तु ग्य्न्न्गामीहिण्। ऐसयनाणीहिं महा-मुणीहिं अवरोप्परं भणियं veyama'hijjaMti इमे, जे तेसिं दोण्णि अहरगइगामी । एगो य उड्वगामि त्ति, जंपिउं ते तिरोभूया ॥ 5689 ॥ ॥ 5690 // // 5691 // // 5692 // // 5693 // // 5694 // // 5695 // // 5696 // // 5697 // // 5698 // // 5699 // // 5700 // // 5701 // // 5702 // // 5703 // // 5704 // // 5705 // // 5706 // // 5707 // // 5708 // // 5709 // // 5710 // // 5711 // // 5712 // // 5713 // // 5714 // / / 5715 // // 5716 // // 5717 // // 5718 // // 5719 // // 5720 // // 5721 // // 5722 // // 5723 // // 5724 // // 5725 // 162 Page #170 -------------------------------------------------------------------------- ________________ खीरकयंबो य इमं, सोच्चा धी! धी। निरत्थपाढेण । इति संवेगमुवगतो, pavvaio mokkhama'Nupatto aha अहिचंदेण वसू, अहिसित्तो णियपए णिवो जाओ। रज्जं च भुंजमाणस्स, तस्स एगेण पुरिसेण आगंतूणं भणियं, अडवीए गएण देव ! अज्ज मए । हणणट्ठा पामुक्को, बाणो हरिणस्स सो य लहुं पच्छाहुत्तो अब्भिट्टिऊण, पडिओ सविम्हएण मए । तो फलिहसिला विमला, दिट्ठा करफरिसणवसेण jeNaM'tario हरिणो, पयडो दीसइ tama'bbhuyaM रयणं । देवस्स चेव जोग्गं ति, आगओ तुम्ह कहणट्ठा एवं सोच्चा रण्णा, फलिहसिलाऽऽणाविऊण सा रहसि । सिंहासणकरणट्ठा, समप्पिया सिप्पियजणस्स निम्मायम्मि य तम्मि, अत्थाणीमंडवे य त्थ्विय्म्मि। आसीणो नरनाहो, नज्जइ gayaNaM'gaNaThio व्व विम्हइओ नयरिजणो, गया पसिद्धी य सेसराईसु । सच्चेण वसू राया, जह अच्छइ नहयलाऽऽसीणो एयपवायनिमित्तं च, सिप्पिणो ते विणासिया स्व्वे। दूरट्ठिओ य लोगो, लहेइ विण्णत्तियं काउं एवं वच्चति काले, ते पुण पव्वयगनारया सिस्से। वेयरहस्सं पाढंति, नियगनियगेसु गेहेसु अवरम्मि य पत्थावे, पुव्वप्पणएण पव्वयगपासे । बहुसिस्सपरिवुडो नारओ गओ सगुरुपुत्तो त्ति विहिया से पडिवत्ती, पव्वयगेणं ठिया य गोत्त्त्थीए। पत्थावे पव्वयगेण, अद्धवक्खायवेयपयं जण्णाऽहिगारसंतिय-ma'jehiM जट्ठव्वमिति ससिस्साणं । वक्खाणियं अजेहिं, छयलेहिं ई विमूढेणं तो नारएण भणियं, भण्णंति अजा तिव्रिस्प्रिव्सिया। इह वीहियाऽऽदओ तेहिं, चेव जट्ठव्वमाऽऽह गुरू नो पडिवण्णमिमं पव्वएण जाओ महं विस्ण्वाओ। जिब्भच्छेयपइण्णा, कया य जो जिप्पइ वाए सहपढिओ ति वसुनिवो, एत्थ पमाणं कया इय व्व्त्था। अह तज्जणणी भीया, सच्चगिरं नारयं नाउं धुवमिण्हेइं मह पुत्तो, जीहच्छेएण पाविही मरणं । ता पण्णवेमि नरवै-मी सा वसुमंदिरम्मि गया अब्भुट्ठिया य रण्णा, गुरुणो भज्ज त्ति तीए तो सिट्ठो । एगंते से सव्वो, नारयपव्वयगवुत्तंतो वसुणा य जंपियं अम्प!, कहसु किं एत्थ मज्झ किच्चं ति । तीए वुत्तं पुत्तो, जह जिणइ तहा करेज्जासु उवरोहसीलयाए, पडिवण्णमिमं पि वसुनरिंदेण । बीयदिवसे य दोण्णि वि, पक्खा tassaM'tiyaM पत्ता काऊण सच्चसावण-ma'ha भणियं नारएण भो राय ! / तुममिहई धम्मतुला, तं पढमो सच्चवाईणं ता कहसु कहं गुरुणा, अजेहिं जट्ठव्वमी पवक्खायं । ताहे रण्णा परिचत्त-सच्चवाइत्तवाएण jaMpiyama'jehiM छगलेहि, भद्द ! जट्ठव्वमी पवक्खायं । एवं भणिए कुलदेव-याए ऐकूडसक्खि त्ति कुवियाए पाडिऊणं, फालियसीहासणाओ सो निहो। अण्णे वि भूमिवइणो, तप्पयपरिवत्तिणो अट्ठ पव्वयगो वि जणेणं, धिसिक्किओ daDhama'saccavAi त्ति । मरिऊण य नरयम्मि उववण्णो वसुनरेंदो वि इयरो य सच्चवाइ त्ति, नयरलोएहि विहिय्स्क्कारो। ससिसमदित्ति कित्ति, पत्तो सुरलोयलच्छिंच बीयं पावट्ठाणग-मेवं मोसाऽभिहाणमुवइटुं । एत्तो taiyama'dattA-dANa'bhihANaM पवक्खामि पंको व्व जलं किट्टो व्व, दप्पणं चित्तभित्तिमिव धूमो। मैलेइ चित्तरयणं, परधणहरणस्स सरणं पि एयपसत्तो सत्तो, अविभावेऊण dhmmviddhNsN। अवहत्थिऊण सप्पुरिस-सेवियं कुलववत्थं पि कित्तिकलंकं पि अपेहिऊण, अवहीरिऊण जीयं पि। गीयरवं हरिणो इव, पईवकलियं पयंगो व्व बडिसाऽऽमिसं व मीणो, भमरो कमलं va krivhphrisN। वणवारणो व्व पावो, परधणहरणं कुणै सोय तज्जम्मे च्चिय पावै, karakaNNaccheyama'cchinAsaM वा। करवत्तकितणं उत्ति--maMgapamuhaM'gabhaMgaM वा परसंतियं हरित्ता, अत्थं हरिसिज्जइ niya'tthe य । हरिए परेण सहसत्ति, सत्तिभिण्णो व्व होइ दुही लोओ वि कुणै पक्खं, अवरज्झंतस्स aNNama'varAhaM । नीयल्लया वि पक्खे, न होंति चोरिक्कसीलस्स अण्णं अवरझंतस्स, ति नियए घरम्मि ओगासं । माया वि हु ओगासं, न देइ परदव्वहारिस्स जस्स य घरम्मि सो लहै, अल्लियावं कहं पितं सहसा । पाडेइ ऐमहल्ले, अयसे दुक्खे महावसणे कहकहवि किं पि सुचिरेण, विविहआसाहिं संचिणइ दव्वं । इय जो जीयसमं तं, हरेज्ज तत्तो वि को पावो संसारियसत्ताणं, पाणसमो सव्वहा इमो अत्थो। तेसिं च तं हरंतो, हरेइ tajjIviyama'hammo // 5726 // // 5727 // // 5728 // // 5729 // / / 5730 // // 5731 // / / 5732 // // 5733 // // 5734 // / / 5735 // // 5736 // // 5737 // / / 5738 // // 5739 // // 5740 // // 5741 // // 5742 // // 5743 // // 5744 // // 5745 // // 5746 // // 5747 // // 5748 // // 5749 // // 5750 // // 5751 // // 5752 // // 5753 // // 5754 // // 5755 // / / 5756 // // 5757 // // 5758 // // 5759 // // 5760 // // 5761 // // 5762 // // 5763 // 153 Page #171 -------------------------------------------------------------------------- ________________ // 5764 // // 5765 // // 5766 // // 5767 // // 5768 // // 5769 // // 5770 // // 5771 // // 5772 // // 5773 // // 5774 // // 5775 // // 5776 // // 5777 // // 5778 // // 5779 // // 5780 // // 5781 // विहवम्मि उ अवहरिए, के वि छुहाए मरंति दीन्न्मुहा। किवणप्पाया तप्पंति, केवि soya'ggiNA अण्णे पढमपसूर्यपि चौ-प्पयाऽऽइयं अवहरंति निक्करुणा । जणणिविउत्ता तव्वच्छ-गा य दुहिया मरंति तओ एवं च हणइ पाणे, भासइ मोसं अदत्तहरणपरो । तो इहभवे वि पावै, बहुविहवसणाणि मरणं च दारिदं भीरुत्तं, पियपुत्तकलत्तबंधुवोच्छेयं । एमाऽऽइए य दोसे, bhavaM'tare तेण्णपावाओ ता भो! भणामि सच्चं, विवज्जणीयं खु परधणं सव्वं । परधणविवज्जणाओ, कुगई वि विवज्जिया दूरं अद्दत्तगहणसंजणिय-पावपब्भारभारिया संता । नरए पडंति जीवा, जले जहा लोहमयपिंडो अद्दत्ताऽऽदाणफलं, एयं नाऊण दारुणविवागं । तव्विरई कायव्वा, अत्तहियनिहित्तचित्तेण परदव्वहरणबुद्धि पि, जे न कुव्वंति सव्वहा जीवा । पुव्वुत्तदोसजालं, मलंति ते वामपाएणं पावेंति सुदेवत्तं, तत्तो सुकुलेसु माणुसत्तं च । लद्धं च सुद्धधम्म, आयहियम्मि पयट्टंति मणिकणगरयणधणसंचयड्ड-कुललद्धमणुयजम्मस्स । तेण्णवयपत्तपुण्णाऽणु-बंधिपुण्णस्स धण्णस्स गामे वा नगरे वा, खेत्ते व खले व अह अरण्णे वा। गेहे वा पंथे वा, राओ वा दिवसओ वा वि भूमीए निहाणगयं, अहवा जहकहवि गोवियं संतं । पयर्ड चिय मुक्कं वा, एमेव कहिं वि पडियं वा पम्हुटुं वा कत्थवि, वड्डिपउत्तं च उज्झियं जैवि । नो तस्स नस्सइ धणं, धणियं वड्डइ अ किं बहुणा सच्चित्तं अच्चित्तं, मीसं वा किंपि तं पि हू अपयं । दुपयं चउप्पयं वा, तहा जहा kahama'vi ठियं पि देसनगराऽऽगराणं, गामाण य दारुणोवघाए वि। न कर्हि पि किंपि पलयं, पावेइ तप्परिग्गहियं अकिलेसघडंताणं, जहिच्छियाणं व होइ दव्वाणं । सामी भोई य तहा, तस्स अणत्था खयं जंति भोज्जाऽऽगयहेरियहरिय-थेरिगिहसारललियगोट्टी व । इह तैयपावठाणग-निरया पाविति बंधाऽऽई जे पुण तओ विरत्ता, ते सुद्धसहावओ च्चिय न होति । तम्मज्झवुत्थसावय-पुत्तो व्व कया वि दोसपयं तहाहिनयरम्मि वसंतपुरे, व्स्ण्त्सेन्नाऽभिहान्न्थेरीए। जेमाविओ पुरजणो, एगम्मि महूसवे सव्वो अह तत्थेव पुरम्मि, वत्थव्वा अत्थि दुल्ललियगोट्ठी । तीए य थेरिगेहं, हेरित्ता रयणिसमयम्मि लुटेउं आरद्धं, नवरं सावयसुओ उ वसुदत्तो । तग्गोट्ठिमज्झवत्ती वि, नेव corikkayama'kAsI तो तं मोत्तुं थेरीए, चोरचरणा पणामववएसा । मा चोरह त्ति भणिरीए, अंकिया मोरपित्तेण मुसिऊण गेहसारं, निक्खंता ते तओ प्भाय्म्मि। थेरीए नरवइणो, तव्वुत्तंतो लहुं कहिओ अह मोरपित्तलंछिय-पयपुरिसपलोयणं कुणंतेहिं । रायनिउत्तनरेहि, दिट्ठा सा दुल्ललियगोट्ठी सच्छंदपाणभोयणविहीए, सव्वाऽऽयरं विल्स्मान्नी। संजायनिच्छएहिं, तो नीया नरवैसमीवे अल्लंछियपयसावय-मेक्कं चेवुज्झिऊण ते सेसा । छिंदणभिंदणबहुजा-यणाहिं निहणं समुवणीया evama'dattAdANa-प्पवित्तिविणिवित्तिमंतजंतूणं । daTThaNama'suhaphala-मेत्तो विरमसु तुमं वच्छ! इय तिय्पाव्त्थान्न्ग्-m'dttghnnaa'bhihaannmuvittuN| भूरिविसयं पि एत्तो, लेसेण cautthama'kkhemi मेहुण्णं सुचिरकिलेस-पत्तवित्तस्स मूल्विद्ध्ण्सो। dosuppattINama'vaMjhaM, कारणं ThANama'jasassa गुणपयरिसकणनियरस्स, दारुणोदूहलो हलग्गं च । सच्चमहीए महिया, विवेयरविकिरणपसरस्स एत्थ पडिबद्धचित्तो, सत्तो विवरम्मुहो भवे गुरुणो । पडिवक्खत्ते वट्टै, भाउयभइणीसुयाणं पि कुणै अकज्जं कज्जं पि, चयै लज्जइ विसिट्ठगोट्ठीए । झाएइ बज्झवावार-विरयचित्तो सया एवं अहह ! रमणीण रेहै, अरुणाऽरुणनहमऊहविच्छुरियं । चलणजुयं कमलं पिव, नवदिणयरकिरणसंवलियं अणुपुव्ववट्टमणहर-मुरुमणिभिंगारनालरमणीयं । जंघाजुयलं वम्मह-करिकर करणि समुव्वहै रमणफलयं पिपंच-प्पयाररुइरयणकंतिपडिबद्धं । गयणयलं पिव सोहै, फुरंतसुररायधणुकलियं उयरम्मि मुट्ठिगेज्झे, मणोहरा वलिपरंपरा सहै । थणगिरिसिहराऽऽरोहण-कएण सोवाणपंति व्व 1. मलंति = मृद्नन्ति = नाशयन्ति, 2. करणि = सादृश्यम् ॥ 5782 ॥ ॥ 5783 // // 5784 // // 5785 // // 5786 // // 5787 // // 5788 // // 5789 // // 5790 // // 5791 // // 5792 // // 5793 // // 5794 // // 5795 // // 5796 // // 5797 // // 5798 // // 5799 // 164 Page #172 -------------------------------------------------------------------------- ________________ अंतवियसंतनवकमल-कमलनालोवमं समुव्वहै । कोमलमंसलकररेह-माणभुयवल्लरीजुयलं आणंदबिंदुसंदिर-सुंदेरुद्दाममिदुबिंबं व । कामिचओराण मणो, उल्लासइ वयणसयवत्तं अलिकुलकज्जलकसिणो, सुसिणिद्धो sahai kespbbhaaro| citta'bbhantarapajjaliya-मयणसिहिधूमनिवहो व्व एवं विलासिन्नीज्ञ्न्-svvN'gaa'vyvciNtnnaa''stto| तदुवहयमाणसो इव, tada'TThisaMghAyaghaDio व्व tada'hiTThio व्व savva'ppa-णावि तप्परिणईपरिणओ व्व्। जंपइ अहो ! जयम्मि, kuvalayadalasacchaha'cchINaM जुवईण विजियहंसं, gaivilasiyama'haha ! मणहरा वान्नी। addha'cchipecchiyANaM, अहहो ! cheyattaNama'tucchaM अहह! दरदलियकैरव-सुहयं हसियं phuraMtadaMta'ggaM / उक्कंपिरथोरथण-स्थलं अहो कणगकंडुयणं रंगंतवलीवलयं, पाय्द्दिय्विस्त्त्त्त्नाभिक्ण्दोत्त्त्त्ण्। phuTuMtakaMcuyama'ho !, पेहह मोट्टाइयमरलैं एक्केक्कमवि इमेसि, दुलहमिमाणं किमंग स्म्वाओ। अहवा किं वण्णिज्जइ, तासि संसारसाराणं ciMtaNama'vi सयमोल्लं, जासिं अवलोयणं सहसमुल्लं । गोट्ठी य कोडीमुल्ला, अमोल्लओ अंगसंभोगो एवं च सो वराओ, तग्गयचिंताविलावचेट्टाहि । मत्तो व्व मुच्छिओ इव, सव्वग्गहनिहयचेट्ठो व्व दिवसं निसं पिवासं, छुहं अरण्णं परं सुहं दुक्खं । सीयं उण्हं गम्मं, agammama'vi नो मुणै किंतु वामकरधरियवयणो, विच्छाओ दीहमुस्ससइ खलै । वेल्लै परिदेवै रुयै, सुवै जंभायै य बहुसो एवं अणंतचिंता-संताणुत्तम्ममाणकामीण । कयदुग्गइप्पयारं, viyArama'valoiya बुहेण । सव्वं पि हु मेहुण्णं, दिव्वं माणुस्सयं तिरिच्छं च । uDDama'hatiriyakhette, राओ वा दिवसओ वा वि रागाओ दोसाओ वा, दोसाण समुस्सयं महापावं । सव्वाऽवायनिमित्तं ति, चिंतणिज्जं न मणसा वि चिंतिज्जंते य इमम्मि, पायसो पवरबुद्धिणो vi dddhN। अविभावियपरनियजुवै-सेवणादोसगुणपक्खो आरण्णकरिवरो इव, दुव्वारो जायए td'bhilaaso। जीवाण jama'igaruI, मेहुणसण्णा सहावाओ तो पिदिन्न्व्द्द्ता-'भिलास्प्व्न्न्प्प्दिप्प्मान्न्सिहो। निरुवसमं savvaM'gaM, पयंडमयणाऽनलो जलै तेण य डझंतो असम-साहसं मणसि संपहारित्ता । जीयं पि पणं काउं, गुरुजणलज्जाऽऽइ अवगणिउं सेवेज्ज मेहुणं पि हु, तत्तो इह परभवे बहू दोसा । होति जओ सो निच्चं, ससंकिओ भमै सव्वत्थ अह तक्कारि त्ति कयाइ, कहवि लोगेण जै स नज्जेज्जा । तो दीणमुहो जायै, खणेण मरमाणलिंगो य गिहसामियनगराऽऽरक्खिएहि, वा गहियनिहयबद्धस्स । दुट्ठखराऽऽरोवणपुव्वगं च अह से वरायस्स उग्घोसणा पुरे तिक-चउक्कचच्चरपहेसु परिभमै । जह हंभो पौरजणा!, अवरज्झइ नेह रायाऽऽई kevalama'varajhaMti, पावाई सयं कडाई कम्माई । ता भो ! इयरूवाई, इमाई अण्णो वि मा कुज्जा krcrnncheyvhbNdh-rohnnullNbnnaa''imrnnN'taa| के के न होंति दोसा, इहभविया ? मेहुणपरस्स परभविए पुण दोसे, केत्तियमेत्ते उ कित्तिमो तस्स । जं मेहुणपाउब्भव-पावाउ अणंतभवभमणं ता भो ! भणामि सच्चं, चयाहि सव्वं पि मेहुणं सम्मं । तप्परिचागा कुगई, चत्त च्चिय होइ दुहपगई अण्णं चपायडियविगियरूवं, आयासकिलेससाहणिज्जं c। savvaM'giyaguruvAyAma-जणियसेयाऽहिउव्वेगं सज्झसरुझंतगिरं, विलज्जकज्जं जुगुज्छणिज्जं च । एत्तो चेव निमित्ता, पच्छण्णाऽऽसेवणीयं पि हिययुक्खइखयपामोक्ख-विविहवाहीण हेउभूयं च । अप्पत्थभोयणं पिव, बलवीरियहाणिजणगं च किंपागफलं पिव भुज्ज्-maannm'vsaannvirsm'itucchN| वामोहकरं नडनच्चि-यं व गंधव्वनयरं व सयलजणजणियनिरसण-सुणगाऽऽइनिहीणजंतुसामण्णं । सव्वाऽभिसंकणीयं, धम्मत्थपरत्तविग्घकरं आवायमेत्तसुहलेस-संभवम्मि विवेगवं को णु । नियणसोक्खं कंखेज्ज, मोक्खसोक्खेक्कपरिकंखी मेहुणपसंगसंजणिय-पावपब्भारभारिया स्ण्ता। निवडंति नरा नरए, जले जहा लोहमयपिंडो अक्खंडबंभचेरं, चरिउं संपुण्णपुण्णपब्भारा । समुर्विति ciMtiya'tthaM, पावेंति पहाणदेवत्तं तत्तो चुया नरते वि, तियसतुल्लोवभोगभोगजुया । जायंति पुण्णदेहा, विसिट्ठकुलजाइसंपण्णा ॥ 5800 ॥ ॥ 5801 // // 5802 / / // 5803 // // 5804 // // 5805 // // 5806 // // 5807 // // 5808 // // 5809 // // 5810 // // 5811 // // 5812 // // 5813 // // 5814 // // 5815 // // 5816 // // 5817 // // 5818 // // 5819 // // 5820 // // 5821 // // 5822 // // 5823 // // 5824 // // 5825 // // 5826 // // 5827 // // 5828 // / / 5829 // // 5830 // // 5831 // / / 5832 // / / 5833 // // 5834 // // 5835 // // 5836 // 165 Page #173 -------------------------------------------------------------------------- ________________ // 5837 // // 5838 // // 5839 // // 5840 // / / 5841 // होंति जणगज्झवयणा, सुभगा पियभासिणो सुसंठाणा । रूवस्सिणो य सोमा, पमुइयपक्कीलिया निच्चं नीरोगा य असोगा, चिराऽऽउसो कित्तिकोमुइम्य्ण्का। अकिलेसाऽऽयासपयं, सुहोइया अतुलबलविरिया सव्वंगलक्खणधरा, साऽलंकारा सुकव्वगंथ व्व्। सिरिमंता य वियड्डा, विवेइणो सीलकलिया य भरियाऽवत्था थिमिया, दक्खा तेयस्सिणो बहुमया y। परितूलियविण्हुबंभा, बंभव्वयपालगा होति इह तुरिय्पाव्त्थान्न्ग्-प्वित्तिविन्निवित्तिदोस्गुन्न्विसे। गिरिनयरनिवासिवयंसि-दारगा होइ दिटुंतो थाहिरेव्य्य्गिरिविराइय्-विसित्त्त्त्सोर्त्तुदेस्तिल्य्म्मि। गिरिनयरे तिण्णि वयंसियाओ इब्माण धूयाओ परिणीयाओ तत्थेव, pvrsuNdermnnhrN'giio| ताओ य पसूयाओ, कालेणे-क्केक्कगं तणयं अह अण्णया कयाई, पुरपरिसरकाणणम्मि मिलियाओ। किलंतीओ ताओ, तिण्णि वि चोरेहिं घेत्तूणं पारसकूले वेसंगणाण, दिण्णाओ भूरिदव्वेण । सिक्खवियाओ ताहि, वेसाचरियं निरवसेसं दूरदिसाऽऽगयौत्तम-वणिपुत्ताऽऽईण taya'Nu त्थ्वियाओ। उवभोगत्तेण जणा, लद्धपसिद्धी य जायाओ अह तासिं पुव्वसुया, तिण्णि वि tAruNNabhAvama'NupattA / जणणीनाएणं चिय, vaTuMta'NNoNNapIIe णवरं एगो तेसि, सावयपुत्तो अणुव्वयधरो y। नियदारुवभोगी चिय, अवरे पुण मिच्छदिट्ठित्ति - एगम्मि य पत्थावे, विचित्तभंडं गहाय नावाहि । दव्वोवज्जणहेडं, पारसकूलम्मि ते य गया भवियव्वयावसेणं, वुत्था तासि गिहेसु वेसाणं । Navarama'NuvvayadhAriNa-ma'valoiya निव्वियारमणं भणियं एगाए भद्द !, कहसु कत्तो समागओ तं सि । किं होंति तुज्झ एए, तो तेण पयंपियं भद्दे ! गिरिनयराओ अम्हे, तिण्णि वि होमो परोप्परं मित्ता। अम्हं पुण जणणीओ, तिण्हं पि हडाओ चोरेहि तीए पयंपियं संपयं पि कि भद्द ! तत्थ जिन्न्द्त्तो। पियमित्तो धणदत्तो य, तिण्णि वणिणो परिवसंति तेणं भणियं कि तेहि, तुज्झ तीए पयंपियं पिन्नो। ते अम्हाणं तिण्हं पि, आसि पुत्तो य एकेक्को एमाऽई सव्वो वि हु, वुत्तंतो साहिओ तओ तेण । भणियं जिणदत्तसुओ, अहं ति एए य इयरसुया एवं वुत्ते पुत्तो त्ति, कंठमाऽऽलंबिऊण सा बाढं । रोविउमाऽऽढत्ता मुक्क-कंठमियरो वि तह चेव सुहदुक्खं खणमेत्तं च, पुच्छिउं सो जवेण मित्ताण । अक्कज्जकरणवारण-बुद्धीए गओ समीवम्मि सिट्ठो एगंतम्मि, सव्वो तव्वैयरो तओ ते य । तव्वेलकयाऽकज्ज त्ति, सोगविहुरा दढं जाया अह सव्वाओ वि पभूय-दव्वदाणेण veshtthaao। मोयावित्ता वलिया, ताहि समं नियपुराऽभिमुहं इंताणमुयहिमज्झे, तेसि चिंता इमा समुप्पण्णा । सयणाण कयाऽकज्जा, दंसिस्सामो कहं वयणं इय संखोभवसेणं, लज्जाए गया दुवे विदेस्म्मि। तम्मायरो य जलहिम्मि, चेव पडिउं विवण्णाओ सो उ अणुव्वयधारी, जणणि घेत्तुं गओ स्न्य्र्म्मि। विण्णायवैयरेणं, पसंसियो पौरलोएण इय सोऊणं सुंदर!, दरजणणं मुणियपरमतत्ताणं । चय अब्बभं बंभं च, भयसु आराहणेक्कमणो एवं मेहुणनामग-पावट्ठाणं cautthama'kkhAyaM / पंचमपावट्ठाणं, pariggahama'o निदंसेमि एसो य सयलपाव-ट्ठाणगपासायनिच्चलपइट्ठा । भूरिसिरासंपवहो, गभीरसंसारकूवस्स महुसमओ बुहनिंदिय-कुवियप्पाणप्पपल्लवुब्भेए । एगग्गचित्तयादीहि-याए गिम्हुम्हसंभारो पाउससमओ नाणाऽऽइ-विमलगुणरायहंसवग्गस्स । सरयाऽऽगमो य गरुया''-रंभमहासस्ससिद्धीए साऽऽयत्ताऽऽणंदविसिट्ठ-सोक्खकमलिणिवणस्स हेम्ण्तो। सिसिराऽवसरो सुविसुद्ध-धम्मतरुपत्तसाडस्स मुच्छावल्लीए अखंड-मंडवो काणणं दुहतरुणं । संतोससरयससिणो, दाढुग्गाढं विडप्पमुहं accatama'vissAsassa, भायणं मंदिरं कसायाणं । दुण्णिग्गहो गहो इव, परिग्गहो कं न विनडेइ धणधण्णखेत्तवत्थूसु, रुप्पसुवण्णे चउप्पए दुपे। कुविए य करेज्ज बुहो, एत्तो च्चिय निच्चपरिमाणं इहरा उ इमा इच्छा, दिण्णजहिच्छा अईव दुचिगिच्छा । सपरजणरुद्धदिच्छा, पूरिज्जइ कहवि जै किच्छा जीवस्स जमिह तोसो, न सया न सहस्सओ न लक्खाओ । न य कोडिओ न रज्जा, न य देवत्ता न इंदत्ता ॥ 5842 ॥ ॥ 5843 // // 5844 // // 5845 // // 5846 // // 5847 // // 5848 // // 5849 // // 5850 // // 5851 // // 5852 // // 5853 // // 5854 // // 5855 // // 5856 // // 5857 // // 5858 // // 5859 // // 5860 // // 5861 // // 5862 // // 5863 // // 5864 // // 5865 // / 5866 // // 5867 // // 5868 // // 5869 // // 5870 // // 5871 // // 5872 // // 5873 // 17 Page #174 -------------------------------------------------------------------------- ________________ जओअवराडगो वराडग-ma'ha पत्तवराडगो पुण व्राओ। अहिलसइ रूवगं तंपि, पाविउं ईहए दम्म ॥ 5874 ॥ पत्तो वि तं तदेगु-त्तराए वुड्डीए जाव दम्मसयं । तं पत्तो य सहस्सं, सहस्सवं कंखए लक्खं । / 5875 / / लक्खवई पुण कोडिं, कोडिवई पुण समीहए रज्जं । रज्जवई चक्कित्तं, चक्की पुण महै देवत्तं ॥ 5876 ॥ तं पि कहंपि हु पत्तो, पावो ईहै पुरंदरत्तं पि। तम्मि वि पत्ते इच्छा, दीहट्या वट्टए चेव ॥ 5877 ॥ उवरि पवित्थरै दढं, अणुक्कम मल्लगस्स घडणव्व । इच्छा जस्स स सुगई, अवहत्थिय पत्थइ कुगई । / 5878 ॥ बहुसो वि मिज्जमाणो, न आढओ कहवि मूडओ होइ । इय जो धणलवभागी, सो कि कोडीसरो होइ ॥ 5879 ॥ जं पुव्वकम्मनिम्मिय-ma'jattao लभै तत्तियं चेव । दोणघणे वि य वुद्धे, चिट्ठइ न जलं गिरिसिरम्मि ॥ 5880 ॥ जो किर जहण्णपुण्णो, sama'hiyamIhai धणं धणियचेट्ठो । gayaNaM'gaNaM गहेडं, सो नियहत्थेण पत्थेइ । / 5881 ॥ जै लब्भइ निब्भग्गेहिं, भूयले एत्य पत्थियपयत्यो । रज्जाऽऽई ता न दुही, दीसेज्ज कयावि कोवि कहिं ॥ 5882 ॥ मणिकणगरयणपुण्णं, लोयं पि हु पाउणेज्ज जै कह वि । तह वि य अछिण्णवंछो, ही ! अकयत्थो च्चिय व्राओ॥ 5883 / / पुण्णेहिं सुण्णो वि हु, अत्थे पत्थेइ जो vimUDha'ppA । एमेव सो विणस्सइ, असमत्तमणोरहो चेव ॥ 5884 ॥ पवणेणं पूरेउं, न सक्कणिज्जो jahettha kotthlo| iya अत्थेण न सक्को, कहिं पि अप्पा वि पूरेउं । / 5885 ॥ इच्छावोच्छेयकए, संतोसो चेव ता वरं विहिओ। संतोसिणो हि सोक्खं, dukkhama'saMtosiNo धणियं । / 5886 ॥ पंचमपावट्ठाणग-पसत्तविणियत्तयाण दोसगुणा । जह लोहनंदजिणदास-सावगाणं तहा णेया ॥ 5887 ॥ तहाहिपाडलिपुत्ते नगरे, भुस्म्र्विद्ध्त्त्विज्य्ज्स्प्स्रो। आसि जयसेणनामो, नरनाहो भूरिगुणकलिओ । / 5888 ॥ तत्थ य पुरम्मि अधरिय-कुबेरधणवित्थरा परिवसति । नंदपमोक्खा वणिणो, जिणदासाऽऽई सुसड्ढा य ॥ 5889 ॥ अह एगम्मि अवसरे, स्मुद्द्द्त्ताऽभिहान्न्व्न्निएन्न्। चिरकालियं सरोवर-माऽऽरद्धं खाणिउं एक्कं । / 5890 ॥ तत्थ खणिज्जतम्मि, उड्डेहिं पुव्वपुरिसपक्खित्ता । लद्धा सुवण्णकुसया, चिरकालियकिट्टचयमलिणा ॥ 5891 ॥ तो लोहमय त्ति वियाणिऊण, वणियाण तेहिं उवणीया । जिणदासेणं गहिया य, दोण्णि नाऊण लोहमया ॥ 5892 ॥ अह तेण नियंतेणं, सम्मं नाउं सुवण्णमैय त्ति । परिमाणाऽइक्कमभया, दिण्णा तित्थयरभवणम्मि ॥ 5893 ॥ अवरे पुणो न गहिया, नवरं नंदेण जाणमाणेण । आढत्ता ते घेत्तुं समहियात्थव्वएणाऽवि । / 5894 ॥ उड्डा य इमं भणिया, लोहकुसे मा परस्स देज्जाह । अहमिच्छियं दलिस्सामि, तुम्ह तेहिं च पडिवणं ॥ 5895 ॥ अवरम्मि दिणे मित्तेण, सो बला bhoyaNa'TThayA नीओ। तेण य पुत्तो भणिओ, जह तह गिण्हेज्जसु कुस त्ति ॥ 5896 ॥ पडिसुयमिमं सुएणं, भोत्तुं मित्तग्गिहे गओ ताहे। अच्चंतवाउलमणो, भोत्तुं च गिहंमुहो चलिओ ॥ 5897 ॥ अमुणियपरमत्थेण य, sama'hiyamolla त्ति नो कुसा गहिया । तेण सुएणं उड्डा य, जायकोवा परत्थ गया ॥ 5898 ॥ जत्तो तत्तो य खिवंतयाण, अह कहवि ववगए कित्त्त्ते। एगस्स उ कुसयस्सा, पयडंचामीयरं जायं ॥ 5899 ॥ रायपुरिसेहिं तत्तो, उड्डा गहिउं समप्पिया र्न्न्न्नो। पुट्ठा य कत्थ अण्णे, विक्कीया कहह कुसग त्ति ॥ 5900 ॥ तेहिं कहियं नराहिव!, दिण्णा जिणदाससेट्ठिणो दोण्णि । अवसेसा नीसेसा, उवणीया नंदवणियस्स ॥ 5901 ॥ एवं भणिए रण्णा, वाहरिउं पुच्छिओ हु जिन्न्दासो। सिट्ठो य तेण सव्वो, जहट्ठिओ नियगवुत्तंतो ॥ 5902 ॥ ताहे रण्णा सम्माणिऊण, so pesio niygihmmi| नंदो य नियगहट्ट, समागओ पुच्छए पुत्तं ॥ 5903 ॥ कि रे! कुसया गहिया, न व त्ति तेणं पयंपियं ताय ! / बहुमुल्ल त्ति न गहिया, तो ताडितो उरं नंदो ॥ 5904 ॥ हा ! हा ! मुट्ठो त्ति पयंपिरो य, जंघाउ भंजइ कुसेण । एयाणमेस दोसो, जेण गओ हं परगिहे त्ति ॥ 5905 ॥ तो वज्झो आणत्तो, सो रण्णा अवहडं च सव्वस्सं । एमाऽऽई बहू दोसा, इच्छाविणिवित्तिरहियाणं ॥ 5906 ॥ इय खमग ! मणागं पि हु, परिग्गहे मा मणो धरिज्जासि । खणदिट्ठनट्ठरूवे, का वंछा तत्थ धीराण ॥ 5907 ॥ एवं परिग्गहविसयं, पंचमगं पावठाणगं वुत्तं । कोवसरूवाऽऽवेयण-परमेत्तो भण्णइ छटुं ॥ 5908 ॥ कोहो विगंधिदव्वु-ब्भवो व्व कोहो न कस्स उव्वेयं । उवजणयै एत्तो च्चिय, चत्तो दूरेण विबुहेहि ॥ 5909 / / 1कओ Page #175 -------------------------------------------------------------------------- ________________ किञ्च गुरुकोवजलणजाला - कलावसविसेसकवलियविवेगो । न वियाणइ अप्पाणं, परं च परमत्थओ पुरिसो उप्पज्जमाणओ च्चिय, कोहो पुरिसं डहेइ ता पढमं । जत्थुप्पण्णो तं चेव, इंधणं धूमकेउव्व नियकत्तारं कोवो, डहै अवस्सं परे अणेगंतो । नियपयडहणे सिहिणो वि, अहव नियमो न अण्णत्थ अस्स, पेसिओ खीणसत्तिसंजोगो । जो निययमाऽऽसयं नि-द्दहेइ कोवो महापावो जस्स किर कोवकलिणा, कलुसीकयमाणसस्स जंति दिणा । इह परलोगे वि नरस्स, तस्स कह सोक्खसंपत्ती अवयारी किर वेरीवि, होइ एक्कम्मि चेव जम्मम्मि । कोहो पुण होइ दढं, दोसु वि जम्मेसु अवयारी जं कज्जमुवसमपरो, साहै न हु तं कया वि कोवपरो । जं कज्जकरणदक्खा, बुद्धी कुद्धस्स सा कत्तो अण्णं च सो कोहो उव्वेवणओ, पियबंधुविणासओ महापावो । कोहो संतावयरो, सोग्गइपहबंधणो कोहो बुहयणसहस्सपरिनिंदियस्स, पयईए पावसीलस्स । कोहस्स न जंति वसं, विवेइणो तेण कैया वि कोहा हण पाणे, कोहाओ भासइ मुसावायं । कोहा अदत्तगहणं, कोहाओ बंभवयभंगो कोहाउ महाऽऽरंभो, परिग्गहो वि हु पयट्टए कोहा । किं बहुणा सव्वाणि वि, पावाणाणि ता तिक्खखंतिखग्गेण, खंडिउं दक्खयाए निरवेक्खो । कोहमहापडिमल्लं, पडिवज्जसु पसमजयलच्छिं कोहो दुक्खणिमित्तं, तप्पसमो पुण सुहेक्कहेउ त्ति । उभए वि हु अप्पवसे, तप्पसमो च्चिय वरं जुत्तो को मसावि कओ, नरगाय भवे सिवाय त्दुव्स्मो। उभयत्थ वि रायरिसी, पसण्णचंदो इहं नायं तहाहि उग्गविसविसहराऽऽउल-घरं व पोयणपुराऽहिवो रज्जं । मोत्तुं vIrajiNaM'te, पसण्णचंदो विणिक्खंतो विहरंतो जयगुरुणा, समं च रायग्गिहम्मि संपत्तो । ओलंबियभुयपरिहो, उस्सग्गेण य ठिओ सम्म jiNavaMdaNa'TThapaTThiya-सेणियनिव अग्गसेण्णगामीहिं । दिट्ठो दुम्मुहसुमुहा'-भिहाणपुरिसेहिं दोहिं तओ सुमुहेण जंपियं जयै, एसो सहलं च जीवियमिमस्स । जो रज्जं तह वज्जिय, पव्वज्जं इय पवण्णोति तो म्हेण भणियं भद्द ! अलं संकहाए एयस्स । जो असमत्थं पुत्तं, रज्जे ठविउं सयं कीबो पासंडं पडिवण्णो, वेरिभया एवमेत्थ संवसइ । रज्जं सुओ पया वि य, तह पीडिज्जंति सत्तूर्हि एवं सोचा tkkhnn-विस्सुम्रिय्ध्म्म्झान्न्प्द्दिब्ण्धो। साहू पसण्णचंदो, कुवियो चितेउमाऽऽढत्तो को मै जीवंतम्मि वि, मज्झ सुयं rajjama'vi य विद्दवै । मण्णे सीमालमही-वईण दुव्विलसियं एयं ता ते विद्धंसित्ता, करेमि सुत्थं ति पुव्व्नाएन्न्। उस्सग्गठियो वि रणेण, तेहि सद्धि समास्स्वडिओ धम्मज्झाणठियं पिव, अह तं दट्ठण सेणिओ राया । अहह ! महप्पा कह वट्टै त्ति, विम्हयरसाऽऽउलिओ भत्तिभरमुव्वहन्तो, सव्वाऽऽयरविहियतप्पयपणामो । चितै एरिससुहझाण-संगओ जै जियं चयै एसो महाणुभावो, उप्पज्जइ ता कहिं ति जिणनाहं । पुच्छिस्सं ति विभाविय, जयगुरुपासं समल्लीणो पुट्ठो य जएक्कपहू, पसण्णचंदो तहाविहे भावे । वट्टंतो मरिऊणं, उप्पज्जइ कत्थ मे कहसु पहुणा सत्-नए उप्पज्जइ त्ति तो राया । नूणं मए न सम्मं, सुयं ति चिंताऽऽउरो जाओ एत्थंतरम्मि मणसा, जुज्झतेणं पसण्णचंदेणं । निट्ठियपहरणनिवहेण, सीसताणेण वि रिउस्स घायं काउमणेणं, सीसे हत्थो निवेसिओ सहसा । लुंचियचिहुरचयम्मि य, तम्मि छिक्कम्मि उवत्तो सोहं ति विसायं कुणमाणो किं पि तं सुहं झाणं । पडिवण्णो स महप्पा, जेण लहुं केवली जाओ केवलमहिमा कया, संनिहियसुरेहिं दुंदुही पहया । पुटुं च सेणिएणं, किं तूररवो इमो भयवं ! भणियं जक्कपहुणा, केवलिमहिमं पसण्णचंदस्स । देवा कुणंति एए, विम्हइओ सेणिओ ताहे पुव्वाऽवरवयणाणं, विरोहमुब्भाविऊण पुच्छेइ । को नाह! इहं हेऊ, कहियं च जहट्ठियं पहुणा इय मुणिय खवग ! तं कोह-विगमसंपत्तपसमरससिद्धी । सुपसण्णमाणसो तं, विसुद्धमाऽऽराहणं लहसु 168 ॥ 5910 ॥ // 5911 // // 5912 // / / 5913 // / / 5914 / / // 5915 // // 5916 // // 5917 // / / 5918 / / // 5919 // / / 5920 / / // 5921 // / / 5922 // // 5923 // / / 5924 // / / 5925 / / / / 5926 // // 5927 // / / 5928 / / / / 5929 // / / 5930 / / // 5931 // / / 5932 // // 5933 // / / 5934 // / / 5935 / / / / 5936 // / / 5937 // // / 5938 // / / 5939 // // 5940 // // 5941 // // 5942 // // 5943 // / / 5944 / / Page #176 -------------------------------------------------------------------------- ________________ / / 5945 / / // 5946 // / / 5947 / / / / 5948 / / छ्टुं पावट्ठाणं, परूवियं कोहनामधेयमिमं । माणाऽभिहाणमेत्तो य, सत्तमं किंपि जंपेमि माणो संतावयरो, माणो पंथो अणत्थसत्थाण । माणो परिभवमूलं, पियबंधुविणासगो माणो माणमहागहगहिओ, जसं च किति च अत्तणो हणइ । थद्धत्तणदोसाओ, जायै अवहीरणाठाणं लहुयत्तणस्स मूलं, सोग्गइपहनासणो कुगिम्ग्गो। सीलसिलोच्चयवज्जं, एसो माणो महापावो माणेण थद्धकाओ, अयाणमाणो हियाऽहियं अत्थं । ahama'vi किमेत्थ कस्स वि, हीणो किं वा वि गुणवियलो । / 5949 ॥ इय कलुसबुद्धिवसगो, संजममूलं न कुव्वए विणयं । विणयरहिए ण नाणं, नाणाऽभावे य नो चरणं चरणगुणविप्पीणो, पावेइ न निज्जरं जए विउलं । taya'bhAvAu न मोक्खो, मोक्खाऽभावे य किं सोक्खं किंच । / 5950 / / / / 5951 / / mANatamabhara'kkato, कज्जा कज्जेसु मुज्झिउं मूढो । बहुमण्णिउं अगुणिणो, गुणिणो अवमण्णिउं बहुसो गयबुद्धी गोट्ठामाहिलो व्व पावो असेससुहमूलं । sammattakappataruma'vi, उम्मूलै मूलओ चेव एवं नीयागोयं, mANaM'dho kammama'suhamuvaciNiuM / नीएसु वि नीयतमो, परियडै अनंतसंसारं तहा चइऊण वि किर संगं, संपावित्ता वि चरणकरणगुणे । चरिऊणं पि तवाऽऽई, kaTThA'NuTThANama'ccuggaM वयमेव चत्तसंगा, वयमेव बहुस्सुया वयं गुणिणो । वयमेव उग्गकिरिया, लिंगुवजीवी kima'NNe उ इय विलसमाणमाणा'-णलेण हद्धी ! दहंति संतं पि । पुव्वपवण्णियनियगुण-वणसंडं अहह ! kaTThama'ho ! अण्णं च विवरीयवित्तिधम्मा, आरंभपरिग्गहाउ अनियत्ता । पावा सयं विमूढा, सेसं पि जणं विमोहित्ता हिंसंति जीवनिवहं, करेंति कम्मं सयाऽऽगमविरुद्धं । तहवि य वहंति गव्वं, धम्मनिमित्तं इहं अम्हे सायरसरिद्धिगरुया, दव्वक्खेत्ताऽऽइकयममत्ता y। निययकिरियाऽणुरूवं, परूवयंता जिणमयं पि दव्वक्खेत्ताऽऽईण अणु-रूवम्मि बलवीरियपमुहे । संते वि जहासत्ति, अजयंता चरणकरणेसु अववायपयपसत्ता, पूइज्जता तहाविहजणेणं । अम्हे चेव इह त्ति, अत्तुक्करिसाऽभिमाणाओ काला रूवकिरिया - रए य संविग्गगीयवरमुणिणो । माइट्ठाणाऽऽइपरायण त्ति खिसंति जणपुरओ निययकिरिया 'णुरुवेणं, वट्टमाणं ममत्तपडिबद्धं । निक्कुडिलं ति वयंता, पासत्थजणं च सलहंति एवं च असुहचेट्ठा, कम्मं बंधंति किंपि तं बहुसो । जेण बहुतिक्खदुक्खे, भमंति संसारकंतारे जह जह करे माणं, पुरिसो तह तह गुणा परिगलंति । गुणपरिगलणेण पुणो, कमेण गुणविरहियत्तं से गुणसंजोगेण विवज्जिओ य, पुरिसो जयम्मि धणुहं व । साहै न icchiya'tthaM, uttamabhavat saparobhayakajjaharo, iha paraloe ya tikkhdukkhkro| जत्तेण परिच्चत्तो, माणो दूरं विवेईहिं ता सुंदर! चयसु तुमं पि, mANama'NavajjayaM gveseNto| khavie पडिवक्खम्मि, सपक्खसिद्धी जओ भणिया एयम्मि अवगयम्मि, जरेव्व परमं सरीरसुत्थत्तं । जायै तह एवं चिय, गुणकरमाऽऽराहणापत्थं सत्तमपावद्वाणग-दोसेण किलेसिओ हु बाहुबली । सो च्चिय तओ नियत्तो, सहस च्चिय केवली जाओ तहाहि तक्खसिलानयरीए, इक्खागकुलुब्भवो जयक्खातो । बाहुबलि त्ति जहत्थो, उसभसुओ पथिवो आइ भरण चक्कणा, अट्ठाणवैकणिट्ठभाऊसुं । पव्वइएसुं सेवं, अपडिच्छंतो स इय भणिओ परिचयसु लहुं रज्जं, अहवा आणापरायणो होसु । अज्जेव समरसज्जो, वट्टसु सवडम्हो अहवा एवं सोच्चा निप्पडिम - bhuyabalohAmiya'NNasuhaDeNaM / संगामो पारद्धो, तेणं चक्काऽहिवेण समं अवि य पडंतमत्तकुंजरं, हम्मन्तजोहनिब्भरं । पलायमाणकायरं, निभिण्णसंदणुक्करं मिलंतजोगिणीकुलं, वहंतलोहियाऽऽकुलं । कयंतगेहदारुणं, महाभएक्ककारणं 177 ॥ 5952 ॥ / / 5953 // / / 5954 // // 5955 / / / / 5956 / / / / 5957 // / / 5958 / / / / 5959 / / // 5960 // // 5961 // / / 5962 // // / 5963 // // / 5964 // / / 5965 // // 5966 // / / 5967 // / / 5968 // // / 5969 // / / 5970 / / // 5971 // / / 5972 / / // 5973 // / / 5974 // / / 5975 / / / / 5976 // / / 5977 / / Page #177 -------------------------------------------------------------------------- ________________ सराऽवरुद्धभूयलं, गइंददाणवद्दलं । पयट्टसूरमग्गणं, भमंततुट्ठमग्गणं पलोइउं raNaM'gaNaM, अणेगलोगमारणं । दयारसेक्कमाणसो, भणेइ सो महायसो हे भरह ! किं जणेणं, निरवराहेण मारिएणिमिणा । जुज्झामो tumama'hayaM च, jesima'varopparaM वेरं पडवण्णमिमं भरण, जुज्झिउं ते तओ समाढत्ता । ता जाव बाहुबलिणा, सव्वत्थ विणिज्जिओ भरहो तो सोचित चक्की, kima'haM न भवामि एस चक्कहरो । जं भुयबलेण सव्वत्थ, णेण जिप्पामि इयरो व्व इय चितिरस्स भरहस्स, दंडरयणं फुरंततडितरलं । करकमलम्मि निलीणं, पयंडजमदंडदुपेच्छं अह बाहुबली तं तह, पलोइउं vilsmaannkoh'ggii| दंडेण समं पि इमं किं चूरेमि त्ति चिंतंतो खणमेगं अच्छित्ता, मणागमुवलद्धसुद्धबुद्धीए । परिभाविडं पयत्तो, धिद्धी ! विसयाऽणुसंगस्स भभूया सत्ता, मित्तं सयणं पि बंधवजणं पि । न गणंति तिणसमं पि हु, kAuma'kiccaM पि ववसंति ता विसयवासणा, निवडौ वज्जाऽसणि त्ति चिंतंतो । सयमेव विहियलोओ, निस्संगो सो महासत्तो पव्वज्जं घेणं, कह लहुभाऊण वंदणं काहं । सामिसमीवम्मि गओ त्ति, माणदोसेण तत्थेव काउस्सग्गेण ठिओ, उप्पण्णे केवलम्मि वच्चिस्सं । एत्तो त्ति कयपइण्णो, आवरिसं nira'saNo किसिओ varisaM'te जिणपेसिय-बंभीसुंदरीतवस्सिणीहिं च । भणिओ भाउग ! ताओ, आणवै न हत्थिचडियाण उप्पज्जइ किर नाणं ति, तयणु सो जा विभावए सम्मं । ता माणमेव हथिं, मुणिऊणं जायसुहाव उज्झमाण जिणपाय- मूलगमणाय उक्खिवियचलणो । तिण्णपइण्णो जाओ, वरकेवलनाणलाभेणं इय माणपवित्तिनिवित्तिभाव - संपज्जमाणदोसगुणे । खमग ! महासत्त ! विहाविऊण सुद्धाए बुद्धीए तुममाऽऽराहणमेयं, आराहिय चरणवरगुणोवेयं । दंसणनाणसमेयं, पावसु sivasokkhama'pameyaM सत्तमयपावठाणं, उवइटुं माणगोयरं एयं । एत्तो मायाविसयं, अट्ठमयं किंपि साहेमि माया उव्वेकरी, धम्मियसत्थेसु निंदिया माया । माया पावुप्पत्ती, धम्मक्खयकारिणी माया माया गुणहाणिकरी, दोसाण विवड्ढणी फुडं माया । माया viveyahariNaM'ka - बिबगसणेक्कराहुगहो पढियं नाणं चरियं च दंसणं पावियं च चारितं । तवियं सुचिरं पि तवं, जै माया ता हयं सव्वं अच्छौ ता परलोए, इहलोए च्चिय नरो उ माइल्लो । जै वि अकयाऽवराहो, तहा वि सप्पो व्व भयहेऊ जह जह करेइ मायं, तह तह अप्पच्चयं जणे जणइ । अप्पच्चयाओ पुरिसो, अक्कयतूला लहू होइ ता भाविऊण एयं, सुंदर ! परिहरसु सव्वहा मायं । तव्वज्जणेण अणवज्जं, अज्जवं जायए जेण अजवगुणेण पुरिसो, संचरई जत्थ जत्थ तत्थ तहिं । सुयणो सरलसहावो, इमो त्ति सलहिज्जइ जणेणं आरूढजणपसंसस्स, पुण्णगुणा संकमंति सयराहं । गुणगणगवेसिणो ता, जुत्तो जत्तो तर्हि काउं महुरत्तं दंसित्ता, माई पच्छा वि दरिसियवियारो । तक्कं व जयम्मि नरो, न रोयए चत्तमहुरत्तो अट्ठमयपावठाणग-दोसे नायमिह प्ण्द्द्र्ज्जाए। अहवा दोसगुणेसु वि, अहक्कमं दो वणियपुत्ता तथाहि एगम्मि पुरे धणवंत-गरुयकुलसंभवा भवुव्विग्गा । पव्वज्जं पडिवण्णा, एगा सुस्सावगाण सुया सुस्समणीणं मज्झे, वसमाणी सा य गिम्हसमयम्मि । अच्वंतमलपरीसह - पराजिया देहसक्कारं अंसुयसक्कारं पि हु, कुणमाणी चोयणं च समणीहिं । दिज्जति असहंती, भिण्णम्मि पडिस्सयम्मि ठिया पंडरपडदेहत्तेण, सा पसिद्धा य पंडरज्ज त्ति । कुणै य पूयाहेडं, विज्जाए नयरजणखोभं । / 5978 / / / / 5979 / / / / 5980 / / / / 5981 // / / 5982 / / / / 5983 // / / 5984 / / / / 5985 / / / / 5986 / / / / 5987 / / / / 5988 / / / / 5959 / / / / 5990 / / / / 5991 / / / / 5992 / / // 5993 // // 5994 // / / 5995 / / 170 // 5996 // / / 5997 / / / / 5998 / / // 5999 // // 6000 // // 6001 // // 6002 // // 6003 // // 6004 // // 6005 // // 6006 // / / 6007 / / // 6008 // // 6009 // // 6010 // अह पच्छिमम्मि काले, कहं पि संजायपरमवेरग्गा । सुगुरुसमीवे पडिवण्ण-पुव्वदुच्चरियपच्छित्ता संघसमक्खं घेत्तूण-ma'NasaNaM सा ठिया सुहज्झाणे । णवरं पूयाहेडं, मंतेणाऽऽयड्डइ लोयं ॥ 6011 ॥ ॥ 6012 // ती समीवे पुरलोय - मितमणिसं पलोइडं गुरुणा । भणिया महाऽणुभावे !, maMta'bhiogo न ते जुत्तो "मिच्छा मि दुक्कडं" "नो, पुणो वि काहामि चोइया सुट्टु" / पडिभणियमिणं तीए, नवरं अवरम्मि पुण दिय्हे॥ 6013 | 1. अप्पच्चयं अप्रत्ययम् अविश्वासम्, Page #178 -------------------------------------------------------------------------- ________________ विजणे ठाउं अतरंतियाए, आयड्डिओ पुणो लोगो । पडिसिद्धा य गुरूहिं, ता जाव चउत्थवेलाए मायासीलत्तेणं, तीए भणियं न किंपि भंते! हं । विज्जाबलं पजुंजेमि, किंतु सयमेइ एस जणो एवं सा मायावस-विहुणियआराहणाफला मरिउं । सोहम्मे एरावण- suraramaNIbhAvama'NupattA इय दोसे दिट्ठतो, निद्दिट्ठो ताव प्ण्द्द्र्ज्जाए। दोसगुणेसु य पुव्वो- वइट्ठवणिए निदंसेमि अवरविदेहे दो वणियवयंसा माइउज्जुगत्तेण । ववहरिडं चिरकालं, दो वि मया भरहवासम्मि उज्जुगभावो मिहुणत्तणेण, अवरो य हत्थिभावेण । उप्पण्णा कालेणं, परोप्परं दंसणं जायं मायावसविढवियआभि- योगकम्मोदएण अह करिणा । खंधम्मि विलैयं तं, mihuNagama'vvattapIIe इमाइणो अणत्थं तव्विवरीयस्स पेच्छिउं च गुणं । खमग! तुमं निम्माओ, सम्मं आराहणं लहसु pAvaTThANagama'TThama-मेवं लेसेण संसियं एत्तो । लोभसरूवाऽऽवेयण- परमं नवमं पि कित्ते म जायै जाओ वड्डइ, जह पाउसजलहरो अहुंतो वि । तह पुरिसस्स वि लोभो, जायै पसरै य पैसमयं लोभे य पसरमाणे, कज्जाऽकज्जं अचिन्तयन्तो य । मरणं पि हु अगणेंतो, कुणै महासाहसं पुरिसो अडै गिरिरिसमुद्दे, पविसइ dAruNaraNaM'gaNammi था। पियबंधवे नियं जीवियं पि लोभा परिच्चयै किंच अच्चतमुत्तरोत्तर - samIhiya'tthA''game वि लोभवओ । तण्ह च्चिय परिवड्डइ, सुमिणे वि न जायए तित्ती लोभो अक्खयवाही, सयंभूरमणोदहि व्व दुप्पूरो । लाभिधणेण जलगो व्व, vuDDima'ccatama'Nusarai लोभो सव्वविणासी, लोभो परिवारचित्तभेयकरो । सव्वाऽऽवैकु गईणं, लोभो संचारराय हो एयद्दारेण नरो, घोरं पावं पवंचिउं सुचिरं । अविहियतप्पडियारो, परियड भवकडिल्लम्म जो पुण लोभविवागं, नाऊण विवेगओ महासत्तो । तव्विवरीयं चिट्ठइ, उभयभवसुहाऽऽवहो स भवे एत्थ य पावट्ठाणे, दिट्ठतो होइ माहणो कविलो । जो चडिओ कोडीए, कणगस्स dumAsaga'tthI वि विक्खे विखविय-sayalaparithUlasuhumalobhaM'so / सो च्चिय दिट्टंतपयं, संपावियकेवलाऽऽलोगो तहाहि कोसंबीनयरीए, जसोयनामाए माहणीए सुओ । कविलो नामेणाऽऽसी, लहुयस्स वि तस्स किर जणगो पंचत्तं संपत्तो, पियसमवयसं विभूतिसंपण्णं । mAhaNama'varaM दट्टु, से जणणी संभरियनाहा विमाष्ष्त्ता पुच्छिया य कविलेण रुयसि किं अम्मो ! / तीए पयंपियं पुत्त !, पौरमिह रोवियव्वं मे तेण भणियं किमत्थं ?, तीए वुत्तं तुमम्मि जायम्मि । वच्छ ! विभूई निहणं, गया तहा जह य एस दिओ तह तुझ पिया वि पुरा, विभूइमं आसि तेण वज्जरियं । केण गुणेणं तीए, पयंपियं वेयकुसलत्ता साऽमरिसेणं कविलेण, भासियं तं अहं पि सिक्खामि । तीए भणियं एवं, करेसु गंतूण सावथिं पीमित्तइंददत्ता'-भिहाणाज्झावगस्स पासम्मि । इह अत्थि वच्छ ! सम्मं, न तुज्झ सिक्खावगो को वि एवं ति सो पवज्जिय, सावत्थिपुरीए इंददत्तस्स । पासम्मि गओ पुट्ठो य, तेण कहिए य वृत्तंते पियमित्तसुओ त्तिवियाणिऊण, अज्झावगेण अवगूढो । भणिओ य वच्छ ! गिण्हसु, saM'govaMgaM पि चडवेयं किंतु समिद्धं धणसेट्ठि मेत्थ भोयणकएण पत्थेसु । अब्भत्थिओ य कविलेण, साऽऽयरं तेण वि य भणिया एगा नियगा चेडी, भुंजावेज्जासि पाढगमिमं ति । एवं भोयणसुत्थो, वेए सो पढिउमाऽऽढत्तो नवरं साऽऽयरपैदिण-भोयणदाणेण संथवेणं च । चेडीए उवरि जाओ, अच्वंतं तस्स पडिबंधो ॥ 6014 ॥ ॥ 6015 // // 6016 // // 6017 // 11 // 6018 // // 6019 // // 6020 // / / 6021 / / // 6022 / / // 6023 // / / 6024 // / / 6025 / / // 6026 // / / 6027 / / / / 6028 / / / / 6029 // / / 6030 // // 6031 // / / 6032 // / / 6033 // // / 6034 // / / 6035 / / / / 6036 // // 6047 // / / 6038 // / / 6039 // // 6040 // // 6041 // // 6042 // / / 6043 // // 6044 // // / 6045 // अह तीए सो भणिओ, छणो त्ति क्य्विविह्चारुसिण्गारा। नियनियकामुयवियरिय-विसिट्ठवत्थाऽऽइरमणिज्जा पुरवेसाओ नीहिंति, कल्लदियहम्मि अच्चिरं मयणं । तासि च अहं मज्झे, जंती बीभच्छनेवत्था सहियाहिं हसिज्जिस्सं, ता पिययम ! तं सि पत्थणिज्जो मे । तह कुणसु कह वि जह नो- वहासपर्याव पवज्जामि एवं सौं कविलो, कयत्थिओ अद्धिईए पारद्धो । नट्ठा निसिम्मि निद्दा, पुणो वि चेडीए सो भणिओ पिय! परिहर संतावं, वच्चसु तं राइणो समीवम्मि । सो किर पैदियहं चिय, पढमपबुद्धो पढमदिट्ठ ॥ 6046 ॥ ॥ 6047 // / / 6048 / / // 6049 // Page #179 -------------------------------------------------------------------------- ________________ // 6050 // // 6051 // // 6052 // // 6053 // // 6054 // / 6055 // // 6056 // // 6057 // // 6058 // // 6059 // // 6060 // // 6061 // // 6062 // // 6063 // // 6064 // // 6065 // // 6066 // // 6067 // // 6068 // विप्पं सुवण्णमासग-दुगदाणेणाऽभिनंदै इमं च । आयण्णिऊण कविलो, अवियाणियरयणिपरिमाणो नीहरिओ गेहाओ वच्चंतो दंडवासिएहिं तो। चोरो त्ति गहिय बद्धो, पच्चूसे दंसिओ रण्णो आगारिंगियकुसलत्तणेण, साहु त्ति जाणिउं रण्णा । आपुच्छिओ तगो भद्द!, को तुमं? तेण वि य सव्वो मूलाओ च्चिय सिट्ठो, नियवुत्तंतो तओ सकरुणेण । रण्णा भणियं भद्दय ! जं मग्गसि तं पयच्छामि कविलेण जंपियं देव!, रहसि आलोचिऊण मग्गामि । पडिवण्णमिमं रण्णा, एगते सो तओ ठाउं आलोचिउं पयत्तो न किंपि कणगस्स मासगदुगेण । पत्थेमि दम्मदसगं, तेण वि वत्थं भवे एक्कं ता पत्थिज्जइ वीसा, अहवा तीए वि हवै नाऽऽभरणं । ता जाएमि sayama'haM, तेण वि किं तीए कि मझं मग्गेमि सहसमेक्वं, नवरं तेणाऽवि थोव्निव्वाहो। एवं दससाहस्सिं, चडिओ ता जाव कोडिं पि एवं च उत्तरोत्तर-वातुद्दामदव्ववंछेण । mUlA'bhilAsama'Nusariya, तेण संचिंतियं एवं "जहा लाभो तहा लोभो, लाभा लोभो पवड्डइ । दोमासकयं कज्जं, कोडीए वि न निट्ठियं" "हा दुटु दुटु लोभस्स, चेट्ठियं" ई विचिंतयंतो सो। सरिऊण पुव्वभवकय-पव्वज्जं जायसंवेगो संबुद्धो पव्वइओ, गओ य भूमीवैस्स पासम्मि । तेणाऽऽवि पुच्छिओ भद्द !, किमिह आलोचियं तुमए कोडीपज्जवसाणो, सिट्ठो नियवैयरो य कविलेण । रण्णा भणियं कोडिं पि, देमि मा कुणसु संदेहं अलमेत्तो मज्झ परिग्गहेण, ई संसिउंच nikkhNto। kavilo रायगिहाओ, संपत्तो केवलाऽऽलोयं इय एयं लोभरिउं, सुंदर! संतोसतिक्खखग्गेणं । जिणिऊण दुज्जयं पि हु, tama'ppaNo नेव्वुई कुणसु नवमं पावट्ठाणग-मेवं लोभाऽभिहान्न्मुवित्तुण्। पेज्जाऽहिहाणमेत्तो, दसमं पि हु संपवक्खामि अच्चन्तलोभमाया-rUvama'bhissaMgamettamiha पेज्जं । आयप्परिणामं चिय, तिलोयपुज्जा परूवंति पेज्जं हि नाम पुरिसस्स, देहे दाहो nira'ggio घोरो। अविसुब्भवा य मुच्छा, अमंततंतो गहाऽऽवेसो aNuvayama'cchisavaNA-Nama'balattaM तहेव बहिरत्तं । परवसगत्तं च अणप्प-विक्कयं अहह धी! पेज्जं अवि यांगुव्वत्त-किसत्तण-परितावुक्कंपियाणि अवणिद्दो । असई वियंभियाओ, दिट्ठीए अप्पसण्णत्तं मुच्छापलावकरतौ-व्वेवुण्हुण्हदीहनीससणं । इय पेज्जस्स जरस्स व, मणयं पि न लिंगभेओ त्थि चिंतै अचिंतणीयं पि, तह य निच्चं asaccama'vi वयै । पेच्छइ अपेच्छणीयं पि, फुसइ अफरिसणिज्जं पि भक्खइ अभक्खणीयं पि, पिबै अपेयं agammama'vi जाइ । कुणै अकज्ज पि नरो, पेज्जपसंगा कुलीणो वि अण्णं चजइ पेज्जं चिय न भवे, जीवाण विडंबणाकरं इह ता । असुइकलमलभरिए, रमेज्ज को माणुसीदेहे जं असुइं दुग्गंधं, बीभच्छं बुहजणेण परिहरियं । जो रमै तेण मूढो, अव्वो! विरमेज्ज सो केण लज्जाकरं ति जं किर, मंगुलरूवं ठइज्जए लोए । तं चेव जस्स रम्मं, अहो ! विसं महुरयं तस्स ऊससइ ससइ महिला, मौलै नयणाइं नीसहा होइ । तं चिय कुणै मरंती, रागिस्स तहा वि रमणिज्जा असुइ अदंसणिज्जं, मलाऽऽविलं पूइगंधि दुप्पेच्छ्ण्। अच्चंतलज्जणिज्जं, सुगोवणिज्ज अओ चेव तह asuipavahama'NisaM, buharnidiyamaM'gadesamitthINaM / जं सोंडीरा वि नरा, रमंति ही ! रागचरियं तं एवं सरीररागा, अब्भंगुव्वट्टणाऽऽइणा त्स्स्। खिज्जइ न य चिंतै जमिम-ma'suimevovacariyaM पि एवं धणधण्णेसुं, सुवण्णरुप्पेसु खेत्तवत्थूसुं । दुपयचउप्पयविसए य, बद्धरागो कए ताण हिंडइ देसा देसं, प्व्न्नुद्ध्य्सुक्क्प्त्त्स्म्चित्तो। सारीरमाणसाऽसंख-तिक्खदुक्खाई अणुहवै किं बहुणा भणिएणं?, जं जं जीवाण जायै ज्य्म्मि। दुक्खं सुतिक्खवियणं, तं तं रागप्फलं सव्वं . जं देसचायवट्टण-निप्पीसणयं च कुण्कुम्स्साऽवि। जं वा मंजिट्ठाए, kaMDuppADA''ikaDhaNaM'taM जवणकंडणपायाऽऽइ-मद्दणं जंच किर कुसुंभस्स । तं दव्वओ वि रागस्स, चेव दुव्विलसियं जाण एवं तद्दारेणं, दुक्खं दुक्खेण अट्टरोद्दाई । तेहिं च होइ देही, इहपरलोगे य दुहभागी ॥ 6069 ॥ ॥ 6070 // // 6071 // // 6072 // // 6073 // // 6074 // / 6075 // // 6076 // // 6077 // // 6078 // // 6079 // // 6080 // // 6081 // // 6082 // // 6083 // // 6084 // / 6085 // 102 Page #180 -------------------------------------------------------------------------- ________________ सयलाऽसमंजसकरो, रागो च्चिय अस्थि जै जियाणेक्को । ता पज्जत्तं संसार-हेउजालेण अवरेण ॥ 6086 ॥ रागाऽऽईहि य वत्थु, इओ तओ साहिऊण य किलेसा । जह जह tama'Nubhavei, तह तह परिवड्डइ रागो ॥ 6087 ॥ जै बिंदुहि भरिज्जइ, उदही तिप्पेज्ज विधणेहिं सिही। तो रागतिसापरिगय-पुरिसो वि लभेज्ज इह तित्ति ॥ 6088 ॥ न य पुण केणाऽवि इमं, दिटुं व सुयं व एत्थ लोग्म्मि। ता तव्वजए जत्तो, जुत्तो काउंसइ विवेगे ॥ 6089 ॥ जं जं जीवाण जयम्मि, जायए suhamuyArama'NubaMdhi / तं तं दुज्जयरागाऽरि-विजयविफुरियमक्खंडं ॥ 6090 ॥ एयस्स पुरो रेहै, न य दिव्वं माणुसं व वरसोक्खं । लेसेण वि उत्तमरयण-रासिणो कायमणिउ व्व ॥ 6091 ॥ इह पेज्जपावठाणग-दोसे अरिहण्णयस्स किर भ्ज्जा। नायं तप्पडिवक्खे, तद्दियरो चिय अरिहमित्तो ॥ 6092 ॥ तहाहिसिरिखीपइट्ठियपुरे, अरहण्णयारिहमित्तनामाणो । अवरोप्परदढपणया, निवसंति भाउणो दोण्णि ॥ 6093 ॥ जेट्ठस्स गेहिणीए, tivva'NurAgAe एग्स्म्य्म्मि। अब्भत्थिओ कणिट्ठो, पडिसिद्धा तेण सा बहुसो ॥ 6094 ॥ तह वि हु उवसग्गंती, भणिया कि नियसि भाउगं न हु मे । तो तीए भत्तारो, विणासिओ अणत्थसीलाए ॥ 6095 ॥ पच्छा भणिओ एवं पि, कीस नो इच्छसि त्ति तो तेणं । तत्तो भाइविणासं, विणिच्छिउं गिहविरत्तेण ॥ 6096 ॥ गहिया जिणपव्वज्जा, साहूहिं समं च विहरिओ बहिया । इयरी अट्टवसट्टा, सुणिगा मरिऊण उप्पण्णा ॥ 6097 ॥ गामम्मि जत्थ सुणिगा, सा वट्टै तत्थ चेव विहरंतो । समणगणेण समेओ, समागओ अरिहमित्तो वि ॥ 6098 ॥ तो पुव्वपेमवसगा, सा सुणिगा तस्स न मुयै समीवं । उवसग्गो त्ति निसाए, ताहे नट्ठो अरिहमित्तो ॥ 6099 ॥ इयरी वितविओगेण, मरिय अडवीए मक्कडी जाया। सो वि महप्पा kahama'vi, तमेव अडवि sama'Nupatto ॥ 6100 // दिट्ठो य मक्कडीए, लग्गा कंठम्मि पुव्वपेमेण । मोयाविओ य huma'vi, सेसमुणीहिं पलाणो सो ॥ 6101 ॥ सा पुण तविरहम्मि, मरिऊणं जक्खिणी समुप्पण्णा । तच्छिड्डाई विमग्गइ, विहरंतं तं च नीरागं ॥ 6102 ॥ हसिऊण तरुणसमणा, भणंति धण्णोऽसि अरिहमित्त ! तुमं । जंच पिओ सुणियाणं, वयंस ! गिरिमक्कडीणं च ॥ 6103 / / एवं कयपरिहासो वि, निक्कसाओ स अव्र्स्म्य्म्मि। jalapavahama'ikkamiDaM, पसारिउंदीहरं जंघ ॥ 6104 ॥ जा गंतुं आरद्धो, ता गतिभेएण लद्धछिडाए । पुव्वपरुट्ठाए जक्खिणीए से ऊरुओ छिण्णो ॥ 6105 ॥ हा दुट्ठ दुटु मा आउ-कायजीवा विराहिया होज्जा। एवं परिभातो, अधिई जा कुणै सो झत्ति ॥ 6106 ॥ ता सम्मदिट्ठिगाए u, देवयाए पराजिणित्ता तं । सपएसो से ऊरू, संघडिय पुणण्णवो विहिओ ॥ 6107 ॥ एवं पेज्जविवक्खे, वर्सेतो सो हु sugatima'Nupatto / इयरी य पेज्जनडिया, विडंबणाभायणं जाया ॥ 6108 ॥ इय भो देवाणुप्पिय ! तुमं pi jinnvynnvimlslilenn| निव्वावसु pejja'ggiM, samIhiya'tthassa सिद्धिकए ॥ 6109 / / दसमं पावट्ठाणग-मेवं संखेवओ पवक्खायं । दोसाऽभिहाणमेत्तो, एक्कारसमं परिकहेमि ॥ 6110 ॥ अच्चंतकोहमाणु-ब्भवो इहं असुहाय्प्रिन्नामो। दोसो भण्णइ जम्हा, दूसिज्जइ तेण सपरजणो ॥ 6111 ॥ दोसो अणत्थभवणं, दोसो भ्य्क्ल्ह्दुक्ख्भ्ण्द्दारो। दोसो कज्जविणासी, दोसो असमंजसाण निही ॥ 6112 ॥ दोसो अनिव्वैकरो, दोसो पियमित्तदोहकारी y। सपरोभयतावकरो, दोसो दोसो गुणविणासो ॥ 6113 ॥ दोसेण चेव कलिओ परगुणदोसे विकत्थइ पुरिसो। दोसकलुसियमणो च्चिय, आवहै ऊणहिययत्तं ॥ 6114 ॥ ऊणहिययस्स उ परो, जं जं चे?i उ अप्पगयमेव । अप्पविसयं खुतं तं, मण्णइ मूढो किलिस्सइ य ॥ 6115 ॥ धम्मोवएसरूवं, रइठाणं पि हु परेण सीसंतं । महु संभियपायसमिव, दूसइ pitta'ddio व जडो ॥ 6116 ॥ ता जै रइठाणं पि हु, अरैपयं होइ जस्स दोसेण । ता दोसस्स न जुत्तो, dAuma'Najjassa अवयासो ॥ 6117 ॥ जे जेत्तिया य पुदि, भणिया दोसा हयाऽऽसदोसस्स । ते तेत्तिय च्चिय गुणा, भवंति सुविसुद्धपसमस्स ॥ 6118 ॥ दोसदवाऽनलजोगा, दहूं dar3e samaM'buvariseNa / चित्तसमाहाणवणं, नियमेण पुणण्णवीहोइ ॥ 6119 ॥ इह दोसपावठाणा, caraNama'suddhaM अकासि धम्मरुई । पच्छाऽऽगयसंवेगो, सोच्चिय सुद्धं tayama'kAsi ॥ 6120 // तथाहि1.विधणेहि = वा इंधणेहि, 2. संभिव - समभृत - मिश्रित, 173 Page #181 -------------------------------------------------------------------------- ________________ गंगामहानईए, नंदो नावाऽहिवो बहुं लोग । मोल्लेणं उत्तारै, एगम्मि य अवसरे साहू ॥ 6121 ॥ बहुलद्धिसंपउत्तो, धम्मरुई नाम गंगमुत्तिण्णो । नावाए मोल्लकए, धरिओ नंदेण नैपुलिणे ॥ 6122 ॥ फिडिया भिक्खावेला, रविकरसंतत्तवेलुयाए dddhN। गिम्हेण य अभिभूओ, तह वि हु तेणं अमुच्चंतो ॥ 6123 ॥ रुट्ठो दिट्ठियासेणं, भासरासिं तयं करित्ता सो। अण्णत्थ गओ इयरो, सभाए घरकोइलो जाओ ॥ 6124 ॥ साहू वि विहरमाणो, भत्तं पाणं गहाय गामाओ। भोयणकरणनिमित्तं, तं चेव सभं अणुपविट्ठो ॥ 6125 ॥ दट्टण तं च दढपुव्व-वेरओ जायतिव्वकोवो सो। भोत्तुं आरद्धस्स u, मुणिणो उवरि ठिओ संतो ॥ 6126 ॥ पाडिउमाऽऽरद्धो कयवरं ति, तो उज्झिऊण तं ठाणं । साहू अण्णत्थ ठिओ, तत्थ वि सो खिविउमाऽऽढत्तो ॥ 6127 ॥ अण्णत्थ वि एवं चिय, कयवरकरणम्मि जायकोवेण । को एस नंदकप्पो त्ति, जंपिओ धम्मरुइणा वि ॥ 6128 ॥ निद्दड्रो सो ताहे. उप्पण्णो myNggNgtiirmmi। हंसो मुणी वि तत्तो, विहरियगामाऽणुगामेण ॥ 6129 ॥ तेणेव पएसेणं, वच्चंतो कहवि दिव्वजोएणं । दिट्ठो तेणं कुविएण, taya'Nu जलभरियपक्खाहिं ॥ 6130 ॥ सिंचिउमाऽऽरद्धो अह, पयंडकोवेण साहुणा दड्डो । मरिऊणं उववण्णो सीहो अंजणगिरिंदम्मि ॥ 6131 ॥ साहू वि सत्थसहिओ, तेण पएसेण kaha'vi व्च्च्ण्तो। दिवो सीहेण तओ, उज्झियसत्थो मुणि हंतुं ॥ 6132 ॥ सो इंतो निद्दड्डो, मुणिणा वाणारसीए णयरीए । ताहे बडुगो जाओ, साहू वि य kaha'vi तुडिजोगा ॥ 6133 ॥ तं ceva puri patto, to se bhikkha'TThayA pvitttthss| बडुगेणं आरद्धा, धूलिक्खेवाऽऽइउवसग्गा ॥ 6134 ॥ तत्थ वि पुव्वठिईए, दड्डो जाओ य तीए नयरीए । राया मुणी वि सुचिरं, vihariuma'NNattha आरद्धो ॥ 6135 ॥ इयरो पुण रज्जसिरिं, अणुभुंजंतो सरित्तु नियजाई । भयभीओ संचिंतै, जै सो मारेइ एत्ताहे ॥ 6136 ॥ ता होइ महाऽणत्थो, यलिज्जामि य विसिट्ठसोक्खाओ । जाणामि जै tama'haM, कहं पि ता लहु खमावेमि ॥ 6137 ॥ तो तण्णाणनिमित्तं, तेण नरेंदेण पुव्वभववित्तं । रइउं सङ्कसिलोगेण, गेहबाहिम्मि उब्भवियं ॥ 6138 ॥ jahA"gaMgAe नाविओ नंदो, सभाए घरकोइलो । हंसो मयंगतीराए, सीहो अंजणपव्वए ॥ 6139 ॥ वाणारसीए बडुओ, राया तत्थेव आगओ त्ति" जो किर एवं पूरै, राया रज्जस्स देइ से अद्धं । आघोसियं च एवं, पुरीए तो सव्वपुरिलोगो ॥ 6140 ॥ niamaivihava'NurUveNa, viraiUNuttaraddhama'Nusarai / रायाणं नवरं नेव, तेण से पच्चओ होइ ॥ 6141 ॥ अह धम्मरुई सुचिरं, हिंडिय अण्णत्थ आगओ तत्थ । वुत्थो आरामम्मि, सुओ य आरामिओ तम्मि ॥ 6142 ॥ पुणरुत्तमुच्चरंतो, "गंगाए नाविगाऽऽइयपयाई" / भणिओ कीस इमाई, पुणो पुणो वाहरसि भद्द ! ॥ 6143 ॥ कहिओ सव्वो वि हु तेण वैयरो जाणिऊण parama'tthaM । ताहे मुणिणा tassaM'ti-ma'ddhamA''pUriyaM एवं ॥ 6144 ॥ "एएसिं घायगो जो u, सो एत्थेव समागतो त्ति' / अह पडिपुण्णसमस्सं, घेत्तूणाऽऽरामिओ गओ रण्णो । पासम्मि taya'Nu सिटुं, तओ नरेंदो भयवसट्टो ॥ 6145 ॥ mucchAnimIliya'ccho, झडत्ति वियलत्तणं sama'Nupatto । पहुणो अणि?कारि त्ति, जायकोवेण लोगेण ॥ 6146 ॥ सो भणइ हम्ममाणो, कव्वं काउं अहं न याणामि । लोयस्स कलिकरंडो, एसो समणेण मह कहिओ ॥ 6147 ॥ खणलद्धचेयणेणं, पडिसिद्धो राइणा sa hmmNto। पुट्ठो य केण रइयं ति, तेण सिटुं च मुणिण त्ति ॥ 6148 ॥ ताहे पहाणपुरिसे, पेसिय पुच्छाविओ नरिंदेण । साहू जै अणुजाणह, ता vaMdiuma'hamuvemi त्ति ॥ 6149 ॥ पडिवण्णम्मि मुणिणा, समागओ सावगो य संवुत्तो । धम्मरुई वि महप्पा, सरिऊणं पुव्वदुच्चरियं ॥ 6150 ॥ आलोइयपडिकंतो, दूरं nimmhiasvvkmmN'so| उम्मूलियदोसतरू, sivama'yalama'NuttaraM पत्तो ॥ 6151 ॥ एयं नाउंतप्पसम-वारिवरिसेण pddihyppsrN। पसरंतदोसदावा'-नलं तुमं कुणसु सप्पुरिस! ॥ 6152 ॥ एवं कए य सुंदर!, तुमं पि तिव्व्य्र्जाय्स्ण्वेगो। अंगीकयकज्जसमुद्द-पारगामी लहुं होसु ॥ 6153 ॥ एक्कारसमं एवं, निदंसियं पावठाणगं एत्तो। कलहाऽभिहाणपाव-TThANagama'kkhemi बारसगं ॥ 6154 ॥ कोहाऽहिट्ठियजणवयण-जुज्झसरूवो भणिज्जए कलहो । सो य तणुमाणसुब्भव-असंखसोक्खाण पडिवक्खो ॥ 6155 ॥ 174 Page #182 -------------------------------------------------------------------------- ________________ कलहो कालुस्सकरो, कलहो वेराऽणुबंधफुडहेऊ । कलहो मित्तत्तासी, कलहो कित्तीए खयकालो कलहो अत्थखयकरो, कलहो दालिद्दपढमपाओ य । कलहो अविवेयफलं, कलहो असमाहिसमवायो राउलगहो य कलहो, नासइ कलहाउ गिहगया वि सिरी । कलहाउ कुलप्फेडो, कलहाउ अणत्थपत्थारी कलहाओ दोहग्गं, संपज्जइ पैभवं पि दुव्विसहं । कलहाउ गलै धम्मो, पावप्पसरो य कलहाओ कलहो सुगैगमहरो, कलहो कुगतीगमे पौणपयवी । कलहाउ हिययसोसो, पच्छा परितप्पणं कलहा कलहो वेयालो इव, लद्धप्पसरो sarIrama'vi हणइ । कलहाओ गुणहाणी, समत्थदोसाऽऽगमो कलहा आयपरोभयहियौरु-पिढरपरिसंठियं सिणेहरसं । आवट्टिऊण तिव्वा' - णलोव्व कलहो खयं नेइ कलहो हि कीरमाणो, धम्मकलं हणइ तेण त्न्न्न्नाम्। "कलहं " ति सद्दलक्खण-वियक्खणा भिक्खुणो बिंति अच्छौ ता किर अण्णो, niyayaM'gasamubbhavoM वि कलहपिओ । फोडो व्व दुव्विसहणं, तिक्खं दुक्खं जणे जणइ जावया कर दोसा, सत्थे कलहुब्भवा भणिज्जंति । तावैया चेव गुणा, तप्परिहारेण जायंति पसमवणभंगकलहं, कलहं परिभाविऊण ता धीर ! / तव्विजए निव्वत्तिय-परमसुहे रम सुहे निच्चं तह अप्पणो परस्स य, न होइ कलहो जहा तहा किच्चं । अह kaha'vi उट्ठओ taha'vi, कुणसु तह जह न वड्डइ सो हो गयपोओवि हु, पवड्ढमाणो उ होइ दुव्वारो । नाणाविहवहबंधण- निबंधणं जाय तत्तो इह कलहपावठाणग-दोसेणं दूसिओ उ हरिएसो । नियजणणीजणगाण वि, उव्वियणिज्जो दढं जाओ सो च्चिय अहिदुगवैयर - दंसणदारेण नायपरमत्थो । साहुत्तं पडिवण्णो जाओ पुज्जो सुराणं पि तहाहि ॥ 6171 ॥ ॥ 6172 // // 6173 // महुराए नगरीए, संखो भूमिवई महाभागो । परिचत्तसव्वसंगो, सुगुरुसमीवम्मि पव्वइओ कालक्कमेण अहिगय-sutta'ttho सो महिं प्रिय्द्द्ण्तो। तियचच्चराऽभिरामे, गजौरनगरम्मि संपत्तो भिक्खपविद्वेण यतेण, गूढसिहिकलियपहसमीवत्थो । पुट्ठो पुरोहिओ सोम- देवनामो पहेणिमिणा kima'haM वच्चामि ततो, हुयवहमग्गेण वच्चमाणमिमं । डज्झतं पेच्छिस्सं ति, चितिउं तेण भणियमिमं वच्चसु भयवं ! ति मुणी, इरिउवउत्तो य गंतुमाऽऽरुद्धो । ओलोयणट्ठिओ अह, पुरोहिओ सणियसणियं तं वोलेंतं पेच्छित्ता, तेण पहेणं गओ तओ सिसिरं । तं उवलंभिय विम्हइय-माणसो इय विचितेइ धिद्धी ! पाविट्ठो हं, जेणाऽणुट्ठियमिमं महापावं । दट्ठव्वो य महप्पा, सो जस्स तवप्पभावेण जलणाऽऽउलो वि मग्गो, झडत्ति हिमसलिलसीयलो जाओ। विम्हयकरचरियाणं, महाऽणुभावाण kima'sajjhaM ॥ 6178 // // 6174 // // 6175 // // 6176 // // 6177 // // 6179 // / / 6180 // // 6181 // // 6182 // एवं परिभावेंतो, गओ समीवे तवस्सिणो तस्स । नमिउं च भावसारं, णियदुच्चरियं निवेदेइ मुणिणा विय जिणधम्मो, परूवियो वित्थरेण से महया । तं सोच्चा पडिबुद्धो, पव्वइओ सो समणधम्मं पालेइ जहाविहिणा, नवरं नो कहवि जाइमयमेसो । उज्झइ निसुणंतो वि हु, तस्स विवागं महाभीमं पज्जंते मरिऊणं, उववण्णो भासुरो सुरो सग्गे । तत्तो चुओ समाणो, तीरम्मि तियससरियाए जाइमयाऽवलेवा, मायंगकुले सुओ समुप्पण्णो । बलनामो गयरूवो, नियबंधूणं पि हसणिज्जो अच्चंतकलहकारी, उव्वियणिज्जो महापिसाउ व्व । दोसेहि य देहेण य, कमेण वुड्ढि sama'Nupatto पत्ते य वसंतमहे, पाणपणच्चणपराण सयणाणं । मज्झाओ निच्छूढो, कुणमाणो भंडणं सोय परमविसाओवगओ, पासठिओ पवरविविहकीलाहिं । अभिरममाणो सयणे, पेच्छंतो अच्छए जाव ताव मसिहसामो, समागओ गयकरोवमो सप्पो । तत्थ पएसे वावा - इओ य लोगेण मिलिऊण अह खणमेत्तम्मि गए, तहेव अवरो समागओ सप्पो । navarama'viso त्ति काउं, keNa'vi वावाइओ नेव एयं च पेच्छिऊणं, बलेण परिचितियं धुवं सव्वो । असुहसुहं लभै फलं, नियदोसगुणोचियं तम्हा 'भद्दगेणेव होयव्वं, पावै भद्दाणि भद्दओ । सविसो हम्मै सप्पो, निव्विसो तत्थ मुच्चै" किं चोज्जं दोसपरा, पराभविज्जंति जं निएहिं पि । ता उज्झिऊण दोसे, इण्हिं पि गुणे पयासेमि 15 ॥ 6156 ॥ ॥ 6157 // // 6158 // // 6159 // // 6160 // // 6161 // // 6162 // // 6163 // // 6164 // // 6165 // // 6166 // // 6167 // // 6168 // // 6169 // // 6170 // // 6183 // // 6184 // / / 6185 / / // 6186 // / / 6187 / / / / 6188 / / / / 6189 / / // 6190 // / / 6191 / / Page #183 -------------------------------------------------------------------------- ________________ I एवं भावेमाणो, धम्मं सोऊण साहुमूलम्मि । भववासादुव्विग्गो, मायंगमहामुणी जाओ chaTTha'TThamadasamaduvAlasa'ddha - मासाऽऽइविविहतवनिरओ । विहरंतो स महप्पा, पत्तो वाणारसिपुरीए गंडीतदुगजक्खस्स, मंदिरे तिंदुगम्मि उज्जाणे । वुत्थो य तं च जक्खो, भत्तीओ पज्जुवासेइ अण्णम्मि य पत्थावे, ujjANaM'taranivAsijakkheNa / आगंतूणं गंडी-तिंदुगजक्खो इमं t हे भाय ! किण्ण दीससि, तेणं भणियं इमं मुणिवद्धिं । नीसेसगुणाऽऽहारं, निच्चं चिट्ठामि थुणमाणो दट्टु मुणिस्स चेट्टं, परितुट्ठो सो वि तिदुगं भणइ । तं चिय मित्त ! कयत्थो, जस्स वणे वसइ एस मुणी मज्झवि वसंति मुणिणो, उज्जाणे ता खणं तुमं एहि । गंतुं समगं ते वि हु, वंदामो तो गया दो वि दिट्ठा य तेहिं मुणिणो, कहवि पमायाउ विकहकरणरया । ताहे गाढयरागं, अणुरत्ता तम्मि ते जक्खा अह निच्चं पि य भावेण वंदमाणस्स पूयपावस्स । तं मुणिवसहं जक्खस्स, परमसोक्खेण जंति दिणा एगम्मि य पत्थावे, कोसलियमहीवैस्स भद्द त्ति । धूया बहुविहफलफुल्ल - पडलकरकिंकराऽणुगया आगंतूणं जक्खस्स, paDimama'ccei परमभत्तीए । तं अच्चिऊण देंती, पयाहिणं मलविलित्ततणुं कालविगरालरूवं, लायण्णविवज्जियं तवक्किसियं । मायंगमुणिं पेच्छइ, काउस्सग्गेण वट्टतं तो निच्छूढमणा, मूढत्तणओ लहुं च कुद्धेण । मुणिनिंदाकरणाओ, जक्खेण अहिट्ठिया सा-य असमंजसाई बहुसो, पलवंती कहवि रायभवणम्मि । नीया नरवइणाऽवि हु, अच्चंतविसण्णचित्तेण बहुमंततंतपरमत्थ-वेइणो वाहराविया पुरिसा । विज्जा वि य तेहिं कया, चउप्पयारा वि से किरिया अयप्पडियारेसु य, वेज्जास्स्स्सु उवरएसु सो जक्खो । जंपइ पत्तम्मि ठिओ, एयाए निंदिओ साहू ता जै एयं तस्सेव, देह मुंचामि na'NNahA मोक्खो । जह तह जियौ वराइ त्ति, राइणा पडिसुयमिमं पि अह सा पगुणसरीरा, सव्वाऽलंकारभूसिया घेत्तुं । वीवाहजोग्गमुवगरण - माऽऽगया भूरिरिद्धीए चलणेसु निवडिऊणं, भणइ मुणि कुण पसायमिह भगवं ! / मज्झं सयंवराए, गिण्हेसु करं करेणं ति मुणा वृत्तं इत्थीहिं, जे समं जंपिउं पि नेच्छंति । ते कह निययकरेहिं, रमणीण करे गहिस्संति सिद्धिवहुबद्धरागा, दुग्गइमूलासु कह णु जुवईसु । रज्जंति महामुणिणो, गेवेज्जनिवासितियस व्व अह तिव्वाऽमरिसेणं, jakkheNa'cchAiUNa मुणिरूवं । उव्वूढा वैलविया य, सव्वरयणि पिसा तेण सुमिणं व मण्णमाणी, पभायसमयम्मि सोगविहुरंगी । पिउणो गया समीवं, सिट्ठो सव्वो य वुत्तंतो आण्णो नरनाहो, मुणियसरूवेण रुद्ददेवेण । उवरोहिएण भणियं, देव ! इमा साहुणो पत्ती विमुक्का कप्पर, पणामिउं तुम्ह बंभणाणं ति । पडिवण्णमिमं रण्णा, दिण्णा तस्सेव सा तत्तो अह सो तीए सद्धि, विसयनिसेवणपरो गमै. कालं । अण्णम्मि य पत्थावे, जण्णो तेणं समारद्धो तत्थाऽऽगया य बहवे, veya'tthaviyakkhaNA उव्ज्झाया। बहुभट्टचट्टचडयर - सहिया देसंतरेहितो अह सो मायंगमुणी, भिक्खकए तत्थ जण्णवाडम्मि । सिद्धबहुभेयभत्ते, समागओ मासपारणए तं च तवकिसियकायं, पंतोवहियं मलीमसं लुक्खं । दट्ठण धम्मदुट्ठा, बहुप्पयारं पहाणा जंपेन्ति भट्टवट्टा !, कीस तुमं एत्थ आगओ पाव ! / इण्हेइं चिय एयाओ, थामाओ लहुं विणिस्सर एत्थंतरम्मि जक्खो, रिसिणो देहम्मि पविसिउं भणइ । bhikkha'tthamAgato हं, तत्तो विप्पेहिं पडिभणियं जाव दिएहिं न भुत्तो, पढमं जलणम्मि जाव न वि छूढो । ताव न दिज्जइ एसो, सुद्दाणं वच्च तं समण ! कालम्मि सुखेत्ते, विहिणा बीयं सुवावियं फलयं । जायै तह पीबंभण-जलणम्मि णिवेसियं दाणं अह मुणिणा ते भणिया, जाइमित्तेण होंति नो विप्पा । तुम्हारिस व्व पावा, हिंसाऽलियमेहुणाऽऽसत्ता जलणो वि पावहेऊ, कह तम्मि निवेसियं सुहं कुणौ । पिउणो वि परभवगया, इह दिण्णं कह णु गिण्हंतु नच्चा य पडिकुद्धो त्ति, जायकोवा तओ मुणिं हन्तुं । दंडकसालेट्टुकरा, सव्वत्तो धाविया विप्पा छिण्णतरुणो व्व तापं, निवाडिया केवि तत्थ जक्खेण । अण्णे पहरेहिं हया, अण्णे पुण वामिया रुहिरं 1. वेलविया - वञ्चिता - विडम्बिता इत्यर्थः, 2. आदण्णो व्याकुलीभूतः, 16 ॥ 6192 ॥ // 6193 // // 6194 // // 6195 // // 6196 // / / 6197 // // 6198 // // 6199 // // 6200 // // 6201 // // 6202 // // 6203 // // 6204 // / / 6205 / / // 6206 // / / 6207 / / // 6208 // / / 6209 // / / 6210 // // 6211 // // 6212 // // 6213 // // 6214 // // 6215 // // 6216 // // 6217 // // 6218 // // 6219 // // 6220 // // 6221 // // 6222 // // 6223 // // 6224 // / / 6225 / / // 6226 // / / 6227 // // 6228 // Page #184 -------------------------------------------------------------------------- ________________ एवंविहं अवत्थं, संपत्ते पेच्छिऊण ते सव्वे । भयवेवमाणहियया, भट्टा भणिउं समाढत्ता ॥ 6229 ॥ एसो सो जेण तया, सयंवरा उवणया अहं चत्ता । जो सिद्धिवहूरत्तो, नेच्छइ सुरसुंदरीओ वि ॥ 6230 ॥ ऐघोरतवपरक्कम-वसीकयाऽसेसतिरियनरदेवो । तेलोक्कपणयचलणो, नाणाविहलद्धिसंपण्णो ॥ 6231 ॥ जियकोहमाणमाओ, जियलोहपरीसहो महासत्तो । सूरो व्व दूरपसरंत-पावतमनियरनिद्दलणो ॥ 6232 ॥ जलणो व्व दहै भुवणं, कुविओ तं चेव रक्खए तुट्ठो । ता एयं तज्जिंता वच्चिस्सह मच्चुवयणम्मि ॥ 6233 ॥ चलणेसु निवडिऊणं, एयं तोसेह महरिसिं तम्हा । इय सुणिय रुद्ददेवो, सभारिओ भणिउमाऽऽढत्तो ॥ 6234 ॥ रागाऽऽइएहि जं भे अवरद्धं तं खमाहि णे भयवं । पणिवैयवच्छल च्चिय, भवंति लोगम्मि वरमुणिणो ॥ 6235 ॥ अह ते मुणिणा भणिया, संसारनिबंधणस्स कोवस्स । को अवगासं देज्जा, विसेसओ मुणियजिणवयणो ॥ 6236 ॥ नवरं मम भत्तिपरायणस्स, जक्खस्स विलसियं एयं । ता तं चेव पसायह, कुसलत्तं पाउणह जेण ॥ 6237 ॥ ताहे बहुप्पयारेहि, जक्खमुवसामिऊण भत्तीए । साहुं हरिसवसुग्गय-रोमंचा माहणा सव्वे । / 6238 ॥ पडिलाभिति तेहिं, सनिमित्तोवक्खडेहिं भत्तेहिं । जक्खेण य तुटेणं, खित्ता गयणाउ वसुहारा ॥ 6239 ॥ गंधोदयं च वुटुं, भमराऽऽउलपुष्फनियरसंवलियं । कलहच्चागेणेवं, सो जाओ देवपुज्जो त्ति ॥ 6240 ॥ कलहे तच्चागम्मि य, इय दोसगुणे विभाविउं सम्मं । तह कहवि खमग! वट्टसु, जह सिज्झइ patthuya'ttho ते ॥ 6241 ॥ पावट्ठाणगमेवं, बारसमं पि हु पवण्णियं किंपि । abbhakkhANa'bhihANaM, एत्तो कित्तेमि तेरसमं ॥ 6242 ॥ पाएणं पच्चक्खं, उद्दिस्स परं असंतदोसाणं । आरोवणं जमेत्थं, अब्भक्खाणं तयं बेंति ॥ 6243 ॥ एयं अब्भक्खाणं, सपरोभयदुट्ठचित्तसंजणगं । तप्परिणओ य पुरिसो, किं किं पावं न अज्जेइ ॥ 6244 ॥ तज्जंपणे य जे कोह-कलहप्पमुहेसु वण्णिया केवि । इहपरभवुब्भवा ते, दोसा सव्वे वि जायंति ॥ 6245 ॥ जैवि किर परमथोयं, pAvama'bhakkhANadANayaM तहवि । देइ दसगुणविवागं, सव्वण्णूहिं जओ भणियं । / 6246 ॥ "वहबंधणाब्भक्खाण-दाणपरधणविलोवणाऽऽईणं । सव्वजहण्णो उदओ, दसगुणिओ एक्कसि कयाणं" ॥ 6247 ॥ "तिव्वयरे उपओसे, सयगुणितो syshsskoddigunno| कोडाकोडिगुणो वा, होज्ज विवागो बहुतरो वा ॥ 6248 ॥ तहासव्वेसिं सोक्खाणं, निरासकरणम्मि सुपडिवक्खाणं । गणणाए असंखाणं, कुओ वि नो भाविरक्खाणं ॥ 6249 ॥ अच्वंतं तिक्खाणं, हिययदरीदारणेक्कदक्खाणं । एयं अब्भक्खाणं, निबंधणं सव्वदुक्खाणं ॥ 6250 ॥ एयविरत्ताणं पुण, इहपरभवभाविभल्लिमा सव्वा । अप्पवस च्चिय निच्चं, जहिच्छिया जायै जयम्मि ॥ 6251 ॥ रुद्दो व्व ajasama'samaM, पावै तेर्स्म्पाव्त्थान्नाओ। अंगरिसी विव तव्विरय-माणसो लभै कल्लाणं ॥ 6252 ॥ तहाहिचंपाए नगरीए, अज्झाव्ग्कोसिय्ज्ज्पास्म्मि। अंगरिसी रुद्दो वि य, धम्मेण पढंति दो सीसा ॥ 6253 ॥ आणत्ताऽणज्झाए, ते पुण तेणं अरे उवणमेह । एक्केक कट्ठहारग-ma'DavIhito लहुं अज्ज ॥ 6254 ॥ पयईए च्चिय सरलो, तहत्ति पडिवज्जिऊण अण्ग्रिसी। अडवीए कट्ठाणं, आणयणट्ठा गओ तुरियं । / 6255 ॥ रुद्दो य दुट्ठसीलो, गेहाउ नीहरित्तु डिंभेहिं । सह कीलिउमाऽऽरद्धो, जाए य विगालसमयम्मि ॥ 6256 ॥ चलिओ अडवीहुत्तं, दूरे दिट्ठो य घिय्क्त्त्त्थ्भ्रो। इंतो सो अंगरिसी, अविहियकज्जो त्ति तो भीओ ॥ 6257 ॥ तद्देसगामिणि कट्ठ-हारिणि मारिऊण जोइजसं । थेरं तक्कट्ठभरं, घेत्तूणं तं च गत्ताए ॥ 6258 ॥ पक्खिविऊणं सिग्धं, समागओ भणइ कवडसीलो सो। उज्झाय! सज्झसकरं, चरियं तुह धम्मसीसस्स ॥ 6259 ॥ अज्ज समत्थं पि दिणं, रमिउं इण्डिं च मारिउं थेरिण्। तक्कट्ठभरं घेत्तुं, जवेण सो एइ अंगरिसी ॥ 6260 ॥ जै पत्तियह न तुब्भे, आगच्छह ता जहा निदंसेमि । jama'vatthaM उवणीया, जहिं च खित्ता य सा थेरी ॥ 6261 ॥ एवं भणमाणम्मि, कट्ठभरं घेत्तुमाऽऽगओ झत्ति । अंगरिसी कुद्धणं, भणितो अज्झावगेण तओ । / 6262 ॥ आ पाव! अकिच्चमिमं, काउं अज्ज वि तुमं गिहे एसि । अवसर दिट्ठिपहाओ, पज्जत्तं तुज्झ पाढेण ॥ 6263 ॥ वज्जवडणं व दुस्सह-ma'bbhakkhANaM इमं च सुणिऊण । परमविसायमुवगतो, संचिंतिउमेवमाऽऽढत्तो ॥ 6264 ॥ 177 Page #185 -------------------------------------------------------------------------- ________________ आ पावजीव! पुव्वब्भवम्मि, एवंविहं कयं कम्मं । किंपि तए तेणेमं, दुव्विसहं वसणमाऽऽवडियं ॥ 6265 ॥ इय संवेगोवगतो, सरिउं चिरभवसुचिण्णसामण्णं । सुहझाणहणियकम्मो, सो kevalalacchima'Nupatto // 6266 // महिओ देवनरेहि य, रुद्दो पुण तेहिं चेव सव्वत्थ । पावो त्ति खिसिओ बहु, तह अब्भक्खाणदाइ त्ति ॥ 6267 ॥ इय सोऊणं tumama'vi, अब्भक्खाणाउ विरम भो खमग ! जेणीहियगुणसाहण-हेउसमाहि लहुं लहसि ॥ 6268 ॥ तेरसमपावठाणग-मुवै8 लेसओ इमं ताव । अरैरैनामधेयं, एत्तो दंसेमि चोद्दसमं ॥ 6269 ॥ अरैरईहिं दोहिं वि, एक्कं चिय बिति पावठाणं jN। विसओवयारवसओ, अरई वि रई रई वरई । 6270 ॥ जह निप्पम्हदिसाए, पावारे पाउयम्मि जा अरई । स च्चिय पम्हदिसाए, तप्पाउरणे रई होइ ॥ 6271 ॥ तह पम्हिल्लदिसाए, पावारे पाउयम्मि जा य री। स च्चिय इयरदिसाए, तप्पाउरणे भवे अरई ॥ 6272 ॥ जह य असंपत्तीए, पत्थियवत्थुस्स होइ जा अरी। सच्चिय रैत्तणेणं, तस्संपत्तीए परिणमै. ॥ 6273 ॥ तह जा संपत्तीए, पत्थुयवत्थुस्स होइ एत्थ र्ती। अरैत्तणेण स च्चिय, तस्स विवत्तीए परिणमै ॥ 6274 ॥ अहवा बज्झनिमित्तं, विणा वि किर अर्तिमोह्क्म्मुद्या। देहे च्चिय जा जायै, अणागयाऽणिट्ठसूयणिया ॥ 6275 / / सा अरई तव्वसओ, अलसो विहलंघलो vigysnnnno। इहपरलोयपओयण-पसाहणेसुंपमायतो ॥ 6276 ॥ उच्छाहिओ वि उच्छहै, नेय किच्चम्मि कम्मि वि क्याइ। छगलगलत्थणसरिसंस, तारिसो जियै जियलोए ॥ 6277 ॥ तह रैपसत्तचित्तो, कहिं वि तत्तो niyttium'stto। चिक्खल्लखुत्तजरगोण-उव्व रतिमोहकम्मवसा ॥ 6278 ॥ कज्जमिहलोइयं पि हु, न कुणै पारत्तियं पुण कहं v। अच्चंतपयत्तपौत्त-चित्तनिव्वत्तणिज्जं जं ॥ 6279 ॥ एवं अरैरईऊ, भवभावनिबंधणं वियाणित्ता । मा तासिं अवगासं, खणं पि दाहिसि तुमं अहवा ॥ 6280 ॥ अरई पि कुणसु अस्सं-जमम्मि संजमगुणेसु य रई पि। एवं च पकुव्वंतो, लहिहिसि आराहणं पि धुवं ॥ 6281 ॥ किं बहुणा भणिएणं, अरैरैं भवनिबंधणं धुणिउं । kAuma'dhamme अरई, धम्माऽऽरामे रति कुणसु ॥ 6282 ॥ समभावपरिणईए, इट्ठाऽणिट्ठविसएसु जै तुज्झ । धीर! न रई न अरई, ता तुममाऽऽराहणं लहसि ॥ 6283 ॥ धम्माऽहम्मे अरई-रईओ, पुरिसं करंति जणसोच्वं । खुड्डगकुमारमुणिमिव, संजमभरधरणपरितंतं ॥ 6284 ॥ सम्मं असंजमे गंज-मे य अरईरईहिं पुण होज्जा । सो च्चिय पच्चागयचेयणो य जह तह जणे पुज्जो ॥ 6285 ॥ तहाहिसाकेयम्मि पुरवरे, पुंडरीओ नाम भूवई तस्स । कंडरीओ लहुभाया, जसभद्दा नाम से भज्जा ॥ 6286 ॥ अच्चतमणहरंगी, चंकम्मंती gharaM'gaNe सा y। दिट्ठा पुंडरीएणं, अज्झुववण्णेण अह तेणं ॥ 6287 ॥ दुई विसज्जिया लज्जि-रीए तीए य सा प्द्दिनिसिद्धा। अच्वंतं निब्बंधे य, राइणो तीए पडिभणियं ॥ 6288 ॥ किं न लहभाइणो विह, तं लज्जसि जेण उल्लवसि एवं । पच्छण्णो कंडरीओ, तयणु विणासाविओ रण्णा ॥ 6289 ॥ अब्भत्थिया पुणो वि हु, ताहे सा सील्ख्ण्द्द्न्न्भेन्न्। नियगाऽऽभरणाणि लहुं, गहाय गेहाओ नीहरिया ॥ 6290 ॥ सत्थेण समं एगागिणी वि, प्द्दिव्न्न्न्न्ज्ञ्न्ग्भाव्स्स्। थेरवणियस्स निस्साए नयरिं sAvatthima'NupattA // 6291 // जियसेणसरिसिस्सिणि-कित्तिमईमयहरीसमीवे y। वंदणवडियाए गया, कहिओ सव्वो य वुत्तंतो ॥ 6292 ॥ संबुद्धा पव्वैया, हुतो वि न साहिओ तीए ग्ब्भो। मयहरियाए मज्झं, मा पव्वज्जं न दाहि त्ति ॥ 6293 ॥ कालक्कमेण वुर्खि, गयम्मि गब्भम्मि मयहरीए सा। पुट्ठा एगंतम्मि kAraNama'vi तीए परिकहियं ॥ 6294 ॥ पच्छा पच्छण्ण च्चिय, ता धरिया जा सुयं पसूया सा। सड्ढकुलम्मि संवडिओ य सो जाव पव्वइओ ॥ 6295 ॥ सूरिस्स समीवम्मि, कयं च से नाम खुड्डगकुमारो । सिक्खविओ य समग्गं, जईण जोग्गं समायारं ॥ 6296 ॥ अह jovvaNama'Nupatto, saMjamama'NupAliuM अचाइण्तो। पडिभग्गो जणणि सो, पुच्छइ उण्णिक्खमणहेडं ॥ 6297 ॥ पडिसिद्धो जणणीए, बहुप्पयारेहिं तहवि नो ठाइ । पच्छा तीए भणिओ, पुत्तय ! मज्झोवरोहेण ॥ 6298 ॥ पडिवालसु बारस वच्छराई, एवं ति तेण पडिवण्णं । तेसु य ऐक्वंतेसु, पट्ठिओ तीए पुण भणिओ ॥ 6299 ॥ मह गुरुणि आपुच्छसु, आपुट्ठाए य तीए वि य ध्रिओ। तेत्तियमेत्तं कालं, आयरिएणाऽवि एमेव ॥ 6300 ॥ एवं उज्झाएण वि, अडयालीसंगयाणि वरिसाणि । तह विहु अठायमाणो, उवेहिओ णवरि जणणीए ॥ 6301 ॥ 108 Page #186 -------------------------------------------------------------------------- ________________ piunAmaM'kA मुद्दा, कंबलरयणं च पुव्वसंठवियं । tassa'ppiUNa सिटुं, मा पुत्तय ! तत्थ तत्थेव ॥ 6302 ॥ वञ्चिहिसि किंतु पुंडरीय-भूवै होइ ते म्ह्ल्ल्पिया। piuNAmaM'kaM मुई, दरिसेज्जासि य तस्स इमं ॥ 6303 ॥ जेणं स तुज्झ रज्जं, परियाणित्ता पणामै अवस्सं । एवं ति पवज्जित्ता, विणिग्गओ खुड्डुगकुमारो । 6304 ॥ कालक्कमेण पत्तो, साकेयपुरम्मि राइणो गेहे। तव्वेलं पुण वट्टै, पेच्छणयं अच्छरियभूयं ॥ 6305 ॥ कल्ले पेच्छिस्सं भूवई ति संचिंतिऊण तत्थेव । आसीणो नट्टविहि, एगग्गो दट्ठमाऽऽरद्धो ॥ 6306 ॥ तत्थ य सव्वंपि निसं, पणच्चिउं नट्टिया परिस्संता । ईसिं निद्दायंती, जणणीए पभायसमयम्मि ॥ 6307 ॥ विविहकरणप्पओगा'-भिरामसंजायरंगभंगभया । गीईगाणमिसेणं, सहस च्चिय बोहिया एवं । / 6308 ॥ "सुटु गाइयं सुटु वाइयं, सुटु नच्चियं सामसुंदरि! / अणुपालिय दीहराइयाउ, sumiNaM'te मा पमायए" ॥ 6309 ॥ सोच्चमं चेल्लेणं, कंबलरयणं पणामियं तीए । कुंडलरयणं नरवै-सुएण तह सत्थवाहीए . ॥ 6310 ॥ सिरिकंताए हारो, कडगो जयसंधिणा अमच्चेण । rayaNaM'kuso य मिठेण, लक्खमुल्लाइं सव्वाइं ॥ 6311 ॥ अह भावजाणणट्ठा, रण्णा पढमं पि खुड्डगो भ्न्निओ। कीस तए दिण्णमिमं ति, तेण तो सव्ववुत्तंतो ॥ 6312 ॥ मूलाउ च्चिय कहिओ ता जाव समागओ म्हि रज्जकए । गीइं इमं निसामिय, संबुद्धो विगयविसैच्छो ॥ 6313 ॥ पव्वज्जाथिरचित्तो, जाओ म्हि अओ इमीए गुरुणो त्ति । कंबलरयणं दिण्णं, पच्चभिजाणित्तु तं च निवो ॥ 6314 ॥ जंपेइ वच्छ! गेण्हसु, रज्जमिमं चेल्लएण पडिभणियं । आउयसेसम्मि किं, चिरसंजमविहलणेणिण्डिं ॥ 6315 ॥ अह नियपुत्तप्पमुहा, भणिया रण्णा कहेह तुम्हाणं । दाणम्मि कारणं किं, तो वुत्तं रायपुत्तेण ॥ 6316 ॥ ताय ! तुमं वावाइय, rajjama'haM गिहिउं स्मीह्ण्तो। गीइयमेयं च निसा-मिऊण रज्जाउ विणियत्तो । / 6317 ॥ तह सत्थाहीए वि हु, भणियं पइणो ममं पउत्थस्स । वोकंताई बारस, वरिसाइं अहं च चितेमि ॥ 6318 ॥ अवरं पई करेमि त्ति, तस्स आसाए कि किलिस्सामि । siTThama'macceNa तओ, देव अहं अण्णराईहि ॥ 6319 ॥ संधि घडामि किं वा, न व त्ति पुव्वं इमं विचित्ण्तो। मिठेणाऽवि य भणियं, अहं पि सीमालराईहिं ॥ 6320 ॥ आणेहि पट्टहत्थिं, अहवा मारेहि ई बहं वुत्तो। संसयदोलाचलचित्त-वित्तिओ संठिओ य चिरं ॥ 6321 ॥ अह tesima'bhippAya, जाणिय तुटेण पुंडरीयरण्णा । दिण्णाऽणुण्णा जंभे, पडिहासइ तं करेह त्ति ॥ 6322 ॥ एवंविहं अकिच्चं, काउं केवच्चिरं वयं कालं । जीविस्सामो त्ति पयं-पिऊण संजायवेरग्गा ॥ 6323 ॥ खुड्डगकुमारमूले, सव्वे वि य तक्खणेण पव्वैया । तेहिं च सह महप्पा, विहरै सो सयलजणपुज्जो ॥ 6324 ॥ इय एयनिदंसणओ, अस्संजमसंजमे पडुच्च तुमं । अरैरईओ वि करेसु, खमग! maNavaMchiya'tthakae // 6325 // चोद्दसमपावठाणग-मेवं लेसेण साहिउं एत्तो। पेसुण्णनामधेयं, पण्णरसमं पि हु परिकहेमि ॥ 6326 ॥ पच्छण्णं चिय jama'saMta-संतपरदोसपयडणसरूवं । पिसुणस्स कम्ममिह तं, भण्णइ लोगम्मि पेसुण्णं ॥ 6327 ॥ एयं च मोहमूढो, कुणमाणो सुकुलसंपसूओ वि। चाई वि मुणी वि जणे, कित्तिज्जइ एस पिसणो त्ति ॥ 6328 ॥ तहाता मित्तं सुहचित्तं, ताव च्चिय इह नराण मेत्ती वि। थेवं पि अंतराले, जाव न संचरै हयपिसुणो ॥ 6329 ॥ मेसुण्णतिक्खतरपरसु-हत्थओ अहह पिसुन्न्लोहारो। दारेइ च्चिय निच्चं, पुरिसाणं पेमदारूणि ॥ 6330 ॥ बाढं बीहावणओ, लोयाणं दारुणो पिसुन्न्सुन्नो। जो पट्ठीए भसंतो, खणेइ कण्णे अनिविण्णो ॥ 6331 ॥ अहवुज्जलवेसे पाडि-वेसिए सामिए परिचिए y। दाणपरे य न सुणओ, भसइ वराओ जहा पिसुणो ॥ 6332 ॥ सज्जणसंजोगम्मि वि, गुणो न पिसुणस्स जायए अहवा । ससिमंडलमज्झपरि-ठिओ वि कलुसो च्चिय कुरंगो ॥ 6333 ॥ जै इह पेसुण्णं चिय, ता कि अण्णेण दोसजालेण । एयं चिय एकं उभय-लोगविहलत्तणं काही ॥ 6334 ॥ कीरै पडुच्च जमिम, tada'NatthuppAyaNe अन्नेग्ण्तो। पेसुण्णकारिणो पुण, पओसभावा धुवोऽणत्थो ॥ 6335 ॥ mAittama'saccattaM, निस्सूगत्तं च दुज्जणत्तं च । निद्धम्मत्ताऽऽई वि य, दोसा पेसुण्णओ विविहा ॥ 6336 ॥ वरमुत्तमंगछेओ, परस्स विहिओ न चेव पेसुण्णं । जं न तह दुही पढमे, maNa'ggidANaM तु सइ इयरे ॥ 6337 ॥ न य पेसुण्णाउ परं, पावं विहिएण जेण आजम्मं । विसदिद्धसेल्लभल्ली-सल्लियदेहो व्व जियै परो ॥ 6338 ॥ 109 Page #187 -------------------------------------------------------------------------- ________________ // 6339 // // 6340 // किं सामिघायगो गुरु-विणासगो हीणचिटिओ अह्वा। पेसुण्णकरो न हि न हि, इमाण अण्णो अहम्मयरो पेसण्णगदोसेणं, सुबंधुसचिवो विडंबणं प्त्तो। tada'karaNeNaM तदुवरि, चाणक्को पुण गतो सुगति तहाहिपाडलिपुत्ते नयरे, मोरियकुलसंभवो अहेसि निवो। नामेण बिंदुसारो, तस्स सुमंती य चाणक्को जिणधम्मनिरयचित्तो, उप्पत्तियपमुहबुद्धिसंपण्णो । sAsaNapabhAvaNa'bbhu-ज्जओ य सो गमै दियहाई पुबुच्छाइयनिवनंद-मंतिणा एगया य तच्छिदं । पावित्ता नरवइणो, सुबंधुनामेण भणियमिणं देव! न जै वि हु तुब्भे, पसायसवियासचक्खुणा वि ममं । पेच्छह तहा वि तुब्भं, hiyameva'mhehiM वत्तव्वं तुब्भं जणणी चाणक्क-मंतिणा फालिऊण फुडमुयरं । पंचत्तं उवणीया, ता भे एत्तो वि को वेरी एवं सोच्चा कुविएण, राइणा पुच्छिया नियगधावी । तीए वि तहा कहियं, मूलाउ न कारणं सिटुं पत्थावे चाणक्को, समागओ भूवई वि तं द्त्तुण्। भालयलरैयभिउडी, झडित्ति विपरंमुहो जाओ अहह ! कहं गयजीओ त्ति, परिभवं मह करेइ एस निवो। परिभाविऊण एवं, चाणक्को नियगिहम्मि गओ दाऊण गेहसारं, puttpottaa''isynnvggss| निउणमईए विभावै, मह पयसंपत्तिवंछाए .. केण वि पिसुणेण इमो, मण्णे राया पकोविओ एवं । ता तह करेमि जह सो, दुक्खाऽभिहओ चिरंजियै ता पवरगंधबंधुर-जुत्तिपओगेण साहिया वासा । खित्ता समुग्गयम्मि, लिहियं भुज्जम्मि तह एयं जो एए वरवासे, जिंघित्ता इंदियाण अणुकूले । विसए निसेवइस्सइ, सो वच्चिस्सइ जमघरम्मि वरवत्थाऽऽभरणविलेवणाई तूलीउ दिव्वमल्लाई । पहाणं सिंगारे वि हु, जो काही सो वि लहु मरिही इय वाससरूवपरूवणापरं भुज्जयं पि वास्ण्तो। पक्खिविऊण समुग्गो, ठविओ मंजूसमज्झम्मि सा वि हु पवरोवरए, जडिउं पौराहि किलियाहिं dddhN। pammukko तालित्ता, तस्स कवाडाइं निबिडाई खामित्ता सयणजणं, जिणिदधम्मे नियोजिऊणं च । रण्णेऽणाउलठाणे, इंगिणीमरणं पवण्णो सो जाणियपरमत्थाए, अह धावीए नराऽहिवो वुत्तो । पिउणो वि हु अब्भहिओ, चाणक्को कीस परिभूओ रण्णा भणियं जणणी-विणासगो एस तीए तो भणियं । जै तं न विणासंतो, eso tA tuma'vi no hu~to जम्हा तुह piuvisabhAviya'NNa-कवलं गहाय bhuNjNtii। pai गब्भठिए देवी, विसविहुरा maraNama'NupattA तम्मरणं च पलोइय, चाणक्केणं महाऽणुभावेणं । उयरं वियारिऊणं, छुरियाए तुमं विणिच्छूढो तह तुह नीहरियस्स वि, विसबिंदू जो सिरम्मि स्ण्ल्ग्गो। मसिवण्णो तेण तुमं, निव! वुच्चसि बिंदुसारो त्ति एवं सोच्चा राया, परमं संतावमुवगओ sNto। सव्वविभूईए गतो, सहसा चाणक्कपासम्मि दिट्ठो य सो महप्पा, करीसमज्झट्ठिओ vigysNgo। सव्वाऽऽयरेण रण्णा, पणमित्ता खामिओ बहुसो भणिओ य एहि नगरं, रज्जं चितेहि तेण तो वुत्तं । पडिवण्णाऽणसणो हं, विमुक्कसंगो य वट्टामि न य नाऊण वि सिटुं, सुबंधुदुव्विलसियं तया र्न्न्न्नो। चाणक्केणं पेसुण्ण-कडुविवागं मुणंतेण अह भालयलाऽऽरोविय-करेण राया सुबंधुणा भ्न्निओ। अणुजाणह देव ! ममं, जह भत्तिमिमस्स पकरेमि अणुजाणिएण य तओ, सुबंधुणा खुद्दबुद्धिणा य धुवं । दहिऊण tadaM'gAro, करीसमज्झम्मि पक्खित्तो सट्ठाणगए य नरा'-हिवाऽऽइलोगम्मि सुद्धलेसाए । वढ्तो चाणक्को, तेण karIsa'ggiNA दड्डो उववण्णो सुरलोए, भासुरबोंदी महिड्डिओ देवो । सो पुण सुबंधुसचिवो, तम्मरणाऽऽणंदिओ संतो अवसरपत्थियपत्थिव-विदिण्णचाणक्कमंदिरम्मि गो। पेच्छइ गंधोवरयं, घट्टियनिबिडुब्भडकवाडं इह savvama'tthasAraM, लहिहं ति कवाडविहडणं काउण्। निच्छूढा मंजूसा, ता jAva'gghAiyA वासा दिटुं च भुज्जलिहियं, tassa'ttho वि य वियाणिओ सम्मं । तो पच्चयत्थमेक्को, वासे अग्घाविओ पुरिसो भुंजाविओ य विसए, गओ य सो तक्खणेण पंचत्तं । एवं विसिट्ठवत्थूसु, सेसेसु वि पच्चओ विहिओ हा! तेण मएण वि मारि-o म्हि ई परमदुक्खसंतत्तो । jIya'TThI स वरागो, सुमुणी इव ठाउमाऽऽरद्धो इयदोसं पेसुण्णं, तप्परिहारं च इयगुणं नाउण्। तुममाऽऽराहणचित्तो, चित्ते विहु मा तयं धरसु ॥ 6341 ॥ ॥ 6342 // // 6343 // // 6344 // // 6345 // // 6346 // // 6347 // // 6348 // // 6349 // // 6350 // // 6351 // / 6352 // // 6353 // // 6354 // // 6355 // // 6356 // // 6357 // // 6358 // // 6359 // // 6360 // // 6361 // // 6362 // // 6363 // // 6364 // // 6365 // // 6366 // // 6367 // // 6368 // // 6369 // // 6370 // // 6371 // // 6372 / / // 6373 // // 6374 // // 6375 // 180 Page #188 -------------------------------------------------------------------------- ________________ पण्णरसमिमं भणियं, पावट्ठाणं इयाणि व्न्न्न्नेमि। paraparivAya'bhihANaM, संखेवेणेव सोलसमं ॥ 6376 ॥ लोयाण समक्खं चिय, परदोसविकत्थणं जमिह सो u। परपरिवाओ मच्छर-अत्तुक्करिसेहिं संभवै ॥ 6377 ॥ जम्हा मच्छरगहिओ, न गणइ पणयं न चेव पडिवण्णं । न य कयमुवयारं पि य, न परिचयं नेय दक्खिण्णं ॥ 6378 ॥ न गणेइ य सुयणत्तं, न ya'ppaparabhUmigAvisesaM पि । न कुलक्कम न धम्म-ट्ठींच नवरं स निच्चं पि ॥ 6379 ॥ चलै ववहरै कह सो, किं चिंतै भासइ कुणै किं वा । इय परछिद्दनिरिक्खण-वक्खित्तमणो मुणै न सुहं ॥ 6380 ॥ एवं कमेण एक्को वि, मच्छरो जायए परो हेऊ। परपरिवायविहीए, किं पुण अत्तुक्करिससहिओ ॥ 6381 ॥ सुरगिरिगरुयं पि परं, परमाऽणुं मुणै अत्तुक्क्रिसी। अप्पाणं पुण तिणतुल्ल-ma'vi गुरुं अमरगिरिणो वि ॥ 6382 ॥ एवं परपरिवायं, अकयं कह पोद्ध्कार्न्न्त्त्न्नो। धरिउं सक्को सक्को वि, नामरहिओ वि वेगेण ॥ 6383 ॥ जह जह परपरिवायं, करेइ तह तह लहुत्तणमुवेइ । जह जह तमुवेइ जणे, तह तह जायै daDhama'pujjo । / 6384 / / जह जह परपरिवाओ, किज्जइ तह तह गुणा पणस्संति । जह जह ताण पणासो, तह तह दोसाण संकमणं ॥ 6385 ॥ जह जह तस्संकमणं, तह तह वयणिज्जभायणं हवै । evama'kallANANaM, परपरिवाओ पढमठाणं । 6386 ॥ परपरिवाएणं सं-घडंति दोसा अहुंतया वि न्रे। हुंता पुण बहुबहुतर-बहुतमघणनिबिडया होंति ॥ 6387 ॥ परपरिवायं मच्छर-अत्तुक्करिसेहिं जो नरो कुणै । jammaM'taresu वि चिरं, सो भमै निहीणजोणीसु ॥ 6388 ॥ गुणरयणहारणं दोस-कारणं जाणिऊण न करेंति । धण्णा परपरिवायं, परमगुरूहि वि जओ भणियं ॥ 6389 ॥ परपरिवायं गिण्हइ, अट्ठमयविरिल्लणे सया रमै । डज्झइ य परसिरीए, सकसाओ दुक्खिओ निच्चं ॥ 6390 ॥ विग्गहविवायरुइणों, कुलगणसंघेण बाहिरकयस्स । na'tthi किर देवलोए वि, देवसमिईसु अवगासो ॥ 6391 ॥ जै ता जणसंववहार-vajjiyama'kajjamA''yarai अण्णो । जो तं पुणो विकत्थइ, परस्स वसणेण सो दुहिओ ॥ 6392 ॥ सुट्ठ वि उज्जममाणं, पंचेव करेंति रित्तयं समणं । अप्पथुई परनिंदा, जिब्भोवत्था कसाया य ॥ 6393 ॥ परपरिवायमई u, दूसइ वयणेहि जेहिं जेहि प्र्ण्। ते ते पावै दोसे, परपरिवाई इय अपेच्छो ॥ 6394 ॥ परपरिवायपसत्तो, satto dose parassa jNpNto| te cciya bhavaM'taragao-'णंताणते सयं लहै ॥ 6395 ॥ एवं परपरिवाओ, किज्जंतो प्र्म्दारुन्न्विवाओ। वसणसयसण्णिवाओ, समत्थगुणकरिसणकुवाओ ॥ 6396 ॥ सुहगिरिवज्जनिवाओ, न देइ गंतुं कहिं पि हु भ्वाओ। इह सव्वदुहसमवाओ, भवंतरे दोग्गइनिवाओ ॥ 6397 ॥ परपरिवायपसत्तो, उवरि सुभद्दाए ससुरवग्गो व्व । अजसप्पवायपहओ, जणमज्झे पावए खिसं ॥ 6398 ॥ परपरिवायपरम्मिवि, तम्मि सा पुण तयं अकुव्व्ण्ती। देवकयपाडिहेरा, कित्ति पत्ता महासत्ता ॥ 6399 ॥ तहाहिचंपाए नयरीए. तच्चण्णियभत्तवणियपत्तेण । दिट्ठा kahama'vi जिणदत्त-सधूया सुभद्द त्ति ॥ 6400 ॥ उप्पण्णतिव्वरागेण, मग्गिया सा य तेण परिणेउं । जणगेण य नो दिण्णा, मिच्छद्दिट्ठि त्ति काऊण ॥ 6401 ॥ तप्परिणयणनिमित्तं च, तेण कवडेण साहुमूल्म्मि। पडिवण्णो जिणधम्मो, भावेण य परिणओ पच्छा ॥ 6402 ॥ निच्छउमधम्मनिरओ त्ति, निच्छिउं सावगेण वि सुभद्दा । दिण्णा कओ विवाहो, भणितो य विभिण्णगेहम्मि ॥ 6403 ॥ धारेज्जसु मह धूयं, विसरिसधम्मम्मि स्सुर्गेह्म्मि। कत्तो इमीए इहरा, होही नियधम्मवावारो । / 6404 ॥ पडिवण्णमिमं तेण वि, तहेव ठविया विभिन्न्न्न्गेह्म्मि। जिणपूयणमुणिदाणाऽऽइ-dhammama'NisaM च सा कुणै ॥ 6405 ॥ जिणधम्मपच्चणीय-त्तणेण तीए परं स्सुर्व्ग्गो। छिद्दाइं पेहमाणो, निदं काउं समाढत्तो ॥ 6406 ॥ तब्भत्ता वि पउट्ठ त्ति, तग्गिरं धरै नेव चित्त्म्मि। एवं वच्चै कालो, तेसिं सद्धम्मनिरयाणं ॥ 6407 ॥ अह एगम्मि दिणम्मि, निप्पडिकम्मो महामुणी एगो। भिक्खट्ठाए पविट्ठो, ताण गिहे तो सुभद्दाए ॥ 6408 ॥ मिक्खं देंतीए नयण-निवडियं knnugm'ggjiihaae| अवणीयं मुणिणो छेय-याए पीडाकरं नाउं ॥ 6409 ॥ नवरं तीसे taya'vaNaya-णेण भालयलविरइओ तिलो। लग्गो मुणिणो भाले, नणंदपमुहाहि दिट्ठो य ॥ 6410 ॥ चिरकाललद्धछिद्दाहिं, ताहि तप्पिययमो ततो भ्न्निओ। पेच्छसु नियभज्जाए, evaMvihasIlama'kalaMka // 6411 // 1. चण्णियभत्त - बौद्धभक्त., 181 Page #189 -------------------------------------------------------------------------- ________________ इण्हिं चिय एस मुणी, भोए भोत्तुं विसज्जिओ तीए । पत्तियसि जै न ता नियसु, समणभालम्मि तत्तिलयं ॥ 6412 ॥ तह चेव तं पलोइय, विलिओ अविभाविऊण परमत्थं । सिढिलियपुव्वप्पणओ, तदुवरि मंदाऽऽदरो जाओ ॥ 6413 ॥ पायडियं ससुरकुले, सव्वत्थ वि ताहिं तं च वयणिज्जं । अच्चंतपरंमुहपइ-पलोयणाओ जणाओ य ॥ 6414 ॥ सासणखिसासम्मिस्स-ma'ppaNo सीलमलिणमालिण्णं । नाऊण सुभद्दाए, बाढं सोगं वहंतीए ॥ 6415 ॥ जिणपूयं काऊणं, भणियं जै को वि देवयविसेसो । सांणिज्झं मज्झ काही, ता एत्तो हं चलिस्सामि ॥ 6416 ॥ तो उस्सग्गेण ठिया, सुनिच्चला prmsttsNjuttaa। तब्भावरंजिओ अह, सम्मद्दिट्ठी सुरो पत्तो ॥ 6417 ॥ भणियं च तेण भद्दे !, कहेहि जंभे करेमि करणिज्जं । उस्सग्गं पारित्ता, वुत्तं च इमं सुभद्दाए ॥ 6418 ॥ हंहो! तह कुण जह सासणस्स, जायै पभावणा धणियं । हणिऊण दुट्ठजणजणिय-vayaNamAliNNama'cireNa // 6419 / / एवं काहं ति पवज्जिऊण, देवेण सा इमं भ्न्निया। कल्लम्मि तह पुरीए, दारकवाडाणि सव्वाणि ॥ 6420 ॥ गाढाणि ठइस्से हं, उग्घाडेउं न को विजह तरै । गयणट्ठिओ भणिस्संच, सुद्धसीला परं नारी ॥ 6421 ॥ तिक्खुत्त्खित्त्चाल्न्नि-निहित्त्ज्ल्चुलुय्ताद्दिय्क्वाद्दा। उग्घाडिस्सइ एयाई, न उण अण्णा ततोऽणेगा. ॥ 6422 ॥ नारीओ अकयपओयणाओ, विरमंति जाव ताव तुमं । पुव्वुत्तविहिसणाहा, उग्घाडेज्जासि लीलाए ॥ 6423 ॥ एवं सिक्खविऊणं, झडत्ति सो सुरवरो तिरोभूओ। इयरी वि सिद्धकज्ज त्ति, उवगया परमसंतोसं । / 6424 ॥ अह जायम्मि पभाए, अणुग्घडंतेसु पुरीकवाडेसु । आदण्णो नगरिजणो, जाया गयणे य सा वाणी ॥ 6425 ॥ ताहे निवसेणावै-सुकुलपसूयाओ सील्क्लियाओ। दारुग्घाडणहेडं, नारीओ उवट्ठियाओ लहुं ॥ 6426 ॥ navarama'ThAyaMte चालणीए, सलिलम्मि विग्य्ग्व्वाओ। अकयप्पओयणाओ, विणियत्तंतीओ दट्टण ॥ 6427 ॥ अच्चंतं आदण्णो, सव्वो लोगो पुणो वि नयरीए । सव्वत्थ वि सविसेसं, सीलवईमग्गणा विहिया ॥ 6428 ॥ etthaM'tare सुभद्दा, सासुयपमुहाण सविणयं प्न्न्या। भणइ अहं पि हु नयरी-दुवारमुग्घाडिउं जामि ॥ 6429 ॥ जै अणुजाणह तुब्भे, निहुयं हसियं परोप्परं ताहिं । तो भणियं साऽसूर्य, तुममेव महासई पुत्ति ! ॥ 6430 ॥ सुपसिद्धा सुमिणम्मि वि, अजायमलिणा य ता लहुं वच्च । appANama'ppaNa च्चिय, विगोवसु एत्थ kima'juttaM ॥ 6431 // एवं च ताहि भणिया, विहियण्हाणा निय्त्थ्सिय्व्स्न्ना। चालणिनिहित्तसलिला, लोगेणं अग्घविज्जंती ॥ 6432 ॥ कित्तिज्जंती बंदिण-जणेण सा तिण्णि नयरिदाराई । उग्घाडिऊण जंपइ, चउत्थगं दारमिममिण्हेइं ॥ 6433 ॥ सीलेण मह सरिच्छा, जा उग्घाडेज्ज सा परं नारी । इय तीए तं विमुकं, ताहे रायाऽऽइलोगेण ॥ 6434 ॥ सा पूइया समाणी, गेहम्मि गया तओ ससुरवग्गो । लोगेण खिसिओ बहु, असच्चपरिवायकारि त्ति ॥ 6435 ॥ इय नाऊणं tumama'vi, खमग! वराऽऽराहणेक्कतल्लिच्छो । मा मणसा वि हु काहिसि, परपरिवायं बहुअवायं ॥ 6436 / / सोलसमपावठाणग-मुवदंसियमिय समासओ इन्न्द्दिण्। mAyAmosa'bhihANaM, सतरसमं पि हु पवक्खामि ॥ 6437 ॥ मायाए कुडिलयाए, संवलियं mosama'liyamiha वयणं । मायामोसं भण्णइ, अच्वंतकिलिट्ठयापभवं ॥ 6438 ॥ एयं च बीय-अट्ठम-पावट्ठाणेसु जैवि उवित्तुण्। पत्तेयदोसवण्णण-दारेण तहावि दोहि पि ॥ 6439 ॥ सविसेसपरपयारण-पहाणनेवत्थछेयभणिईहिं । जेण पयट्टै पावे, तेण पुढो भण्णइ इमं च ॥ 6440 ॥ मुद्धजणमणकुरंगाण, वागुरा सीलवंसियालीए । फलसंभवो य पच्छिम-गिरिगमणं नाणसूरस्स ॥ 6441 ॥ मेत्तीए नासगं विणय-भंसगं कारणं अकित्तीए । जंता दुग्गइविमुहो, समायरेज्जा न कहवि बुहो ॥ 6442 ॥ अवि यहम्मौ गिरी सिरेणं, चाविज्जौ tikkhakhaggadhAra'ggaM / पिज्जौ jaliya'ggisihA, छिज्जौ अप्पा करकएणं ॥ 6443 ॥ निवडिज्जौ जलहिजले, पविसिज्जौ जममुहम्मि कि बहुणा । एक चिय मा किज्जौ, मायामोसं निमेसं पि ॥ 6444 ॥ सिरगिरिहणणाऽऽईणि हि, कया वि साहसधणाण धीराण । अवगारीणि न होंति वि, अदिट्ठसाणिज्झसामत्था ॥ 6445 ॥ अह अवगारीणि वि होंति, तह वि एक्कम्मि चेव जम्मम्मि । मायामोसविही पुण, अणंतभवदारुणविवागो ॥ 6446 ॥ जह अंबिलेण दुद्धं,सुरालवेण जह पंचगव्वं वा। जाइ विहलं समाया-मोसं तह धम्मकरणं पि ॥ 6447 ॥ तवौ तवं पढौ सुयं, धरौ वयं तह चिरं चरौ चरणं । जै ता मायामोसी, गुणाय न तयं तहवि होही ॥ 6448 ॥ 182 Page #190 -------------------------------------------------------------------------- ________________ // 6449 // // 6450 // // 6451 // // 6452 // // 6453 // मायामोसी ऐधम्मिओ य, एवं विरुद्धनामदुगं । एक्कम्मि चेव पुरिसे, मुद्धाण वि dhuvama'saddheyaM को नाम किर सकण्णो, करेज्ज ता अप्पणो हिय्ग्वेसी। मायामोसं पोसं, भवस्स सुव्वंतबहुदोसं अह दोग्गइगमणमणो, ताव य सेसाणि पावठाणाणि । मायामोसं एक पि, चेव तण्णयणविहिपड्यं जै ता मायामोसं, एगंतेणं न होज्ज बहुदोसं । ता न कहिंसु सुघोसं, चिरमुणिणो evama'paosaM जो वि य पाडेऊणं, मायामोसेहि खाइ मुद्धजणं । तिग्गाममज्झवासी, सोयै सो कूडखवगो व्व तहाहिउज्जेणीनयरीए, अच्चंतं कूद्द्क्व्द्द्प्द्दिब्द्धो। नामेण अघोरसिवो, अहेसि विप्पो महाखुद्दो माइंदजालिओ इव, वटैंतो लोयवंचणम्मि य सो। निद्धाडिओ जणेणं, पुरीओ desaM'tarammi गओ तत्थ वि विडाण मिलिओ, भणइ य तो संकिलिट्ठपरिणामो । जै संवाहेह ममं, तुब्भे ता हं मुणी हौं सब्भावविहवछिद्दाणि, जाणिउं निच्छएण लोगाण । साहेमि तुम्ह तत्तो, सुहेण तुब्भे वि ते मुसह पडिवण्णं सव्वमिमं, विडेहिं सो वि हु तिदंडिणो वेसं । घेत्तूण गामतिगमज्झ-उववणम्मि ठिओ गंतुं तेहि य कओ पवाओ, एसो नाणी महातवस्सी य । मासाओ मासाओ, आहारं गिण्हइ महप्पा तं च बहुवसणखिण्णं, सभावओ च्चिय किसं पलोइत्ता । लोगो महातवस्सि त्ति, पूयए परमभत्तीए निययगिहेसु निमंतै, सब्भावं कहै पुच्छइ निमित्तं । दंसेइ विभववित्थर-ma'NudiyahaM कुणै से सेवं सो पुण बगचेट्टाए, लोगाऽणुग्गहपरं निदंसेइ । अत्ताणं चोराण य, तच्छिद्दाइं परिकहेइ रयणीए चोराणं, मिलिओ गेहाणि मुसइ य अणज्जो । kAlaM'tareNa य जणो, न स को विन जो तर्हि मुट्ठो एगम्मि य पत्थावे, तेहिं खत्तं खणेउमाऽऽरद्धं । एगम्मि घरे घरनायगेण नायं च तो तेण । खत्तमुहम्मि ठवेऊण, पासियं विसहरो व्व प्विस्ण्तो। गहिओ एगो चोरो, सेसा सव्वे वि य पलाणा जाए पभायसमए, चोरो भूमिवैस्स उव्न्नीओ। तेणं भणियं मुंचह, एयं जै कहै सब्भावं मुक्को taha'vi न साहै, पच्छा कसदंडले?मुट्ठीहि । हम्मंतेण तेणं, कहिओ सव्वो वि वुत्तंतो बंधेऊण य सिग्धं, सो वि तिदंडी तओ स्मान्नीओ। ता पहओ जा तेण वि, पडिवण्णं निययदुच्चरियं पच्छा सोत्तियपुत्तो त्ति, चक्खुजुयलं समुक्खयं तस्स । निब्भच्छिऊण हत्थं, पुराउ निव्वासिओ तत्तो भिक्खं परिब्भमंतो, खिसिज्जंतो जणेण य दुहट्टो । हा! कीस मए एयं, कयं ति सोएइ अप्पाण evama'viNayapahANaM, mAyAmosama'samaMjasanihANaM / मोत्तुं परमपहाणं, सुंदर ! कुण मणसमाहाणं सत्तरसमपावठाणं, निदंसियं संपयं च दंसेमि । अट्ठारसमं मिच्छा-दंसणसल्लाऽभिहाणं पि मिच्छा विवरीयं दंस-णं ति दिट्ठीविवज्जयसरूवं । ससहरदुगदरिसणमिव, जं मिच्छादंसणं तमिह एयं च दुरुद्धरणत्तणेण, दाइत्तणेण य दुहाणं । सल्लं व तेण मिच्छा-दसणसल्लं ववैसंति नवरं सल्लं दुविहं, नायव्वं दव्वभावभेएहिं । दव्वम्मि तोमराऽऽइ, अह मिच्छादसणं भावे मिच्छादंसणसल्लं, सल्लं व पैट्टियं हिय्य्म्ज्झे। सव्वेसि पि अवायाण, कारणं दारुणविवागं paDhamama'vAyanimittaM पि, नूणमेक्कस्स चेव विण्णेयं । भावे जं पुण सल्लं, तं उभयस्साऽवि दुहहेडं जह राहुपहापडलं, हणइ पयासं न केवलं रविणो । तामिस्सयाए पहणइ, नूण पयासं जयस्साऽवि एवं खु भावसल्लं पि, विलसमाणं न चेव एक्कस्स । हणइ पयासं किं पुण हणइ पयासं जगस्साऽवि जह राहुपहापडलं, किर मिच्छादंसणं तहा नेयं । जह य रवी तह पुरिसो, पयासतुल्लं च सम्मत्तं एव च ठिए मिच्छा-दसणराहुप्पहाकडप्पेणं । हयसम्मत्तपयासो, तहाविहो को वि पुरिसरवी भावतमनियरकारण-मिच्छादसणविमोहिओ sNto। तं चेव परे तह अप्प-यम्मि वद्धारै मूढो तेण य परंपरापसर-माणमाणाऽइरित्तएण दढं । गुविलगिरिकंदरे इव, विगयाऽलोयम्मिलोयम्मि भववासुव्विग्गाण वि, सम्मं पेच्छिउमणाण वि प्य्त्थे। कह सम्मत्तपयासो, सुहेण संपज्जइ जियाण किच ॥ 6454 ॥ ॥ 6455 // // 6456 // / / 6457 // // 6458 // // 6459 // // 6460 // // 6461 // // 6462 // // 6463 // // 6464 // // 6465 // // 6466 // / / 6467 // // 6468 // // 6469 // // 6470 // // 6471 // // 6472 // // 6473 // // 6474 // // 6475 // // 6476 // // 6477 // // 6478 // // 6479 // // 6480 // // 6481 // // 6482 // // 6483 // // 6484 // 183 Page #191 -------------------------------------------------------------------------- ________________ // 6485 // // 6486 // // 6487 // // 6488 // // 6489 // // 6490 // // 6491 // // 6492 // // 6493 // एयं सो दिसिमोहो, एयं सो अच्छिपट्टबंधो u। तमिमं jaccaM'dhattaM, नेत्तुद्धारो स एवं ति आसुपरिभमणभममाण-bhuvaNapaDihAsamANama'hava इमं । हिमवंतगमणमिमम हव-सायरं गंतुकामस्स केसंडगनाणमिमं, अहवा मैविब्भमो स एसो त्ति। सुत्तीए रययविसयं, विण्णाणं वा तमेयं ति। उज्जलजलविसओ वा. एस स मायण्हियासु प्द्दिहासो। तं च इमं जं सुव्वै, जणम्मि विवरीयधाउत्तं tama'kaMDaviDDaramimaM, तह तमिमं पंसुवुट्ठिउव्वहणं । ghoraM'dhakUvakuharammi, निवडणं नणु तमेयं ति जमिम मिच्छादसण-सल्लं smmttkhlnnpddimllN| (वासा) सम्मग्गम्मि महलं, पयट्टमाणस्स चिक्खल्लं अण्णं cajama'devo वि हु देवो, अगुरू वि गुरू atattama'vi तत्तं । jama'dhammo वि हु धम्म-त्तणेण मण्णिज्जइ जिएहि जं पि जहुत्तगुणम्मि वि, देवम्मि गुरुम्मि तत्तवग्गे y। धम्मे य परमपयसा-हगम्मि अरई पओसो वा जमुदासीणत्तं पिहु, परमपयत्थेसु देवपमुहेसु । मिच्छादंसणसल्लस्स, तमिह दुव्विलसियं सव्वं तहाअविवेयमूलबीयं, अणुवहयं सव्वहा इमं जम्हा । मिच्छत्ता होइ नरो, मढमणो जै वि बद्धिधणो मयतण्हियाउ उदयं, मग्गंति मिगा जहा गरुयतिण्हा । sabbhUyama'sabbhUyaM, तहेव मिच्छत्तमूढमणा -- पेच्छइ asaMtama'tthaM, भक्खियधत्तूरओ जहा पुरिसो। मिच्छत्तमोहियमणो, तह धम्माऽहम्मविसयं पि मिच्छत्तभावणाए, अणाऽऽइकालेण मोहिओ जीवो। लद्धे वि खओवसमा, सम्मत्ते दुक्करं रमै न वितं करेइ अग्गी, नेव विसं नेय किण्हसप्पो य । जं कुणै महादोसं, तिव्वं जीवस्स मिच्छत्तं कडुयम्मि अनिव्वलियम्मि, दोद्धीए जह विणस्सए खीरं । तह मिच्छत्तकलुसिए, जीवे तवनाणचरणाणि संसारमहातरुणो, micchattama'tucchabIyameyaM ति । तम्हा तं मोत्तव्वं, सिवसोक्खं कंखमाणेहिं मिच्छत्तमोहियमणा, मुणंति जीवा न अतत्ततत्तं पि। कुसमयसवणसमुब्भव-कुवासणावासिया संता न हु micchattaM'dhattaNa-संछण्णविवेयचक्खुणो जीवा । सद्धम्मदेसगरविं, पेच्छंति वि तामसखग व्व जै एयं चिय एकं, नरेस micchattasallama'llINaM / ता सयलदुहाण कए, तं चिय होही kima'NNeNa मिच्छत्तसल्लविद्धा, तिव्वाउ वेयणाउ पावेंति । विसलित्तकंडविद्धा,जह पुरिसा निप्पडीयारा ता पयडिय दच्छत्तं, हत्थं उच्छादिऊण मिच्छत्तं । सुंदर ! कुणसु ममत्तं, पडुच्च निच्चं पि सम्मत्तं मिच्छादसणसलं, वत्थुविवज्जासबोहजणगमिणं । सद्धम्मदूसगं कारगं च भवगहणभमणस्स ताव च्चिय मणभवणे, सम्मत्तपईवओ पहं देइ । जाव न मिच्छादंसण-पयंडपवणो पणोल्लेइ पत्तं पि पुण्णपब्भार-लब्भसम्मत्तरयणमुत्तरै । मिच्छाऽभिमाणमैरा-मत्तस्स जहा जमालिस्स तथाहिजयगुरुणो वीरजिणेसरस्स, पासम्मि घिय्प्व्व्ज्जो। पंचसयरायपुत्तेहिं, परिगओ चत्तरज्जसुहो भयवंतभैणिपुत्तो, जमालिनामा सुधम्मसद्धाए । saMvegasArama'NagA-रियाए किरियाए vaEto एगम्मि अवसरे पबल-पित्तजरविहुरयाए प्द्दिभ्ग्गो। सयणत्थं णियथेरे, संथारं संथरावेइ अह व्य्न्नाऽन्न्ण्त्र्तूर्-मान्न्मुन्निदीय्मान्न्स्ण्थारे। कालविलम्बं थेवं पि, असहमाणेण तेण पुणो संथरिओ किं व न व त्ति, पुच्छिया साहुणो तओ तेहिं । thevama'saMtharie वि हु, "संथरिओ" ई पवुत्तम्मि तं देसमाऽऽगओ संथरिज्जमाणं पलोइउं तं च । सहस त्ति जमाली जाय-विब्भमो भणिउमाऽऽढत्तो मुणिणो! कीस असच्चं, जंपह जं स्ण्थ्रिज्ज्मान्न्म्मि। संथरियं संथारं ति, वयह थेरेहिं तो भणियं जह कज्जमाणयं कड-माऽऽह पहू भुवणदिणयरो वीरो। तह संथरिज्जमाणो, संथरिओ एस kima'juttaM एवं पि तेहिं भणिओ, मिच्छाऽभिनिवेस्निह्य्स्म्म्त्तो। कडमेव कडं ति कुपक्ख-तरलिओ सो चिरं कालं विप्पडिवण्णो तैलोक्क-बंधुणो विहियदुक्करतवो वि। विहरित्था वसुहाए, वुग्गाहिंतो जणं मुद्धं किंच ॥ 6494 ॥ ॥ 6495 // // 6496 // // 6497 // // 6498 // // 6499 // // 6500 // // 6501 // / / 6502 // / 6503 // // 6504 // / 6505 // // 6506 // // 6507 // // 6508 // // 6509 // // 6510 // // 6511 // // 6512 // // 6513 // // 6514 // // 6515 // // 6516 // // 6517 // // 6518 // 184 Page #192 -------------------------------------------------------------------------- ________________ नियदुहिया नियहत्थेण, दिक्खिया सइ सयं च सिक्खविया । पियदंसणा वि अज्जा, जमालिपक्खं अणुसरंती विप्पडिवण्णा मिच्छत्त-दोसओ अहह ! सा वि जयगुरुणो । पच्चक्खभुवणभक्खर-भूयस्स वि वद्धमाणस कयमिण्हिं पसंगेणं, विहलीकयसंजमो अह जमाली । मरिडं लंतयकप्पे, किब्बिसियसुरो सप्पो ते चरणगुणा सो नाण- पयरिसो तं च तस्स सच्चरियं । एक्कपए च्चिय णट्टं, dhira'tthu मिच्छाऽभिमाणस्स दे ! पेच्छ पेच्छ मिच्छत्त-पडलपच्छाइयाण जंतूण । वत्युं पि अवत्थुत्तेण, तक्खणे चैव परिणम सम्मत्ताऽऽइगुणसिरी, सा तस्स तहाविहा जै न हुंता । micchattatamaM'tariyA, न याणिमो ता kima'vi हुतं इय मुणिय विवेयाऽमय - पाणपयोगेण मणसरीरगयं । मिच्छत्तगरलमेयं, वमसु तुमं सव्वहा वच्छ! मिच्छत्तगरलमुक्को, ववगयनिस्सेसतव्वियारो य । सुत्थीभूओ सम्मं, पत्थुयमाऽऽराहणं लहसु एवं मिच्छादंसण-सल्लमिमं कहियमेयकहणाओ । कहियाणि असेसाणि वि, अट्ठारस पावठाणाणि ekkekkama'vi इमेसिं, पावट्ठाणाण इय विवाग्क्र्ण्। जो उ विवागो तेसिं, समवाए तत्थ किं भणिमो अवि य इहलोयसुहपसत्ता, सत्ता सत्ताण हिंसभावेण । फरुसाऽऽइअलियवयणेण' - ण्णदव्वहरणेण य परेसिं विसयव्वासंगेणं, नरसुरतिरिजुवैगोयरेण दढं । निच्चविचित्ताऽपरिमिय-परिग्गहाऽऽरंभकरणेण कोण कयविरोहेण, तह य माणेण दुहविहाणेण । मायाए फुडावायाए, निहयसोहेण लोहेण पेज्जेण सुमुणिजणवज्जिएण, दोसेण कुगैपोसेण । कलहेण पणयरिउणा, अब्भक्खाणेण य खलेण अरैरईहिं कयभवगईहिं, अवजसमहापवाहेणं । परपरिवारणं नीय- लोयकयहिययतोसेणं मायामोसेणं तह, अच्वंतं संकिलेसपभवेणं । मिच्छादंसणसल्लेण, सुद्धपहसुहडमल्लेण मणसा वयसा वसा, मूढमणा अप्पणो सुहनिमित्तं । अकयपरलोयचिंता, समज्जिउं पबलपावभरं चुलसीइजोणिलक्खा'' - उलम्मि भवसायरे अणाऽऽइम्मि । पुणरुत्तजम्ममरणे, अणुभवमाणा cirama'DaMti एयाणि य जो मूढो, उदीरए अप्पणो परस्साऽवि । सो तण्णिमित्तबद्धेण, लिप्पए पावकम्मेण ता भो देवाणुप्पिय !, पयत्तजुत्तो इमं वियाणेत्ता । लहु तेर्हितो विरमिय, तप्पडिवक्खे समुज्जमसु bhaNiyama'NusaTThidAre, अट्ठारसपावठाणदारमिणं । एत्तो बीयं भण्णइ, अट्ठमयट्ठाणपडिदारं अट्ठारसपावट्ठाण - विरयचित्तं पलक्खिऊण गुरू । सविसेसगुणाऽऽवज्जण कएण खवगं इमं भणइ धो तुमं गुणार!, गुरुयाऽऽराहणधुराधरणधवल ! / एत्थ ठिओ सव्वे वि हु, मणोवियारे निरुंभित्ता जाइमयं कुलमयं, रूवमयं बलमयं सुयमयं च । tavamayama'ha लाभमयं इस्सरियमयं च अट्ठमयं परिहर परिहरणीयं, dhamma'tthINaM सया अकरणीयं । नीयजणाऽऽयरणीयं, गुणधणलुंटणपराऽणीयं जिणवयणभावियमई, तत्थ तुमं ताव तिव्वतावकरं । मा काहिसि जाइमयं, पढमं पढमं अणत्थपयं जंस कीरमाण, माणधणाणं पि माणमालिण्णं । कालेण कुणै णियमा, पावित्तु तहाविहाऽवत्थं किंच अड्डवियड्डुं हिंडिय, निहीणजोणीसु कहवि संपत्ते । एक्कसि उच्चागोए, बुहाण किर को मयाऽवसरो कीरेज्ज व जाइमओ, अवट्ठिओ जै स होज्ज जाइगुणो । इहरा पुण पवणुप्फुण्ण-बत्थिपाएण किं तेण कम्मवसा जाईओ, उत्तममज्झिमजहण्णियाउ भवे । दट्टं सुदिट्ठपरमत्थओ वि को तम्मयं कुज्जा इंदियनिव्वत्तणपुव्वगाओ पावेंति पाणिणो बहुहा । जाईउ संसारे, अवट्ठियत्तं न ताण ततो या वि बंभणो इह, हौं जै ता bhavaM'tare सो वि। कम्मवसा सोवागो, जायै ता तम्मएणाऽलं सव्वुत्तमजाइस्स वि, कलाणनिबंधणं गुणा चेव । जाइरहिओ वि गुणवं, पूइज्जइ जेण जणमज्झे वेयाण पाढगो बंभ-सुत्तधारि त्ति लोयगौरविओ । भूदेवो हं सव्वु-त्तिमो त्ति जाइम ओम्मत्तो जै बंभणो वि सुद्दाऽहमाण, गेहेसु होज्ज कम्मकरो । ता जुत्तं काउं से, सरणं मरणं न जाइमओ कुणमाणो जाइमयं, बंधै जाईए चेव नीयत्तं । सावत्थीवत्थव्वो, विप्पसुओ एत्थ दिट्ठतो 185 / / 6519 ॥ / / 6520 / / / / 6521 / / / / 6522 / / / / 6523 // / / 6524 / / / / 6525 / / / / 6526 / / / / 6527 / / // 6528 // // 6529 // // 6530 // // 6531 // // 6532 // // 6533 // // 6534 // / / 6535 / / // 6536 // / / 6537 / / / / 6538 / / // 6539 // // 6540 // // 6541 // / / 6542 // // 6543 // // 6544 // / / 6545 / / // 6546 // // 6547 // // 6548 // / / 6549 / / / / 6550 / / / / 6551 // // 6552 // // 6553 // // 6554 // Page #193 -------------------------------------------------------------------------- ________________ थाहिसुर्भ्व्न्न्वाविदीहिय्-पोक्ख्र्न्निकान्न्न्नोलिर्म्माए। सावत्थीए पुरीए, बहुपत्थिवपणयपयपउमो आसी नरेंदसीहो, नामेण महीवई ज्य्प्सिद्धो। veya'tthaviyAraviU, पुरोहिओ अमरदत्तो से पुत्तो य तस्स सुलसो, तारुण्णेणं सुएण विभवेण । नरवैसक्कारेण य, सो परमं गव्वमुव्वहै समवयवयस्सजणपरि-गओ य तियचच्चराऽऽइसु पुरीए। सच्छंदं विहरै वारणो व्व अवगणियजणसंको एगम्मि य पत्थावे, सुहाऽऽसणत्थस्स तस्स उवणीया । सहयारमंजरी मालिएण रणझणिरभमरौला तो वम्महलिहियसहत्थ-पत्तलं पिव पलोइऊणं तं । पत्तो वसंतमासो त्ति, जायहरिसो सहत्थेण वियरेऊण य से पारि-ओसियं छेय्प्रिय्न्नाऽन्नुगो। नंदणवणाऽभिहाणे, उज्जाणे सो गओ झत्ति तो कयाब्भुट्ठाणेण, नंदणुज्जाणपालगेण सयं । भणिओ कुमार! चक्, खिवसु खणं इहपएसम्मि पसरंतबहलपरिमल-milaMtaalivalayakaliyasAha'ggA / रुद्दक्खमालहत्था, बौला जोगि व्व रेहंति कंकेल्लिणो vi ummill-pllvullihiynhylaa''bhogaa| पज्जलियजलणपुंज व्व, दिति विरहीण संतावं कमलमुही किंसुयकुसुम-अंसुया म्ल्लियामुल्द्स्न्ना। पाडलनयणा कोरैय-कुरवयत्थवयथोरथणी फुरियसुसिणिद्धतिलया, वणलच्छी, तारपरहुयरवेण । उग्गायै व्व वम्मह-महिवइणो तिजयविजयजसं इय नंदणवणवालय-पिसुणियतरुसोहदुगुणिउच्छाहो । सो ujjANassa'bbhaM-तरम्मि परिभमिउमाऽऽरद्धो परिभममाणेण य तेण, कहवि एगत्थ वणनिउंजम्मि । वएतो सज्झाए, एगो दिवो मुणिवरिखो तो पाविट्ठत्तणओ, जाइमयं परममुव्वहन्तेण । परिहासं काउमणेणं, वंदिओ भत्तिसारंच भणितो य भदंत ! ममं, भवभयभीरुस्स कहसु नियधम्मं । तुज्झ पयपउममूले, जा पडिवज्जामि पव्वज्जं उज्जुयभावत्तणओ, भणिओ मुणिणा वि जीव्द्यामूलो। अलियपरदव्वमेहण-परिग्गहच्चायपडिबद्धो पिंडविसुद्धिप्पमुह-प्पहाणगुणनिवहबंधुरो सम्मं । सिवगैपज्जवसाणो, जयगुरुजिणदेसियो धम्मो अह तं सोऊणं सो, shaasmullviumevmaa''rddho| हे समण ! केण एवं, वेलविओ तं सि धुत्तेण पच्चक्खदिस्समाणं पि, जेण मोत्तूण दिव्वविसयसुहं । parama'ppANaM च किलेस-कप्पणाए निवाडेसि जीवदयाइविहीए, धम्मो तस्स प्फलं च मोक्खो त्ति । दट्टणं केण सिटुं, कटुंजं एवमाऽऽयरसि ता एहि मए सद्धि, वणलच्छिं पेच्छ मुंच पास्ण्द्द्ण्। विलससु पासायगओ, समं मयच्छीहि य जहिच्छं इय असमंजसभासिय-हासियनियपरियणेण तेण मुणी । घेत्तूण करे तत्तो, गिहहुत्तं नेउमाऽऽरद्धो एत्थंतरम्मि वणदेवयाए, मुणिहसणजायकोवाए । कटुं व नट्ठचेट्ठो, निवाडिओ सो महीवडे साहू वि मणागं पि हु, अपउस्सन्तो ठिओ स्किच्च्म्मि। सुलसो वि तहाऽवत्थो, गेहे नीओ वयस्सेहिं सिट्ठो तव्वुत्तंतो, कया य tappasamaNa'TThayA पिउणा । देवयपूयापमुहा, विविहोवाया दुहट्टेण न मणागं पि हु जाओ, तदुवसमो तो मुणिस्स सो पासे । नेऊणं पम्मुक्को, जाओ पौणो मणागं च भणितो य मुणी पिउणा, भयवं! तुह हीलणाफलं एयं । ता कुणसु पसायं अव-हरेसु दोसं सुयस्स ममं एमाऽऽइ जा पयंपइ, पुरोहिओ देवयाए ता वुत्तं । किं रे मिलेच्छसच्छह !, सच्छंदं बहु समुल्लवसि जै दुट्ठसुओ एसो, मुणिणो दासो व्व वट्टै सया वि । ता पौणत्तं पाउणै, इयरहा na'sthi जीयं पि तो जहतह जीवंतं, pehissama'haM ti ciNtyNtenn| पिउणा समप्पिओ सो. मणिस्स तेणाऽवि भणियमिणं अस्संजए गिहत्थे, कुव्वन्ति परिग्गहम्मि नो समणा । पडिवज्जइ जै दिक्खं, ता ठाउ इमो मह समीवे एवं भणिए मुणिणा, पुरोहिएणं पयंपिओ पुत्तो। वच्छ! न जै विहु जुत्तं, तुहहुत्तं एवमुल्लविउं तहवि हु परो उवाओ, न विज्जए तुज्झ जीविय्व्व्म्मि। ता एयस्स समीवे, जैस्स गिण्हाहि पव्वज्जं न य वच्छ! अकल्लाणं, होही तुह धम्ममाऽऽयरंतस्स । मणवंछियसंपाडण-पडुओ धम्मो परं जेण अह निरुवममरणभयु-ब्भवन्तसन्तावदीणवयणेण । सुलसेण अकामेण वि, वयणं जणगस्स पडिवण्णं पव्वाविओ य मुणिणा, कायव्वविही य दंसिओ स्व्वो। जाणाविओ य samaya'ttha-वित्थरं उचियसमयम्मि ॥ 6555 ॥ ॥ 6556 // // 6557 // // 6558 // // 6559 // // 6560 // // 6561 // // 6562 // // 6563 // // 6564 // // 6565 // // 6566 // // 6567 // // 6568 // // 6569 // // 6570 // // 6571 // // 6572 // // 6573 // // 6574 // // 6575 // // 6576 // // 6577 // // 6578 // // 6579 // // 6580 // // 6581 // // 6582 // // 6583 // // 6584 // / / 6585 // // 6586 // // 6587 // // 6588 // // 6589 // // 6590 // // 6591 // 18 Page #194 -------------------------------------------------------------------------- ________________ मच्चुभयगहियदिक्खो, vicittprivttmaannsutt'ttho| जाओ जिणिदधम्मम्मि, सो थिरो विणयनिरओ य ॥ 6592 ॥ नवरं नो जाइमयं, मुयै मुणंतो वि तस्स phalama'suhaM । tama'NA''loittu मओ, जाओ देवो य सोहम्मे ॥ 6593 ॥ आउक्खयम्मि तत्तो, चविऊणं न्ण्दीव्द्ध्न्न्पुर्म्मि। जाईमयदोसेणं, मायंगसुओ समुप्पण्णो ॥ 6594 ॥ ईसिचिरसुकयवसओ, रूवी सोहग्गवं च स्ण्वुत्तो। जणमणनयणाऽऽणंदं, कमेण पत्तो य तरुण ॥ 6595 ॥ ट्ठण य विलसंते, नायरए सो विचिंतए एव्ण्। सिट्ठजणनिंदणिज्जं, धिद्धी! हु जीवियं मज्झ ॥ 6596 ॥ तारुण्णसिरी जस्सेरिसी वि, मायंगसंगगयसोहा । रणनलिणि व्व निव्वुइ-मुवजणयै नो विसिट्ठाणं ॥ 6597 ॥ हयविहि ! विहिओ जम्मो, कुलम्मि जै निंदियम्मि मह तुमए । रूवाऽऽइणो गुणा किं, विहल च्चिय ता समुवणीया 6598 अहवा kima'NeNA'NatthaeNa परिदेविएण वच्चामि । देसम्मि तम्मि जम्मि, जाइं नो मुणै मज्झ जणो ॥ 6599 ॥ एवं परिभावित्ता, अकहित्ता निययसयणमित्ताण । केणाऽवि अणज्जंतो अवकंतो सो सनयरीओ ॥ 6600 ॥ पत्तो य दूरतरदेस-संठिए कुंडिणम्मि न्य्र्म्मि। ओलग्गिउं पवत्तो, तहिं च रण्णो दियाऽमच्चं ॥ 6601 ॥ जाओ य नियगुणेहिं, पसायठाणं परं अमच्चस्स । निस्संकं विसयसुहं, भुंजइ पंचप्पयारं पि ॥ 6602 ॥ एगम्मि य पत्थावे, सावत्थीउ वयंसया त्स्स्। अच्चंतगीयकुसला, भममाणा तत्थ संपत्ता ॥ 6603 ॥ गायंतेहिं तेहि य, अमच्चपुरओ पलोइओ एसो। तो हरिसुक्करिसवसा, अविभावियभाविदोसेहि ॥ 6604 ॥ भणिओ वयंस! इहैं, उवेहि चिरदसणोचियं जेण । आलिंगणाऽऽइ कुणिमो, पियाऽऽइवत्तं च साहेमो ॥ 6605 ॥ अह सो ते दृट्टणं, वयणं पच्छाइउं avkkNto। to विम्हिएण पुट्ठा, ते वुत्तंतं अमच्चेणं । / 6606 ॥ मुद्धत्तणेण सिट्ठो, जहट्ठिओ तेहि तो अमच्चेण । कुविएणं आणत्तो, वज्झो सूलापओगेण ॥ 6607 ॥ तो रासहम्मि आरोविऊण, पुरिसेहिं न्य्रिम्ज्झ्म्मि। सनिकारं हिंडाविय, नीओ सूलापएसम्मि ॥ 6608 ॥ एत्थंतरम्मि अंजण-सिद्धेण अदिस्समाणरूवेण । जोगेसरनामेणं, उप्पण्णाऽपुव्वकरुणेण ॥ 6609 ॥ कह वच्चिही वराओ, अपत्तकाले vi esa pNcttN। thoyavao इण्हेइं चिय, एवं परिभावयंतेणं ॥ 6610 ॥ अंजणसलाइयाए, झडत्ति से अंजियाइं नयणाइं । भणिओ य वच्च एत्तो, अबीहमाणो जमाओ वि ॥ 6611 ॥ तो सो तओ पलाणो, अंजणसिद्धं नमित्तु विणएण । मरिऊण य उववण्णो, कै वि भवे हीणजाणीसु ॥ 6612 ॥ तो पाविय माणुस्सं, केवलिकहणाउ मुन्निय्पुव्व्भ्वो। घेत्तूणं पव्वज्जं, महिंदकप्पे सुरो जाओ ॥ 6613 ॥ इय जाइमयसमुब्भव-दोसं दुटुं अणिट्ठफलजणगं । मा काहिसि जाइमयं, तुमं मणागं पि हे खमग ! ॥ 6614 ॥ एवं पढमं वुत्तं, मयठाणं संपर्य च वोच्छामि । कुलविसयं bIyama'haM, मयठाणं किंचि लेसेणं । / 6615 ॥ एमेव कुलमयं पि हु, कुणमाणा माणवा गुणविहीणा । paramatthama'jANaMtA, अप्पाणं चिय विडंबंति ॥ 6616 ॥ जओगुणसंकुलं कुलं किं, काहीह दुरौप्पणो sayama'guNiNo.कि किमिणो कुसुमेसं. गंधड्डेसं न जायंति ॥ 6617 ॥ हीणकुलुप्पण्णा वि हु, गुणवंतो सव्वहा jaNa'gghaviyA । पंकुब्भवं पि पउमं, सिरोवरिं वुब्भइ जणेण ॥ 6618 ॥ सील्ब्ल्रूव्मिसुय्-vihvppmuh'nnnnpunnnngunnsunnnno| जै जायै सुकुलीणो वि, ता अलं कुलमएणाऽवि ॥ 6619 / / हौ कुलं सुविसालं, साऽलंकारो वि कीरौ कुसीलो। चोराऽऽइदुट्ठसंभावणस्स-किं कुलमओ कुणौ ॥ 6620 ॥ हीणकुलस्स वि सुकुलु-ग्गया वि जै इह मुहं पलोयंति । ता सेउ मरणं चिय, न कुलमओ ताण अण्णं च ॥ 6621 ॥ जै na'tthi गुणा ता किं, कुलेण गुणिणो कुलेण न हु कजं । kulama'kalaMkaM गुणव-ज्जियाण गस्यं चिय क्ल्ण्क्॥ 6622 / / जै ता न कुणंतो च्चिय, मिरिई कुलगोयरं मयं तैया । ता नाऽणुभवंतो च्चिय, चरमभवे कुलपरावत्तं ॥ 6623 ॥ तहाहिनाहिसुयरज्जकज्जुज्जमंत-नरविणयतुट्ठहियएणं । सक्केण विनिम्मविया, आसि विणीया पुरी पवरा ॥ 6624 ॥ tihuynnphuusbhjinniNd-clnntaamrsphrispuuyaae| अमरावई वि जीए, न पुरो परभागमुवलभै ॥ 6625 ॥ सुंदेरमुदारं जीए, aNimisa'cchIhiM पेच्छमाणेहिं । तियसेहिं अणिमिसत्तं, तयाऽऽइ पत्तं अहं मण्णे ॥ 6626 ॥ तं पालित्था ptthiv-mtthymnnikirnnvicchuriycrnno| lallakkacakkanikka-त्तियाऽरिचक्को भरहराया ॥ 6627 ॥ 180 Page #195 -------------------------------------------------------------------------- ________________ thnnviiddhluddhNtN'suy-muruphrynnaasiyN'gruipsrN| मुत्ताहारपरिग्गह-मुव/जियसिरिफलसमूह हरिपीलुकलियमंदिर-ma'llINaM पयडवालवियणं च । जस्साऽरिवहूविंदं, होत्था दुत्थं पि सुत्थं व तस्स पियपणइणीए, वम्मानामाए उचिय्स्म्य्म्मि। सूरो व्व सुओ जाओ, मिरीइजालं विमुंचंतो पत्ते य बारसाऽहे, परमविभूईए तस्स नरवइणा । जम्मसमयाऽणुरूवं, मिरी-त्ति पइट्ठियं नामं वोक्तबालभावो, स महप्पा एगया जिर्णिदस्स । उसभस्स समीवम्मि, धम्मं सोऊण पडिबुद्धो naliNidala'ggavilaggaM'bu-बिंदुलोलं पलोइउंजीयं । विसरारुभवुत्थसमत्थ-वत्थुसत्थं च नाऊण परिचत्तविसयसोक्खो, अन्न्वेक्खिय्ब्ण्ध्वाऽऽइप्द्दिब्ण्धो। भुवणगुरुणो समीवे, पडिवण्णो संजमुज्जोगं विहरित्था य जिणेणं, समं पढंतो पराए सद्धाए । थेराण अंतियम्मि, सामाइयमाऽऽइ अंगसुयं अह अण्णया कयाई, पयंडमायंडकरकरालम्मि । जायम्मि गिम्हयाले, संतत्ते मेइणितलम्मि वायंतेसु य पवणेसुं, सक्करुक्केरफरुसफरिसेसु । अण्हाणवसकिलंतो, इमं कुलिंगं विचितेइ समणा तिदंडविरया, भगवंतो निहुयसंकुचियगत्ता । अजींदियदंडस्स य, हौ तिदंडं महं चिंधं लोइंदियमुंडा संजया u, अहयं खुरेण स्सिहागो। थूलगपाणिवहाओ, वेरमणं मे सया हौ निक्किचणा य समणा, ममं पुणो हौ किंचणं किंचि । सीलसुयंधा समणा, अहयं सीलेण दुग्गंधो ववगयमोहा समणा, मोर्हेच्छण्णस्स छत्तयं हौ। अणुवाहणा य समणा, मझं तु उवाहणा होंतु sukkaM'barA य समणा, niraM'barA मज्झ धाउरत्ताई । वत्थाइं होंतु jama'haM, अरिहामि कसायकलुसमई वज्जेंति वज्जभीरू, बहुजीवसमाऽऽउलं जलाऽऽरंभं । हौ मम परिमिएणं, जलेण पहाणं च पियणं च इय सच्छंदविगप्पिय-विचित्तबहुजुत्तिनिवहसंजुत्तं । समणविलक्खणरूवं, पारिव्वजं पवत्तेइ विहरै य जिणेण सम, भव्वे पडिबोहिउं समप्पइ y। सीसत्तेणं भुवणेक्क-भाणुणो उसभसामिस्स अह भरहेणोसरणे, nippaDimissariyama'rahao दटुं । होहिन्ति केत्तिया ताय!, तुज्झ सरिस त्ति पुढेण सिट्ठा अजियाऽऽइजिणा, जयगुरुणा चक्किणो य पुढेण । अप्पुढेण वि सिट्ठा, हरिहलिणो पुण भणइ भरहो भयवं! किमेत्तियाए, सदेवमणुयाऽसुराए परिसाए । तुह संतियाइ होही, इह भरहे कोई तित्थयरो तो एगंतनिलीणं, सिरोवरिं धरियछत्तयं मिरीं । दंसेइ जिणो भरहस्स, एस चरिमोऽरिहा होही एसो च्चिय विण्हूणं, पढमो पोयणपुरम्मि आयाही । मूयाए विदेहे चक्क-वट्टिलच्छिं लहिस्सइ य एवं सौं bharaho, hrisvsvisppibhlromNco| सामि आपुच्छित्ता, मिरीं अभिवंदिउं जाइ तो तिक्खुत्तो दाउं, पयाहिणं परमभत्तिसंजुत्तो । sammama'bhivaMdiUNaM, महुरगिरा भणिउमाऽऽढत्तो धण्णो तुमं महायस!, तुमए च्चिय पावणिज्जमिह पत्तं । जं होहिसि तित्थयरो, अपच्छिमो वीरनामो त्ति पढमो य वासुदेवाण, भरहवासद्धमहिवैनाहो । छक्खंडखोणीमंडल-सामी मूयाए चक्की य पारिव्वजं जम्मं च, तुज्झ नो मणहरं ति व्ण्दामि। किंतु जिणो होहिसि जं, अपच्छिमो तेण पणमामि एमाऽऽइ संथुणित्ता, गयम्मि भरहे जहाऽऽगयं मिरिई । उप्पण्णगाढहरिसो, विसट्टकंदोट्टदलनयणो रंगगओ मल्लो इव, तिवई अप्फोडिऊण तिक्खुत्तो। तं niyaviveyama'vahAya, जंपिउं एवमाऽऽढत्तो "जै वासुदेवपढमो, मूयविदेहाए चक्कवट्टी वि । चरिमो तित्थयराणं, अहो ! अलं एत्तियं मज्झ पढमो हं विण्हूणं, पिया य मे चक्कवट्टिवंसस्स । अज्जो तित्थयराणं, अहो ! कुलं उत्तम मज्झ" एवं नियकुलचंगिम-संकित्तणकलुसभाववसगेणं । नीयागोयं कम्मं, बद्धं तप्पच्चयं च तओ स महप्पा उप्पण्णो, छ भवग्गहणाई माहणकुलेसु । नीएसुं अण्णेसुंय, हरिचक्किसिरिं च अणुभविउं अरिहंताऽऽइवीसं, ठाणाई फासिऊण चरिमभवे । चिरबद्धनीयकम्मस्स, दोसओ माहणकुलम्मि देवाणंदाए माहणीए, गब्भे अरिहा वि उप्पण्णो । bAyAsIidiNaM'te, नवरं सक्केण नाऊण अणुचियमेयं ति विभाविउंच, ह्रिन्नेग्मेसिमाऽऽइसिउण्। सिद्धत्थरायगेहिणि-तिसिलाए ठाविओ गब्भे उचियसमए पसूओ, अहिसित्तो मंदरम्मि तियसेहिं । तित्थं पवत्तिऊणं, संपत्तो सो य परमपयं ॥ 6628 ॥ ॥ 6629 // // 6630 // // 6631 // // 6632 // / / 6633 / / // 6634 // // 6635 // // 6636 // // 6637 // // 6638 // // 6639 // // 6640 // // 6641 // // 6642 // // 6643 // // 6644 // // 6645 // // 6646 // // 6647 // // 6648 // // 6649 // // 6650 // // 6651 // // 6652 // // 6653 // // 6654 // // 6655 // // 6656 // // 6657 // // 6658 // // 6659 // // 6660 // // 6661 // // 6662 // // 6663 // // 6664 // // 6665 // 188 Page #196 -------------------------------------------------------------------------- ________________ इय जै सकुलपसंसण-समुवज्जियनीयकम्मदोसेण । एवंविहं अवत्थं, उवेंति सिरितित्थनाहा वि. ॥ 6666 ॥ ता कह मुणियभवाणं, कुलमयविसया भवेज्ज बुद्धी वि । एवं च खमग ! तुममिम-मित्तो मा काहिसि कहं पि ॥ 6667 ॥ इय कुलमयपडिदारं, बीयं पण्णत्तमिहि तैयं पि। rUvamayagoyarama'haM, लेसुद्देसेण कित्तेमि ॥ 6668 ॥ पढम पि सुक्कसोणिय-संजोयवसेण जस्स उप्पत्ती । रूवस्स तं पि आसज्ज, न हुमओ होइ काय्व्वो। ॥ 6669 ॥ रोगा पोग्गलगलणं, जरा य मरणं च जस्स नासम्मि । कारणगणो सहचरो, तम्मि वि रूवे मओ न मओ ॥ 6670 ॥ वत्थाऽऽहरणाऽऽईणं, संजोगा चेव किंचि र्म्न्नीए। निच्चं परिसंठप्पे, निच्चं च चयाऽवचयधम्मे ॥ 6671 ॥ अंतो कलुसाऽऽउण्णे, बाहिं तु तयाए वेढिए अथिरे । रूवे मयाऽवगासो वि, na'tthi चिंतिज्जमाणम्मि ॥ 6672 ॥ होइ विरूवो रूवी, कम्मवसा रूववं पि ग्य्रूवो। कायंदीवत्थव्वा, इह नायं भायरो दोण्णि ॥ 6673 ॥ तहाहिबहुदेसपसिद्धाए, viviha'ccherayanivAsabhUyAe / कायंदीए पुरीए, आसी इब्भो जसो नाम ॥ 6674 ॥ कणगवई से भज्जा, पुत्तो पढमो य ताण वसुदेवो । देवकुमारोवमरूव-लच्छिविम्हइयजियलोगो ॥ 6675 ॥ बीओ य खंदओ नाम, कायरच्छो अईव mddhNgo। किं बहुणा सव्वेसि, निदसणं सो विरूवाणं । 6676 ॥ लोगुत्तरं च तेसिं, रूविविरूवित्तणं णिसामेत्ता । दूराओ एइ जणो, दुटुं कोऊहलाऽऽउलिओ ॥ 6677 ॥ एवं वच्चंतेसुं, दिणेसु एगम्मि अवसरे सूरी। विमलजसो नाम तर्हि, समोसढो ओहिनाणधरो ॥ 6678 ॥ तस्साऽऽगमणं नाउं, वंदणवडियाए भूवीप्मुहो। नयरिजणो संपत्तो, ते वि य इब्भस्स दो वि सुया ॥ 6679 ॥ तिक्खुत्तो विहियपया-हिणा य उव्वूढगाढभत्तिभरा । कयसूरिचलणनमणा, समुचियठाणेसु आसीणा ॥ 6680 ॥ अह धम्मकहं कुणमाणयस्स, दिट्ठी कहिं पि मुन्निविन्नो। इब्भसुएसु य तेसुं, पडिया पीऊसवुट्ठि व्व ॥ 6681 ॥ तो ताण चक्खुपेक्खिय, तप्पुव्वभवेण ईसि हसिरेण । संलत्तं गुरुणा अहह !, कम्मदुव्विलसियं भीमं ॥ 6682 ॥ जं निरुवमरूवो वि हु, होइ विरूवो दढं विरूवो y। विसमसरोवमरूव-त्तणेण परिणमै सो चेव ॥ 6683 ॥ अह विम्हिएण परिसाजणेण, भणियं कयप्पणामेण । परमत्थमेत्थ साहसु, अम्ह कोऊहलं भंते ! ॥ 6684 ॥ तो गुरुणा संलत्तं, होऊणं अवहिया निसामेह । एए हि इब्भपुत्ता, नयरीए तामलित्तीए ॥ 6685 ॥ आसी दो वि वयंसा, धणरक्खियधम्मदेवनामाणो । एसिं रूवी पढमो, परमविरूवो बीज्जो य ॥ 6686 ॥ कीलंति य अण्णोण्णं, नवरं धणरक्खिओ बहुपयारं । रूवमएणं परिहसइ, धम्मदेवं जणसमक्खं ॥ 6687 ॥ अह एगम्मि अवसरे, भणिओ धणरक्खिएण सो भद्द ! | भज्जाए विणा विहलो, सयलो गिहवासवासंगो ॥ 6688 ॥ दारपरिग्गहविमुहो, ता किं दिणगमणियं करेसि मुहा । एवं पि जै समीहसि, ठाउंता होसु पव्वइओ ॥ 6689 ॥ उज्जुसभावत्तणओ य, जंपियं तेण मित्त ! सच्चमिणं । णवरं इत्थीलाभे, दो चेव भवंति इह हेऊ ॥ 6690 ॥ जणमणहरणं रूवं, लच्छी वा दूरपत्तवित्थारा । एयमुभयं पि हयविहि-वसेण नो मज्झ संपण्णं ॥ 6691 ॥ अह एवं पि तहाविह-बुद्धिवसा संभवेज्ज थीलाभो । ता साहेसु तुमं चिय, कओ पणामंजली तुज्झ ॥ 6692 ॥ एवं तेण पवुत्ते, वुत्तं धणरक्खिएण हे मित्त ! / निच्चिंतो अच्छ तुमे, ettha'tthe हं भलिस्सामि ॥ 6693 ॥ अत्थेणं बुद्धीए, परक्कमेणं नएण अनएण । किं बहुणा जह तह तुज्झ, vaMchiya'tthaM करिस्सामि ॥ 6694 ॥ तेणं पयंपियं कुणसु, कि पि निक्क्व्द्द्पेम्म्निम्माए। तै उवणीयसदुक्खो, संवुत्तो हं सुही एत्तो । / 6695 ॥ धणरक्खिएण तत्तो, कुबेरसेट्ठिस्स संतिया धूया। तत्तुल्लरूवविहवा, भणाविया दूइवयणेण ॥ 6696 ॥ कुसुमाऽऽउहसमरूवं, तुज्झ अहं पिययम पणामेमि । jama'haM भणेमि तं जै, पडिवज्जसि मुक्ककुवियप्पा ॥ 6697 ॥ तीए भणावियं निव्वि-संकमाऽऽइससु तेण तो वुत्तं । अज्ज निसाए केणै, अमुणिज्जंती मुगुंदगिहे ॥ 6698 ॥ एज्जासि जेण सम्मं, तेण समं तुह घडेमि वीवाहं । पडिवण्णं तीए तओ, अत्थमिए कमलबंधुम्मि ॥ 6699 ॥ पसरतेसुंकलकंठ-कंठकलुसेसु तिमिरनियरेसु । होंतीसु य पैवेलं, निस्संचारासु रत्थासु ॥ 6700 ॥ परिणयणोचियौवगरण-धारिणा परमहरिसियमणेण । सो तत्थ मुगुंदगिहे, गओ समं धम्मदेवेण ॥ 6701 ॥ तक्कालोचियनेवत्थ-धारिणी सा वि तत्थ स्ण्प्त्ता। विहियं संखेवेणं, पाणिग्गहणं तओ तेसि । / 6702 ॥ 189 Page #197 -------------------------------------------------------------------------- ________________ उवणेऊण पईवं, तत्तो धणरक्खिएण हसिरेणं । भणिया भद्दे ! पइणो, तारामेलं करेसु त्ति तो दीवुज्जोएणं, लज्जावसथिमियलोयणा जाव्। ईसुण्णमंतवयणा, पलोयणं काउमाऽऽरद्धा ताव ahara'ggalaggoru-dasaNama'ccaMtacibiDanAsaggaM / चिबुगेगदेसनिग्गय-कैवयबीभच्छखररोमं घूयाऽणुरूवनयणं, vynn'bbhNtrpvitttthgNddylN| तिरियट्ठियधूमलया'-णुरूवभुमयं मसिच्छायं पडियं चक्खुपहम्मि, तस्स मुहं तीए vayaNama'vi तस्स । तत्तुल्लगुणं नवरं, तत्तो भेओ अरोमत्ते अह झत्ति वलियकंठं, तीए परियत्तिऊण नियवयणं । भणियं धणरक्खिय! विप्पयारिया हं धुवं तुमए मयणोवमं पयंपिय, पिसल्लतुल्लं पई कुणंतेणं । मह तुमए आचंदं, अप्पा अजसेण उवलित्तो धणरक्खिएण भणियं, मा मे कुप्पसु जओ विही चेव । सरिसं सरिसेण समं, संघडै क एव मह दोसो अह tivvakovadaMta'gga-दृट्ठउट्ठा सभावकसिणं पि। सविसेसं कसिणंती, वयणं अफुडक्खरं कि पि मंदं समुल्लवंती, पल्हत्थियहत्थकंकणा झत्ति । अप्परिणीय व्व तओ, मुगुदगेहाउ निक्खंता हिययवियंभियहासेण, taya'Nu धणरक्खिएण सो वुत्तो । हंभो वयंस! एत्तो वि, उत्तरं किं पि ण करेसि. तो उज्जुयभावेणं, संतावं परममुव्वहंतेणं । भणियमियरेण भाउय!, एत्तो वि हु किं भणेयव्वं वच्चसु सगिहम्मि तुमं, ममं तु किं जीविएण एत्ताहे । जो रक्खसितुल्लाए, एवं तीए वि परिभूओ धणरक्खिएण वुत्तं, पज्जत्तमिमेण अलियसोगेण । इत्थीसु पुरिसगुणदोस-विसयविण्णाणविमुहासु नीओ य कहवि गेहे, नवरं रयणीए नीहरेऊण । पडिवण्णो सो दिक्खं, तावसमुणिणो समीवम्मि काऊणं बालतवं, देवत्तं पाविओ मओ रूवी। एसो सो इब्भसुओ, जाओ वसुदेवनामो त्ति धणरक्खिओ वि बाढं, रूवमउम्मत्तमाणसो म्रित्थ्ण्। अकयपरलोयकिच्चो, तिरियाऽऽइगईसु चिरकालं आहिंडिय रूवमउत्थ-दोसओ एस खंदनामो त्ति । उववण्णो एवंविह-विहीणसव्वंगलायण्णो ता जो तुब्भेहिं पुरा, परमत्थो पुच्छिओ स एसो त्ति । आयण्णिऊण य इमं, जं उचियं तं समायरह एवं निसामिऊणं, पडिबुद्धा पाणिणो तहिं बहवे । इब्भसुया पुण घेत्तुं, पव्वजं सिवपयं पत्ता इय रूवमयसमुत्थं, दोसं तच्चागसंभवं च गुणं । मुणिऊणं खवग ! तुमं, मा तं थेवं पि हु करेज्ज रुवमयट्ठाणमिमं, तैयं उवदंसियं मए कि पि। एत्तो बलमयठाणं, cautthama'kkhemi संखेवा खणउवचियम्मि खण-अवचियम्मि जंतूण सइ सरीरबले । अणिययरूवत्तणओ, को णु बुहो तम्मयं कुणै तहाहोऊण पुरा बलवं, पुरिसो संपुण्णगलकवोलो य । भयरोगसोगवसओ, खणेण विबलो जया होइ . विबलत्तमुवगतो तह, हौं परिसुसियगलकवोलो वि। उवयारवसेण पुणो, सो वि य जायै जया बलवं तह पबलबलो वि नरो, जया कयंतं पडुच्च निच्चं पि। अच्चंतं अबलो च्चिय, कह णु तया बलमओ जुत्तो । सामण्णभूवईणं, बलेण भद्दा भवंति बलभद्दा । तत्तो य भद्दया चक्क-वट्टिणो होंति तत्तो वि तत्तो वि अणंतबला, तित्थयरा उत्तरोत्तरपहाणे । एवं बलम्मि नूणं, अबुहा कुव्वंति बलगव्वं खओवसमवसोवज्जिय-बललेसेणं पि जो उ मज्जेज्ज । सो तब्भवे वि निहणं, लभेज्ज निवमल्लदेवो व्व तहाहिसिरिपुरनगरे राया, अहेसि निप्प्द्दिम्ल्च्छिविच्छ्द्द्द्दो। नामेण विजयसेणो, सरयनिसायरसमजसोही सो एगया सभाए, jAva'cchai आसणे सुह्निस्न्न्न्नो। दाहिणदिसिपेसियसेण्ण-नायगो ताव संपत्तो कयपंचंगपणामो, taya'Nu निविट्ठो स्मीव्देस्म्मि। सुसिणिद्धचक्खुणा पेखि-ऊण भणितो य नरवइणा ऐकुसलं तुह तेणं, पयंपियं देवपयपसाएणं । कुसलं न केवलं चिय, विजिओ दाहिणनरेंदो वि तो गाढहरिसपयरिस-विष्फारियलोयणेण न्र्विन्ना। संलत्तं कहसु कहं, तेणं भणियं णिसामेह देवाऽऽएसेण अहं, हयगयरहजोहजूहसंजुत्तो । गंतूण ठिओ दाहिण-दिसिभूवैदेससंधीए दूयवयणेण तत्तो, भणाविओ सो मए जहा सिग्छ । सेवं मे पडिवज्जसु, संगरसज्जोऽहवा होसु ॥ 6703 ॥ ॥ 6704 // // 6705 // // 6706 // // 6707 // // 6708 // // 6709 // // 6710 // // 6711 // // 6712 // // 6713 // // 6714 // // 6715 // // 6716 // // 6717 // // 6718 // // 6719 // // 6720 // // 6721 // // 6722 // // 6723 // // 6724 // // 6725 // // 6726 // // 6727 // // 6728 // // 6729 // // 6730 // // 6731 // // 6732 // // 6733 // // 6734 // // 6735 // // 6736 // // 6737 // // 6738 // 190 Page #198 -------------------------------------------------------------------------- ________________ आयण्णिऊण एवं, तेणं रण्णा पयंडकोवेणं । निद्धाडिऊण यं, आइट्टा नियपहाणनरा रे! रे! सिग्घं सण्णाह-सूइगं भेरिमिहि ताडेह । पगुणीकरेह चौरंग-सेण्णमाऽऽणेह जयहत्थिं उवणेह पहरणं मे, सिग्धं च पयाणगं दवावेह । तक्खणमेव नरेहि, तहत्ति संपाडियं सव्वं तो मगरगरुलसद्दूल-पमुहधयभीसणाए सेणाए । कवलिउमणो व्व तैलोक्क-मेक्कहेलाए संचलिओ ahama'vi चारनिवेइय-तदाऽऽगमो विहियसेण्णसंवाहो । अणवरयपयाणेहिं, गंतुं tada'bhimuhamA''raddho नवरं चारेहिन्तो, तस्स समीवं गएण तस्सेणं । नाउं अपरिमियं कै-यवेण जुज्झिउमणेण मए दरिसावं से दाउं, ऐजविणतुरंगमेहिं नियसेण्णं । पच्छाहुत्तं सिग्घं, नियत्तियं ताव जा दूरं भीयं ति मं वयंतं, नाउं अच्चंतवड्डिउच्छाहो । सो राया मुद्धमई, लग्गो सेण्णस्स पट्ठीए अह पैदिणगमणवसा, दढसुढियं संकडे य आवडियं । अभयं पमत्तचित्तं च, पेच्छिउं तस्स seNNama'haM savva'ppaNA पयट्टो, जुज्झेउं देव! तुह पभावेण । ऐरेण निज्जियं पर-बलं च बहुसुहडकलियं पि एत्थंतरम्मि सेणाऽहिवुत्त-पुरिसेहिं तस्स भंडारो । पुत्तो य अट्ठवरिसो, उवणीओ भूमिनाहस्स भणियं सेणावइणा, देव ! इमो दाहिणेसभंडारो । पुत्तो य इमो तस्सेव, जमुचियं कुणसु तं इण्हेइं तो रण्णो तं suyama'Ni-मिसाए दिट्ठीए पेहमाणस्स । kevalama'Nubhavagammo, जाओ पुत्ते व्व पडिबंधो पयपीढम्मि उववेसिऊण, चुंबिय सिरम्मि भणितो y। अच्छाहि वच्छ! नियमंदिरे व्व, इहई अणुव्विग्गो सण्णिहिमाऽऽसीणाए, सव्वाऽऽयरसमप्पिओ य देवीए । एसो सुओ मए तुह, दिण्णो त्ति पयंपियं रण्णा अब्भुवगओ य तीए, कलाकलावो य अहिगओ तेण । निज्जियसुरसुंदेरं, कमेण tAruNNama'Nupatto अच्चंतभुयबलेणं, महल्लमल्ला विणिज्जिया तेण । तत्तो रण्णा ठवियं, नाम से मल्लदेवो त्ति अह जोगो त्ति नियपए, निवेसिऊणं तयं महीनाहो । घेत्तूण तावसाणं, दिक्खं vaNavAsama'llINo इयरो य पबलभुयबल-निज्जियसीमालसयलमहीवालो । उव्वहमाणो बलमय-ma'samaM पालेइ नियरज्जं घोसावियं च तेणं, जो मम पडिमल्लमुवइसइ कोई । दीणारलक्खमेक्कं, nUNama'haM तस्स देमि त्ति सोऊण इमं एक्को, पाइयजरकप्पडो किसिय्काओ। देसंतरिओ पुरिसो, रायाणमुवट्ठिओ भणइ देव! निसामेसु मए, परिब्भमंतेण सयलदिसिचक्कं । पुव्वदिसाए दिट्ठो, राया नामेण वज्जहरो अप्पडिमपगिट्ठबलेण, तेणं निज्जियविपक्खचक्केण । गायाविज्जइ अप्पा, पयडं तेलोक्कवीरो त्ति न य संभवै न एवं, जं लीलाए वि तेण भूवइणा । करडी चवेडपहओ, उम्मिंठो वि हु पहे ठाइ एवं निसामिऊणं, दाऊणं तस्स देयमाऽऽइट्ठा । नियपुरिसा रे! गंतुं, तं भूवं एवमुल्लवह जै कहवि मागहेहिं, तिलोगवीरो त्ति कित्तिओ तं सि । dANa'tthIhiM ता किं, तुमए ते नेव पडिसिद्धा? अहवा किं एएणं, इण्डिं पि विसेसणं चयसु एयं । इहराऽहमाऽऽगओ एस, जुज्झसज्जो भवेज्जासि पुरिसेहिं तओ गंतुं, तहत्ति सव्वं निवेइयं तस्स । तो बद्धभिउडिभीमा''-णणेण तेणेवमुल्लवियं को सो रे तुम्ह निवो?, नाम पि हु इण्डिं से मए नायं । को वा इय वत्तव्वे, tassa'higAro'havA होज्ज जै मह समरहुयासण-सिहाए पावै पयंगपयविं नो । स वरागो दुण्णयवाय-वलियासमत्थपक्खबलो ता रे! वच्चह सिग्घं, पेसह तं जेण तम्मयं कुन्निमो। सोऊणेवं विणिय-त्तिऊण पुरिसेहिं से सिटुं अह सव्वसेण्णसहिओ, वारिज्जंतो वि मंतिवग्गेण । सो गंतुं आरद्धो, कमेण पत्तो य तद्देसं सौं तस्साऽऽगमणं, वज्जहरो वि हु समागओ तुरियं । बहुसुहडक्खयजणणं, जायं च परोप्परं जुज्झं दुट्ठणं लोयखयं, वज्जहरेणं भणाविओ इयरो । जै वहसि बलमयं ता, tumama'hama'vi दो वि जुज्झामो कि निरवराहलोयक्खएण, एएण उभयपक्खे वि। पडिवण्णं तेणेयं, लग्गा अण्णोण्णजुद्धण मल्लाणं पिव उत्त्त्थान्न्-प्द्द्न्न्प्रिय्त्त्न्नुव्व्ल्न्न्भीमो। विम्हइयदेवमणुओ, जाओ सिं समरसंमद्दो अह पबलभुयबलेणं, वज्जहरेणं स निज्जिओ झत्ति । बलमयकयंतवसगो, इय सो paMcattama'Nupatto एवंविहदोसविसेस-कारयं बलमयं वियाणित्ता । आराहणाठिओ खमग!, मा तुमं तं करेज्जासि ॥ 6739 ॥ ॥ 6740 // // 6741 // // 6742 // / / 6743 // // 6744 // // 6745 // // 6746 // // 6747 // // 6748 // // 6749 // // 6750 // // 6751 // // 6752 // // 6753 // // 6754 // // 6755 // // 6756 // // 6757 // // 6758 // // 6759 // // 6760 // // 6761 // // 6762 // // 6763 // // 6764 // // 6765 // // 6766 // // 6767 // // 6768 // // 6769 // // 6770 // // 6771 // // 6772 // // 6773 // // 6774 // // 6775 // / / 6776 // 191 Page #199 -------------------------------------------------------------------------- ________________ बलमयनामगमेयं, चउत्थयं कित्तियं मयट्ठाणं । सुयगोयरं पि एत्तो, पंचमगं कि पि साहेमि ॥ 6777 ॥ संपइ psrNtnirNtroru-micchtttimirpbbhaare| पभवंतपबलपरमय-जोइसचक्कप्पयारम्मि ॥ 6778 ॥ प्र्म्प्प्माय्निब्भ्र्-विल्स्ण्त्सुदुव्विय्द्द्घूय्म्मि। दंसणपयत्तपरपाणि-निवहहयदिट्ठिपसरम्मि ॥ 6779 ॥ bhuvaNagayaNaM'gaNammi, सण्णाणदिवायरो अहं चेव । एवं तुमं सुयमयं, मणयं पि करेज्ज मा धीर! ॥ 6780 ॥ किचसुत्तत्थतदुभएहिम्वि, चोद्दसपुव्वाणि जाण होताणि । छट्ठाणाऽऽवडियत्तं, सुव्वै ताणं पि अण्णोण्णं ॥ 6781 ॥ जै ता को णु सुयमओ, विसेसओ अज्जकालियजईणं । जेसि मैतुच्छत्ता, न तहाविहसुयसमिद्धी वि ॥ 6782 ॥ तथाहिनो ता अंगाऽणंगप्पविट्ठ-सुयसुद्धपरिचयो अज्ज । नो तह निज्जुत्तीसु वि, न भासचुण्णिसु न वित्तीसु ॥ 6783 ॥ संविग्गगीयसक्किरिय-पुव्वमुणिकयपइण्णगाऽऽइसु वि । जै न तह परिचओ ता, न हु कायव्वो सुयमओ वि ॥ 6784 ॥ संते वि sayalasutta'ttha-पारगत्ते न सुयमओ जुत्तो। काउं किमंग! tada'pAra-गत्तणम्मि जओ भणियं ॥ 6785 ॥ मा वहौ को वि गव्वं, एत्थ जए पंडिओ अहं चेव । आसव्वण्णुमयाओ, तरतमजोगेण maivihavo ॥ 6786 // dussikkhiyakairaie, samayaviruddha ya ahigae vi dddhN| पगरणकहापबंधे, अवगासो च्चिय न हु मयस्स ॥ 6787 ॥ सामाइयमेत्तसुया वि, kevalA''loyama'malama'NupattA / सुयसिंधुपारगा पुण, वुत्थाऽणंतेसु चिरकालं ॥ 6788 ॥ ता मा सव्वमयहरं, सुयं पि संपाविऊण तव्विसयं । थेवं पि मयं काहिसि, tumama'NasaNio विसेसेण ॥ 6789 ॥ किं न सुयं सुयरासी, सुयमयदोसेण थूलभद्दो वि। अंतिमचउपुव्वाणं, छिण्णाऽणुण्णो कओ गुरुणा ॥ 6790 ॥ तहाहि. पाडलिपुत्ते नगरे, रण्णो नंदस्स विस्सुयजसस्स । मंती सयडालो आसि, सयलनिरवज्जकज्जकरो ॥ 6791 ॥ पुत्तो य थूलभद्दो, पढमो से बीयओ सिरिओ त्ति । रूववईओ धूयाओ, सत्त जक्खापमोक्खाओ ॥ 6792 ॥ सेणा वेणा रेणत्ति, ताण पज्जंतिमाउ तिण्णेव । गेण्हंति एक्क-दो-तीहि, वायणेहिं अपुव्वसुयं ॥ 6793 ॥ जिणपयपूयणवंदण-samaya'tthavibhAvaNappamuhadhammaM / सम्मं कुणमाणाणं, तेसि वोलेंति दियहाई ॥ 6794 ॥ अह वत्थव्वो तत्थेव, भूवई वररुई कई विप्पो। अप्पुव्वट्ठसएणं, वित्ताणं थुणै पैदियहं ॥ 6795 ॥ तक्कव्वसत्तितुट्ठो, राया दाणं समीहए दाउण्। नवरं सयडालम्मि, अपसंसंते न देइ त्ति ॥ 6796 ॥ तो वररुइणा सयडाल-भारिया कुसुमदाणमाऽऽईहिं । उवचरिया तो तीए, भणिओ सो कहसु कज्जं ति ॥ 6797 ॥ वज्जरियं तेण तए, भणियव्वो तह कहं पि हु अमच्चो । जह रायपुरो कव्वं, पढंतयं मं पसंसेइ ॥ 6798 ॥ पडिसुयमिमीए वुत्तो, मंती किं वररुई न सलहेसि । तेणं पयंपियं कह, मिच्छदि4i पसंसामि ॥ 6799 ॥ अह पुणरुत्तं तीए, भणिरीए पडिस्सुयं अमच्चेणं । रायपुरो पढमाणो, पसंसिओ सो सुपढियं ति ॥ 6800 ॥ तो अट्ठसयं रण्णा, दीणाराणं दवावियं तस्स । जाया पैदिवसं चिय, एत्तियमेत्ता य से वित्ती ॥ 6801 ॥ अत्थखयं च पलोइय, bhaNiyama'macceNa देव! किमिमस्स । देहि त्ति तेण वुत्तं, सलाहिओ जं तए एस ॥ 6802 ॥ bhaNiyama'macceNa मए, अविणटुं पढइ लोयकव्वं ति । सलहियमेयस्स ततो, रण्णा पुट्ठो कहं एवं ॥ 6803 ॥ तेणं भणियं मज्झं, धूयाओ वि हु पढंति जेणेवं । उचियसमए य पत्तो, पढणत्थं वररुई तत्तो ॥ 6804 ॥ जवणियांतरियाओ, धरियाओ मंतिणा स्धूयाओ। सेणाए पढमवाराए, अहिगयं से पढंतस्स ॥ 6805 ॥ ता तीए नरवइणो, पुरओ अविणट्ठमुच्चरंतीए । वाराहिं दोहिं पढियं, वेणाए तीए वुत्तम्मि ॥ 6806 ॥ तैयाए वाराए, रेणाए अहिगयं च वुत्तं च । चिरपढियं पिव सयमेव, विरइयं पिव नरिंदपुरो ॥ 6807 ॥ तो कुविएणं रण्णा, duvArama'vi वारियं vrruiss। पच्छा सो गंगाए, जंतपयोगेण दीणारे ॥ 6808 ॥ ठविऊणं रयणीए, पभायसमयम्मि संथवं काउण्। पाएण हणइ जंतं, तत्तो गिण्हेइ दीणारे ॥ 6809 ॥ भणइ य लोयाण पुरो, थुइतुट्ठा मज्झ देइ गंग त्ति । कालंतरेण रण्णा, सौं सिटुं अमच्चस्स ॥ 6810 ॥ तेणं भणियं जै मह, पुरो इमा देइ देइ ता देव्!| वच्चामो य पभाए, गंगाए पडिस्सुयं रण्णा ॥ 6811 ॥ 12 Page #200 -------------------------------------------------------------------------- ________________ अह मंतिणा वियाले, पच्चइओ नियनरो समाइट्ठो । गंगाए पच्छण्णो, अच्छसु जं वररुई सलिले कि पि ह ठवेइ तं गिव्हि-ऊण मह भद्द ! उवणमेज्जासि । गंतूण नरेण तओ, आणीया दम्मपोलिया गोसम्मि गओ नंदो, मंती य पलोइओ थुणंतो सो। गंगं जलनिब्बुड्डो, थुइअवसाणे य तं जंतं । करचरणेहिं सुचिरं पि, घट्टियं जाव वियरै न कि पि। अच्चंतविलक्खत्तण-ma'Nupatto वररुई ताव पायडिया सयडालेण, राइणो सा य द्म्म्पोत्त्त्त्लिया। हसिओ य राइणा सो, कुविओ मंतिस्स उवरि तओ आरद्धो छिड्डाई, पलोइडं अण्णया ya syddaalo। वीवाहं काउमणो, सिरियस्स नरिंदजोग्गाई विविहाई आउहाई, पच्छण्णं कारवेइ एयं च । उवयरियाए कहियं, वररुइणो मंतिदासीए पावियछिड्डेण तओ, तेणं डिभाई मोयगे दाउण्। सिंघाडगतियचच्चर-ठाणेसुं पाढियाणि इमं "एउ लोओ नवि जाणइ, जं सगडालु करेस्सइ । नंदु राउ मारेविणु, सिरियौ रजिं ठवेस्सई" सुणियं च इमं रण्णा, चरेहि पेहावियं च मंतिगिहं । टुण कीरमाणं, पच्छण्णं आउहाऽऽइबहुं सिटुं रण्णो तेहि, कुविओ राया ठिओ प्राहुत्तो। सेवाऽऽगयस्स चलणेसु, निवडमाणस्स मंतिस्स कुविय त्ति निवं नाउं, सयडालो मंदिरम्मि गंतूण । कहै सिरियस्स पुत्तय !, राया मारेइ सव्वाई जै न मरिस्सामि अहं, ता रण्णो पायनिवडियं वच्छ! / मं मारेज्जासि तुमं, ठइया सिरिएण तो सवणा सयडालेणं भणियं, तालौडे भक्खियम्मि मयपुव्वं । निवपायपडणकाले, मारेज्जसु तं गयाऽऽसंको सव्वविणासाऽऽसंकिय-मणेण पडिसुयमिमं च सिरिएण । तह चेव पायपडियस्स, सीसमेयस्स छिण्णं ति हा! हा! अहो ! अकज्जं ति, जंपिरो उट्ठिओ य न्ण्द्निवो। भणिओ सिरिएण तओ, देव! अलं वाउलत्तेण जो तुम्हं पडिकूलो, तेणं पिउणा वि नत्थि मे कज्जं । तो सो रण्णा वुत्तो, पडिवज्जसु मंतिपयवि ति तेणं भणियं भाया, जेट्ठो मे थूल्भ्द्द्नामोऽस्थि। बारसमं से वरिसं, वेसाए गिहे वसंतस्स सद्दाविओस रण्णा, वुत्तो य भयाहि मंतिपयवि ति । तेणं भणियं चिंतेमि, राइणा पेसियो ताहे सण्णिहियासोगवणे, तत्थ य सो चिंतिउं समारद्धो । परकज्जवावडाणं, के भोगा किं च सोक्खं ति सोक्खे वि हु गंतव्वं, नरए अवस्सं अलं तदेतेहिं । इय चितिऊण वेरग्ग-मुवगओ भवविरत्तमणो काऊण पंचमुट्ठिय-लोयं सयमेव घिय्मुन्निवेसो। गंतूणं भणइ निवं, इमं मए चिन्तियं राय ! उववूहिओ निवेणं, नीहरिओ मंदिराओ स महप्पा । गणियाए घरे जाहि त्ति, पेहिओ राइणा जंतो ट्ठण मयकलेवर-दुग्गंधपहेण वच्चमाणं तं । रण्णा नायं निविण्ण-कामभोगो धुवमिमो त्ति ठविओ पयम्मि सिरिओ, इयरो स्ण्भूय्विज्य्पामूले। पव्वइओ अच्चुग्गं, करेइ विविहं तवच्चरणं एत्थाऽवसरे वररुइ-विणासणाऽऽइ सुयाउ वत्तव्वं । ता जाव भद्दबाहुस्स, थूलभद्दो गओ पासे पढियाई पुव्वाई, देसूणाई च तेण दस त्त्तो। सुयगुरुणा सह पत्तो, पाडलिपुत्तम्मि विहरतो जक्खापामोक्खाओ, सत्त वि भइणीओ घिय्दिक्खाओ। भाउयवंदणहेडं, समागयाओ तओ सूरि वंदित्ता पुच्छंति, जेट्ठज्जो कत्थ सूरिणा भणियं । सुत्तं परियत्तंतो, अच्छइ इह देवौलियाए तो पत्थियाउ तहियं, दटुं इंतीउ थूल्भ्द्द्मुन्नी। नियरिद्धिदसणत्थं, केसरिरूवं विउव्वेइ तं दृटुं नट्ठाओ, अज्जाओ सूरिणो निवेइंति । भयवं! कुरंगराएण, भक्खिओ नूण जेट्टज्जो उवउत्ता आयरिया, भणंति सीहो न थूलभद्दो सो । वच्चह इण्हेइं ताओ, गयाओ वंदंति तं तत्तो पुच्छिय विहारवत्तं, ठाऊण खणं गयाओ सट्ठाणं । बीयदिणे उद्देसण-कालम्मि उवढिओ संतो पडिसिद्धो सूरीहिं, तुम अजोगो त्ति थूल्भ्द्द्मुन्नी। सीहविउव्वणरूवं, तेण य मुणिऊण नियदोसं भणिओ सूरी भंते !, न पुणो काहामि खमह मह एयं । पडिवण्णं मुणिवइणा, कहं पि महया किलेसेण नवरं गुरुणा वुत्तो, अंतिमपुव्वाणि पढसु च्त्तारि। अण्णेसि मा देज्जसु, वोच्छिण्णाई तओ ताई एवं विहियाऽणत्थो, न सम्मओ सुयमओ वरमुणीणं । ता खमग ! तं विवज्जिय, पत्थुयकज्जे समुज्जमसु इय paMcamama'kkhAyaM, सुयमयठाणं इओ पवक्खामि । तवविसयमयनिसेहण-परमं छटुं समासेण ॥ 6812 ॥ ॥ 6813 // // 6814 // // 6815 // // 6816 // // 6817 // // 6818 // // 6819 // // 6820 // // 6821 // // 6822 // // 6823 // // 6824 // // 6825 // // 6826 // // 6827 // // 6828 // // 6829 // // 6830 // // 6831 // // 6832 // // 6833 // // 6834 // // 6835 // // 6836 // // 6837 // // 6838 // // 6839 // // 6840 // // 6841 // // 6842 // // 6843 // // 6844 // // 6845 // // 6846 // // 6847 // // 6848 // // 6849 // 103 Page #201 -------------------------------------------------------------------------- ________________ उग्गं पि तवो तवियं, चिरकालं बालिसो कुणै विहलं । अहमेव दुक्करतवो-कारित्ति मयं परिवहतो वंसाउ व्व तवाउ, मओ हुयासो व्व अहह ! स्ण्भूओ। सट्ठाणं डहै न किं नु, सेसगुणतरुसमूहं पि सेसाऽणुट्ठाणाणं, सुदुक्करं वागरेंति तवमेव । तं पि मएणं हारिति, ही! महं मोहमाहप्पं किं च जिणिदाऽऽईणं, अगिलाए अणुवजीवणेणं च । अणिगृहियबलवीरिय-त्तणेण निरवेक्खवित्तीए tihuyaNadiNNa'ccheraM, tavakammama'NuttaraM निसामेत्ता । मज्जेज्ज को अणज्जो, थेवेणाऽवि हु नियतवेण अच्छंतु पुव्वपुरिसा, असरिसबलबुद्धिबंधुरा धणियं । जो न तहाविहाहिगय-सुओ वि सामण्णरूवो वि साहू दढप्पहारी, तस्स वि नाऊण घोरतवचरणं । तवविसए थेवं पि हु, को णु सयण्णो मयं कुज्जा ॥ 6850 ॥ ॥ 6851 // // 6852 // // 6853 // // 6854 // // 6855 // // 6856 // तहाहि एगम्मि महानगरे, नयवंतो माहणो vasai ekko । putto dui~to se, अविणयमाऽऽयरै अविरामं संताविएण पिउणा, स नीणिओ अण्णया निय्गिहाओ। हिंडंतो य कहं पि हु, तक्करपल्लिं समल्लीणो दिवो सेणावइणा, अपुत्तएणं च पुत्तबुद्धीए । संगहिओ सिक्खविओ य, खग्गधणुपहरणाऽऽइकलं . अच्चंतं पत्तट्ठो, जाओ सो निययबुद्धिविभवेण । पाणप्पिओ य सेणा-वैस्स सेसस्स य जणस्स निद्दयदढप्पहारित्तणेण, नामं दढप्पहारि त्ति । गोण्णं पइट्ठियं से, सेणावइणा पहिढेण -- अह हयलालाहरिधणु-विणस्सरत्तेण सव्वभावाणं । सेणावई तहाविह-रोगवसा maraNama'Nupatto तम्मयकिच्चं काउं, जणेण सेणावैत्तणे त्थ्विओ। उचिओ विभाविऊणं, दढप्पहारी पणमिओय पुवठिईए पालै, सो य महाविक्कमो नियं लोयं । लुटेइ य विगयभओ, गामाऽऽगरनगरनिगमाणि अह अण्णया कयाई, हंतुं गामं कुसत्थलं स गो। तहियं च देवसम्मो, ऐरोरो माहणो वसइ तम्मि य दिणम्मि पायसकएण सो पत्थिओ अव्च्चेहि। अच्चंतपयत्तेणं, घराघरि मग्गिउं दुद्धं सह तंदुलेहि अप्पइ, महिलाए तयणु तम्मि सिज्झते । सरियातीरे वच्चै, काउं deva'ccaNA''ivihiM चोरा य तस्स भवणे, पत्ता दिट्ठो य पायसो सिद्धो । गहिओ य तक्करेणं, एक्केण छुहाकिलंतेण तं हीरंतं दटुं, हा ! हा ! मुट्ठ त्ति जंपिराइं ज्वा। गंतूण चेडरूवाइं, देवसम्मस्स साहिति aha so kauvvsuggy-bhaalylkraalbhiuddibhiimmuho| पुणरुत्तचंडतंडविय-तारनयणो विमुक्कसिहो ऐवेग्ग्म्न्न्विग्लिय्-क्द्दिल्ल्स्ण्त्थ्व्न्न्वाव्द्द्क्र्ग्गो। करहसिसुपुच्छसच्छह-मंसूणि परामुसंतो य रे! रे! कहिं गमिस्सह, पाव! मिलेच्छ! त्ति वाह्रेमान्नो। परिहं घेत्तुं लग्गो, जुज्झेउं तक्करहिं समं गुरुगब्भभरक्कन्ता, जुझंतं तं च वारए महिला । तहवि न सो पहरन्तो, विरमै कुविओ कयंतो व्व तो तेणं हम्मंते, दुटुं सेणावई निय्य्चोरे। अच्चंतजायकोवो, आयड्डिय तिक्खकरवालं छिदेइ माहणं माहणि च tassaM'tarammi vasa'ti / मा पहरसु त्ति पुणरुत्त-जंपिरि अड्डदिण्णकरं दुटुंच फुरुफुरंतं, असिघाएणं दुहाकयं गब्भं । संजायपच्छयावो, दढप्पहारी विचितेइ हा! हा! अहो ! अकज्जं, कयं मए कहमिमाउ पावाओ । muMcissama'haM एत्तो, ता किं तित्थेसु वच्चामि किं वा भेरवपडणे, पडामि जलणम्मि अहव पविसामि । किं वा खिवामि भागी-रहीए सलिलम्मि अप्पाणं एमाऽऽइ विसुद्धिकए, उव्विग्गमणो विचिंतयंतो सो। पेच्छइ मुणिणो एगत्थ, संठिए धम्मझाणपरे तप्पायपंकयं वंदि-ऊण परमाऽऽयरेण सो भणइ । एवंविहस्स पावस्स, कहह भंते ! मह विसुद्धि नीसेसपावपव्वय-निद्दलणुद्दामकुलिसपडितल्लो । कहिओ तस्स मुणीहिं, कयसिवसम्मो समणधम्मो उवलद्धकम्मविवरतणेण, अमयं व तस्स अभिरुइओ। तो संवेगोवगतो, ताण समीवम्मि निक्वंतो सुमरिस्सं जत्थ दिणे, तं दुच्चरियं न तत्थ भुंजिस्सं । iya'bhiggahaM च घेत्तुं, विहरै तत्थेव गामम्मि सो एस तहाविहगरुय-पावकारि त्ति जंपमाणेण । निदिज्जइ लोगेणं, हम्मै य पहम्मि हिंडंतो अहियासइ सो सम्मं, अत्ताणं निदै य पुणरुत्तं । न य गिण्हइ आहारं, धम्मज्झाणम्मि वट्टै य 1. गोण्णं - गुणवाचकम्, ॥ 6857 ॥ ॥ 6858 // // 6859 // // 6860 // // 6861 // // 6862 // // 6863 // // 6864 // // 6865 // // 6866 // // 6867 // // 6868 // // 6869 // // 6870 // // 6871 // // 6872 // // 6873 // // 6874 // // 6875 // // 6876 // // 6877 // // 6878 // // 6879 // // 6880 // // 6881 // // 6882 // // 6883 // // 6884 // // 6885 // 194 Page #202 -------------------------------------------------------------------------- ________________ एवं च तेण धीरेण, एक्कसि पि हु कयाइ न हु भुत्तं । उप्पाडियं च नाणं, विहुणियनीसेसकम्मरयं सुरासुरवाणमंतर-थुव्वंतमयंकनिम्मलगुणोहो । अकलियसुहप्पमाणं, कमेण पत्तो य निव्वाणं एयं णिसामिऊणं, सुट्ठ विगिटुं तवं करेंतो वि । मा तम्मयं करेज्जासि, खवग! थेवं पि सिवकामी छट्ठमयट्ठाणमिमं, निद्दिष्टुं लेसओ सदिटुंतं । एत्तो य लाभविसयं, सत्तमयं तं पसाहेमि खउवसमाउ लाभंतराय-नामस्स कम्मुणो लाभो । तस्सेव उदयओ पुण होइ अलाभो नराण तओ लाभे विलद्धिमंतो-'हमेव एवं न अत्तुक्क्रिसो। न विसाओ य अलाभे, विवेयवंतेण कायव्वो जो लाभवं इहभवे, भिक्खं पि भवंतरे न सो लभै । कम्मवसा दिटुंतो, इहं मुणी ढंढणकुमारो ॥ 6886 ॥ ॥ 6887 // // 6888 // // 6889 // // 6890 // // 6891 // // 6892 // तहाहि मगहाविसए नामेण, धण्णपूरो त्ति अस्थि व्र्गामो। किसिपरो पारासरनामो, तत्थ धणड्डो वसइ विप्पो ॥ 6893 ॥ कुणै य जं जमुवायं, दव्वकए करिसणाऽऽइयं कि पि । लाभाय भवै सो सो, तस्स चिरज्जियसुकयवसओ ॥ 6894 / / विलसइ य पवरभूसण-divvaM'suyakusumamaNaharasarIro / बंधूहि समं एयं, लच्छीए फलं ति मण्णंतो ॥ 6895 ॥ मगहाऽहिवनरवइणो, आएसा सो य गामपुरिसेहिं । करिसावेइ चरीओ, हलाण पंचहिं सएहिं सथा ॥ 6896 ॥ अह अण्णया नराहिव-चरीउ करिसित्तु उवरया एए। भोयणसमयम्मि छुहा-किलामिया करिसगा सेढिया ॥ 6897 ॥ वसहा य चंभमेक्केक्क-ma'ppaNo तेण दाविया छेत्ते । hatthama'NicchaMtA वि हु, बलाऽभियोगा अकरुणेण ॥ 6898 ॥ तप्पच्चैयं च दढं, nivvattiyamaM'tarAiyaM कम्मं । मरिऊण समुप्पण्णो, नेरइओ नरयपुढवीए ॥ 6899 ॥ तत्तो उव्वट्टित्ता, विचित्तभेयासु तिरियजोणीसु । देवेसु मणुस्सेसु य, संसरिओ कहवि सुकयवसा ॥ 6900 ॥ जलनिहिसंगेण व पत्त-पुण्णलावण्णमणहरंगीहि । रामाहिं रायमाणे, विसिट्ठसोटुदेसम्मि ॥ 6901 ॥ धणधण्णसमिद्धाए, पच्चक्खं देवलोगभूयाए । पयैगुणरागिसद्धाण-सूरधम्मिट्ठलोयाए ॥ 6902 ॥ बारवईए पुरीए, मुसुमूरिय्केसिक्ण्स्द्प्प्स्स्। तिक्खंडभरहभूवै-सिरमणिरुइरुइरचरणस्स ॥ 6903 ॥ जायवकुलनहयलदिणयरस्स, siriknnhvaasudevss| पुत्तत्तेणुववण्णो, नामेणं ढंढणकुमारो ॥ 6904 ॥ अहिगयकलाकलावो, कमेण सो taruNabhAvama'Nupatto / जुवईणं मज्झगओ, विलसइ दोगुंदुगसुरो व्व ॥ 6905 ॥ अह अण्णया कयाइ, psmiysvvN'givggsNtaavo| देहप्पहाहिं दिसि दिसि, कुवलयपयरंव विकिरतो ॥ 6906 ॥ अट्ठारससहसेहिं, सीलंगाणं व पवरसाहूणं । सहिओ सहिओ इव धम्म-गारिजूइयरवग्गस्स ॥ 6907 ॥ भयवं अद्धिनेमी, गामाऽऽईसुं कमेण विहरंतो । संपत्तो बारवई, समोसढो रेवौज्जाणे ॥ 6908 ॥ तो जिणपौत्तिविणिउत्त-माणवेहिं क्य्प्प्न्नामेहि। आगमणेणं तित्था'-हिवस्स वद्धाविओ कण्हो ॥ 6909 ॥ तेसिं च पारिओसिय-मुचियं दावाविऊण म्हुम्ह्न्नो। जायववग्गेण समं, निक्खमिओ वंदिउं नेमि ॥ 6910 ॥ तो परमहरिसपगरिस-विष्फारियलोयणो जिणं नमिउं । गणहरपमुहे य मुणी, समुचियठाणे समासीणो ॥ 6911 ॥ सुरमणुयतिरियसाहारणाए, वाणीए भुवणनाहेण । पारद्धा धम्मकहा, पडिबुद्धा पाणिणो बहवे ॥ 6912 ॥ अच्च्ण्त्थाविह्कुस्ल्-क्म्म्स्ण्भार्भाविक्ल्लान्नो। पडिबुद्धो धम्मकहं, सुणिउं ढंढणकुमारो वि ॥ 6913 ॥ muNiya'vayAraM मित्तं, भयंगभीमं गिहं व विसयसुहं । उज्झित्ता सो धण्णो, पव्वइओ जयगुरुसयासे ॥ 6914 ॥ संसाराऽसारत्तं, भावेंतो सइ सुयं अहिज्जेइ । कुव्वंतो विविहतवं, विहरै सव्वण्णुणा सद्धि ॥ 6915 ॥ विहरंतस्स य तं पुव्व-जम्मनिव्वत्तियं अणिट्ठफलं । samudiNNamaM'tarAiya-कम्मं ढंढणकुमारस्स ॥ 6916 ॥ तो तद्दोसेणं जेण, साहुणा सह भमेइ सो भिक्खं । उवहणइ तस्स लद्धि पि, अहह ! भीमाई कम्माई ॥ 6917 ॥ एगम्मि अवसरम्मि, मुणीहिं tada'lAbhavaiyare सिटे । मूलाओ च्चिय सिट्ठो, तव्वुत्तंतो जिणिंदेण ॥ 6918 ॥ तं सौंसो धीमं, अभिग्गहं गिण्हइ जिणसगासे । एत्तो परलद्धीए. bhaMjissama'haM न कैया वि ॥ 6919 ॥ evama'visaNNacitto, सुहडोव्व रणाऽवणि स्म्ल्लीन्नो। दुक्कम्मवेरिविहियं, दुक्खं थेवं पि अगणेतो ॥ 6920 ॥ निव्वाणविजयलच्छिं, उवलद्धं विहिय्विविह्वावारो। उवभुत्ताऽमयवरभो-यणो व्व दिवसाइं वोलेइ ॥ 6921 ॥ 1. सुढिया = श्रान्ताः, 195 Page #203 -------------------------------------------------------------------------- ________________ अह अण्णया जिणिदो, पुट्ठो कंसाऽरिणा भयवमेसि । साहूणं मझे को, दुक्करकारि त्ति वागरसु तो भणियं जयगुरुणा, नणु दुक्करकारया इमे स्व्वे। नवरं दुक्करकारी, एत्तो वि हु ढंढणकुमारो बहुकालो वोलीणो, जम्हा एयस्स धीरहिययस्स । dusahama'lAbhaparIsaha-ma'samaM सम्मं सहंतस्रः धण्णो कयपुण्णो सो, जं कित्तै इय सयं जेक्क्फू। एवं परिभावंतो, जहाऽऽगयं पट्ठिओ कण्हो पविसंतेण पुरीए, तेण य दिट्ठो कहिं पि दिव्ववसा । भिक्खं भममाणो उच्च-नीयगेहेसु स महप्पा तो दूराओ च्चिय करिवराओ, ओयरिय प्र्म्भ्त्तीए। धरपीढलुलंतसिरेण, वंदिओ सो सिरिहरेण तं महुमहेण वंदिज्ज-mANama'valoiUNa इब्भेण । गेहट्ठिएण एक्केण, चिंतियं विम्हियमणेण धण्णो एस महप्पा, जो एवं माहवेण भत्तीए । वंदिज्जइ सविसेसं, देवाण वि वंदणिज्जेण अह वंदिउं नियत्ते, हरिम्मि भिक्खं कमेण भममाणो । इब्भस्स तस्स भवणे, संपत्तो ढंढणकुमारो तो तेण सिंहकेसर-मोयगथालेण गरुयभत्तीए । पडिलाभिओ महप्पा, गओ य सव्वण्णुपामूले नमिऊण भणइ भगवं!, kimaM'tarAyaM ममेण्हि खीणं ति । जयगुरुणा वागरियं, विज्जइ अज्ज वि य तस्सेसं एसा उ कण्हलद्धी, परमत्थेणं जओ नमंतं तं । तुह पेच्छिऊण इन्भेण, वियरिया मोयगा एए एवं जिणेण भणिए, स महप्पा ते परस्स लद्धि त्ति । गंतूण थंडिलम्मि, सम्म परिठविउमाऽऽरद्धो परिठवमाणस्स य कम्म-कडुयविवागं viciNtyNtss। सुद्धज्झाणवसेणं, उप्पण्णं केवलं नाणं तो केवलिपज्जायं, पालित्ता बोहिउंच भव्वजणं । jassa'TThA पव्वइओ, तं मोक्खपयं समणुपत्तो एवं कम्माऽऽयत्तं, लाभाऽलाभं विभाविउं धीर्!| मा लाभवं पि काहिसि, tammayama'ccaMtapaDisiddhaM इय लाभमयट्ठाणं, sattamamuvaiTThama'TThamaM इण्डिं । इस्सरियमयनिवारण-परमं अक्खामि संखेवा गणिमं धरिमं मेज्जं, पारिच्छेज्जं धणं पभूयं मे । कोट्ठागारा खेत्तं, वत्थु च अणेगहा मज्झ रुप्पसुवण्णाण चया, आणासंपाडगा विविह्भिच्चा। दासीदासजणा विय, रहा य तुरगा करिवरा य गोमहिसिकरहपभीय-विचित्तभेया पभूयभंडारा । गामनगराऽऽगराऽऽई, अणुरत्तकलत्तपुत्ताऽऽई एवं पसत्थसव्वत्थ-वित्थराऽवत्थमीसरत्तं मे । मण्णेऽहमेव ता इह, सक्खा जक्खो स वेसमणो इय इस्सरियं पि पडुच्च, न हुमओ सव्वहा वि काय्व्वो। संसारुत्थपयत्था, सव्वे वि विणस्सरा जम्हा raay'ggicordaaiy-प्रिकुविय्सुराऽऽइकार्न्न्ग्न्न्म्मि। सइ सण्णिहिए विहव-क्खयस्सन हु तम्मओ जुत्तो किंचन कुणंति दक्खिणुत्तर-महुरावणियाण souma'kkhANaM । समयपसिद्धं धण्णा, इस्सरियत्ते मयलवं पि तहाहिसुपसत्थतित्थजयपहु-सुपासमणिथूभसोभिया नयरी । नामेण अस्थि महुरा, मणोहरा चमरचंच व्व तुलिएलविलमहाधण-संभारो तीए लोय्विक्खाओ। इब्भो परमविलासी, अहेसि नामेण धणसारो सो अण्णया तहाविह-कज्जवसा भूरिपुरिस्प्रिय्रिओ। दाहिणमहुराए गओ, तहिं च समविभवकलिएण धणमित्तेणं वणिएण, विहियपाहुण्णयाऽऽइकिच्चस्स । अच्चंतपणयसारा, जाया निक्कित्तिमा मेत्ती अण्णम्मि वासरम्मि, पसण्णचित्ताण सुहनिसण्णाण । उल्लावो संवुत्तो, तेसि अण्णोण्णमियरूवो पुहवीए भमंताणं, केसिं समं नेव होंति उल्लावा । के वा पणयपहाणं, न मित्तभावं पवजंति saMbaMdhamaM'tareNaM, किं तु सरंतेसु भूरिदिव्सेसु। सो पल्हत्थइ वेलुय-निम्माओ पालिबंधो व्व संबंधो य दुरूवो, मूलभवो होइ उत्तरभवो y। पीमाइभाइविसओ, मूलो सो इण्हि neva'sthi उत्तरसंबन्धो पुण, वीवाहित्तेण संभवै सो y। जै णो धूया जायै, सुओ व काउं तओ जुत्तो एवं च जावजीवं, विहडै मेत्ती न वज्जजडिय व्व्। पडिवण्णमिमं दोहि वि, जुत्तं ति विमुक्ककुवियप्पं अह धणमित्तस्स सुओ, जाओ धणसारसेट्ठिणो धूया। अण्णोण्णं ताण कयं, बालाण वि तेहिं दिज्जं ति नियनगरीए य गओ, धणसारो साहिऊण नियकज्ज । इयरो य संपउत्तो, vaTTiuma'bhiruiyakiccesu // 6922 // // 6923 // / / 6924 // // 6925 // // 6926 // // 6927 // // 6928 // // 6929 // // 6930 // // 6931 // // 6932 // // 6933 // // 6934 // // 6935 // // 6936 // // 6937 // // 6938 // / / 6939 // // 6940 // // 6941 // // 6942 // // 6943 // // 6944 / / // 6945 // // 6946 // // 6947 // // 6948 // // 6949 // // 6950 // // 6951 // // 6952 // // 6953 // // 6954 // // 6955 // // 6956 // // 6957 // 196 Page #204 -------------------------------------------------------------------------- ________________ एगम्मि य पत्थावे, saraya'bbhacalattaNeNa जीय्स्स्। सो पत्तो पंचत्तं, तस्स पयम्मि य ठिओ पुत्तो सो एगया निसण्णो, मज्जणपीढम्मि ण्हाणकरणत्थं । तैया चउसु दिसासुं, चौरो कलहोयवरकलसा तत्तो दुव्वण्णमया, तंबमया तयणु मिउमया तत्तो । तेहिं च कीरमाणे, हाणे महया पबंधेण इस्सरियत्तस्स सुरेंद-चावचवलत्तणेण knnymo। पुव्वदिसाए कलसो, नट्ठो गयणेण खयरो व्व एवं चिय सव्वे वि हु, नट्ठा तो उट्ठियस्स न्न्हान्नाओ। नटुं मज्जणपीढं पि, विविहमणिकणयचिचइयं तो जायगाढसोगो, सो तव्विहवैयरं पलोइत्ता । गेयट्ठमुवट्ठियनाड-इज्जपुरिसे विसज्जेइ जाओ भोयणसमओ, भिच्चेहि रसवई उव्त्त्त्थ्विया। kayadeva'ccaNakicco, भोयणकरणथमाऽऽसीणो विहियं पुरिसेहिं पुरो, तस्सिंदुसमुज्जलं syythaalN। अच्चंतजच्चकंचण-कच्चोलयरुप्पसिप्पिजुयं भुंजंतस्स य एक्केक्क-भायणं नासिउं समारद्धं । ता जाव मूलथालं पि, पत्थियं नासणकएण तो तेण विम्हिएणं, गहियं हत्थेण तं पणस्तं । गहियं च जेत्तियं मोत्तुं, तत्ति सेसयं नटुं तो सिरिहरं पलोयै, तं पि हु पेहेइ विगयसव्वधणं । नट्ठाई निहाणाई, वड्डिपउत्तं पि नो लहै आभरणसमहं पिह, नो पावै निययहत्थठवियं पि। तह उवयरिओ लहु दास-दासीवग्गो वि हु पलीणो सयणगणो वि समग्गो, कओवयारो वि न्नेग्वाराओ। बाद अपरिचिओ इव, कत्थइ किच्चे ण चट्टेइ एवं च तं समग्गं, गंधव्वपुरं व सुमिणदिटुं v। परिभाविऊण सो सोग-विहुरहियओ विचितेइ धी! मज्झ जीविएणं, जस्सेवं मंदभग्गसिरमणिणो । जम्मंतरं व पल्लट्ट-मेक्कदिवसस्स चिय अंते सयखंडं विहडियसंपयं पुणो संघडंति सप्पुरिसा । हारिति विज्जमाणं पि, मारिसा अहह! काउरिसा मण्णे पुव्वभवम्मि, धुवं मए कि पि नो कयं सुकयं । पडिओ इण्डिं चिय तेण, एस विसमो दसापागो ता संपयं पि sukaya'jjaNAya, वट्टामि हौ सोगेण । ई चिन्तिऊण सिरिधम्म-घोसमूलम्मि पव्वइओ संवेगाऽऽवडियमई, विणयपरो परमधम्मसद्धाए । सुत्तेणं अत्थेण य, पढेइ ekkArasaM'gAI पव्वगहियं च तं थाल-खंडमज्झइ न कौहल्लेण । जै पुण विहरंतो कहवि, पुव्वथालं निएमित्ति अनिययविहारचरियाए, विहरमाणो य सो कहिं पि गो। उत्तरमहुरपुरीए, भिक्खट्ठाए य भममाणो तस्स धणसारइब्भस्स, मंदिरे सुंदरे कहवि पत्तो । मज्जित्ता तव्वेलं, इब्भो य उवट्ठिओ भोत्तुं दिण्णं पुरओ तं चेव, रययत्थालं सुया वि से पुरो। नवजोव्वणाऽभिरामा, ठिया गहेऊण वीयणगं साह वि aNimisa'ccho, खंडं थालं पलोयए जाव । इब्भेण ताव भिक्खा, दवाविया तहवि नो जाइ तो इब्भेणं भणियं, भयवं! कि पेच्छसे ममं धूयं । वागरियं मुणिणा भद्द !, नत्थि धूयाए मे कज्जं किं तु कहेसु कहं ते, थालमिणं तेण जंपियं भ्ण्ते!| अज्जयपज्जयपडिपज्ज-याऽऽगयं साहुणा भणियं साहेसु अवितहं तो, इन्भेणं पयंपिअंमहं भ्य्व्ण्!| हायंतस्स उवट्ठिय-ma'khilaM ण्हाणोवगरणमिणं भोयणसमए य इमं, भोयणभंडगपमोक्खमुवगरणं । सिरिघरमवि पौरेहिं, निहीहिं आऊरियं गाढं मुणिणा भणियं सव्वं, एयं मह आसि तेण तो वुत्तो । कहमेयं? तो मुणिणा, पच्चयहेउं तओ थालं आणावेत्ता तं थाल-खंडगं पुव्वकालसंगहियं । Dhoiyama'ha तत्तं पिव, झडत्ति लग्गं सठाणम्मि सिट्ठो य धामपिउनाम-विभवविद्धंसवैयरो स्व्वो। सो एस मज्झ जामा-उओ त्ति नाऊण to ibbho aNtopsrNtmhNt-sogvsniihrNtbaahjlo| साहुमुवगहिऊणं, बाढं रोवेउमाऽऽरद्धो विम्हइयमणेण य परि-यणेण कहकहवि वारिओ sNto। गाढपडिबंधबंधुर-मेवं साहुं समुल्लवै धणवित्थारो सव्वो, tada'vattho एस अच्छइ तुज्झ । एसा य पुव्वदिण्णा, धूया मे तुज्झ साहीणा आणानिद्देसकरो, किंकरवग्गो य एस नीसेसो। ता पव्वजं मोत्तुं, विलससु सगिहे व्व सच्छंद मुणिणा भणियं पुव्वं, पुरिसो परिचयै कामभोगगुणे । ते वा पुव्वं पुरिसं, चयंति सुकयाऽवसाणम्मि जे उज्झिऊण वच्चंति, तेसिं गहणं न माणिणो जुत्तं । saraya'bbhavibbhamehi, ता मज्झं तेहिं पज्जत्तं एवं निसामिऊणं, ibbho paaubbhvNtsNvego| citei ममं पि इमे, पावा निययं चैस्संति , ॥ 6958 ॥ ॥ 6959 // // 6960 // // 6961 // // 6962 // // 6963 // // 6964 // // 6965 // // 6966 // // 6967 // // 6968 // // 6969 // // 6970 // // 6971 // // 6972 // // 6973 // // 6974 // // 6975 // // 6976 // // 6977 // // 6978 // / / 6979 // // 6980 // // 6981 // // 6982 // // 6983 // // 6984 // // 6985 // // 6986 // // 6987 // // 6988 // // 6989 // // 6990 // // 6991 // // 6992 // // 6993 // // 6994 // // 6995 // 190 Page #205 -------------------------------------------------------------------------- ________________ // 6996 // // 6997 // // 6998 // // 6999 // ता किं इमेहि नियमा, विणाससीलेहिं कडुविवागेहिं । दुग्गइनिबंधणेहिं, भूवैचोराऽऽइगज्झेहिं हिययाऽऽयासकरेहिं, दुस्संठप्पेहिं दुक्खदेएहिं । सव्वासु अवत्थासुं, बाढं सम्मोहजणएहिं एवं विभाविऊणं, इब्भो मोत्तूण savvama'vi संगं । सुगुरुसमीवे सम्मं, पडिवण्णो सुमुणिपव्वज्जं इय इस्सरियं नाउं, विणस्सरं तम्मयं कहं कुस्लो। कुज्जा तहाविहे वि हु, विहवे पत्तम्मि कम्मवसा तहासीसा सीसिणियाओ, आणापरसव्वसंघपरिसा मे। मह सपरसमयसंतिय-महत्थपोत्थयपवित्थारे मह पौरवस्थपाया''-सणाई अहमेव पुर्ज्ञ्न्नेयो। एवंपमुहो वि दढं, इस्सरियमओ अणिट्ठफलो एवं अट्ठपयारं, मयं niruddhaM'gisoggaipayAraM / kayaghaNatamaM'dhayAraM, मा काहिसि बहुदुहवियारं अहवा तवैस्सरिय-ट्ठाणेसुं बुद्धिव्ल्ल्ह्त्ताई। वत्तव्वाई तेसिं, सरूवमेयं समवसेयं घ्न्नुग्गाह्न्न्न्व्की-वियार्न्न्त्त्त्थाऽव्धार्न्नाऽऽईसु। बुद्धीए वियप्पेसु, अणंतपज्जायवुड्डेसुं पुव्वपुरिससीहाणं, विण्णाणाऽइसयगुणाणंतत्तं । सौं संपयपुरिसा, कह नियबुद्धीए जंति मयं चाडुसएहि काऊण, वल्लहं अप्पयं परजणस्स । सुणहो व्व ही ! वराओ, गरुयमढें पयट्टेइ तह तेणेव स मण्णइ, इमस्स अहमेव वल्लहो एक्को। कत्ता हत्ता च अहं, एयगिहे सव्वकज्जेसु. न उण वियाणइ मूढो, पुराकडेहिं सुनिउणपुण्णेहिं । एयस्स पुण्णनिहिणो, विहिओ सव्वंगकम्मयरो अह अवगण्णिय कैया वि, जै तहाभूयवल्लहत्तं से। दंसेइ विप्पियत्तं, ता तं डहै visAya'ggI तम्हा एवंविहवल्लहत्तणे पाविए वि को णु गुन्नो। मयकरणेणं सुंदर!, दरिसियपच्छावियारम्मि चाणक्कयसगडाला'-भिहाणमंतीण पुव्वकहियाई । सौं कहाणयाई, मा काहिसि वल्लहत्तमयं ता एयवल्लहो हं ति, vAyama'vahAya भीमभुयगं व । संपत्तवल्लहत्तो वि, तुममिमं चेव भावेज्जा अणवेक्खियनियकज्जो, वट्टामि इमस्स सयलकज्जेसु । तेण पणयप्पहाणं, पयडै मै वल्लहत्तमिमो जै पुण निरवेक्खो हं, भवामि ता नूण निरुवयारि त्ति । चक्खुपहम्मि वि ठाउं, न लहामि कयाऽवराहो व्व अट्ठ मयट्ठाणाई, उवलक्खणवयणमेव जाणाहि । इहरा वाई वत्ता, पोरुसिओ नीइमंतो हं इच्चाऽऽइगुणुक्करिसा, मयठाणाइं अन्नेग्भेयाई। सव्वगुणगोयरं पि हु, ता मा काहिसि मयं वच्छ! जाइकुलाऽऽइमयपरे, पुरिसे न गुणोऽस्थि किंतु मयकरणे । जाइकुलाऽऽईणं चिय, bhavaM'tare लहै हीणत्तं अण्णं निययगुणेहिं, खिसंतो तेहिं चेव अप्पाणं । उक्करिसंतो बंधै, नीयागोयं घणं कम्म तप्पच्चयं च सुचिरं, सरै अपारम्मि भ्व्स्मुद्द्म्मि। अच्चंताऽहमजोणी-कल्लोलुप्पीलहीरंतो इहभवियसव्वगुणगण-गोयरगव्वं अकुव्वमाणो य । jammaM'tarammi निम्मल-समत्थगुणभायणं भवै इय बीयं पडिदारं, अट्ठमयट्ठाणनामगं भणियं । कोहाऽऽइनिग्गहमिओ, तैयं दारं पवक्खामि कोहाऽऽईण विवागो, अट्ठारसपावठाणगे वुत्तो। पत्तेयं पत्तेयं, जै वि हु दिटुंतदारेण तह वि हु तव्विणिवित्ती, अच्चंतं दुक्कर त्ति एत्थं पि । भुज्जो ठाणाऽसुण्णत्थ-माऽऽह खवगं पडुच्च गुरू कोहाऽऽईण विवागं, नाऊणं ताण निग्गहे य गुणं । निग्गिण्हसु तं सुपुरिस!, कसायरिउणो पयत्तेणं जं ऐतिक्खं दुक्खं, जं च सुहं उत्तमं तिलोईए । तं जाण कसायाणं, वुड्डिक्खयहेउयं सव्वं न वितं करेंति रिउणो, न वाहिणो न य मयारिणो कुविया। कुव्वंति jama'vayAraM, मुणिणो कुविया कसायरिऊ रागद्दोसवसगया, कसायवामोहिया नरा बहवे । संसारुच्छेयकरं, जिणेदवयणं पि सिढिलेति । धण्णाणं खु कसाया, होऊणं जलहरा व्व साऽऽडोवा । परकोवपवणपहया, दूरुल्लसिया वि विहडंति धण्णाणं खु कसाया, मयणवियार व्व कुलपसूयाणं । अंतो च्चिय जंति खयं, अकयाऽकज्जा सयाकालं धण्णाणं खुकसाया, गिम्हाऽऽयवसेयसलिलबिंदु व्व । जत्थुप्पण्णा निहणं पि, नूण तत्थेव वच्चंति धण्णाणं खु कसाया, परमुहकोद्दालगरुयघाएहिं । अंतो च्चिय जंति खयं, सुरंगधूलि व्व खम्मंता धण्णाणं खु कसाया, परवयणाऽनिलवसेण स्ण्भूया। होन्ति असारफल च्चिय, तुंगा वि हु सरयमेह व्व ॥ 7000 ॥ ॥ 7001 // // 7002 // / / 7003 // // 7004 // / / 7005 // // 7006 // // 7007 // // 7008 // // 7009 // // 7010 // // 7011 // // 7012 // // 7013 // // 7014 // // 7015 // // 7016 // // 7017 // // 7018 // // 7019 // // 7020 // // 7021 // // 7022 // // 7023 // // 7024 // // 7025 // // 7026 // // 7027 // // 7028 // // 7029 // // 7030 // // 7031 // // 7032 // 198 Page #206 -------------------------------------------------------------------------- ________________ धण्णाणं खु कसाया, अमरिसवसवड्ढिया सुभीसणया । गरुया वि जंति विलयं, जलकल्लोल व्व तडपत्ता धण्णाण वि ते धण्णा, कसायगोधूमजवकणे जे उ । निप्पिट्ठपेसणे सह-करेंति अंतोघरट्ट व्व ता भो देवाणुपिया !, तुमं पि कोहाऽऽइनिग्गहपहाणो । होऊण तहा जय जह, सम्मं आराहणं लहसि इय कोहाइविणिग्गह- दारं तैयं समासओ कहियं । तुरियमिओ सवियप्पं, पमायदारं पयंपेमि धम्मे जेण पमायै, स पमाओ सो य होइ पंचविहो । मज्जं विसय कसाए, निद्दं विगहं पि य पडुच्च तत्थ य मज्जइ जीवो, जेणं मज्जं ति भण्णई तेण । सव्वेसि पि वियाराण- ma'vikalaM कारणं पयडं अबुहाविसिट्ठपेयं, एयं हेयं तु बुहविसिट्ठाण । जम्हा peyama'peyaM, विबुहविसिट्ठ च्चिय मुणंति इहपरलोयवियारे, jama'dudvaM दिट्ठमिह विसिहि । तं उत्तमं जसकरं, पयडं पेयं पवित्तं च जं वाऽऽगमपडिकुटुं, विसिट्ठजणनिंदियं वियारकरं । इहलोगे च्चिय पच्चक्ख-मेव दीसन्तबहुदो सं जं पीयं पच्छायै, विमलं पि मई मणं च उवहणइ । सर्व्विदियाण जणयै, वत्थुविबोहे विवज्जासं अप्पा विजओ समभाव-पत्तसव्वेंदियो वि सुत्थो वि। पोढमई वि हु फुडचेय-णो वि छेयाण वि नराण आसाइयमेत्ताओ, सहस च्चिय अण्णहा विपरिणमै । तं किर majjama'NajjaM, को णु सयण्णो पिबेज्ज फुडं इहपरभवदुहजणगा, दोसा पैसमयमेव मज्जाओ । पाउब्भवंति विविहा, bIyaM'kUrA इव जलाओ तहा मज्जा रागुक्करिसो, रागुक्करिसाउ वड्ढइ कामो । कामाऽऽसत्तो य दढं, गम्माऽगम्मं न चितेइ vigalattama'vigalANaM, मज्जं जै जणइ इहभवे चेव । ता वहौ विसं समसीसि यं पि सह तेण किं भणिमो अह मज्जं चिय जम्मंतरेवि, विगलिंदियत्तणं देइ । एक्कभवियं विसं ता, कह मज्जेणं समं तुलै नय चिंतणीयमेयं, जह संधाणत्तओ विसिट्ठाण । पेज्जं चिय मज्जम हो !, जहाऽऽरनालं हि जेणेह पेयाऽपेयववत्था, सव्वा vi visitttthloystthkyaa| संधाणसमत्ते वि हु, पेयं एक्कं परं न ता सिहं संधियदक्खाऽऽइ-पाणगं सव्वहा जहा पेयं । संधाणत्ते तुल्ले वि, न तह अत्थियकरीरजलं ता एसा लोयकया, पेयववत्था इमा उ स्त्थ्क्या। लोइयलउत्तरियं तं च दुहा तत्थिमं पढमं गौडी पैष्टी तथा माध्वी, विज्ञेया त्रिविधा सुरा । यथा चैका तथा सर्वा, न पातव्या द्विजोत्तमैः यस्य कायगतं ब्रह्म, मद्येन प्लाव्यते सकृत् । तस्य व्यपैति ब्राह्मण्यं शूद्रत्वं च नियच्छति नारीपुरुषयोर्हन्ता, कन्यादूषकमद्यपौ । एते पातकिनः प्रोक्ताः, पञ्चमस्तैः सहाऽऽवसन् वर्षाणि द्वादश वने, ब्रह्महा व्रतमाऽऽचरेत् । गुरुतल्पः सुरापो वा, नाऽमृतौ zuddhima'rhataH मद्येन मद्यगंधेन, स्पृष्टं bhANDama'pi द्विजः । न saMspRzeda'tha स्पृष्टं, तदा स्नानेन शुध्यति मज्जप्पमायविरओ, अमज्जमंसाऽसि एवमाऽऽइ पुन्न्। लउत्तरियं सत्थं, उभयनिसिद्धं तओ मज्जं जेट्टं कारणमेयं, मण्णे पावस्स तेण किर मज्जं । विणिवेसियं विऊहिं, सव्वपमायाणमाऽऽईए अप्पीए साऽऽकंखा, पीए विहलंघला य होंति जओ । savva'tthesuM तम्हा, niccama'joggA तदाऽऽसत्ता विज्जन्ती वि हु न फुरै, मत्तस्स मै ति निच्छओ मज्झ । kahama'NNahA उ अत्थे, गमै अणत्थे उ आणेइ रिउगम्मत्तप्पमुहा, इहलोगे चेव ताव बहुदोसा । परलोगे पुण दुग्गइ-गमाऽऽइणो मज्जपाणस्स मत्तस्स वयणखलणं, जं तं आउक्खउव्वुवट्ठियओ । नरगं व पत्थिओ तह, अहो लुठंतो सयं जाइ nayaNA'ruNattama'vi किर, आसण्णीभूयनरयतावकयं । अनिबद्धहत्थखिवणा, मण्णे जाओ निरालंबो रिसिणो य बंभणा विय, अण्णे वि हु धम्मकंखिणो जे य । मज्जम्मि जै न विज्जइ, दोसो तो कीस न पिबंति पढमम्मि पमायंगे, सुहचित्तविदूसगम्मि म्ज्ज्म्मि। दोसा पच्चक्खं चिय, भंडणपमुहा अणेगविहा सुव्वै य लोइयरिसी, होऊण महातवो वि म्ज्जाओ। देवीहिं खित्तचित्तो, मूढो व्व विडंबणं पत्तो कोइ रिसी तवै तवं, भीओ इंदो उ तस्स खोभकए । पेसेइ देवीओ ताहे आगम्म ताउ तयं आराहिऊण विणया, वरदाणोवट्ठियं च अभर्णसु । मज्जं हिंसं अम्हे, पडिमाभंगं च सेवेसु 199 ॥ 7033 ॥ / / 7034 / / // 7035 // / / 7036 // / / 7037 // // 7038 // // 7039 // // 7040 // / / 7041 // / / 7042 / / // 7043 // // 7044 // / / 7045 / / // 7046 // / / 7047 // / / 7048 / / / / 7049 // / / 7050 // / / 7051 // / / 7052 / / // 7053 // / / 7054 / / / / 7055 / / // 7056 // // 7057 // / / 7058 / / / / 7059 / / // 7060 // / / 7061 // / / 7062 // / / 7063 / / // 7064 // // 7065 // // 7066 // / / 7067 / / / / 7068 / / // 7069 / / Page #207 -------------------------------------------------------------------------- ________________ // 7070 // // 7071 // // 7072 // // 7073 // / / 7074 // // 7075 // // 7076 // // 7077 // एयाइं जै न चौरो, ता एकं कि पि आयरसु भंते ! / एवं स ताहि भणिओ, सेसाणं नरयहेउत्तं परिभाविऊण समईए सुहहेउत्तणं च मज्जस्स । मज्जं पिविसु मत्तो य, निब्भरं मंसपरिभोगं तप्पागकए दारुप्पडिमाभंगं च तासि भोगं च । nUNama'kAsI उज्झिय-लज्जो पम्मुक्कमज्जाओ तो भग्गतवोसत्ती, मरिऊणं दोग्गइं गओ सो u। एवं बहुसावज्जं, मज्जं पुंजं च दोसाणं मज्जाउ जायवाणं पि, dosama'idAruNaM निसामेत्ता । मज्जपमायं सुंदर!, सुदूरमुज्झसु य सुयतत्तो तस्स निरंतरधम्मो, तस्सेव य svvdaannphlm'ulN| सोसव्वतित्थण्हाओ, मज्जनिवत्ती कया जेण जह संधाणुप्पज्जंत-जंतुसंभारकारणत्तेण । मज्जं च बहुसावज्ज, तह मंसं मक्खणमहुं पि अणवरयजंतुसंभूइ-भावओ सिटुनिदियत्तेण । संपाइमसत्तविणासओ य एएसि दुटुत्तं तहासारो धम्मस्स दया, सा पुण भण मंसभक्खिणो क्त्तो। ता सम्मं धम्ममई, वज्जेज्जा मंसमाऽऽजम्म संतेसं अण्णेस वि, अपाणिपीडाकरेसु पुरिसाणं । सुस्साऊसु सिणिद्धेस, म्ह्र्प्यिप्वित्तेस्। वण्णरसगंधफासेहि, पयैसव्विंदियाऽभिरामेसु । अरिहेसु विसिट्ठाणं, विसिट्ठवत्थूसु लोगम्मि किं गरहिएण मंसेण, असिएणं हा ! धिरत्थु मंसस्स । सुविसत्थथिराऽतक्किय-परपाणविणासणं जत्थ जेण न रुक्खाहितो, जायै मंसं न पुष्फफलओ वा । न य भूमीओ न गयणा, नवरं घोराउ पाणिवहा ता को णु निक्किवो किर, दारुणपरिणामजीववहजायं । maMsama'sejjA सज्जो, जं भुंजिय पडै पयवीओ अण्णं च पयारंतर-जायं ताऽवस्सजढरभरणस्स । एगस्स वि दड्डसरी-रगस्स एयस्स भरणत्थं जं मुद्धो कुणै जणो, जीववहं तुच्छसुहकए तमिह । किं तस्स पयैकरिकण्ण-pAlicalama'vi थिरं जीयं न य चिंतणीयमेयं, jIvaM'gatteNa नणु विसिट्ठाणं । असणीयमेव मंसं, सेसाऽऽहारो व्व इह जेण भक्खाऽभक्खववत्था, सव्वा vi visitttthloystthkyaa| jIvaM'gasamatte वि य, एगं भक्खं परं न तहा सुपसिद्धमिणं गावीए, जह पयं पिज्जए न तह रुहिर्ण्। jIvaM'gatte तुल्ले वि, evama'NNattha वि य नेयं गोसाणमंसपडिसेह-णं पिन कहि पि जुज्जए एवं । हड्डाऽइ वि असणीयं, होज्जा जीवंगतुल्लत्ता किंचजइ jIvaM'gattasamatta-मेत्तओ किज्जए इह प्वित्ती। जणणीगिहिणीसु थीभाव-o य ता सा भवे तुल्ला तो एसा लोगकया, भक्खववत्था इमा उ स्त्थ्क्या। लोइयलउत्तरियं, तं च दुहा तत्थिमं पढमं हिंसाप्रवर्तकं मांसं, अधर्मस्य च वर्द्धनं । दुःखस्योत्पादकं मांस, तस्मान्मांसं न भक्षयेत् स्वमांसं परमांसेन, यो वर्द्धयितुमिच्छति । उद्विग्नं लभते वासं, यत्र यत्रोपजायते दीक्षितो ब्रह्मचारी वा, यो हि मांसं प्रभक्षयेत् । व्यक्तं स नरकं याति, अधर्मः पापपूरुषः आकाशगामिनो विप्राः, पतिता मांसभक्षणात् । विप्राणां पतनं दृष्ट्वा, तस्मान्मांसं न भक्षयेत् गच्छन्ति नरकं घोरं, तिर्यग्योनि कुमानुषं । येऽत्र खादन्ति मांसानि, जन्तूनां मृत्युभीमतां योऽत्ति यस्य च तन्मांसं, अनयोः पश्यताऽन्तरम् । एकस्य क्षणिका तृप्ति-रन्यः प्राणैवियुज्यते श्रूयन्ते यानि तीर्थानि, त्रिषु लोकेषु भारत ! / तेषु प्राप्नोति स स्नानं, यो मांसं नैव भक्षयेत् निर्वाणं देवलोकं वा, प्रार्थयन्ति हि ये नराः । न वर्जयन्ति मांसानि, हेतुरेषां न विद्यते किं लिङ्गवेषग्रहणैः, कि शिरस्तुण्डमुण्डनैः । यदि खादन्ति मांसानि, सर्वमेव निरर्थकं यो दद्यात् काञ्चनं मेलं, कृत्स्नां चैव वसुन्धरां । अभक्षणं च मांसस्य, न च तुल्यं युधिष्ठिर! नाऽकृत्वा प्राणिनां हिंसां, मांसमुत्पद्यते क्वचित् । न च प्राणिवधे स्वर्ग-स्तस्मान्मांसं न भक्षयेत् शुक्रशोणितसंभूतं, यो मांसं खादते नरः । जलेन कुरुते शौचं, हसन्ते तत्र देवताः यथा वनगजः स्नातो, निर्मले स्लिलाऽर्न्न्वे। रजसा गुण्डयेद् गात्रं, तद्वन्मांसस्य भक्षणम् कपिलानां सहस्रं तु, यो द्विजेभ्यः प्रयच्छति । एकस्य जीवितं दद्यात, कलां नाऽर्घति षोडशीम् ॥ 7078 ॥ ॥ 7079 // // 7080 // // 7081 // // 7082 // // 7083 // // 7084 // // 7085 // // 7086 // // 7087 // // 7088 // // 7089 // // 7090 // // 7091 // // 7092 // // 7093 // // 7094 // // 7095 // // 7096 // // 7097 // // 7098 // // 7099 // // 7100 // // 7101 // // 7102 // // 7103 // // 7104 // // 7105 // 200 Page #208 -------------------------------------------------------------------------- ________________ // 7106 // // 7107 // // 7108 // // 7109 // // 7110 // // 7111 // // 7112 // // 7113 // 7114 // // 7115 // // 7116 // // 7117 // // 7118 // अनुमन्ता विशसिता, निहन्ता क्र्य्विक्र्यी। संस्कर्ता चाऽन्यदाता च, खादकश्चाऽष्ट घातकाः अल्पायुषो दरिद्राश्च, परकर्मोपजीविनः । दु:कुलेषु प्रजायन्ते, नरा ये मांसभक्षकाः इच्चाऽऽइबहुपयारं, loiyasatthama'vi अत्थि etth'tthe। लउत्तरियं च पुणो, 'अमज्जमंसाऽसि' इच्चाइ अहवा जं चिय लोइय-सत्थं इह हेटुओ विणिद्दिटुं । लउत्तरियं तं पि हु, इहाऽवयारित्तु भणणाओ मिच्छादिट्ठीसुयं पि हु, किर सम्मद्दिट्ठिणा परिग्गहियं । सम्मसुयं होइ रसोव-विद्धलोहं पिव सुवण्णं आह किर जै बुहेहिं, jIvaM'gattA विवज्जियं मंसं । मुग्गाऽऽइणो वि किं नो, jIvaM'gaM दूसिया जं नो भण्णइ जेसि tadaM'gaM, न ते जिया तुल्लरूविणो जम्हा । जह पंचेंदियजीवा, माणसविण्णाणपडिबद्धा तणुदेसछिज्जमाणासु, मंसपेसीसु निसियसत्थेहिं । अच्वंतदुक्खिया होंति, पइखणुम्मुक्कसिक्कारा जीवत्तम्मि तुल्ले वि, नो तहा एगइंदियत्तेण । मुग्गाऽऽइणो भवंती, ता कहमेसि मिहो समया ॥ तहाहिरे! रे! मारेह लहु~, भक्खामो एयमेवमाऽऽईयं । अच्चंतकक्कसगिरं, sottaM'tA सुणै फुडमेव उक्खयसुतिक्खखग्गाऽऽइ-वग्गकरपुरिसओ पहारं पि। भयभमिरतरलतारा-u hatthama'cchIo पेच्छंति चित्तं च वेयै भयं, जायभओ पुण प्क्ण्पिर्स्रीरो। कप्पेइ इय वराओ, अहह! ममोवट्टियं मरणं एवं च जियत्तम्मि, तुल्ले वि पणिदियो जहा तिक्खं । दुक्खं अणुहवै फुडं, न तहा मुग्गाऽऽइएगिदी किंचमणवैकायतिगेण वि, साऽवेक्खेणं propprm'vssN। अच्वंतं वत्तं चिय, दुक्खं अणुहवै पंचिदी मुग्गाऽऽइणो य एगिदिया u, saMpajjamANama'vi दुक्खं । काएणं चिय तं पि हु, अव्वत्तं किंचि वेयंति अण्णं च मरणभीओ, दट्टणमुवट्ठियं कहवि वहगं । नियजीयरक्खणकए, इओ तओ जह जह वराओ चलवलै तसइ नासइ, लुक्कै अवलोक्कई ya pNceNdii। taha taha vahago vi दढं, जायाऽऽवेसो पिसियगिद्धो तव्विस्सासणवंचण-संगिण्हणमारणाऽऽइओवाए । जह चिंतै एगिदिय-हणणम्मि नो तहा नियमा ता जत्थ जत्थ बहुदुक्ख-संभवो घाय्न्निज्ज्विस्य्म्मि। घायगविसयम्मि य जत्थ, जत्थ दुट्ठाऽभिसंधित्तं तत्थेव य बहुदोसो, तं पुण संभवति तसजिएसु फुद्द्ण्। तेणं tadaM'gameva हि, मंसं तं चेव य निसिद्धं तव्विवरीयत्तणओ, जीवबहुत्ते वि मुग्गमाऽऽईया । नो मंसं न य दुट्ठा, लोगम्मि वि तह पसिद्धीउ न य jIvaM'gattAdeva, kevalameyama'bhakkhaNIyamimaM / किं तु तदुब्भवबहुअण्ण-जीवभावा जओ भणियं "आमासु य पक्कासु य, विपच्चमाणासु म्ण्स्पेसीसु। आयंतियमुववाओ, भणिओ य निओयजीवाणं" अण्णे उ पंचमुग्गाण, भक्खणे भक्खणं पणिदिस्स । जंपंति मूढमइणो, तण्ण जओ मोहवयणं तं अवरोप्परसाऽवेक्खत्त-संगया तंतवो जह पडत्तं । पावेंति न उण निरवेक्ख-याए मिलिया सुबहवो वि इय साऽवेक्खाण मिहो, समवायो इंदियाण एगत्थ । पावै पणिदियत्तं, सगोयरग्गहणपवणाणं विण्णाणपयरिसो वि हु, सुहदुहसंवेयगो तहिं चेव्। पडिभिण्णइंदिएसुं, मुग्गाऽऽइसु बहुसु वि न सो उ इय accatama'vattaM, फासिदियनाणमेक्कमाऽऽसज्ज । मुग्गाऽऽइसु बहुएसु वि, पणिदियत्तं अजुत्तं ति लोइयसत्थे मंसं, भणियकमा वारिउं pa'NuNNAyaM । आवइसद्धाऽऽईसं, तत्थेव य जेण भणियमिणं प्रोक्षितं भक्षयेन्मांसं, ब्राह्मणानां च काम्यया । यथाविधिनियुक्तस्तु, प्राणानामेव वाऽत्यये यथाविधिनियुक्तस्तु, यो मांसं नात्ति वै द्विजः । स प्रेत्य पशुतां याति, संभवाण्णेकविंशतिम् evama'NuNNAyassa वि, इमस्स परिवज्जणं चिय पहाणं । जम्हा तस्सत्थेसु वि, पुणो वि एवं समक्खायं आपद्यपि च श्राद्धे च, यो मांसं नाऽत्ति वै द्विजः । सदायादः सगोत्रोऽसौ, सूर्यलोके महीयते ता लोइयलउत्तर-सत्थनिरत्थं औ च्चिय अवत्थु । परिवज्जणिज्जमेव हि, मंसं दूरेण धीरेहि सव्वजणाउ अवण्णा, भवंतरे दारुणं दरिदत्तं । jAikulANama'lAbho, सुनीयकम्मोवजीवित्तं देहे असत्तिमत्तं, भयाऽऽउरतं सुदीहरोगित्तं । सव्वत्थाऽणिद्वत्तं, जायै मंसाऽसिणो नियमा ॥ 7119 ॥ ॥ 7120 // // 7121 // // 7122 // // 7123 // // 7124 // // 7125 // // 7126 // // 7127 // // 7128 // // 7129 // // 7130 // // 7131 // // 7132 // // 7133 // // 7134 // // 7135 // // 7136 // / / 7137 // / / 7138 // // 7139 // // 7140 // // 7141 // 201 Page #209 -------------------------------------------------------------------------- ________________ // 7142 // // 7143 // // 7144 // // 7145 // / / 7146 // // 7147 // // 7148 // // 7149 // विक्किणगो धणलोभा, उवभोगविहाणओ य भ्क्खागो। बंधणवहेहिं हंता, तिण्ह वि मंसाउ वहगत्तं जो किर मंसं नाऽसइ, नासइ सो अप्पणो अजसवायं । जो पुण तयमाऽऽसेवै, सेवै सो नीयठाणाणि एवं अच्चंतदुरंत-दुक्खनरएक्ककारणं मंसं । apavittama'NuciyaM सव्व-हा वि हेयं ति नाऽऽदेयं जंदुटुं ववहारे, लोए सत्थे य दूसियं जं च । तं maMsama'bhakkhaM चिय, चक्खूहि वि नो निरिक्खेज्जा करगहियमंसपेसी, चंडालाऽऽई वि कहवि ग्र्ग्ग्म्मि। पुरओ आगच्छंतं, लज्जइ दटुं विसिट्ठजणं गोहेममहीदाणाणि, तेण दिण्णाणि लक्खसंखाणि । जो बहुदोससमुस्सय-ma'sejja मंसं न मणसा वि तहाजह परमंसं तह जै, समंसमेवाऽऽयरेज्ज त्ब्भोई। ता न तहा दोसं पिह, परपीडाऽभावओ मण्णे संभवै न उण एयं, अट्ठारसकणयकोडिओ इहरा । मंसजवतिगकए कह, मिलिया सुव्वंति अभयस्स तथाहिरायग्गिहम्मि नयरे, अत्थाणीमंडवे nisnnnnss। अभयकुमारप्पमुह-प्पहाणमंतीहिं सहियस्स सेणियरण्णो पुरओ, विविहकहासुं प्य्त्त्त्त्मान्नीसुण्। पत्थाववसा भणियं, एक्केण पहाणपुरिसेणं देव! mahagghama'sulahaM, धणधण्णाऽऽइ इह तुम्ह न्य्र्म्मि। navarama'mahagghamekaM, मंसं सुलभं च सव्वत्थ इय तव्वयणं सामंत-मंतिजुत्तेण राइणा सम्मं । पडिवण्णं kevalama'mala-बुद्धिणा bhaNiyama'bhaeNa ताय ! किमेवं मुज्झह, मंसाओ वि हु महग्घमिह न्त्थि। जह तह सुलहाई कंस-दूसपमुहाणि वत्थूणि मंतीहिं जंपियं थेव-मुल्लदाणे वि भूरिलाभाओ। kahama'ccaMtamahagghatta-mevamullavasi mNsss| पच्चक्खं चिय सेसाणि, पेच्छ वत्थूणि पौरदव्वेण । लब्भंति एव भणिए, मोणं काउंठिओ अभओ नवरमिममेव वयणं, पइट्ठिउं तेण सेन्निय्न्रेण्दो। वुत्तो पंच दिणाई, ताय ! महं देहि रज्जं ति वाहरिठं सयलजणं, अभओ रज्जे पइट्ठिओ रण्णा । बाहै सिरं ति sayama'vi, वुत्थो aMteurassaM'to अभएण वि उस्सुको, अकरो लोगो को समत्थो वि। घोसाविया अमारी, नियरज्जे वट्टमाणम्मि पत्ते य पंचमदिणे, रयणीए विहिय्वेस्प्रिय्त्तो। सामंतमंतिगेहेसु, सो गतो सोगविहुरो व्व वुत्तो सामंताऽऽईहिं, नाह! कि एवमाऽऽगमणकज्जं । bhaNiyama'bhaeNa राया, ऐविहुरो सीसवियणाए विज्जेहि य कालेज्जय-मोसहमाऽऽइट्ठमुत्तमनराण । नियगस्स तस्स तुब्भे, ता सिग्घं जवतिगं देह खुद्दो एसो त्ति विचिंतिऊण, तेहिं पि अप्परक्खट्ठा । रयणीए दिण्णाओ, अट्ठारस क्न्न्य्कोद्दीओ। जाए पभायसमए. पण्णो अवहि त्ति रज्जमवणीयं । अभएणं नियपिउणो, अह सो तं कणयगुरुरासि दुट्टण आउलमणो, विचिंतए निद्धणो dhuvm'nnenn। लोगो कओ kaha'NNaha, ettiyametta'tthasaMpattI अह नयरवासिलोय-प्पवायमुवलंभिउं न्रिण्देन्न्। गूढनरा तियचच्चर-चउप्पहाऽऽईसु आइट्ठा आचंदसूरियं रज्ज-lacchima'Nuhavau निग्ग्य्प्यावो। सुचिरं अभयकुमारो, मणहारी अमयमुत्ति व्व इय पैगेहं चिय जण-मुहाउ सौं पुरम्मि जसवायं । गूढनरा नरवइणो, जहट्ठियं savvama'kahiMsu ताहे विम्हइयमणेण, राइणा पुच्छिओऽभ्य्कुमारो। कत्तो एत्तियमेत्ता, धणरिद्धी पुत्त ! पत्त त्ति तेणाऽवि मंसजवतिग-मग्गणपमुहो उ स्व्व्वुत्त्ण्तो। सिट्ठो जहट्ठिओ सेणि-यस्स विम्हइयहिययस्स अच्चंतमहग्घत्तं, सुदुल्लहत्तं च taya'Nu मंसस्स । रण्णा निव्वभिचारं, पडिवण्णं सेसएहिं ति (पि) इय सोऊणं सम्म, मंसस्साऽऽसेवणं पुरा वि कयं । आराहणाकयमणो, मुणिवर! मा संभरेज्ज तुम एवं पसंगपाविय-मंसाऽऽइसरूवकहणसंबद्धं । भणिऊण मज्जदारं, विसयद्दारं पवक्खामि पुव्वं अणंतरं चिय, जे दोसा मज्जगोयरा भ्न्निया। पाएणं विसएस वि, ते चेव भवंति सविसेसा जम्हा उ विसेसेणं, सीयंति इमेसु कयमणा म्न्नुया। एएण कारणेणं, विसयत्ति निरुत्तमेएसिं एए उ महासल्लं, इमे महासत्तुणो परे लोए । एए उ महावाही, एए उ परमदारिद सल्लं हिययनिहित्तं, न सुहेल्लिं देइ देहिणो उ झा। अंतो विचिंतिया तह, विसया वि दुहाऽऽवहा चेव ॥ 7150 ॥ ॥ 7151 // // 7152 // // 7153 // // 7154 // // 7155 // // 7156 // // 7157 // // 7158 // // 7159 // // 7160 // / / 7161 // // 7162 // // 7163 // // 7164 // // 7165 // // 7166 // // 7167 // // 7168 // // 7169 // // 7170 // // 7171 // // 7172 // // 7173 // // 7174 // // 7175 // // 7176 // // 7177 // 202 Page #210 -------------------------------------------------------------------------- ________________ जह नाम महासत्तू, दावेइ कयत्थणाओ विविहाओ। एमेव य विसया वि हु, अहवा एए परभवे वि ॥ 7178 ॥ जह नाम महावाही विहुरत्तं कुणै इहभवम्मि था। विसया वि नवरमेए, भवंतरेसु वि अणंतगुणं ॥ 7179 ॥ ठाणं पराभवाणं, सव्वाण जहेह परमदारिदं । विसया वि किर तह च्चिय, पराभवाणं परं ठाणं ॥ 7180 ॥ पत्ताई पावेंति, पाविस्संति य बहूणि बहवो वि। परिभवपयाई पुरिसा, ते जे विसयाऽऽमिसपसत्ता ॥ 7181 ॥ मण्णइ तणं पिव जगं, संदेहपए वि पविसइ विसइ । मरणस्स वि देइ उरं, अपत्थणिज्जं पि पत्थेइ ॥ 7182 ॥ लंघंति समुदं भीसणं पि, साहेति घोरवेयालं । किं बहुणा विसयकए, पविसंति जमाऽऽणणे वि नरा ॥ 7183 ॥ गरुयं पि हु परिवज्जिय, कज्जं विसयाऽऽउरो मुहत्तेण । तं कुणै जेण हासो, जावज्जीवं जए होइ ॥ 7184 ॥ ववसइ पिउणो वि वह, बंधुं सत्तुं व मण्णइ मूढो । होइ अणिबद्धकज्जो, विसयग्गहपरिगओ परिसो ॥ 7185 ॥ विसया अणत्थपंथो, विसया माहप्पोपगा पावा। विसया लहुत्तपयवी, अकंडविड्डरकरा विसया ॥ 7186 ॥ विसया अवमाणपयं, विसया maalinnnnkaarnnm'vNjhN| विसया दुहेक्कहेऊ, इहपरभवबाहगा विसया ॥ 7187 ॥ खलै मणो गलै मई, परिहायै पोरिसं पि पुरिस्स्स्। विसयाऽऽसत्तस्स गुरू-वइट्ठमिटुं पि वीसरै ॥ 7188 ॥ सा जाइ तं च कुलं, सा कित्ती भुवणभूसणपयंडा । जै ता विसयपसत्ती, ता फुसिया वामपाएणं ॥ 7189 ॥ जिणवयणदक्खचक्खू वि, पेक्खए पेक्खणिज्जभावे ता । jAva'jjavi विसयपसत्ति-लक्खणा नीलिमा न भवे ॥ 7190 ॥ धम्माऽभिप्पायपई-वओ मणोमंदिरम्मि ता फुरै । jAva'jjavi विसयपसत्ति-लक्खणा नेइ वाओली ॥ 7191 ॥ सव्वण्णुवयणपोओ, ता भवजलहीउ तार्न्न्स्म्त्थो। विसयप्पसंगपवणो, jAva'jjavi नाऽवकूलेइ ॥ 7192 ॥ विमलं विवेयरयणं, tAva'jjavi दिप्पए पयासइ वा। विसयप्पसंगपंसू, jAva'jjavi नाऽवगुंडेइ ॥ 7193 ॥ विमलं पिजीवसंखे, पइट्ठियं सहै ताव सीलजलं । विसयाऽभिनिविसेसाऽसुइ-संगा कलुसिज्जइ न जाव ॥ 7194 ॥ धम्म kAuma'sattA, विसयपसत्ता निहीन्न्त्म्स्त्ता। अत्ताणं अत्ताणं, न मुणंति हियं च न कुणंति ॥ 7195 ॥ विसया विऊण विसया, duur'vgnnnniyjinnaa''gmN'kusyaa| तणुरुहिरहरणमसया, भवंति दावियाणिट्ठसया ॥ 7196 ॥ सुचिरं पि तवो तवियं, चिण्णं चरणं सुयं च बहु पढियं । जै ता विसएसु मई, ता तं ही ! निप्फलं सव्वं ॥ 7197 ॥ सण्णाणमणिमहग्धं, फुरंतचारित्तरयणचिंचइयं । o! विसयचंडचरडा, लुटंति जीवभंडारं ॥ 7198 ॥ सा तुंगिमा स तेओ, तं विण्णाणं गुणा वि ते चेव । सव्वं खणेण नटुं, धिरत्थु विसयाऽऽभिलासस्स ॥ 7199 ॥ हद्धी! अलद्धपुव्वं, जिणवयणरसायणं पि घोत्त्त्तेद्द्ण्। विसयमहाहालाहल-हल्लोहलिएहिं उग्गिलियं ॥ 7200 ॥ सुहचरिए अप्पाणं, पावा पावाऽऽसवेसु सप्पाणं । अप्पाणं अप्पाणं, विसयाण कए क्य्त्थिति। ॥ 7201 ॥ चिट्ठइ दिह्रिविसगोयरम्मि, वग्गइ य tikkhkhgg'gge। असिपंजरम्मि कीलै, सोयै सत्तीए अग्गम्मि ॥ 7202 ॥ बंधै पडम्मि अग्गिं, मूढो नियमत्थएण हणइ गिरिण्। आलिंगै सुहुयहुया-सणं च visama'sai jIya'tthI // 7203 / / छुहियं सीहं कुवियं च, पण्णगं सुबहुमच्छियं च महुं । आहणइ सो अणज्जो, जो विसएसुं कुणै गिद्धिं ॥ 7204 ॥ अहवा विसं मुहे च्चिय, खंधे च्चिय-सुनिसिओ असी तस्स । गत्ता मुहपुरओ च्चिय, उच्छंगे च्चिय क्सिन्न्स्प्पो॥7205 ॥ पासट्ठिओ च्चिय जमो, हियए च्चिय तस्स जलै palaya'ggI । मूलनिलीणो य कली, विसएसुं जस्स किर गिद्धी॥ 7206 ॥ अहवा niyavatthaM'cala-गंठीबद्धं खु धरै सो मरणं । सोयै य निस्सहंगो, चलंतकुड्डयलपासाए ॥ 7207 ॥ उवविसइ स सूलाए, पविसइ य jlNtjuhrssN'to। kuMta'ggammi य नच्चै, करेइ विसएसुं जो गिद्धि ॥ 7208 ॥ अहवा दिट्ठिविसाऽऽई, होति विणासाय तब्भवे चेव । एए पुण हयविसया, अणंतभवदारुणविवागा ॥ 7209 ॥ अहवा ते सव्वे मंत-तंतदेवाऽऽइथंभिया स्ण्ता। न भवंति तब्भवे वि हु, भयाय विसया उण दुरंता ॥ 7210 ॥ विसए सेविति जडा, अरईदुक्खस्स पसमणनिमित्तं । तं पुण तेहिं दढयरं, उच्छलै घएण जलणो व्व ॥ 7211 ॥ सूरा वि विसयगिद्धा, मुहजोया होंति म्हिलियान्न्ण्पि। जे पुण ताण विरत्ता, ते देवाणं पि पणतिपयं ॥ 7212 ॥ मोहमहागहगहितो, सहितो अरईए ध्म्म्रिर्हिओ। विसयवसो वावारै, मणवैकाए अविसए वि ॥ 7213 ॥ विसयरणाऽवणिविणिवेसिया य, दुव्वार्क्र्न्न्क्र्द्दिघ्द्दा। मणवैतहिं विलसइ, पेक्खियपडिवक्खरूवाऽऽई ॥ 7214 ॥ 1. अत्ताणं अत्ताणं - अत्राणम् आत्मानम, 2. विसया - विषदाः, 203 Page #211 -------------------------------------------------------------------------- ________________ अण्णं च विसयवासंग-वज्जिएणाऽवि निय्य्बुद्धीए। पुरिसेण धरतेणं, तहाविहं निम्मलविवेयं ॥ 7215 ॥ सब्भावो वीसंभो, नेहो रैवैयरो य जुवैजणे । कीरंतो अचिरेणं, तवसीलवयाई फेडेज्जा ॥ 7216 ॥ जह जह कीरै संगो, तह तह पसरो खणे खणे होइ । थेवो वि होइ बहुओ, न य लहै धिई निरुंभंतो ॥ 7217 ॥ एवं च सो अणज्जो, ववगयलज्जो समीहियाकज्जो । तं चेव कुणै सज्जो, mukkaM'gIkayasukayakajjo // 7218 // भीओ भीयाए समं, समंतओ विहिय्निय्रिकिरिओ। अहह ! तहाऽवि स विसई, जै होज्ज सुही दुही को णु ? ॥ 7219 ॥ किंचदुलहं चरित्तरयणं, खंडिउमेक्कसि कहिंचि विस्य्व्सो। पावै दुगंछियत्तं, जावज्जीवं पि सयलजणे ॥ 7220 ॥ आवायमेत्तसुहया वि, किं पि भुभाविभ्व्निमित्त्त्ता। विसया सप्पुरिसाणं, सेविज्जंता वि दुहजणया ॥ 7221 ॥ हा ! धी ! विलीणबीभच्छ-कुच्छणिज्जम्मि रमै अण्ग्म्मि। किमियो व्व एस जीवो, दुहं पि सोक्खं ति मण्णंतो । / 7222 ॥ ता ताण कए दुहसय-निबंधणं भयै बहुविहं जीवो। आरंभमहपरिग्गह-मओ उ बंधं पि पावाणं ॥ 7223 ॥ ता नरयवेयणाओ, तिरियगतीओ य पाउणै बहुसो । इय जरियजंतुणो मज्जि-याऽऽइपाणोवमा विसया ॥ 7224 ॥ जै होज्ज गुणो विसयाण, कोई ता न हु जिणिदचक्किबला । दूरुज्झियविसयसुहा, धम्माऽऽरामे तह रमंता ता भो देवाणुपिया!, पयओ परिभाविऊण तुममेवं । चयसु मियं विसयसुहं, अपरिमियं भयसु पसमसुहं ॥ 7226 ॥ jeNama'kilesasAhaNa-ma'lajjaNIyaM विवागसुंदरयं । पसमसुहमिमाहितो-'णंताणंतेहिं संगुणियं ॥ 7227 ॥ ता सुकयत्था एत्थेव, गाढपडिबद्धमाणसा धीरा । धण्णा ते च्चिय परमत्थ-साहगा साहुणो निच्चं ॥ 7228 ॥ अणवरय-मरण-रणरणय-भीसणं पेच्छिऊण संसारं । चत्तं विसं व विसमं, विसयसुहं जेहिं रेण ॥ 7229 ॥ विसयाऽऽसासंदाणिय-चित्ता य अपत्तविसयसोक्खा वि। हिंडंति कंडरीउ व्व, नियमओ घोरसंसारे ॥ 7230 ॥ तहाहिपुंडरीगिणीपुरीए, pyNddbhuydNddkhNddiyvipkkho| आसी पुंडरीयनिवो, जिणिदधम्मेक्कपडिबद्धो ॥ 7231 ॥ सो य महप्पा तडिदंड-भंगुरं जाणिऊण र्ज्ज्सिरिण्। खरपवणाऽऽहयदीवय-सिहं व जीयं पि परिलोलं ॥ 7232 ॥ किपागफलं व विराम-दिण्णदुक्खं च विसयसोक्खं पि। लक्खित्ता सविसेसं, सुगुरुसमीवाउ पडिबुद्धो ॥ 7233 ॥ पव्वज्जं काउमणो, कणि?नियभायरं दढप्पणयं । कंडरीयनामधेयं, वाहरिउं भणिउमाऽऽढत्तो ॥ 7234 ॥ हे भाय ! रज्जलच्छिं, उव जसु संपयं तुम एत्थ । भववासाउ विरत्तो, अहमिण्हेइं पव्वैस्सामि ॥ 7235 ॥ कंडरीएणं भणियं, दुग्गइमूलं ति जै तुमं रज्जं । मोत्तूणं पव्वज्जं, वंछसि घेत्तुं महाभाग ! ॥ 7236 ॥ ता कि मज्झ वि रज्जेण, सव्वहा हं गुरुस्स पामूले । इण्हिं चिय निस्संगो, जिणिददिक्खं गहिस्सामि ॥ 7237 ॥ अह नरवइणा सुबहु-प्पयारहेऊहिं वारियो vi dddhN। अच्चंततरलयाए, सूरिसमीवे स निक्खंतो ॥ 7238 ॥ गुरुकुलवासोवगओ य, विहरमाणो पुराऽऽगराऽऽईसु । अणुचियआहारवसा, संजायसरीरगेलण्णो ॥ 7239 ॥ चिरकालाओ पुंडरि-गिणीए नयरीए Agao sNto। uvayario vejjosaha-विहीए पुंडरियनरवइणा ॥ 7240 ॥ जाओ पगुणसरीरो, रसगिद्धीए तहाऽवि अण्णत्थ । vihariuma'Nucchahato, रण्णा उच्छाहिओ एवं ॥ 7241 ॥ धण्णो तुमं महायस!, निस्संगो जो न द्व्व्माऽऽईसु। थेवं पि हु पडिबंधं, karesi tavasusiyadeho vi // 7242 // tumameva amha kulanaha-yalammi sNpunnnnpunnnnimaacNdo| सच्चरियपहापसरेण, जस्स धवलिज्जए भुवणं ॥ 7243 ॥ अप्पडिबद्धविहारो, तुमए cciya'NuTThio महाभाग ! / जो majjha'NuvittIe वि, ठासि नो एत्थ ठाणम्मि ॥ 7244 ॥ इय उच्छाहगवयणेहिं, राइणा तह कह पि प्न्न्न्न्विओ। जह सीयविहारी वि हु, कंडरिओ विहरिओ बहिया ॥ 7245 ॥ संजमपडिभग्गमणो, भूसयणाऽसारभोयणाऽऽईहिं । सीलमहाभरपडिवहण-भंगुरो चत्तमज्जाओ । / 7246 ॥ विसयाऽभिसंगगरुओ, गुरुकुलवासाउ so vinikkhmiuN। रज्जोवभुंजणट्ठा, समागओ पुण सनयरीए ॥ 7247 ॥ तत्तो निवौज्जाणे, त्रुसालोलिय्ध्म्मुव्ग्र्न्नो। हरियाऽऽउलधरणियलम्मि, संनिसण्णो य निल्लज्जो । / 7248 ॥ तं च तहट्ठियमाऽऽयण्णिऊण, राया समागओ न्मिउण्। संजमथिरकरणट्ठा, एवं भणिउं समारद्धो ॥ 7249 ॥ तुममेक्को च्चिय धण्णो, कयपुण्णो लद्धजीवियफलो य । पालेसि निरइयारं, जो पव्वज्जं जिणुद्दिटुं ॥ 7250 ॥ 204 Page #212 -------------------------------------------------------------------------- ________________ दोग्गइनिबंधणेणं, रज्जेणं निबिडबंधणेणं व । बद्धो हं पुण न लभामि, धम्मकज्जं kima'vi काउं । / 7251 ॥ एवं वुत्तो वि हुरुक्ख-चक्खुक्खेवो न जाव सो किं पि । जंपेइ ताव रण्णा, वेरग्गं उव्वहंतेणं ॥ 7252 ॥ पुणरवि भणिओ हे मूढ !, पुव्वकाले वि वारिओ baaddhN। पव्वज्जापडिवत्ति, तुमं कुणंतो मए तैया ॥ 7253 ॥ दितो य रज्जमिण्हेइं च, तस्स दाणे वि किं सुहं तुज्झ । उज्झियनिययपइण्णस्स, तिणलवाओ वि लहुयस्स ॥ 7254 ॥ एवं भणिऊण नराऽहिवेण, रज्जं पणामियं तस्स । काऊण सयं लोयं, gahio savvo vi tavvesage // 7255 // to sayama'vi पडिवज्जिय, पव्वज्जं ऐगओ गुरुस्मीवे। तत्थ पुण गहियदिक्खो, छट्ठक्खमणस्स पारणए ॥ 7256 ॥ अणुचियआहारवसा, बाढं संजायपोट्टसूलो y। मरिऊणं उववण्णो, देवो सव्वसिद्धिम्मि ॥ 7257 ॥ इयरो य मंतिसामंत-दंडनाहाऽऽइसयललोगेण । हीलिज्जंतो पव्वज्ज-चायकारि त्ति पावो त्ति ॥ 7258 ॥ अच्वंतविसयगिद्धीए, पुर्र्स्पान्न्भोय्न्नाऽऽस्त्तो। रुद्दज्झाणोवगओ, विसूइयादोसनिहयाऽऽऊ । / 7259 ॥ मरिऊणं नेरइओ, उप्पण्णो सत्तमाए पुढवीए । evama'pAviyavisayA, विसइणो दुग्गइमुवेन्ति ॥ 7260 ॥ ता सुंदर! दरिसियदोस-दूसिए निरसिऊण ह्य्विसे। आराहणाकयमणो, मणोऽणवज्ज चिय धरेज्जा ॥ 7261 ॥ एवं विसयद्दारं, निदंसियं संपयं च लेसेणं । तैयं कसायदारं, कमपत्तं चिय परूवेमि ॥ 7262 ॥ जै वि कसाया हेट्ठा, उवइट्ठा भूरिभणीनिवहेण । दुज्जेय त्ति तहावि हु, पुणो वि भण्णंति लेसेण ॥ 7263 ॥ एए दुटुकसाया, विडंबणाकारिणो जह पिसाया। पच्छा विहियविसाया, असुहविहाणेक्कववसाया ॥ 7264 ॥ जणियदुरज्ज्झवसाया, अणिट्ठदाणेण दाविय्प्साया। संरुद्धसिद्धिसाया, परलोगे विहियविरसाऽऽया ॥ 7265 ॥ आणेति परं वसणं, गालेंति य संपयं सुविउलं पि। कज्जं च हारवेंति, सेविज्जन्ता इह कसाया ॥ 7266 ॥ धम्मस्स सुयस्स जसस्स, अहवा savvassa gunnklaavss| avvo! कसायकरणा, पुरिसेण jalaM'jalI दिण्णो ॥ 7267 ॥ सव्वजणगरहियत्तं, कसायकरणेण एत्थ लोग्म्मि। परलोए संसारो, जायै जरमरणदुत्तारो ॥ 7268 ॥ अह पुन्न्न्न्पाव्खेल्य्-चुगिस्ण्सार्वाहियालीए। गिरिउ व्व भमै जीवो, कसायचोयाण हम्मंतो ॥ 7269 ॥ सव्वाऽवत्थासु पि हि a-णिट्ठियाऽणि?कारिणो चेव । जीवाण हयकसाया, पुव्वमुणीहि वि जओ भणिय ॥ 7270 ॥ कडुयकसायतरूणं, पुष्पं च फलं च दो वि विर्साई। पुप्फेण झाइ कुविओ फलेण पावं समायरै ॥ 7271 ॥ जंकिर मणुयाण सुहं, जं च सुहं सव्वसुरवराणं पि। तत्तोऽणंतगुणं तं, कसायजइणो जिणा बेंति । / 7272 ॥ पीडाकरं पि लोए, खलाउ अक्कोसहणणमाऽऽइयं । चंदणरसं व मण्णइ, सुतवस्सिजणो अओ चेव ॥ 7273 ॥ अक्कोसहणणमारण-धम्मब्भंसाण बालसुलभाणं । लाभं मण्णइ धीरो, जहुत्तराणं अभावम्मि ॥ 7274 ॥ अहह ! बलिया कसाया, विजिया विजिया समुच्छलंति पुणो । तविजयकयमणाण वि, मुणीण समए वि जं भणियं 7275 उवसामं पुवणीया, गुणमहया जिणचरित्तसरिसं पि। पडिवायंति कसाया, किं पुण सेसे सरागत्थे ॥ 7276 ॥ जीवो कसायकलुसो, चउगइसंसारसायरे घोरे। भिण्णं व जाणवत्तं, पूरिज्जइ पावसलिलेण ॥ 7277 ॥ किंचकोहो माणो माया, लोभो रागो य दोसमोहो य । कंदप्पो दप्पो मच्छरो य एए महारिउणो ॥ 7278 ॥ एए हि जीवसव्वस्स-हारिणो कारिणो अणत्थाणं । सम्मं विवेयपडिवूह-विरयणा कुणसु निप्पसरे ॥ 7279 ॥ दुम्महणकसायपयंड-सत्तुणा पीडियं जयं सव्वं । ता सो धण्णो जो तं, हंतूण समं समल्लियै ॥ 7280 ॥ कामत्थरैपरद्धा, मुज्झन्ति जमेत्थ धीरपुरिसा वि। तं मण्णे हं नूणं वियंमियं हयकसायाणं ॥ 7281 ॥ ता तह कहविहु किच्चं, जह न कसाया उइंति उइया वा । अंतो चेव सुरंगाधूली-निचौ व्व निसमिति । / 7282 ॥ जै जलै जलौ लोए, कुसत्थपवणाऽऽहओ kasAya'ggI । tama'juttaM जं जिणवयण-सलिलसित्तो वि पज्जलै ॥ 7283 ॥ उक्कडकसायरोग-ppakovao jaaynibiddpiiddss| पसमाऽऽरोग्गं जायै, जिणवयणरसायणाहितो ॥ 7284 ॥ ऐभीमकसायविसप्पि-दप्पसप्पेहिं parigayaM'gANaM / तणुसत्ताणं ताणं, जिणवयणमहंतमंताओ । / 7285 ॥ किंचजइ ताव कसाय च्चिय, विणिज्जिया दुज्जया महारिउणो । ता निज्जियं तुमे खलु, सव्वं जेयव्वचक्कं पि ॥ 7286 ॥ 205 Page #213 -------------------------------------------------------------------------- ________________ // 7287 // // 7288 // // 7289 // - // 7290 // / / 7291 // / / 7292 // // 7293 // // 7294 // // 7295 // // 7296 // // 7297 // // 7298 // हंतुं कसायतेणे, मोहमहावग्घपेल्लणं काउण्। नाणाऽऽइमग्गलग्गो, लंघसु भीमं भवाऽरण्णं एवं कसायदारं, परूवियं संपयं कमप्पत्तं । जहठियदोसाऽणुगयं, निदादारं निदंसेमि अद्दिस्समाणरूवो, निद्दाराहू जयम्मि कोई इमो। जो जीवससिरवीणं, करेइ गहणं निराऽऽलोयं सा खयमुवेउ निद्दा, जीवन्तो च्चिय मओ व्व जीए नरो । मत्तो व्व मुच्छिओ इव, पणट्ठसत्तो लहुं होइ जह पयैकुसलसयलिंदियगामो वि हुनरो विसं पाउण्। लहु उवहयतस्सत्ती, जायै तह निद्दवसगो वि किंचनिउणनिमीलियनयणं, पुणरुत्तविमुक्कघोरघुरुडुक्कं । विहडियउट्ठउडुग्घाड-दंतविगरालमुहकुहरं अस्संठवियनिवसणं, इओ तओ खित्तांगुवंगं च । gayalAyaNNama'saNNaM, नियसु पसुत्तं मरंतं व तहानिद्दावसेण परिसो असमंजससंभवंततणचेट्रो । सहमे य बायरे विह, उवमद्दै पाणिणोऽणेगे निद्दा उज्जमविग्यो, निद्दा विसघारियत्तमिव परमं । निद्दा असिट्रचेट्टा, निद्दा भयसंभवो परमो निद्दा नाणाऽभावो, निद्दा nissesaguNagaNaM'taraNaM / निद्दा विवेयससिणो, बहलमहामेहपडलसमा इहलोयपारलोइय-ववसायाणं निरंभणी निद्दा । सव्वाऽवायाण परं, निबंधणं निच्छियं निद्दा - तेणेव अगलदत्तो, निद्दाचागेण जीवियं पत्तो । इयरनरा पुण निद्दा-पमायओ पाविया निहणं तथाहिउज्जेणीए जियसत्तु-राइणो सम्मओ अमोहरहो । नामेण आसि रहिओ, जसोवई पणइणी तस्स पुत्तो य अगलदत्तो, तम्मि य बाले मओ अमोहरहो । तं जीवणं च दिण्णं, रण्णा अण्णस्स रहियस्स अह तं जसोमई पेच्छि-ऊण vilasaMtama'ttaNo य सुयं । अकलाकुसलं बाद, सोगेण अभिक्खणं रुयै पुट्ठा पुत्तेणं सा, अम्मो ! तं कीस रूयसि निच्चं । निब्बंधे सिटुं तीए, कारणं तेण तो वुत्तं अम्मो ! kima'tthi इह कोवि, सो ममं जो कलाउ सिक्खवै । तीए वुत्तं पुत्तय ! नत्थि इहं किं तु पिउमित्तो कोसंबीए पुरीए, दढप्पहारित्ति अस्थि तो सिग्घं । सो तत्थ गओ तस्सं'-तियम्मि तेणाऽवि पुत्तो व्व ईसत्थाऽऽइकलासु, परमं कोसल्लयं स्मुव्न्नीओ। नीओ य रायपासे, नियविज्जादंसणकएण daMsiyama'sesamIsattha-pamuhakosallama'galadatteNa / तुट्टो सव्वो लोगो, नवरिन एक्को महीनाहो तह वि य तेणं वुत्तो, भण किं ते जीवणं दवावेमि । दूरोणामियसीसेणं, bhaNiyama'ha अगलदत्तेण साहुक्कारं जै मे, न देसि ता किं परेण दाणेण । एत्थंतरम्मि राया, विण्णत्तो नगरिलोएणं देव! समग्गा नयरी, लुटिज्जइ तक्करेण केणाऽवि । गूढपयारेणं तस्स, वारणं कुणौ ता देवो तो वुत्तो नरवइणा, नयराऽऽरक्खो जहा तुमं भद्द! / सत्तदिवसाण अब्भं-तरम्मि चोरं लहेसु त्ति अह जा नयराऽऽरक्खो, सुरुक्खचक्खू न किपि जंपेइ । ता अवसरो त्ति कलिऊण, जंपियं अगलदत्तेण देव ! पसीयह वियरह, आएसमिमं महं जहा तुम्ह्। उवणेमि तक्करं सत्त-रत्तमज्झम्मि कत्तो वि दिण्णो रण्णाऽऽएसो, तत्तो सो राउलाओ नीह्रिओ। चितेइ विविहणेवत्थ-धारिणो लिंगिवेसा य सुण्णसभाऽऽसमदेउल-पमोक्खठाणेसु तक्करा पायं । निवसंति चारपुरिसेहि, ताणि ता पेहयामि अहं एवं विचिंतिऊणं, सव्वट्ठाणाणि मग्गिओ सम्मं । नीहरिओ नयरीओ, पत्तो एगम्मि उज्जाणे अह सहयारतरुतले, nivasiyamaliNaM'suo स्माऽऽसीन्नो। चोरग्गहणोवायं, चिंतंतो अच्छए जाव ता आगओ कुओ वि हु, तत्थ परिव्वायगो रुन्नुझुन्न्ण्तो। भंजिय तरुसाहं विर-इयाऽऽसणे सण्णिसण्णो य दट्ठण तं च उब्बद्ध-पिडियं तालदीहयरजंघं । कूरच्छमेस चोरो त्ति, चिंतियं अगलदत्तेण एवं विचितयंतो, तेण परिव्वायगेण सो भ्न्निओ। आओ सि वच्छ ! कत्तो, हिंडसि केण व निमित्तेणं तेणं भणियं भयवं!, उज्जेणीओ पहीणविभवो हं । एवं भमामि neva'sthi, कोई मे जीवणोवाओ 1. ईसत्थाइकलासु - इष्वस्त्रादि कलासु, ॥ 7299 ॥ ॥ 7300 // // 7301 // // 7302 // // 7303 / / // 7304 // // 7305 // // 7306 // // 7307 // // 7308 // // 7309 // // 7310 // // 7311 // // 7312 // // 7313 // // 7314 // // 7315 // // 7316 // // 7317 // // 7318 // // 7319 // / / 7320 // 206 Page #214 -------------------------------------------------------------------------- ________________ मुणिणा वुत्तं पुत्तय!, जै एवं देमि ता अहं दव्वं । saMlattama'galadatteNa, सामि ! daDhama'NugihIo हं etthaM'tarammi अत्थवण-मुवगयं चंडभाणुणो बिम्बं । tada'kajjakaraNavaMcha व्व, पसरिया सव्वओ संझा तीए य ऐगयाए, समुच्छलतेसु तिमिरनियरेसु । आयड्डिऊण खग्गं, तिदंडमज्झाउ nisiya'ggaM आबद्धपरियरो सो, समगं चिय झत्ति अगलदत्तेण । नगरीए गओ खत्तं च, पाडियं धणवैगिहम्मि आयड्डियाउ तत्तो, पेडाउ भूरिभ्ण्द्द्भ्रियाउ। मोत्तूण अगलदत्तं, तहिं च सुरभवणसुत्तनरा उट्ठविऊणं उवलोभिउंच, परिवायगेण आन्नीया। गिहावियाओ ताओ, तत्तो तेहिं सह पुरीओ सिग्घं चिय निक्खंतो, पत्तो एगम्मि जिण्णउज्जाणे । भणिया य तेण पुरिसा, सप्पणयं अगलदत्तो य रे पुत्ता! सुयह खणं, इहेव जा सव्वरी गलै कि पि। पडिवण्णं सव्वेहि, सुत्ता य सुनिब्भरं सव्वे नवरं संकियचित्तो, निद्दाकवडेण ठाउं खणमेकं । तरुगहणम्मि निलुक्को, नीहरिऊणं अगलदत्तो निद्दावसगा य परे, पुरिसा णाउं तिदंडिणा निह्या। सत्थरए हणणत्थं, निरिक्खिओ अगलदत्तो वि तं च अपेच्छंतो सो, वणगहणे पेहिउं स्माऽऽर्द्धो। अभिमुहमितो य हओ, खग्गेणं अगलदत्तेणं अह गाढघायवियणा-घुम्मिरदेहेण तेण संलत्तं । विगयप्पायं हे वच्छ!, जीवियव्वं मह इयाणि ता गिण्हसु मम खग्गं, वच्चसु य मसाणपच्छिमविभागे । तहियं च चंडियाऽऽययण-भित्तिपासम्मि ठाऊणं । सई करेज्ज जेणं, तब्भूमिहराउ नीइ मम भइणी । दंसेज्जसु तीए असिं, जेणं सा भवै तुह भज्जा दंसइ य गेहसारं, एवं वुत्तम्मि अगलदत्तेण । तह चेव कयं ता जाव, भूमिभवणम्मि वि पइट्ठो दिट्ठा य तत्थ पायाल-कण्णगा विव मणोहरसरीरा । एगा जुवई पुट्ठो, तीए कत्तो तुमं सि त्ति आयड्डिऊण खग्गं, निदंसियं तीए अगलदत्तेण । मुणियं च णाए नियभाउ-maraNama'ha रंभिउं सोगं saMbhamabhariya'cchIe, सुहय! तुहं सागयं ति भ्न्निरीए। उवणीयमाऽऽसणं से, आसीणो सो य साऽऽसंको तीए य पुव्वविरइय-गरुयसिलाजंतसंगया सेज्जा। दिव्वोवहाणकलिया, पगुणा सव्वाऽऽयरेण कया भणिओ य अगलदत्तो, वीसमसु खणं इहं महाभाग ! / वीसंतो सो य तर्हि, नवरं एवं विचिंतेइ नूणं न सुंदरमिहा'-वत्थाणं मा भवेज्ज कूडमिमं । ता निदं अकुणंतो, ठामि इमा वच्चए जाव अह ठाऊण खणं सा, जंतनिवाडणकएण नीहरिया । इयरो वि पएसन्तर-ma'llINo उज्झिउंसेज्जं तीए य कीलियं फेडिऊण सा पाडिया सिला सहसा । भग्गा य तीए सेज्जा, सव्वत्तो निवडमाणीए तो परमहरिसपसरिय-वियसियहिययाए तीए संलत्तं । हा! सुट्ट हओ दुट्ठो, मह भाउविणासकारित्ति तो धाविऊण धरिया, केसकलावम्मि अगलदत्तेण । हा! हा! दासीधीए!, को मं हणइ त्ति भणिरेण पाएसु निवडिऊण य, संलत्तं तीए रक्ख रक्ख त्ति । चत्ता तत्तो नीया य, राइणो पायमूलम्मि सयलो से वुत्तंतो, सिट्ठो तुडेण तो म्हीविन्ना। दिण्णा महई भुत्ती, लोगेण य पूइओ बाढं सव्वत्थ जायकित्ती, गओ य कालक्कमेण niyngriN। दिण्णा पिउणो भुत्ती, रण्णा सक्कारिऊणं से निद्दाचागाऽचागे, एवं संपेहिऊण गुणदोसे । इहपरभवसुहकामी, को बहुमण्णेज्ज नि ति किंच- ... नरवैसेवापमुहे, ववसाए बहुविहे वि इह्भ्विए। सज्झायज्झाणाऽऽई, परभविए वि हु हणइ निद्दा रिउणो लहंति छिड्डु, डसंति सप्पा pasuttama'ha कहवि । अग्गीए होइ गम्मो, सुविरो त्ति हसंति मित्ताऽऽई दोसकरोवरिसंठिय-जियमुत्ताऽऽई मुहेऽहवा प्द्दि। अह खुद्ददेवया वा, छलै पसुत्तं पमत्तं ति तं दक्खत्तं सो बुद्धि-पयरिसो तं च किर सुविण्णाणं । पुरिसस्स अन्तरिज्जइ, एक्कपए चेव निदाए अण्णं चनिद्दातमस्स सरिसो, सव्वाऽऽवारी परं tmonn'tthi। ता निज्जिणेज्ज सम्मं, निदं झाणस्स विग्घकरि जओजागरिया धम्मीणं, आहम्मीणं तु सुत्तया सेया । वच्छाऽहिवभगिणीए, अकहिंसु जिणो जयंतीए ॥ 7321 ॥ ॥ 7322 // // 7323 // // 7324 // / / 7325 // // 7326 // / / 7327 // // 7328 // // 7329 // // 7330 // / / 7331 // / / 7332 // // 7333 // // 7334 // // 7335 // // 7336 // / / 7337 // // 7338 // // 7339 // // 7340 // // 7341 // // 7342 // // 7343 // // 7344 // / / 7345 // // 7346 // // 7347 // // 7348 // // 7349 // // 7350 // // 7351 // // 7352 // / / 7353 // // 7354 // // 7355 // 200 Page #215 -------------------------------------------------------------------------- ________________ सुयै सुयंतस्स सुयं, संकियखलियं भवे पमत्तस्स । जागरमाणस्स सुयं, thirapariciyama'ppamattassa // 7356 // सुयै य अयगरभूओ, सुयं च से नासए अमयभूयं । होही ! गोणब्भूओ, नट्ठम्मि सुए अमयभूए ॥ 7357 ॥ ता भो देवाऽणुपिया!, जिणिउं निद्दापमायपरचक्कं । अप्पडिहयप्पबोहो, विहरसु thirapariciyasuya'ttho // 7358 // एवं चउत्थमुवइट्ठ-मेत्थ निद्दाऽभिहाणपडिदारं । एत्तो विगहादारं, पंचमगं पि हु पवंचेमि ॥ 7359 ॥ विविहा विरूविगा वा, अहवा स्ण्ज्म्विबाह्ग्त्तेन्न्। संभवै जा विरुद्धा, कहा वि विगह त्ति सा भणिया । / 7360 ॥ विसयं पडुच्च सा पुण, चउप्पयारा परूविया स्मे। इत्थिकहा भत्तकहा, देसकहा तह य रायकहा ॥ 7361 ॥ इत्थीणं इत्थीसु व, कह त्ति इत्थीकहा मुणेयव्वा । तद्दारेणं संजम-विरोहिगा जा उ सा विकहा ॥ 7362 ॥ जाइकुलरूवनेवत्थ-गोयरा थीकहा भवे चौहा । तत्थवि खत्तिणिबंभणि-वेसिणिसुद्दीण मज्झाओ ॥ 7363 ॥ अण्णयरजाइयाए, पसंसणा निंदणा व कीरै जा । सा जाइकहा भण्णइ, तीए सरूवं इमं तु जहा ॥ 7364 ॥ धी! जीविएण खत्तिणि-बंभणिवेसीण बालविहवाणं । जीवन्तमयाए सव्वओ वि तह संकणिज्जाणं ॥ 7365 ॥ सुद्दीओ च्चिय मण्णे, धण्णाउ जयम्मि न्व्र्मेक्काउ। नो जाण navanava'NNa'NNa-पुरिसकरणे वि दोसोऽत्थि ॥ 7366 ॥ उग्गाऽऽइ-कुलुप्पण्णाण-ma'NNataragANa जा पुण पसंसा । निंदा वा किर कीरै, भणंति तं कुलकहं ति जहा ॥ 7367 ॥ चोलुक्कसुयाणं चिय, तहाविहं साहसं न अण्णाणं । निप्पेमा वि हु पविसंति, जाउ जलणं पैम्मि मए ॥ 7368 ॥ जा पुण रूवपसंसा, अंधिप्पभिईण अन्न्न्न्त्र्गाए। निंदा वा तव्विउणो, तं रूवकहं भणंति जहा ॥ 7369 ॥ लीलाललंतलोयणमुहीसु, लायण्णसलिलजलहीसु । रैरमणो विहु अंधीसु, चेव savvaMgama'llINo // 7370 // अहवाधूलिपंगुरियतणू, जउमयमणिया वि नो गले भुया। जट्टीए कारविया, उट्ठवैस्सं तहवि पहिया ॥ 7371 ॥ तासि चिय अण्णयरीए, जाउ नेवत्थसंसणाऽऽइया । सा पुण नेवत्थकहेह, देसिया तन्विऊहि जहा ॥ 7372 ॥ अत्तुच्छाऽणच्छेणं, नेवत्थेणं suchaaiyN'giie। वियसंतनयणनीलु-प्पलाए सोह्ग्ग्वावीए। ॥ 7373 ॥ नारीए उ दिव्वाए, dhira'tthu तारुण्णयस्स तरुणेहिं । लायण्णजलं नयणं'-जलीहिं नाऽऽपिज्जए जीए ॥ 7374 ॥ भत्तकहा वि चउद्धा, आवायकहा तहेव निव्वावे । आरंभकहा तैया, निट्ठाणकहा चउत्थी उ । / 7375 ॥ आवायकहा इह रसवतीए, एवैयगाउ सागाऽऽई। एत्तियमेत्ता य घया''-इणो रसा पुण पौत्त त्ति ॥ 7376 ॥ निव्वावकहा भण्णइ, एत्तियमेत्ता उ वंजणपयारा । तह पक्कण्णविसेसा, एवैया तत्थ भोज्जे त्ति ॥ 7377 ॥ अह आरंभकहा पुण, जलथलखहयरजियाण उवओगो । एत्तियमेत्ताण फुडं, संजायै तत्थ भोज्जे त्ति ॥ 7378 ॥ निट्ठाणकहा एसा, सयं व पंच व सया सहस्सं वा। किं बहुणा लक्खाऽऽइ वि, उवजुज्जइ तत्थ भोज्जे त्ति ॥ 7379 / / देसकहा वि चउद्धा, छंदकहा विहिकहा वियप्पकहा । नेवत्थकहा य तहा, तत्थ य देसो उ मगहाऽऽई ॥ 7380 ॥ छंदो गम्माऽगम्मं, जह किर लाडाण माउलगधूया । गम्मा गोल्लाऽऽईणं, भगिणि च्चिय सा अगम्मेव ॥ 7381 ॥ अहवा उ उइच्चाणं, माउसवत्ती जहा भवे ग्म्मा। अण्णेर्सि नेव तहा, जणणि व्व इमा उ छंदकहा ॥ 7382 ॥ तप्पढमयाए जं जत्थ, भुज्जए सा भवे उ देस्विही। तीए कहा पुण जा सा, देसविहिकहा मुणेयव्वा ॥ 7383 ॥ अहवा विवाहभायण-भोयण मणिव्वए पसाहणाऽऽईणं । जा विरयणा विहीए, कहेह सा विहिकहा होइ ॥ 7384 ॥ अह होइ विगप्पकहा, तत्थ विगप्पो हु सास्निप्फ्त्ती। तह वप्पकूवसारणि-नैरेल्लगसालिरोप्पाऽऽई ॥ 7385 ॥ घरदेवउलविभागो, तहा निवेसो य गामनगराऽऽई । एमाऽऽईओ तस्स u, कहा भवे इह वियपकहा ॥ 7386 ॥ नेवत्थं इह भण्णइ, इत्थीपुरिसाण संतिओ वेसो। सो य दुहा साहाविय-भूसापच्चैयभेएणं ॥ 7387 ॥ तस्संसा निंदा वा, नेवत्थकहा भवे मुणेयव्वा । ई चौहा देसकहा, रायकहा भण्णए अहुणा ॥ 7388 ॥ सा वि चउद्धा भणिया, निज्जाणकहा तहेव ऐयाणे । होइ बलवाहणकहा, तह कोट्ठाऽगारकोसकहा ॥ 7389 ॥ गामनगराऽऽगराओ, निग्गमणं नरवैस्स निज्जाणं । एएसुं चिय जं पविसणं तु तं बेंति ऐजाणं ॥ 7390 ॥ निज्जाणं ऐयाणं, पडुच्च जं वण्णणं णरेंदस्स । सा किर निज्जाणकहा, ऐयाणकहा य होइ तहा ॥ 7391 ॥ तहा 208 Page #216 -------------------------------------------------------------------------- ________________ // 7382 // // 7393 // // 7394 // // 7395 // / / 7396 // / / 7397 // // 7398 // // 7399 // // 7400 // // 7401 // // 7402 // // 7403 // उद्दाम्स्द्द्दुण्दुहि-jhNkaarmilNtmNtisaamNto| करितुरयचक्किपाइक्क-चक्काकंतमहिवीढो करिपट्ठिसंनिविट्ठो, ssiscchhchttcaamraa''ddovo| नयराउ नीइ राया, राया व सुराण रिद्धीए वियरित्तु चित्तकीलं, कीलागिरिकाणणाऽऽइसु झिच्छ्ण्। तुरयखुरुक्खयखोणी-रयधूसरसयलसेण्णजणो भूभ्ण्ग्मोक्क्लिज्ज्ण्त्-ज्ण्त्साम्ण्त्क्प्पिय्प्न्नामो। अणवज्जवज्जिराऽऽउज्ज-मेस राया purama'Ii बलवाहणं तु भण्णइ, गयहयवेगसरकरहपभिईयं । तव्वण्णणस्सरूवा, वुच्चै बलवाहणकह त्ति हयगयरहजोहसमूह-दुम्महुम्महियभूरिरिउवग्गं । एवंविहं न सेण्णं, मण्णे अण्णस्स नरवइणो कोट्ठाऽगारा धण्णाऽऽलया u, कोसो य होइ भंडारो । तव्वण्णणं तु जं सा, कहा वि तण्णामपुव्वा उ नियभुयपरक्कमक्कन्त-रायकोसेहिं निच्च्व्त्तुण्तो। नियवंसजपुरिसपरं-पराऽऽगओ जयै से कोसो इच्चेयाओ चौरो, विगहाओ इमीसु कीरमाणीसु । जे दोसा ते भणिमो, तत्थित्थिकहाए ता पढमं daDhama'ppaNo परस्स य, मोहस्सुद्दीरणं थीखाओ। उद्दीरियमोहो पुण दूरुज्झियलज्जमज्जाओ किं किं न चिंतै मणे, असुहं किं किं न जंपइ गिराए । काएण किं व न कुणै, कए य तह पवयणुड्डाहो । इत्थीकहं कहतं, सौं दटुं च जेण छेयजणो । उग्गाराऽऽगारेहिं, इयमित्तो एस ई कलै जओवंकभणियाइं कत्तो, कत्तो addh'cchipecchiyvvaaiN| ऊससियं पि मुणिज्जइ, वियड्वजणसंकुले गामे एवं परेहिं परिकलिय-मज्झसारस्स तस्स तुच्छस्स । बंभव्वए वि कीरै, nUNama'saMbhAvaNA न कहं संभावणाचुतो पुण, चिंतै एवं piNa'tthi साहुत्तं । ता तं कयं वरं जं, अप्पाऽभिमयं ति तो मूढो इय चितिउं पमायै, न अट्ठदसठाणगाइं पेहेइ । हंभो ! 'त्थ दूसमाए, दुप्पज्जीवीपभीईणि । इय इत्थिकहादोसा, अहवा कमसो कहाचउक्के वि । दोसे भणामि ThANaM'ta-रुत्तगाहाचउक्केण आयपरमोहुदीरण-उड्डाहो सुत्तमाऽऽइपरिहाणी । बंभव्वए अगुत्ती, पसंगदोसा उ गमणाऽऽई AhAramaM'tareNa वि, गेहीओ जायए सइंगालं । अजींदियओ परिया-वाओ य अणुण्णदोसा य रागद्दोसुप्पत्ती, सपक्खपरपक्खओ उ अहिगरणं । बहुगुण इमो त्ति देसो, सौं गमणं च अण्णेसि चारियचोराऽभिमरेहि य मारियसंककाउकामा वा। भुत्ताऽभुत्तोहाणे, करेज्ज वा आसंसपओगं तहाजो जं किर कहै कहं, सो तप्परिणामपरिणओ sNto। तं कहै सौक्करिसं, काउं तरलिज्जइ य पायं तरलियचित्तो य नरो, saMtama'saMtaM पि patthuya'tthagayaM / गुणदोसं आरोवै, ता तस्स असच्चवाइत्तं ruiya'tthapayarisA''rovaNaM च रागाउ होंति तह दोसा । तप्पडिवक्खनिरसणं, एवं पुण रागिदोसित्तं तम्हा असच्चवाइत्त रागि दोसित्त कारणं विखा। सव्वा वि वज्जणिज्जा, अवज्जहेउ त्ति साहूणं विगहा परो पमाओ, विगहा सद्धम्मझाणविग्घयरी । विगहा अबोहिबीयं, विगहा सज्झाय-पलिमंथो विगहा अणत्थजणणी, paramama'saMbhAvaNApayaM विगहा । विगहा असिट्ठपयवी, लहुयत्तणकारिया विगहा विगहा य समीमहणी, विगहा संजमगुणाण हान्निक्री। विगहा गुत्तिविवत्ती, कुवासणाकारणं विगहा तम्हा विगहाउ विवज्जिऊण, हे अज्ज ! होज्ज तं निच्चं । nivvANaM'gama'vaMjhaM, सज्झायं पइ पयत्तपरो तप्परिसंतो संतो, संतोसं चिय मणे privhNto। संजमगुणाऽविरुद्धा, ता चेव कहा कहेज्ज जहा तेलोक्कतिलयकप्पं, पसवित्ता puttarayaNamaM'tammi / अन्तगडकेवलितं, पत्ता मुत्तिं च मरुदेवी पास्ण्द्दिव्य्न्न्प्व्न्नु-cchlNtmicchttpNsupddlenn| पिहियपहं पि न विहियं, दंसणरयणं च सुलसाए इय धण्णा इय पुण्णा, अण्णा मण्णे जयम्मि न्त्थित्थी। भुवणगुरुग्गिण्णगुणा, सुए वि सा चेव जं भणिया रागद्दोसविउत्तं, संतं बायालदोसपरिचत्तं । संजमपोसपवित्तं, निच्चमुवटुंभियचरित्तं सुत्तुत्तविहिनिउत्तं, सुमुहाजीवित्तमेत्तसंपण्णं । जुत्तं भत्तं भोत्तुं, उत्तमसाहुत्तणनिमित्तं आणंदसंदिराई, जिणिदचंदाण मंदिराई जहिं । अण्णयवैरेगगया, गुणा य तेरस इमे जत्थ ॥ 7404 ॥ ॥ 7405 // // 7406 // // 7407 // // 7408 // // 7409 // / / 7410 // // 7411 // // 7412 // // 7413 // // 7414 // // 7415 // // 7416 // // 7417 // // 7418 // / / 7419 // // 7420 // // 7421 // // 7422 // // 7423 // // 7424 // // 7425 // // 7426 // // 7427 // 209 Page #217 -------------------------------------------------------------------------- ________________ चिक्खल्लपाणथंडिल-वसहीगोरसजलाऽऽउले वेज्जे। ओसहनिचयाऽहिवै-पासंडा भिक्खसज्झाए ॥ 7428 ॥ साहम्मियजणपौरो, अणुड्डुओ आरिओ अप्च्च्न्तो। संजमगुणेक्कहेऊ, साहुविहाराऽरिहो देसो ॥ 7429 ॥ चंडभुयदंडमंडव-निवेसियाऽसेसचक्कवट्टिसिरी । नमिरनरनाहसिरमणि-मऊहविच्छुरियपयवीढो ॥ 7430 ॥ भरहो राया rynnN'-guliiyglnnubbhvntsNvego| अंतेउरमज्झगओ वि, केवलं झत्ति संपत्तो ॥ 7431 ॥ एवंविहाउ थीभत्त-देसनरनाहगोयराओ वि। धम्मगुणहेउयाओ, कहाओ ताओ न विकहाओ ॥ 7432 ॥ इय जै विगहागहगसिय-धम्मसारस्स परिगलंति गुणा । संजमगुणोवउत्तस्स, ता वरं चिट्ठिउं जुत्तं ॥ 7433 ॥ एस विकहापमाओ, भणिओ तब्भणणओ य पुण भ्न्निओ। मज्जाऽऽइलक्खणो खलु, पंचपयारो पमाओ वि ॥ 7434 ॥ अण्णं पि समयविउणो, जूयपमायं भणंति किर छ्त्तुण्। सो पुण लोगद्गस्साऽवि, बाहगो चेव निद्दिट्ठो ॥ 7435 ॥ इहलोगे ताव नरो दुज्ज्य्जूय्प्प्माय्स्त्तुजिओ। चौरंगबलसमेयं, सज्जो रज्जं पि हारेइ ॥ 7436 ॥ हारेइ धणं धण्णं, खेत्तं वत्थु सुवण्णयं रुप्पं । दुपयं चउप्पयं पि हु, निस्सेसं कुवियजायंच । / 7437 ॥ किं बहुणा अंगगयं पि, जाव कच्छोटयं पि हारित्ता । पहपडियपत्तकप्पड-पच्छाइयकडियलविभागो . ॥ 7438 ॥ हारियसव्वस्सो वि हु, देहाऽवयवं पि ह्त्थ्पायाऽऽई। उड्डिय जूयाराणं, जूयं चिय रमै मूढमणो ॥ 7439 ॥ ढिंढो रणाऽवणीए, अगणियात्थव्वओ सह परेहिं । जयबद्धमणो विलसइ, जूयारो रायपुत्तो व्व ॥ 7440 ॥ अहवाअगणियछुहापिवासो, अगणियसीउण्हदसमसगो य । अगणियात्तसुहदुहो, अगणियसयणाऽऽइपडिबंधो ॥ 7441 ॥ अगणियपरोवहासो, निप्पडिकम्मो निराऽऽव्र्न्न्देहो। जियनिद्दो थिरएगग्ग-धारणो पत्थुयत्थम्मि ॥ 7442 ॥ अण्णत्तो विणियत्तिय, तुर्ण्ग्त्र्त्र्लिण्दिय्प्प्स्रो। o! नज्जइ जूयारो, झाणोवगओ महरिसिव्व ॥ 7443 ॥ जरचीरियानिवसणो, लीहाल्य्ख्द्दिय्ख्र्द्दिय्स्रीरो। कंडूयणुट्ठियरेहो, समंतओ luliyakeso ya ॥ 7444 // khrphrussriircchvi-kddittghsnnutthhtthkinnjaalo| avaNiddayaratta'ccho, उवमिज्जइ केण जूयारो ॥ 7445 ॥ सो तारिसो वराओ, पिदिन्न्व्त्तुण्त्जूय्द्द्ध्राओ। पइखणावरोप्परविहिय-संपराओ अगाराओ ॥ 7446 ॥ कि पि हु अपावमाणो, हारै भज्जं पितं च मोएउं । चितेइ चोरियं पि हु, तप्परिणयमाणसो य तओ ॥ 7447 ॥ तत्थेव संपयट्टै, तहा पयट्टो य पावै पावो । सो तैयपावठाणग-वण्णियदोसे असेसे वि ॥ 7448 ॥ ओवाइयाइं इच्छइ, कुलदेवयजक्खसक्कमाऽऽईणं । निवडंतसमत्थाऽणत्थ-सत्थनित्थरणकज्जकए ॥ 7449 ॥ जहाअहियं sa'hio खिज्जौ, जूययरा खयमुवेंतु सव्वे वि। वसमंतु अणत्था पुण, हौ य अत्थो महं विउलो ॥ 7450 ॥ एवं च चिंतयंतो, अपुण्णवंछो वहं च बंधं च । रोहं अंगच्छेयं, तेहिंतो लहै मरणं पि ॥ 7451 ॥ एवं च कुलं सीलं, कित्ति मित्तिं परक्कम सकमं । सत्थं अत्थं कामं, जूयप्पसत्तो पणासेइ ॥ 7452 ॥ इय इहलोइयगुणवज्जिओ कहं सुगैहेउणो सम्मं । सक्को sama'jjiNeuM, गुणे जणे लद्धधिक्कारो ॥ 7453 ॥ पामाकंडुयणसुहेल्लि-tullama'vi vAsaNAjaNiyama'NuyaM / किर किं पि कामकीलाए, कामुओ कलयै सुहं पि ॥ 7454 ॥ नीरसचिरकालियहड्ड-खंडकवलणसमेण साणो व्व । जूयरमणेण किर किं, जूयारो पुण मुणै सोक्खं ॥ 7455 ॥ गेहसिरी देहसिरी, सिठ्ठत्तसिरी य सुहसिरी अहवा । इहपरलोयगुणसिरी, सज्जो जूयाओ जाइ खयं ॥ 7456 ॥ सुव्वंति य ettha'tthe, सत्थेसु अणेगहा कहाणाई । हारियरज्जाऽऽईणं, नलपंडवपमुहराईणं ॥ 7457 ॥ अण्णे पुण अण्णाणं, मिच्छानाणं च संसयं रागं । दोसं सुईए भंसं, अणाऽऽयरं तह य धम्मम्मि ॥ 7458 ॥ मणवयणकायजोगाण, duppaNihANANama'ha परं काउण्। पत्थुयपमायमेयं, अट्ठपयारं परूवेंति ॥ 7459 ॥ तत्थ य नाणाऽभावं, अण्णाणं नाणरासिणो बेंति । तं पुण सव्वाणं पि हु, जीवाणं दारुणो सत्तू ॥ 7460 ॥ कट्ठाण परमकट्टे, अहिट्ठिओ जेण एस ज्ण्तुग्न्नो। अप्पगयं पि हियाहिय-ma'TuM न मुणै मणागं पि । / 7461 ॥ नवरं नाणाऽभावो, थोवत्तविवक्खया इहं नेयो। नो पुण स सव्वह च्चिय, जहा इमा अणुदरी कण्णा ॥ 7462 ॥ 1. ढिंढो - पतितः, 210 Page #218 -------------------------------------------------------------------------- ________________ सातत्यस थेवत्तणे वि नाणस्स, मासतुसयाऽऽइयाण जै वि सुए। सुव्वंति केवलाई, बहुनाणत्तं खु तहवि वरं ॥ 7463 ॥ जओजह जह suyama'vagAhai, aisayarasapasaranibbharama'puvvaM / तह तह पल्हाइ मुणी, नवनवसंवेगसद्धाओ ॥ 7464 ॥ सुगुरुपरतंतयाए, सिद्धे वि हु मासतुसपमोक्खाणं । नाणित्ते अण्णाणं, बहुनाणाऽभावओ नेयं ॥ 7465 / / पायं पमायदोसा, जम्हा जायै jiyANama'NNANaM / कारणकज्जुवयारा, ता अण्णाणं चिय पमाओ ॥ 7466 ॥ नाणं पुण थेवं पि हु, भवंतमिह कि पि जायए सम्मं । अण्णं न तहा तं पुण, मिच्छानाणं मुणेयव्वं ॥ 7467 ॥ मिच्छत्तभणणओ च्चिय, हेट्ठा खलु तं निदंसियमिहेव । अह संसओ त्ति सो पुण, मिच्छानाणस्स cevaM'so ॥ 7468 // दोलायमाणमाणस-करणाओ देससव्वगो एस्। उप्पज्जंतो जीवा''-इएसु jiNadesiya'tthesu // 7469 // सम्मत्तमहारयणं, nimmalama'vi जेण कुणै ऐमलिणं । jiNa'paccayAda'kicco, जीवाऽऽइसु संसओ तम्हा ॥ 7470 ॥ रागदोसपमाया वि, हेट्टओ पेज्जदोसभणणेण । भणिय च्चिय ता ते वि हु, खमग ! तुमं परिचयसु जेण ॥ 7471 ॥ जं न लहै सम्मत्तं, लभ्रूण य जं न एइ संवेगं । विसयसुहेसु य रज्जइ, सो दोसो रागदोसाणं । ॥ 7472 ॥ न वि तं कुणै अमित्तो, सुट्ठ वि सुविराहिओ समत्थो वि । जं दो वि अणिग्गहिया, करेइ रागो य दोसो य ॥ 7473 ॥ इहलोए आयासं, अयसं च करेंति गुणविणासं च । पसवंति य परलोए, सारीरमणोगए दुक्खे । / 7474 ॥ धी! धी! अहो अकज्जं, जं जाणंतो वि रागदोसेहिं । phalama'ulaM कडुयरसं, तं चेव निसेवए जीवो । / 7475 ॥ को दुक्खं पावेज्जा, कस्स व सोक्खेहि विम्हओ होज्जा । को व न लभेज्ज मोक्खं, रागद्दोसा जै न होता ॥ 7476 ॥ तो बहुगुणनासाणं, सम्मत्तचरित्तगुणविणासाणं । न हु वसमाऽऽगंतव्वं, रागद्दोसाण पावाणं ॥ 7477 ॥ सुइभंसो पुण नेओ, जिणिदवयणस्स svnnviddhNso। सपरोभयाण विगहा-कलहाऽऽइविग्घकरणेणं ॥ 7478 ॥ एसो य महापावो, पयासिओ प्र्म्स्म्य्केऊहिण्। निबिडुक्कडनाणाऽऽवरण-कम्मबंधेक्कहेउ त्ति ॥ 7479 ॥ धम्मे अणाऽऽयरो पुण, पमायभेओ सुदारुणो चेव । धम्माऽऽयराउ जम्हा, समत्थकल्लाणनिप्फत्ती ॥ 7480 ॥ को नाम किर सकण्णो, कहिं पि चिंतामणि पि पावित्ता । कल्लाणेक्कनिहाणे, होज्जाऽणाऽऽयरपरो तत्थ ॥ 7481 ॥ दुप्पणिहाणतिगं पि हु, निस्सेसाऽणट्ठदंडमूलपयं । sammama'vagamma सुप्पणि-हाणतिगे चेव जइयव्वं ॥ 7482 ॥ एवं एस पमाओ, मज्जाऽऽइबहुप्पयारनिम्माओ । सद्धम्मगुणाऽवाओ, भणिओ कयकुगइविणिवाओ ॥ 7483 / / दव्वं खेत्तं कालं, भावं च पडुच्च भवकडिल्लम्मि । कट्ठाऽवत्था जायै जीवाणं एत्थ जा का वि । / 7484 ॥ तं सव्वं पि वियाणसु, इमस्स अच्चन्तकडुविवागस्स । jammaM'taranivvattiya-पावपमायस्स विप्फुरियं । / 7485 ॥ सुबहु पि suyama'hijjiya, sudIhama'vi पालिऊण परियायं । पावपमायपरवसा, मूढा हारंति सव्वं पि ॥ 7486 ॥ तं सामग्गिं संजमगुणाण, तं तारिसं महापयविं । ओहारेइ पमाई, धिरत्थु ही ! ही ! पमायस्स ॥ 7487 ॥ देवा वि दीणभावं, पच्छायावं प्र्व्व्स्त्ताऽऽई। jama'NubhavaMti फलं तं, jammaM'tarakayapamAyassa // 7488 // tiriyattama'NegavihaM, हीणनरत्तं च नारगतं c। जं जीवाणं तं पि हु, jamma'ntarakayapamAyaphalaM // 7489 // एसो परमत्थरिऊ, एसो परमत्थदारुणो न्रो। एसो परमत्थवाही, एसो परमत्थदारिदं । / 7490 ॥ eso paramatthakhao, eso prmtthdukkhsmvaao| eso परमत्थरिणं, जीवाणमिमो पमाओ जो ॥ 7491 ॥ सुयकेवली वि आहारगो वि, उवसमियसव्वमोहो वि। जै पडै पमायवसा, कहा वि ता का परेसिं तु । / 7492 ॥ धम्मो अत्थो कामो, मोक्खो य पमायओ priglNti। विरलतरंगुलिकरयल-निलीणसलिलं व पुरिसस्स ॥ 7493 ॥ इमिणा विडंबिओ एक्कसि पि जो होज्ज इहभवे जीवो। भवकोडिसयसहस्से, अडेज्ज स विडंबणानडिओ ॥ 7494 ॥ एयम्मि अणिग्गहिए, समग्गकल्लाणनिग्गहो विहिओ। अह निग्गहो पमायस्स, सयलकल्लाणपभवो ता ॥ 7495 ॥ इय भो देवाणुप्पिय!, पिया va iha niggaho pmaayss| vihio हियावहो होही, तुह ता तत्थेव कुण जत्तं ॥ 7496 ॥ evama'NusaTThidAre, savitthara'tthaM सभेयपडिभेयं । भणियं पमायनिग्गह-नामं तुरियं पडिदारं ॥ 7497 ॥ एत्तो पमायनिग्गह-निमित्तभूयं भणामि संखेवा । सव्वपडिबंधवज्जण-नामं पंचमपडिदारं ॥ 7498 ॥ अभिसंगलक्खणं खल. पडिबंधं बेंति बुद्धवयणविऊ । दव्वं खेत्तं कालं, भावं च पडुच्च सो चौहा ॥ 7499 ॥ 211 Page #219 -------------------------------------------------------------------------- ________________ तत्थ sacittama'cittaM, मीसंच तिभेयमिह भवेदव्वं । दुपयं चउप्पयं अपय-मिय पुणो तं तिहेक्केकं ॥ 7500 ॥ एवं च विसयभेया, तब्भेयण्णूहि स्म्य्केऊहिण्। saMkheveNa'kkhAo, नवभेओ दव्वपरिबंधो ॥ 7501 ॥ पढमो पुरिसित्थिसुगाऽऽइएसु, बीओ य हयगयाऽऽईसु । तइओ पुष्फफलाऽऽइसु, इय ता सच्चित्तदव्वगओ ॥ 7502 ॥ सगडरहाऽऽइसु तुरिओ u, पट्टखट्टाऽऽइएसु प्ण्च्मो। कणगाऽऽइएसु छट्ठो, इमो उ अच्चित्तदव्वगओ ॥ 7503 ॥ satta'TThamA उ कमसो, साऽऽहरणाऽऽवरणनरगयाऽऽईसु । नवमो य कुसुममाला''-इएसु इय मीसदव्वगओ ॥ 7504 ॥ अह गामनगरगेहा''-वणाऽऽइविसएसु खेत्त्प्द्दिब्ण्धो। काले वसंतसरया''-इएसुराओ दियाओ वा ॥ 7505 ॥ भावे पुण पडिबंधो, सुंदरसद्दाऽऽइगोयरा गिद्धी। अहवा उ कोहमाणा''-इयाण निच्चं अचाओ जो ॥ 7506 ॥ एसो य कीरमाणो, सव्वो वि दुरंतदीहदुहदाई । दिट्ठो विसिट्ठदिट्ठीहि, देसिए सासणे जइणे ॥ 7507 ॥ किंचजत्तियमेत्तो एसो, पडिबंधो तत्तिओ दुहो होइ । जायै जीवाण जओ, ता वरमेसो परिच्चत्तो ॥ 7508 ॥ एयम्मि अपरिचत्ते, न होइ चत्ता अन्न्त्थ्रिण्छोली। अह सो परिचत्तो ता, सा वि ह दूरं परिच्चत्ता ॥ 7509 ॥ पडिबंधो वि हु कीरै, जै ता त्व्विस्य्व्त्थुजाय्म्मि। सारत्तं किं पि भवे, अह नो ता किं च एएण ॥ 7510 ॥ पयैखणभंगुरेसु वि, पयैअसारेसु पयैतुच्छेसु । का भल्लिमा भणिज्जइ, संसारसमुत्थवत्थूसु - ॥ 7511 ॥ तहाहिकाओ करिकण्णचलो, रूवं पुण खणविणस्सरसरूवं । तारुण्णं पि परिमियं, लायण्णं दिण्णवेवण्णं ॥ 7512 ॥ सोहग्गं पि हु विहडै, विगलत्तमुवेंति इंदियाई पि। सरिसवमेत्तं पि सुहं, suragiriguruduhabhara'ktaM // 7513 // चवलत्तमुवेइ बलं, जीयं पि य जलतरंगतरलमिणं । सुमिणसमाणं पेम्मं, छायसरिच्छाओ लच्छीओ ॥ 7514 ॥ भोगा सुरचावचवला, संजोगा सिहिसिहोवमा सव्वे । तं na'sthi सेसवत्थु पि, किं पि जं सासयसहावं ॥ 7515 ॥ एवं च समत्थेस वि. भवत्थवत्थस सोक्खकज्जेण । कीरंतो पडिबंधो, संदर! दक्खेण परिणमिही ॥ 7516 ॥ जाओ न समं बंधुहि, किर तुमं न य मओ वि सह तेहिं । ताऽलं तेहिं पि समं, सुंदर! पडिबंधकरणेणं ॥ 7517 ॥ जं भवजलहिम्मि जिया, कम्ममहालहरिवेगवुब्भंता । संघडणविहडणाओ, लहन्ति ता कस्स को बंधू ॥ 7518 ॥ पुणरुत्तजम्ममरणे, चिरं भमंतो भवम्मि न हु कोई । अत्थि स जीवो जाओ, जो न मिहोऽणेगहा बंधू ॥ 7519 ॥ जंचेच्चा गंतव्वं, tama'ppaNijjaM कहं भवे नाम । इय चितिउंचएज्जा, बुहो सरीरे वि पडिबंधं ॥ 7520 ॥ चिरमुवयरियं विविहो-वयारकरणेहिं जै सरीरं पि। दरिसइ viyAramaM'te, ता sesa'tthesu का आसा । 7521 ॥ पडिबंधो बुद्धिहरो, पडिबंधो बंधणं धणियमुग्गं । पडिबंधो भवसंघो, पडिबंधं धीर! ता चयसु ॥ 7522 ॥ जै पुण तुमं महायस!, सक्को न हु सव्वहा इमं चइउं । पडिबंधं ता सुपसत्थ-वत्थुविसयं करेसु जओ । / 7523 ॥ तित्थयरे पडिबंधो, पडिबंधो सुविहिए जैजणे y। एसो पसत्थगो च्चिय, sarAgasaMjamajaINa'jja // 7524 // अहवा सिवसुहसाहग-गुणसाहणहेउगम्मि दव्वे वि । तह सिवसाहगगुणसा-हणाऽणुकूलम्मि खेत्ते वि ॥ 7525 ॥ तह सिवसाहगगुणसा-हणाऽवसरलक्खणम्मि काले वि। सिवसाहगगुणरूवे, भावम्मि वि कुणसु पडिबंधं ॥ 7526 ॥ एयं पि पसत्थपयत्थ-visayapaDibaMdhakaraNama'ccaMtaM / केवलनाणदिवायर-पयासविक्खंभगं भणियं ॥ 7527 ॥ एत्तो च्चिय जयगुरुवीर-नाहविसए वि बद्धपडिबंधो । सुचरियचरणो वि चिरं, न गोयमो केवलं पत्तो ॥ 7528 ॥ हंभो देवाणुप्पियं!, इह जै सुहवत्थुगोयरो वि इमो । एवंविहपरिणामो, पडिबंधो ता अलं तेण ॥ 7529 ॥ किं च suha'tthI जीवो, सुहं च संजोगओ इहं पायं । ता संजोगं इच्छइ, सो दव्वाऽऽईहिं सुहहेडं । / 7530 ॥ दव्वाण य निच्चवओ, खेत्ताणि वि निच्चमेव न रिके। कालो वि परावत्तै, एगसहावो न भावो वि ॥ 7531 ॥ संजोगो वि इमेहिं, जो होत्था अस्थि होही कोवि । कस्स वि सो सव्वो वि हु, नियमेण वियोगपज्जंतो ॥ 7532 ॥ एवं च वियोगांते, नियमा दव्वाऽऽइएहि स्ण्जोगे। दव्वाऽऽइसु पडिबंधो, कीरन्तो कं गुणं लहै ॥ 7533 ॥ अण्णं च जीवदव्वाऽऽइयाण-ma'varoppareNa अण्णत्तं । अण्णाऽऽयत्तं असुहं च, सुहं चिय परवसत्तेण ॥ 7534 ॥ जै पढम पि न काहिसि, अण्णाऽऽयत्तम्मि चित्त ! पडिबंधं । ता तध्वियोगजणियं, दुक्खं पि हु नेव पाविहिसि ॥ 7535 / / 212 Page #220 -------------------------------------------------------------------------- ________________ / / 7536 // // 7537 // // 7538 // // 7539 // // 7540 // // 7541 // // 7542 // // 7543 // // 7544 // // 7545 // जह जह किर पडिबंधं, संसारपयत्थवित्थरे कुणै । तह तह बंधै कम्मं, इह मूढो गाढगाढयरं एवं पि नो विभावै, पडिबंधो जत्थ कीरै पयत्थे । स खलु विणासी तुच्छो, विचित्तभवहेउओ य तओ बीहसु भीमभवाओ, उव्वियसु य पुव्व्विहिय्पावाओ। कुणसु पडिबंधचायं, जै इच्छसि अप्पणो पत्थं जह जह संगच्चाओ, तह तह कम्माण अवचओ होइ । जह जह सो पुण तह तह, आसण्णं होइ परमपयं आराहणाकयमणो, मुणिवर! सव्वं पि पावपडिबंधं । ता दूरमुज्झिऊणं, आयाऽऽरामो भवसु निच्चं पंचममेवं भणियं, पडिबंधच्चायनामपडिदारं । सम्मत्तविसयमेत्तो, छटुं paDidArama'kkhemi jama'NaMtammi वि न कयाइ, पत्तपुव्वं ऐइय्काल्म्मि। लंधिज्जइ गोपयमिव, जस्सामत्थेण भवजलही अल्लियै पाणिकमले, जस्स पभावेण mokkhsokkhsirii| जं च पवेसदुवारं, महल्लकल्लाणकोसस्स मिच्छत्तपबलहुयवह-तावियजीवाण जंच अमयं v। पडियारपयं पत्तं, सम्मत्तं खवग ! तं तुमए एत्थ य संपत्तम्मि, मा भाहिसि भीम्भ्व्भ्याहिण्तो। एयाऽणुगएहिं जओ, भवस्स सलिलंजली दिण्णो किंचनरयम्मि वरं ऐदीहरं पि, कालं ठिओ समं इमिणा । मा पुण एयविउत्तस्स, देवलोगे वि उववाओ जम्हा नरयाउ इहाऽऽगयाण, सुद्धस्स तस्स अन्नुभावा। सुव्वंति केसु वि सुए, तित्थयरत्ताऽऽइलद्धीओ सम्मत्तगुणविहीणस्स, देवलोगाओ पुण चुयस्सेह । पुढवाऽऽईसु वि गमणं, सुव्वै दीहट्ठिई य तहिं अंतोमुत्तमेत्तं पि, फासियं जै भवेज्ज कहवि इमं । ता एस अणाऽऽई वि हु, भवोयही गोपयं मण्णे dhaNavama'dhaNo वि पुरिसो, सम्मत्तमहाधणं हि jassa'sthi । इहभवसुही जै धणी, सुही सुदिट्ठी पैभवंपि sammattarayaNama'iyAra-पंसुपरिवज्जियं मणोभवणे । जस्स वियंभइ मिच्छत्त-तिमिरविहुरो कहं स भवे सव्वाऽइसयनिमित्तं, मणम्मि सम्मत्तलक्खणो मंतो । jassa'tthina तं पुरिसं, मोहपिसाओ chaleuma'laM जस्स मणोगयणयले, सम्मत्तदिवायरो परिप्फुरै । न कुमयजोइसचक्र, तम्मि पयासं पि पाउणै पासंडिदिट्ठिविस-विसयगो वि, स्म्म्त्त्दिव्व्म्न्निधारी। जो न हु कुवासणाविस-संकन्ती तस्स संभवै तो मा कासि पमायं, सम्मत्ते सव्वदुक्खखयजणगे । जेणेयपइट्ठाणाई, नाणतववीरियचरणाई नगरस्स जह दुवारं, मुहस्स चक्खं तरुस्स जह मूलं । तह जाणसु सम्मत्तं, वीरियतवनाणचरणाणं भावाऽणुरायपेमाऽणुराय-सुगुणाऽणुरायरत्तो य । धम्माऽणुरायरत्तो य, होसु जिणसासणे निच्चं अण्णो को वि पभावो, इमस्स निस्सेसगुणपहाणस्स । सम्मत्तमहारयणस्स, पावियस्सेह जं भणियं जस्स दिवसं पि एकं, सम्मत्तं निच्चलं जहा मेरू । संकाऽऽइदोसरहियं, न पडै सो नरयतिरिएसु दसणभट्ठो भट्ठो, न हु भट्ठो होइ चरणपन्भट्ठो । daMsaNama'muyaMtassa हु, परियडणं na'tthi संसारे सुद्धे सम्मत्ते अविरओ वि, अज्जिणइ तित्थयरनामं । जं आगमेसिभद्दा, हरिकुलपहु-सेणिया जाया कल्लाणपरंपरयं, लभंति जीवा विसुद्ध्स्म्म्त्ता। सम्मत्तमहारयणं, na'gghai ससुराऽसुरो लोगो सो च्चिय जयम्मि जाओ, पत्तं सम्मत्तरयणमिह जेण । अरहट्टजंतसरिसे, संसारे को किर न जाओ निज्जियचिंतामणिकप्प-पायवं ता लहित्तु सम्मत्तं । तुमए एत्थं सुंदर!, खणं पि जत्तो न मोत्तव्वो सम्मत्तजाणवत्तं, अप्पत्ता दुत्तरे भवसमुद्दे । एत्थ निमज्जिस्संति, तहा निमग्गा निमज्जंति सम्मत्तजाणवत्तं, पावित्ता दुत्तरंपि भवजलहिं । तिण्णा तरंति भविया, अचिरेण तहा तरिस्संति आराहणाकयमणो, मणोरहाणं पि दुल्लहं तम्हा । पावित्ता सम्मत्तं, धीर! तुम मा पमाएज्ज इहरा उ पमायपरस्स, पत्थुयाऽऽराहणा इमा तुज्झ । नाव व्व भट्ठिपत्ता, तडत्ति विहडिस्सइ नूणं सम्मत्तणामधेयं, छटुं paDidAramevama'kkhAyaM / अरिहाऽऽइछक्कभत्ती-विसयं अह सत्तमं भणिमो अरिहंत सिद्ध चेइय-आयरि उज्झाय साहुणो त्ति इमं । छक्कं सिवपुरपयवी-सत्थाहसमं मुणेऊण he khavaga! hrispyris-vsviysiyhiyysrruhssNto| भत्तीए धरसु सम्मं, निविग्धं patthuya'tthakae एगा वि किर समत्था, जिणभत्ती दुग्गिण्न्निवारेउण्। दुलहाई लहावेउं, आसिद्धिपरंपरसुहाई ॥ 7546 ॥ ॥ 7547 // // 7548 // // 7549 // // 7550 // // 7551 // / / 7552 // / / 7553 // / / 7554 // // 7555 // // 7556 // / / 7557 // / / 7558 // // 7559 // / / 7560 // / / 7561 // / / 7562 // / / 7563 // // 7564 // // 7565 // // 7566 // // 7567 // / 7568 // / / 7569 // // 7570 // // 7571 // // 7572 // 213 Page #221 -------------------------------------------------------------------------- ________________ किं पुण प्र्मेस्र्सिद्ध्-चेइयाऽऽय्रिय्वाय्गाऽऽईसु। भत्ती न होज्ज संसार-कंदनिक्कंदणसमत्था ॥ 7573 ॥ विज्जा वि ताण भत्तीए, सिद्धिमुवयाइ होइ फलदा y। किं पुण निव्वुइविज्जा, सिज्झिही अभत्तिमंतस्स ॥ 7574 ॥ तेसिं आराहणनायगाण न करेज्ज जो नरो भत्ति । विहलेइ संजमं सो, ऊसरमहिववियसालि व ॥ 7675 ॥ बीएण विणा सस्सं, इच्छइ सो vAsama'bbhaeNa विणा । आराहणमीहै जो, आराहगभत्तिविरहेण ॥ 7576 ॥ विहिववियस्स वि सस्सस्स, जह य निप्फावगं भवै वास्ण्। तह आराहगभत्ती, तवदंसणनाणचरणाणं ॥ 7577 ॥ एक्कक्कगोयरा वि हु, अरिहाऽऽइसु सुहपरंपरं जणइ । भत्ती उ कीरमाणा, कणगरहनिवो इहं नायं ॥ 7578 ॥ तहाहिसुंदरपैकयरक्खा, सुदीहरच्छा सुवच्छकलिया य । जा महिल व्व विरायै, तीसे मिहिलाए नयरीए ॥ 7579 ॥ आसी कणगरहनिवो, जस्स रविस्स व पयावपसरेण । hayama'rikulama'sirIyaM, संकुइयं कुमुयसंडं व ॥ 7580 ॥ पणइजणजणियतोसं, अवरोप्परदूरवज्जियपओसं । तस्स य नीइपहाणं, रज्जसुहं भुंजमाणस्स ॥ 7581 ॥ एगम्मि अवसरे रयण-रुइरसिंहासणे nisnnnnss। दूरोणामियसिरसा, विण्णत्तं संधिपालेण ॥ 7582 ॥ देव! maha'cchariyamimaM, जं जिप्पइ दिणयरो वि तिमिरेण । केसरिकिसोरकेसर-सडा वि तोडिज्जइ मिगेण ॥ 7583 ॥ चिरकालपेसियं तुम्ह, संतियं तित्तियं पि चौरंगं । सेण्णं भज्जइ उत्तर-दिसिनाहमहिंदसीहेण ॥ 7584 ॥ किर तप्पउत्तिविणिउत्त-गूढपुरिसेहि सिग्घमाऽऽगंतुं । इण्हेइं चिय मह कहिओ, जहट्ठिओ समरवुत्तंतो ॥ 7585 ॥ तत्थ य जो तुम्ह पसाय-ठाणमाऽऽसि कलिंगनरनाहो । सो पडिवक्खेण समं, पडिवण्णो bheyama'vilajjo // 7586 // कुरुदेसाऽहिवई वि हु, तुह सेणाऽहिवपओसदोसेण । tavvelama'vakkaMto, raNaM'gaNAo अदक्खिण्णो ॥ 7587 ॥ अण्णे य काल्कुण्ज्र्-सिरिसेह्र्स्ण्क्राऽऽइसाम्ण्ता। ओसरिया समराओ, दट्टण विसंहयं सेण्णं ॥ 7588 ॥ एवं च मत्तकरिकर-चूरिज्जंतप्पहाणरहनिवहं । रहनिवहचूरणुत्तट्ठ-तुरयहम्मतनरनियरं ॥ 7589 ॥ nrniyrpddnnduggm-mggaa''ulsNcrNtvrsuhddN| वरसुहडपरोप्परभिडण-वाउलिज्ज तसेण्णजणं ॥ 7590 ॥ सेण्णजणमुक्कपोक्कार-बोलनासंतकायरनरोहं । हयजोहं जमगेहं, तुह सेण्णं पावियं रिउणा ॥ 7591 ॥ एवं सोच्चा भालयल-घडियविगरालभिउडिणा रण्णा । ताडाविया गुरुरवा, पयाणयाऽऽवेइया भेरी ॥ 7592 ॥ अह मेहसंघनिग्घोस-निब्भरेणं वेण लहु तीए । मुणियपयाणपओयण-मुवट्ठियं चाउरंगबलं ॥ 7593 ॥ ताहे तेणाऽणुगओ, कणगरहमहीवई दढं कुविओ। अविलंबियप्पयाणेहि, सत्तुणो bhUmima'Nupatto // 7594 // अह तं आगयमुवलक्खिऊण, uvvuuddhgaaddhrhsenn| पडिरिउणा पारद्धो, सुमहतो स्म्र्स्र्भो। ॥ 7595 ॥ अह मुक्कचक्कनारायवग्ग, उत्थरिय सुहड तेइण उदग्ग । कंकणमणिकंतिकयाऽवरोह, नं कुवियकयंतह दित्त्त्थिछोहा। 7596 ॥ मणपवणवेगतुरयाण थट्ट, रिउसेण्णिण सह जुज्झिण प्य्त्त्त्त्। हयदंड सहहिं पुंडरीयजाल, भुजेवि चत्त नं जमिण थाल ॥ 7597 ॥ पडिवक्खखग्गनिल्लुणियकंठ, र्न्न्क्म्म्न्न्तोसिय्तिय्स्व्ण्त्थ्। णियसामिकज्जपरिचत्तदेह, कयकिच्च नाइ नच्चिय सुजोह ॥ 7598 ॥ रुहिरद्दमुंडमंडियधरित्ति, रत्तुप्पलेहिं नं रइय भित्ति । दोहंडियकुंजर भूमिवडिय, नं रेहहि अंजणकूड खुडिय ॥ 7599 / / इय एवंविहसंगरि बहुजणखयकरि, वढ्तै मिहिलाऽहिवेन्न्। नियकुंजरु चोयाविउ रणपहे ठाविउ, रिउसवडम्मुह दुद्धरिण एत्थंतरम्मि मंतीहिं, जंपियं देव ! विरमह र्न्नाओ। मा पूरह सत्तूणं मणोरहे, नियह नियसत्ति ॥ 7601 ॥ वामदासत्तो एसो हि उत्तरदिसा-नराऽहिवो स्म्र्क्म्म्प्रिह्त्थो। तियसकयपाडिहेरो, पयंडपक्खो महासत्तो ॥ 7602 ॥ एयं गूढचरेहिं, णिवेइयं अम्ह संपयं चेव । ता न खमं खणमेत्तं पि, अच्छिउं एत्थ थाणम्मि ॥ 7603 ॥ अजहाबलमाऽऽरंभो य, देव! मूलं वयंति मच्चुस्स । ता सव्वपयारेहिं वि, अप्प च्चिय रक्खियव्वो त्ति ॥ 7604 ॥ अविदलियबलो इण्डिं पि, जै तुमं देव ! विरमसि र्न्नाओ। ता अकलियमज्झो निय-पुरि पि पावेसि निविग्धं ॥ 7605 ॥ इहरा विहिवसविहडिय-विजयस्स परेहिं bhggpsrss। असहायस्स य एत्तो, पलायणं पि हुन तुह सुलहं ॥ 7606 ॥ इय मंतिवयणगाढो-वरोहओ निब्भओ विक्न्न्ग्र्हो। ओसरिओ समराओ, phuDama'vasaraveiNo गरुया ॥ 7607 ॥ 214 Page #222 -------------------------------------------------------------------------- ________________ पडिभग्गं पडिवक्खं, पलायमाणं महेंदसीहो वि। अवलोइऊण चलिओ, करुणाए अकयतप्पहरो ॥ 7608 ॥ अह जायमाणभंगो, hiyaya'bbhaMtaraphuraMtadaDhasogo / अप्पाणं निहयं पिव, मण्णंतो कणगरहराया ॥ 7609 ॥ पेच्छइ विणियत्तंतो, तियसाऽहिवनिवहविहियपयसेवं । सिरिमुणिसुव्वयसामि, समोसढं सुसुमारपुरे ॥ 7610 ॥ ताहे duurujjhiyraay-ciNdhuvsNtdhriynevttho| tikkhutto दाऊणं, पयाहिणं गाढभत्तीए । / 7611 ॥ जयनाहं वंदित्ता, गणधरमणिकेवलीहिं परियरियं । सुद्धमहीए निसण्णो, नरनाहो धम्मसवणत्थं । / 7612 ॥ खणमेत्तं च निसामिय, सामिगिरं समरवैयरं स्रिउण्। परिचिंतिउं पयत्तो, dhira'tthu मह जीवियव्वस्स ॥ 7613 ॥ जस्स तह सत्तुपडिहय-परक्कमस्स प्न्न्त्त्त्थ्सार्स्स्। अवहरियपुव्वसुकया, वित्थरिया dhaNiyama'pasiddhI // 7614 // evama'NuciMtayaMto, विच्छायमुहो महीवई सामि । नमिऊण निक्खमंतो, ओसरणाओ सकरुणेण ॥ 7615 ॥ विज्जुप्पभनामेणा'-सुरेंदसामाणिएण देवेण । भणिओ भद्द ! किमेवं, पहरिसठाणे वि तुममेत्थ । ॥ 7616 ॥ hiyaya'bbhaMtaranikkhitta-तिक्खसल्लो व वहसि संतावं । करमलियनलिणतुल्ले, गयसोहे धरसि नयणुल्ले ॥ 7617 ॥ सायरकयप्पणामेण, तयणु मिहिलाऽहिवेण पडिभणियं । सयमेव मुणह तुब्भे, जहट्ठियं किमिह साहेमि ॥ 7618 ॥ चिरकालवोलियाणि वि, अच्चंतं दूरकालभावीणि । जे किर मुणंति कज्जाणि, तेसिं नणु केत्तियं एवं ॥ 7619 ॥ एवं रण्णा भणिए, ओहिण्णाणेण नायपरमत्थो । विज्जुप्पभो सुरवरो, पयंपिउं एवमाऽऽढत्तो ॥ 7620 ॥ रिउपरिभवलक्खणतिक्ख-दुक्खमुव्वहसि tumama'ho ! हिये। दुक्खविमोक्खणमूला य, गिज्जए जिणवरे भत्ती ॥ 7621 ॥ ता नरवर! जयगुरुपाय-पउमवंदणविहीए तुज्झ अहं । तुट्ठो अह सत्तुजयं, ममाऽणुभावेण कुणसु लहुं ॥ 7622 / / इय तियसवयणमाऽऽयण्णिऊण, राया वियासिमुह्क्म्लो। सेण्णाऽणुगओ सहसा, पडिपडिवक्खं पडिनियत्तो ॥ 7623 ॥ अह भूरिसमरसंपण्ण-विजयगव्वो पुणो वितं इंतं । सोच्चा महेंदसीहो, सज्जीहौं ठिओऽभिमुहो * ॥ 7624 ॥ जुझं च समावडियं, नवरं विज्जुप्पभप्पभावेण । मिहिलाऽहिवेण विजिओ, महिंदसीहो पढममेव ॥ 7625 ॥ अवहरिय पुव्व्प्ग्घिय्-ह्त्थितुर्गाऽऽइविविह्र्ज्ज्ण्गे। सेवं च गाहिऊणं, मुक्को तत्थेव रज्जम्मि ॥ 7626 ॥ अह निज्जियजेयव्वो, कणगरहो आगओ निय्य्न्य्रिण्। सरयनिसायरकरगोर-लद्धकित्ती जए जाओ ॥ 7627 ॥ अवरम्मि य पत्थावे, विसुद्धलेसाए वट्टमाणो सो। परिचितिउं पवत्तो, अहो जिणिदस्स माहप्पं । / 7628 ॥ jama'haM तैया वंदण-मेत्तेण वि vaMchiya'tthama'ccatthaM / पत्तो मणोरहाण वि, अगोयरं नूण लीलाए ॥ 7629 ॥ एवं च सो च्चिय परं, परमप्पा कप्पपायवप्पडिमो । इहपरभवभाविरभद्द-करणसीलो जएक्कपहू ॥ 7630 ॥ अणुसरणिज्जो भवै त्ति, चितिउं सुव्वयस्स पामूले । पडिवण्णो पव्वज्जं, राया काउंच तं विहिणा ॥ 7631 ॥ गुणगणहरगणहरनाम-गोयकम्मं च baMdhiUNaM'te । मरिउं देवो जाओ, महिड्डिओ भासुरसरीरो ॥ 7632 ॥ तत्तो चुओ य सुकुले, माणुस्सं पाविऊण भोगे y। तित्थयरपायमूले निक्खमिउं गणहरो हौं ॥ 7633 ॥ निम्मूलुम्मूलियभव-महहुमो पत्तकेवलाऽऽभोगो । जरजम्ममरणरहियं, निव्वाणं पाविही परमं ॥ 7634 ॥ एवंविहोत्तरोत्तर-कल्लाणनिबंधणं मुणेऊणं । अरिहाऽऽईसुं भत्ति, खवग ! तुमं सम्ममाऽऽयरसु ॥ 7635 ॥ अरिहाऽऽइछक्कभत्ति त्ति, सत्तमं दारमिय मए वुत्तं । अट्ठममिओ भणिस्सं, पंचनमोक्कारपडिदारं ॥ 7636 ॥ हंभो खवगमहामुणि ! पारद्धविसुद्धधम्माणुबंधं । बंधवभूयाण जिणाण-मिहि तह सव्वसिद्धाणं ॥ 7637 ॥ आयारपालयाणं, आयरियाणं च सुत्तदाईणं । उज्झायाणं सिवसाहगाण तह सव्वसाहूणं ॥ 7638 ॥ निच्चं भव उज्जुत्तो, samAhiya'ppA फीन्न्कुविय्प्पो। सिद्धिसुहसाहणम्मि, नूण नमोक्कारकरणम्मि ॥ 7639 ॥ जेणेस नमोक्कारो, सरणं संसारसमरपडियाण । kAraNama'saMkhadukkha-क्खयस्स हेऊ सिवपयस्स ॥ 7640 ॥ कल्लाणकप्पतरुणो, अवंझबीयं पयंडमायंडो । भवहिमगिरिसिहराणं, पक्खिपहू पावभुयगाणं ॥ 7641 ॥ आमूलुक्खणणम्मि, वराहदाढा दरिद्दकंदस्स । रोहणधरणी पढमु-ब्भवंतसम्मत्तरयणस्स ॥ 7642 ॥ कुसुमोग्गमो य सोग्गइ-आउयबंध(मस्स निविग्घं । uvalaMbhaciMdhama'malaM, विसुद्धसद्धम्मसिद्धीए ॥ 7643 ॥ अण्णं ca1. पक्खिपहू = पक्षिप्रभुः - गरुडः, 215 Page #223 -------------------------------------------------------------------------- ________________ // 7644 // // 7645 // // 7646 // // 7647 // // 7648 // / / 7649 // / / 7650 // // 7651 // // 7652 // // 7653 // // 7654 // एयस्स झाविहिविहिय्-स्व्वाराह्न्नाप्यार्स्स्। कामियफलसंपायण-पहाणमंतस्स य पभावा सत्तू वि होइ मित्तो, तालौडविसं पि जायए अमयं । भीमाऽडवी वि वियरै, चित्तरई वासभवणं व चोरा वि रक्खगत्तं, उवेंति साऽणुग्गहा भवंति गहा । अवसौणा वि हु सुहसौण-साहणिज्जं जणंति फलं जणणीओ इव न कुणंति, डाइणीओ वि thovama'vi पीद्द्ण्। पभवंति न रुद्दा मंत-तंतजंतप्पयारा वि पंकयपुंजो व्व सिही, सीहो गोमाउओ व्व व्न्न्ह्त्थी। मिगसावो व्व विहावै, पंचनमोक्कारसामत्था एत्तो च्चिअ सुमरिज्जइ, निसियणउट्ठाणखलणपडणेसु । सुरखेयरपभिईहिं वि, एसो परमाए भत्तीए धण्णाण मणोभवणे, स्द्धाभुमान्न्व्द्द्द्दिनेहिल्लो। मिच्छत्ततिमिरहरणो, वियरै नवकारवरदीवो जाण मणवणणिगुंजे, रमै न्न्मोक्कार्केस्रिकिसोरो। ताणं अणिट्टदोघट्ट-घट्टघडणा न नियडे वि ता निबिडनिगडघडणा-गुत्ती ता वज्जपंजरनिरोहो । नो jAva'jjavi जविओ, एस नमोक्कारवरमंतो दप्पिट्ठदुट्ठनिट्ठर-सुरुट्ठदिट्ठी वि होइ ताव परो । नवकारमंतचिंतण-पुव्वं न पलोइओ जाव maraNaraNaM'gaNagaNasaMgame गमे गामनगरमाऽऽईणं । एयं सुमरंताणं, ताणं संमाणणं च भवे थाज्ल्मान्न्म्न्निफ्फुन्न्न्न्-प्फार्फ्न्निविफ्न्नाग्न्नाहिण्तो। पसरंतकिरणभरभग्ग-भीमतिमिरम्मि पायाले चिन्ताऽणंतरघडमाण-mANasA''NaMdiiMdiya'tthA jN| विलसंति दाणवा किर, तं पि नमोक्कारफुरियलवो जंपिय विसिटुपयवी-विज्जाविण्णाणविणयनयनिउणं । अक्खलियपसरपसरंत-कंतजसभरियभुवणयलं accaMta'Nurattakalatta-पुत्तपामोक्खसयलसुहिसयणं । आणापडिच्छणुच्छाहि-दच्छगिहकम्मकारिजणं अच्छिण्णलच्छिविच्छड्डु-सामिभोइत्तवियरणपहाणं । रायाऽमच्चाऽऽइविसिट्ठ-लोयपयईबहुमयं च जहचिंतियफलसंपत्ति-सुंदरं दिण्णदुक्कहचमकं । पाविज्जइ मणुयत्तं, तं पि नमोक्कारफललेसो जंपिय सव्वंगपहाण-लडहचउसट्ठिसहसविलयालं । बत्तीससहस्समह-प्पभावभासंतसामन्तं pvrpursrischnnnnvi-गाम्कोद्दीक्द्द्प्प्दूप्प्स्र्ण्। सुरनयरसरिसपुरवर-बिसत्तरीसहससंखालं बहुसंखखेडकब्बड-मडंबदोणमुहपमुहबहुवसिमं । दीसंतकंतसुंदर-संदणसंदोहदिण्णदिहिं परचक्ककप्पणाऽणप्प-दप्पपाइक्कचक्कसंकिण्णं । पगलंतगंडमंडल-पयंडदोघट्टथट्टिल्लं mnnpvnnjvnncNcl-khurukkhykhonnitlturNgaalN| सोलससहस्सपरिसंख-जक्खरक्खापरिकिण्णं नवनिहिचोद्दसरयण-ppabhAvapAubbhavaMtasayala'tthaM / छक्खंडभरहखेत्ता'-हिवत्तणं लब्भए भुवणे तं पि हु किर सद्धासलिल-सेयपरिखुड्डियस्स त्स्सेव्। पंचनमोक्कारतरुस्स, को वि फलविलसियविसेसो जं पि य siydevN'suy-sNvuysursynnsuNdrucchNge| sippipuDaM'to मुत्ताहलं व उववज्जई तत्तो आजम्मं रम्मतणू, आज्म्म्मुद्ग्ग्जोव्व्न्नाऽव्त्थो। आजम्मं रोगजरा-रयसेयविवज्जियसरीरो आजम्मं haaruvs'ttri-म्ण्स्रुहिराऽऽइत्न्नुम्ल्विमुक्को। आजम्मं अमिलायन्त-मल्लवरदेवदूसवरो uttttjcckNcnn-trunndivaayrsmpphsriiro| पंचप्पहरयणाऽऽहरण-किरणकब्बुरियदिसियक्को अक्खंडगंडमंडल-ललंतकुंडलपहापहासिल्लो । रमणीयरसणामरण-रमणीगणमणहरो कि च गहचक्कमेक्कहेलं, पाडेउं भूयलं भ्माद्देउण्। सयलकुलाऽचलचक्कं, चूरेउं तह य लीलाए माणसपमहमहासर-सरियादहसायराण सलिलाई । पलयपवणो व्व समकाल-मेव सत्तो विसोसेठ तेलोक्कपूरणत्थं झत्ति विउव्विय्म्ह्ल्ल्भुरूवो। परमाणुमेत्तरूवो वि, तह य हौं लहु समत्थो तह एक्ककरंगुलिपंचगस्स, patteyama'ggabhAgesu / मेरुपणगाउ एक्केक्क-मेक्ककालं धरणसत्तो किं बहुणा सन्तं पि हु असंतयं तह asaMtama'vi संतं । वत्थु एक्कखणे च्चिय, daMseuma'laM करेउं च न्मिर्सुर्विस्र्सिर्म्न्नि-मूह्रिण्छोलिविच्छुरिय्पाओ। भूभंगाऽऽइट्ठपहिट्ठ-संभमुट्ठितपरिवारो ciNtaa'nnNtrshstti-स्ण्घ्द्द्ताऽन्न्क्ल्विस्य्ग्न्नो। अणवरयरैरसाऽऽविल-विलासकरणेक्कदल्ललिओ निम्मलओहिण्णाणा-'निमेसदिट्ठीए दिऌत्त्त्थ्व्वो। समकालोदयसमुर्वित-सयलसुहकम्मपयई य ॥ 7655 ॥ ॥ 7656 // // 7657 // // 7658 // // 7659 // // 7660 // // 7661 // // 7662 // / / 7663 // // 7664 // // 7665 // // 7666 // // 7667 // // 7668 // // 7669 // // 7670 // // 7671 // // 7672 // // 7673 // // 7674 // // 7675 // // 7676 // // 7677 // // 7678 // // 7679 // // 7680 // 216 Page #224 -------------------------------------------------------------------------- ________________ रिद्धिप्पबंधबंधुर-विमाणमालाऽहिवत्तणं सुइर्ण्। पालै अखलियपसरं, सुरलोए किर सुरेंदो वि ॥ 7681 ॥ तं पि असेसं जाणसु, सम्मं sbbhaavgbbhvihiyss| पंचनमोक्काराऽऽरा-हणस्स लीलाइयलवोत्ति ॥ 7682 ॥ उढाऽहोतिरियतिलोग-रंगमज्झम्मि ऐस्य्विसेसो। दव्वं खेत्तं कालं, भावं च पडुच्च चोज्जकरो ॥ 7683 ॥ दीसइ सुणिज्जए वा, जो को वि हु कहवि कस्स वि जियस्स । सव्वो वि सो नमोक्कार-सरणमाहप्पनिप्फण्णो ॥ 7684 ॥ जलदुग्गे थलदुग्गे, पव्वयदुग्गे मसाणदुग्गे वा । अण्णत्थ वि दुत्थपए, ताणं सरणं नमोक्कारो ॥ 7685 ॥ वसियरणुच्चाडणथोभ-णेसु पुरखोभथंभणाऽऽइसु य । एसो च्चिय पच्चलओ, तहा पौत्तो नमोक्कारो ॥ 7686 ॥ maMtaM'tarapAraddhAI, जाइं कज्जाइं ताई वि समेइ । ताणं चिय नियसुमरण-पुव्वाऽऽरद्धाण सिद्धिकरो ॥ 7687 ॥ ता सयलाओ सिद्धीओ, मंगलाइं च अहिलसंतेण । सव्वत्थ सया सम्मं, चितेयव्वो नमोक्कारो ॥ 7688 ॥ जागरण-सुयण-छीयण-चिट्ठण-चंकमण-खलण-पडणेसु । एस किर परममंतो, अणुसरियव्वो पयत्तेणं ॥ 7689 ॥ जेणेस नमोक्कारो, पत्तो पुण्णाऽणुबंधिपुण्णेणं । नारयतिरियगईओ, तस्साऽवस्सं निरुद्धाओ ॥ 7690 ॥ न स पुणरुत्तं पावै, कया वि किर अय्स्नीय्गोत्ताई। jammaM'tare वि दुलहो, तस्स न एसो नमोक्कारो ॥ 7691 ॥ जो पुण सम्मं गुणिउं, नरो nmokkaarlkkhm'kkhNddN| पूएइ जिणं संघ, बंधै तित्थयरनामं सो ॥ 7692 ॥ होन्ति नमोक्कारपभा-वओ य jammaM'tare वि किर तस्स । जाईकुलरूवाऽऽरोग्ग-संपयाओ पहाणाओ ॥ 7693 ॥ ताव न जायै चित्तेण, चितियं पत्थियं च वायाए । काएण य पारद्धं, जाव न सरिओ नमोक्कारो ॥ 7694 ॥ अण्णं च इमाउ च्चिय, न होइ मणुओ कयाइ संसारे । दासो पेसो दुहगो, नीओ विगलिंदिओ चेव ॥ 7695 ॥ इहपरलोयसुहयरो, इह्प्र्लोय्दुह्द्ल्न्न्प्च्च्लो। एस परमेट्ठिविसओ, भत्तिपउत्तो नमुक्कारो ॥ 7696 ॥ किं वण्णिएण बहुणा, तं नत्थि जयम्मि जं किर न स्क्को। काउं एस जियाणं, भत्तिपउत्तो नमुक्कारो ॥ 7697 ॥ जै ताव परमदुलहं, संपाडइ परमपयसुहं पि इमो । tAvada'NusaMgasajjhe, tada'NNasokkhammi का गणणा ॥ 7698 ॥ पत्ता पाविस्संति, पाविन्ति य परमपयपुरं जं ते। पंचनमोक्कारमहा-रहस्ससामत्थजोगेणं । / 7699 ॥ सुचिरं पि तवो तवियं, चिण्णं चरणं सुयं च बहु पढियं । जै ता न नमोक्कारे, रई तओ तं गयं विहलं । / 7700 ॥ cauraM'gAe वि सेणाए, नायगो दीवगो जहा होइ । तह भावनमोक्कारो, दंसणतवनाणचरणाणं ॥ 7701 ॥ भावनमोक्कारविवज्जियाई, जीवेण अकयकज्जाई । गहियाणि य मुक्काणि य, अणंतसो दव्वलिंगाई ॥ 7702 ॥ तम्हा नाऊणेवं, जत्तेण तुमं पि भावणासारं । आराहणाकयमणो, मणम्मि सुंदर ! तयं धरसु ॥ 7703 ॥ हंभो देवाणुप्पिय!, पुणरुत्तं पत्थिओ सि एत्थ तुमं । संसारजलहिसेउं, सिढिलेज्जसु मा नमोक्कारं ॥ 7704 ॥ जं एस नमोक्कारो, जम्मजरामरणदारुणसरूवे । संसाराऽरण्णम्मि, न मंदपुण्णाण संपडै ॥ 7705 ॥ विज्झइ राहा वि फुडं, उम्मूलिज्जइ गिरी वि मूलाउ । गम्मै गयणयलेणं, दुलहो य इमो नमोक्कारो ॥ 7706 ॥ savvattha'NNattha वि धीधणेण, सरणं ति एस स्रिय्व्वो। सविसेसं पुण एत्थं, समहिगयाऽऽराहणाकाले ॥ 7707 ॥ आराहणापडागा-गहणे हत्थो इमो नमोक्कारो । सग्गाऽपवग्गमग्गो, doggaidAra'ggalA गरुई ॥ 7708 ॥ पढियव्वो गुणियव्वो, सुणियव्वो sama'Nupehiyavvo y| esa'NNayA वि निच्चं, किमंग पुण मरणकालम्मि ॥ 7709 ॥ गेहे जहा पलित्ते, सेसं मोत्तूण लेइ त्स्सामी। एगं पि महारयणं, आवैनित्थारणसमत्थं ॥ 7710 ॥ आउरभए भडो वा, अमोहमेक्कं पि लेइ जह सत्थं । आबद्धभिउडिभडसं-कडे रणे कज्जकरणखमं ॥ 7711 ॥ एवं न आउरत्ते, सक्को बारसविहं सुयक्खंधं । सव्वं पि विचितेउं, सम्मं तग्गयमणो वि तओ ॥ 7712 ॥ मोत्तुं पि bArasaM'gaM, स एव मरणम्मि कीरए सम्मं । पंचनमोक्कारो खलु, जम्हा सो bArasaMga'ttho // 7713 // सव्वं पि bArasaM'gaM, परिणामविसुद्धिहेउमेत्तागं । तक्कारणभावाओ, कह न tada'ttho नमोक्कारो ॥ 7714 ॥ तग्गयचित्तो तम्हा, sama'NusarejjA विसुद्ध्सुह्लेसो। तं चेव नमोक्कारं, कयत्थयं मण्णमाणो उ ॥ 7715 ॥ को नाम किर सकण्णो, कण्णाऽमयसच्छहं नमोक्कारं । नो आयरेज्ज मरणे, रणे व्व सुहडो जयपडागं ॥ 7716 ॥ एक्को वि नमोक्कारो, परमेट्ठीणं पगिट्ठभावाओ । सयलं किलेसजालं, जलं व पवणो पणोल्लेइ ॥ 7717 ॥ 1. अणुसंगसझे - प्रसङ्गसाध्ये - प्रासङ्गिके इत्यर्थः, 21che. Page #225 -------------------------------------------------------------------------- ________________ संविग्गेणं मणसा, अखलियफुडमणहरेण य सरेण । पउमाऽऽसणिओ करबद्ध-जोगमुद्दो य काएणं ॥ 7718 ॥ सम्म संपुण्णं चिय, समुच्चरेज्जा सयं णमोक्कारं । उस्सग्गेणेस विही, अह बलगलणे तहा न पहू ॥ 7719 ॥ तण्णामाऽणुग असिया-उस त्ति, पंचक्खरे तहवि सम्मं । निहुयं पि परावत्तेज्ज, कह वि अह tattha'vi असत्तो ॥ 7720 ॥ ता झाएज्जा ओमिति संगहिया जं इमेण अरहंता । असरीरा आयरिया, उवझाया मुणिवरा सव्वे । / 7721 ॥ एयण्णामाऽऽइनिसण्ण-वण्णसंधिप्पयोगओ जम्हा । सद्दण्णुएहि एसो, ओंकारो किर विणिद्दिट्ठो ॥ 7722 ॥ एयज्झाणा परमे-ट्ठिणो फुडं झाइया भवे पंच । अहवा जो एयं पि हु, झाएउं होज्ज असमत्थो । / 7723 ॥ सो पासट्ठियकल्लाण-मित्तवग्गेण पंचनवकारं । निसुणेज्ज पढिज्जंतं, हिययम्मि इमं च भावेज्जा ॥ 7724 ॥ एसो स सारगंठी, एस स को वि हु दुलंभलंभो त्ति । एसो स इट्ठसंगो, एयं तं परमतत्तं ति। ॥ 7725 ॥ अहह ! तडत्थो जाओ, नूणं भवजलहिणो अहं अज्ज । अण्णह कहिं अहं कह व, एस एवं समाओगो । / 7726 ॥ धण्णो हं जेण मए, अणोरपारम्मि भ्व्स्मुद्द्म्मि। पंचण्ह नमोक्कारो, अचिंतचिंतामणी पत्तो । / 7727 ॥ किं नाम अज्ज अमय-तणेण savvaM'giyaM परिणओ ह्ण्। किं वा सयलसुहमओ, कओ अकंडे वि केणाऽवि ॥ 7728 ॥ इय परमसमरसापत्ति-पुव्वमाऽऽयण्णिओ न्मोक्कारो। निहणइ किलिट्टकम्मं, विसं व सियधारणाजोगो ॥ 7729 ॥ जेणेस नमोक्कारो, सरिओ भावेण अण्त्काल्म्मि। तेणाऽऽहूयं सोक्खं, दुक्खस्स जलंजली दिण्णो ॥ 7730 ॥ एसो जणओ जणणी य, एस एसो अकारणो बंधू । एसो मित्तं एसो, परमुवयारी नमोक्कारो ॥ 7731 ॥ सेयाण परमसेयं, मंगल्लाणं च परममंगल्लं । पुण्णाण परमपुण्णं, फलं फलाणं नमोक्कारो ॥ 7732 ॥ तह एस नमोक्कारो, इहलोगगिहाओ जीवपहियाण । परलोयपहपयट्टाण, परम पच्छयणसारिच्छो ॥ 7733 ॥ जह जह तस्सवणरसो, परिणमै मणम्मि तह तह कमेण । खयमेइ कम्मगंठी, नीरनिहित्ताऽऽमकुंभो व्व ॥ 7734 ॥ तवनियमसंजमरहो, प्ण्च्न्मोक्कार्सार्हिपुत्तो। नाणतुरंगमजुत्तो, नेइ नरं नेव्वुइनगरं ॥ 7735 ॥ जलणो वि होज्ज सीओ, पडिपहहुत्तं वहेज्ज सुर्स्रिया। न य नाम न नेज्ज इमो, परमपयपुरं नमोक्कारो ॥ 7736 ॥ आराहणापरस्सर-ma'NaNNahiyao विस्द्ध्लेसागो। संसारुच्छेयकरं, ता मा सिढिलसु नमोक्कारं ॥ 7737 ॥ एसो हि नमोक्कारो, कीरै नियमेण मरणकालम्मि । जं जिणवरेहि दिट्ठो, संसारुच्छेयणसमत्थो ॥ 7738 ॥ अक्खेवेणं कम्म-क्खओ तहा मंगलाऽऽगमो निय्मा। तक्काले च्चिय सम्मं, पंचनमोक्कारकरणफलं ॥ 7739 ॥ कालन्तरभाविफलं तु, duvihamihabhaviyama'NNabhaviyaM च । ihabhaviyama'tthakAmA, उभयभवसुहावहा सम्म ॥ 7740 ॥ इहभवसुहावहा तत्थ, ताव अकिलेसभवणओ ताण । आरोग्गपुव्वगं तह, निविग्घं ताण माणणओ ॥ 7741 ॥ परभवसुहावहा पुण, सुत्तविहीए सुत्थान्न्विन्नियोगा। पंचनमोक्कारफलं, अह भण्णइ अण्णभवियं पि ॥ 7742 ॥ जै वि न तज्जम्मे च्चिय, सिद्धिगमो कह वि जायए तह वि। पत्तनमोक्कारा एक्कसि पि किर tama'virArhitA // 7743 // उत्तमदेवेस तहा, कलेस विउलेस अत्ल्स्भ्क्लिया। हिडित्ता पज्जंते, सिज्झंति चेव विहयरया ॥ 7744 ॥ इह पुण परमत्थेणं, नाणावरणाऽऽइयाण कम्माणं । paikhaNama'NaMtapoggala-विगमम्मि जायमाणम्मि ॥ 7745 ॥ पाउणै नमोक्कारस्स, पढमं वण्णं nakArama'ha सेसे। वण्णे पत्तेयं चिय, tada'NaMtavisudvisabbhAvo // 7746 // एवं एक्कक्कं पि हु, akkharama'ccantakammakhayalabbhaM / जस्स स कहं न वंछिय-फलदाई होइ नवकारो ॥ 7747 ॥ kiMcaihabhaviyama'tthakAmA, जं भणियं तत्थ अत्थविसए ता। सावगपुत्तो नायं, jAya'ttho मडगवैयरओ ॥ 7748 ॥ तहाहिएगम्मि महानगरे, सावगपुत्तो उ जोव्वणुम्मत्तो । वेसाजूयपसंगी, अच्चंतपमायपडिबद्धो ॥ 7749 ॥ सुचिरं बहुप्पयारेहिं, भण्णमाणो वि धम्मपडिवत्तिं । न कुणै niraM'kuso करि-वरो व्व विस्संथुलं ललै ॥ 7750 ॥ अह सो पिउणा करुणाए, बाहरेऊण मरणसमयम्मि । भणिओ पुत्तय ! जै वि हु, दढं पमत्तो तहावि तुमं ॥ 7751 ॥ पंचनमोक्कारमिमं, समत्थवत्थूण साहणसमत्थं । पढसु सया य सरेज्जसु, दुत्थाऽवत्थासु वरमंतं ॥ 7752 ॥ 1. पच्छयण = पथ्यदनम् = शम्बलम्, 218 Page #226 -------------------------------------------------------------------------- ________________ एयस्स पभावेणं, न विद्दवंतीह भूयवेयाला । खुद्दोवद्दववग्गो, सेसो वि पणस्सइ अवस्सं ॥ 7753 ॥ एयं पिउणो वयणो-वरोहओ सो तहत्ति पडिवण्णो । कालं गए य जणए, खीणम्मि य अत्थसारम्मि ॥ 7754 ॥ सच्छंदभमणसीलो, घडेइ मेत्ति तिदंडिणा सद्धि । उज्झियकुलक्कमाणं, kettiyamimama'hava पुरिसाणं ॥ 7755 ॥ एगम्मि अवसरे सो, भणिओ य तिदंडिणा सविस्संभं । कसिणचउद्दसिरयणीए. maDayama'viNaTralaTraM'gaM // 7756 // आणेसि जै तुमं भद्द !, ता तुहं विद्दवेमि दारिदं । तं साहिऊण अहयं, दिव्वाए मंतसत्तीए ॥ 7757 ॥ पडिवण्णमिमं सावयसुएण, पत्ते य भ्न्निय्स्म्य्म्मि। विजणमसाणपएसे, तहेव तेणोवणीयं से ॥ 7758 ॥ पाणिपइट्ठियखग्गं, ठवियं च तयं तु म्ण्द्द्ल्गुव्रि। सावयसुओ य पुरओ, तस्सेव निवेसियो तत्थ ॥ 7759 ॥ सो य तिदंडी बाढं, विज्जं उच्चारिठं स्माऽऽर्द्धो। विज्जाऽऽवेसवसेण य, मडगं उट्ठेउमाऽऽरद्धं ॥ 7760 ॥ भीओ सावयपुत्तो, सरिओ य झडत्ति प्ण्च्न्व्कारो। तप्पडिहयसामत्थं, पडियं च महीयले मडयं ॥ 7761 ॥ पुणरवि तिदंडिदढविज्ज-जावओ उट्ठिऊण पडियम्मि । मडए bhaNiyama'NeNaM, सावयसुय ! मुणसि कि पि तुमं ॥ 7762 ॥ तेणं पयंपियं नेव, किं पि अह झाणपयरिसाऽऽरूढो । जविउं पुणो तिदंडी, पारद्धो निययवरविज्जं ॥ 7763 ॥ savasuyama'kkhameNaM, पंचनमोक्काररक्खियं हंतुं । दोहंडिओ तिदंडी, मडएण झडत्ति खग्गेण ॥ 7764 ॥ अह म्द्द्य्ख्ग्ग्घाय्प्प्भाव्-स्ण्जाय्जाय्रूव्ण्गो। सावयसुएण दिट्ठो, झत्ति तिदंडी pahiRsNa ॥ 7765 // ताहे tadaM'guvaMgAI, खंडिउंणियगिहे निहित्ताई। पंचपरमेट्ठिमंत-प्पभावओ ईसरो जाओ ॥ 7766 ॥ कामविसयम्मि नायं तु, साविगा मिच्छदिट्ठिणो भज्जा । जीए नमोक्काराओ, जाओ सप्पो वि कुसुमसरी ॥ 7767 ॥ तथाहिएगम्मि सण्णिवेसे, मिच्छट्टिई गिहाऽहिवो एक्को। भज्जा य साविया से, अच्चन्तं धम्मपडिबद्धा ॥ 7768 ॥ तीसे उवरिं अवरं, भज्जं परिणेउमीहमाणो सो। ससवत्तिगो त्ति तं पुण, अलहंतो खुद्दपरिणामो ॥ 7769 ॥ चिन्तेइ पुव्वभज्जं, कहं हणिस्सं ति अण्णया कसिणं । सप्पं घडे निहित्ता, bhavaNassa'bbhantare ठवै ॥ 7770 ॥ कयभोयणो य तं भणइ, सावियं अमुग्त्थान्न्न्निहियाउ। घडयाओ कुसुममालं भद्दे ! मझं पणामेहि ॥ 7771 ॥ अह सा गिहे पविठ्ठा, अचक्खुविसओ त्ति पंचनवकारं । सरमाणी तम्मि घडे, कुसुमत्थं पक्खिवै हत्थं ॥ 7772 ॥ एत्थंतरम्मि सप्पो, अवहरितो देवयाए गंधड्डा । ठविया य तम्मि ठाणे, वियसियसियकुसुमवरमाला ॥ 7773 ॥ घेत्तुं सा तीए सम-प्पिया य पइणो tao ssNbhNto। गंतूण तं णिहालै, घडयं नो पेच्छइ सप्पं ॥ 7774 ॥ ताहे महप्पभाव त्ति, पायवडिओ कहेइ नियवत्तं । खामेऊण य ठावै, तं नियघरसामिणिपयम्मि ॥ 7775 ॥ इय इहलोगे धणकाम-साहगो एस ताव नवकारो । परलोगे च्चिय सुहओ, हुंडियजक्खस्स व इमो त्ति ॥ 7776 ॥ तथाहिमहराए नगरीए. हंडिज्जनामो उ तक्करो लोयं । मसमाणो अणवरयं, पत्तो आरक्खपरिसेहि ॥ 7777 ॥ आरोवेऊणं रास-भम्मि नगरीए भामिओ पच्छा । पक्खित्तो सूलाए, भिण्णसरीरो य तीए दढं ॥ 7778 ॥ taNhAkilAmiyaM'go, तेण पएसेण पेच्छिउं जंतं । जिणदत्तणामधेयं, सुसावगं भणइ सुदुहट्टो ॥ 7779 ॥ हंभो! महायस! तुम, सुसावगो दुक्खिएसु करुणपरो । ता मम तिसियस्स लहं, कत्तो वि जलं पणामेहि ॥ 7780 ॥ अह सावएण भणियं, इमं nmokkaarm'nnuvicitehi| जा ते आणेमि जलं, जै पुण विस्सारिहिसि एवं ॥ 7781 ॥ ता आणीयं पिन तुज्झ, भद्द ! दाहामि एव भणिओ सो। तल्लोलुययाए दढं, नवकारं सरिउमाऽऽरद्धो ॥ 7782 ॥ जिणदत्तो पुण सलिलं, गहाय गेहाओ आगओ जाव । नवकारमुच्चरंतस्स, ताव से ऐगयं जीयं ॥ 7783 ॥ तो तप्पभावओ सो, मरिठं जक्खत्तणं sama'Nupatto । अह चोरभत्तदाइत्ति, रायपुरिसेहिं जिणदत्तो । / 7784 ॥ घेत्तूण अप्पिओ नर-वैस्स तेणाऽवि जंपियमिमं पि। सूलाए आरोवह, तक्करपडितुल्लदोसं ति ॥ 7785 ॥ एवं वुत्ते नीओ, जिणदत्तो तेहिं आघयणठाणे । एत्थंतरम्मि हुंडिय-जक्खेण पौंजिओ ओही ॥ 7786 ॥ सूलाए निम्भिण्णं, नियदेहं सावयं च तह दुटुं । रुट्ठो सो नयरोवरि, पव्वयमुप्पाडिउं भणइ ॥ 7787 ॥ 1. दोहंडिओ - द्विखण्डितः, 219 Page #227 -------------------------------------------------------------------------- ________________ re! re! देवयभूयं, सावयमेयं खमाविउं मुयह । इहरा इमेण गिरिणा, तुब्भे सव्वे वि चूरिस्सं । / 7788 ॥ अह भीएणं रण्णा, जिणदत्तो खामिऊण पम्मुक्को । इय हुंडियचोरस्स व, परलोगसुहो नमुक्कारो ॥ 7789 ॥ एवं च उभयलोगे वि, सोक्खमूलं इमं मुणेऊणं । आराहणाऽभिलासी, खवग ! तुम सइ सरेज्ज जओ ॥ 7790 ॥ "पंचण्ह णमोक्कारो, जीवं मोएइ bhvshssaao। भावेण कीरमाणो, होइ पुणो बोहिलाभाय ॥ 7791 ॥ पंचण्ह णमोक्कारो, धण्णाण भवक्खयं करेन्ताणं । हिययं अणुम्मुयंतो, विसोत्तियावारओ होइ । / 7792 ॥ पंचण्ह नमोक्कारो, एवं खलु वण्णियो maha'ttho त्ति । जो मरणम्मि उवग्गे अभिक्खणं कीरए बहुसो । / 7793 ॥ पंचण्ह नमोक्कारो, सव्वपावप्पणासणो । मंगलाणं च सव्वेसिं, पढमं भवै मंगलं" / / 7794 ॥ इय ताव भणियमेयं, पंचनमोक्कारनामपडिदारं । सम्मण्णाणुवओगाऽभि-hANama'kkhemi अह नवमं ॥ 7795 ॥ खमग! पमायं उम्मूलिऊण, नाणोवओगवं होसु । जम्हा सव्वाऽऽबाहा-विवज्जियं जीवलोगस्स ॥ 7796 ॥ नाणं चक्खू नाणं, पईवओ नाणमेव दिणणाहो । तिहुयणतिमिसगुहाए, पगासरयणं परं नाणं ॥ 7797 ॥ जै ताव नाणचक्खू, न होज्ज जीवाण जीवलोगम्मि । ता मोक्खमग्गविसया सम्मपवित्ती न जाएज्जा ॥ 7798 ॥ कह वा कुबोहसलहा'-वहारिनाणप्पईवविरहेण । होज्जा जयं वराय, micchattatamobhara'kkaMtaM / / 7799 // तह फुरै फुडं हयतम-सण्णाणदिवायरप्पभावेण । संसारसरे सुंदर-विवेयकमलाऽऽयरवियासो ॥ 7800 ॥ तिहुयणतिमिसगुहाए, aNNANatamaM'dhayAraghorAe / jai no hu~to सण्णाण-कागणीरयणवावारो ॥ 7801 ॥ ता कह इमं वरायं, मूढं jiNacakkimaggama'NulaggaM / अप्पडिहयप्पयारं, इह नीहंतं भवियसेण्णं । / 7802 ॥ सक्का सुएण णाउं, उड्डेच अहं च तिरियलोगं च । ससुराऽसुरं समणुयं, सगरुलभुयगं सगंधव्वं ॥ 7803 ॥ बंधं मोक्खं गइमाऽऽगइंच, जीवाण जीवलोगम्मि । जाणंति सुयसमिद्धा, जिणसासणभावियमईया ॥ 7804 ॥ सूई जहा ससुत्ता, न नासइ कयवरम्मि पडिया वि । जीवो वि तह ससुत्तो, न नासइ गओ वि संसारे ॥ 7805 ॥ सूई जहा असुत्ता, नासइ पडिया क्यार्म्ज्झ्म्मि। पुरिसो वि तह असुत्तो, नासइ संसारगहणम्मि ॥ 7806 ॥ जह आगमेण वेज्जो, जाणइ वाहिं चिगिच्छिउं निउन्नो। तह आगमेण नाणी, जाणइ सोहिं चरित्तस्स ॥ 7807 ॥ जह आगमपरिहीणो, वेज्जो वाहिस्स न मुणै तिगिच्छ्ण्। तह आगमपरिहीणो, चरित्तसोहिं न याणाइ ॥ 7808 ॥ तम्हा पुव्वं पुव्वरिसि-परूवियम्मि अप्पमत्तेहिं । उज्जोओ कायव्वो, नरेहिं मोक्खाऽभिकंखीहिं ॥ 7809 ॥ मेहा होज्ज न होज्ज व, जं सा कम्मक्खओवसमसज्झा । उज्जोओ कायव्वो, नाणं अभिकंखमाणेहि ॥ 7810 ॥ जै वि य दिवसेण पयं, पढेइ पक्खेण वा सिलोगद्धं । नाणं सिक्खेउमणो, तह वि हु मा मुंच उज्जोगं । / 7811 ॥ पेच्छह ता अच्छेरं, aNa'cchamANIe अच्छमाणस्स । पासाणस्स बलवओ, खओ कओ वारिधाराए ॥ 7812 ॥ तह सीयएण मौयएण, जोगं अमुंचमाणेण । उदएण गिरी भिण्णो, थेवं थेवं वहंतेण ॥ 7813 ॥ अपरिजिएण मणूसो, बहुणा वि सुएण अपरिसुद्धेण । खलिएण संकिएण य, जाणुयजणहासओ होइ । / 7814 ॥ थेवेण वि अखलियसुद्धएण, थिरपरिचिएण घिय्त्थो। सज्झाएण मणूसो, अलज्जियाऽणाउलो होइ ॥ 7815 ॥ गंगाए वालुयं जो मिणेज्ज, उस्सिंचिऊण य समत्थो । हत्थउडेहि समुई, सो नाणगुणे अणुमिणेज्जा ॥ 7816 ॥ पावाउ विणिवित्ती, तहा पवित्ती ya kusldhmmss। विणयस्स य पडिवत्ती, तिण्णि वि नाणस्स कज्जाई ॥ 7817 ॥ संजमजोगे आराहणा य, ANA य व्द्ध्मान्न्स्स्। सक्का नाउं नाणेण, तेण नाणं अहिज्जेज्जा ॥ 7818 ॥ नाणे आउत्ताणं, नाणीणं नाणजोगजुत्ताणं । को निज्जरं तुलेज्जा, पयडियसिवपौणपयवीणं ॥ 7819 ॥ छट्ठट्ठमदसमदुवालसेहिं, अबहुस्सुयस्स जा सोही। तत्तो बहुतरगुणिया, हवेज्ज जिमियस्स नाणिस्स ॥ 7820 ॥ एक्काऽहेण तवस्सी, भवेज्ज na'tthettha संसओ को वि। एक्काऽहेण सुयधरो, न होइ धंतं पि तूरंतो ॥ 7821 ॥ जं नेरइओ कम्मं, खवेइ बहुयाहि वासकोडीहिं । तं नाणी तिहिं गुत्तो, खवेइ ऊसासमेत्तेणं ॥ 7822 ॥ नाणेण सव्वभावा, नजति चराऽचरा तिहुयणत्था । तम्हा नाणं कुसलेण, सिक्खियव्वं पयत्तेणं ॥ 7823 ॥ नाणं गिण्हइ नाणं गुणेज्ज, नाणेण कुणै किच्चाई । इय संसारसमुदं, नाणी नाणट्ठिओ तरै ॥ 7824 ॥ 1. णीहंत - निरसरिष्यत्, 2. अपरिजिएण - अपरिचितेन, 220 Page #228 -------------------------------------------------------------------------- ________________ नाणं खु सिक्खियव्वं, नरेण लद्धूण दुल्लहं बोहिं । जै इच्छा नाउं जे, जीवस्स विसोहणं परमं सव्वत्थामेण सुयं, घेत्तव्वं जहबलं तवो किच्चं । उस्सुत्तं कीरंतो, तवो वि न जओ गुणाय भवे किंच न हु मरणम्मि उवग्गे, सक्को बारसविहो सुय्क्ख्ण्धो। सव्वो अणुचितेडं, धणियं पि समत्थचित्तेणं ता जो एक्कपयम्मि वि, संजोगं कुणै वीयरागमए । सो तेण मोहजालं, छिंदै अज्झप्पजोगेणं एक्कम्मि वि मोक्खनिबंधणम्मि, जो होइ निच्चमाऽऽउत्तो । तं तस्स होइ नाणं, जेण विरागत्तणमुवेइ भत्तपाणा, सुहेउं ते तवस्सिणो नेया । सुत्तविउत्ताण तवो, जरविहुराण व छुहामारो नाणेण वज्जणिज्जं, वज्जिज्जइ किज्जइ य करणिज्जं । नाणी जाणइ काउं, kajjama'kajjaM च वज्जेउं नाणसहियं चरितं नूणं संपायगं गुणसयाणं । एसा जिणाणमाऽऽणा, na'tthi चरित्तं विणाऽऽणाए जं नाणं तं करणं, जं करणं पवयणस्स सो सारो। जो पवयणस्स सारो, सो परमत्थो त्ति नायव्वो परमत्थगहियसारो, बंधं मोक्खं मुणेइ जीवाणं । नाऊण बंधमोक्खं, खवेइ भवसंचियं कम्मं नाऽदंसणिस्स नाणं, न य अण्णाणिस्स होंति चरणगुणा । अगुणस्स नत्थि मोक्खो, नत्थि असुत्तस्स निव्वाणं भद्दं बहुस्सुयाणं, सव्वत्थेसु परिपुच्छणिज्जाणं । नाणेणुज्जोयकरा, जे सिद्धिगएसु वि जिणेसु किं एत्तो लट्ठयरं, अच्छेयरं व सुंदरतरं वा । चंदमिव जमिह लोया, बहुस्सुयमुहं पलोयंति चंदाउ नीइ जोण्हा, बहुस्सुयमुहाउ नीइ जिणवयणं । जं सोऊण मणूसा, तरंति संसारकंतारं चोद्दसपुव्वधरा जे, ओहिण्णाणी य केवली चेव । लोगुत्तमपुरिसाणं, तेसिं नाणं अभिण्णाणं दढमूढमहाणम्मि वि, वरमेगो वि सुयसीलसंपण्णो । मा हु सुयसीलविगलं, काहिसि माणं पवयणम्मि तम्हा सुयम्मि जत्तो, कायव्वो होइ अप्पमत्तेणं । jeNa'ppANaM parama'vi, दुक्खसमुद्दाउ तारेइ नाणोवयोगरहितो, न तरै नियचित्तनिग्गहं काउं । नाणं अंकुसभूयं, चित्तस्सुम्मत्तकरिणो व्व विज्जा जहा पिसायं, सुट्टु पौत्ता करेइ पुरिसवसं । नाणं हिययपिसायं, सुट्टु पौत्तं तह करेइ उवसमै किण्हसप्पो, जह मंतेण विहिणा पौत्तेण । तह हिययकिण्हसप्पो, सुटठुवउत्तेण नाणेण आरण्णओ वि हत्थी, मत्तो नियमिज्जए वरत्ताए । जह तह इह नियमिज्जइ, नाणवरत्ताए मणहत्थी । / 7845 / / मक्कडओ khaNama'vi, रज्जूए विणा न ठाइ एगत्थ । तह khaNama'vi मज्झत्थो, नाणेण विणा न होइ मणो ॥ 7846 ॥ तम्हा सो ऐचवलो, मणमक्कडओ जिन्नोवेसेन्न्ण्। काउं सुत्तनिबद्धो, रामेयव्वो सुहज्झाणे नाणुवओगो तम्हा, खमगस्स विसेसओ सया भणिओ । जह cakka'Duvaogo, चंदगवेज्झं करेंतस्स नाणपईवो pajjala, jassa hiyae visuddhlesss| जिणदिट्ठमोक्खमग्गे, न पणासभयं भवे तस्स नाणुज्जोएण विणा, जो इच्छइ मोक्खमग्गमुवगंतुं । गंतुं कडिल्लमिच्छइ, jammaM'dho इव वरागो सो जै खंडसिलोगेहिं वि, मरणाउ रक्खिओ जवो साहू । ता कह नो रक्खिज्जइ, जिणुत्तसुत्तेण भवभयओ तहाहि । / 7847 / / / / 7848 / / / / 7849 / / / / 7850 / / / / 7851 / / उज्जेणीनगरीए, अनिलसुओ नरवई जवो आसि । पुत्तो य गद्दभो से, जुवराओ परमपणयपयं नीसेसरज्जकज्जाण, चिंतगो दिग्घपिट्ठनामो y। मंती अहेसि विस्सास - भायणं सव्वकज्जेसु अच्वंतरूवकलिया, जवस्स धूया अडोल्लिया आसि । भइणी जुवरण्णो गद्द-भस्स navajovvaNasuhaM'gI तं एगया पलोइय, जुवराया मयणविहुरिओ sNto। तदसंपत्तीए किसो, पैदियहं हउमाऽऽरद्धो पुट्ठो य अमच्चेणं, कीस किसो होसि गाढनिब्बंधे । तेणेगंते सिद्धं, ताहे वुत्तं अमच्चेण जह कोवि नेव जाणइ, तह भूमिहरे इमं छुहेऊण । भुंजेसु विसयसोक्खं, संतप्पसि कीस तं कुमर ! एवं कयम्मि लोगो वि, जाणिही नूण केणई हडत्ति । पडिवण्णं कुमरेणं, कयं च तह चेव मूढेणं वैयरमिमं च नाउं, जवराया जायगाढनिव्वेओ । पुत्तं रज्जे ठविडं, सुगुरुसमीवम्मि पव्वइओ अणुसासिज्जंतो वि हु, न तहा पाढम्मि सो समुज्जमै । पुत्तप्पडिबंधेण य, पुणो पुणो एइ उज्जेणि । / 7825 / / / / 7826 / / 221 // 7827 // / / 7828 / / / / 7829 / / / / 7830 / / / / 7831 / / / / 7832 // / / 7833 // / / 7834 // / / 7835 / / / / 7836 / / / / 7837 // / / 7838 / / // 7839 // / / 7840 // / / 7841 // / / 7842 / / // 7843 // // 7844 / / / / 7852 / / / / 7853 / / / / 7854 / / / / 7855 / / / / 7856 // / / 7857 / / / / 7858 / / / / 7859 / / / / 7860 // Page #229 -------------------------------------------------------------------------- ________________ अह अण्णया कयाई, उज्जेणिपुरं पडुच्च व्च्च्ण्तो। जवखेत्तरक्खणुज्जय-ma'inihuyamiotao hu~taM अणुसरिय रासहं खेत्त-सामिणा फुडगिराए भण्णंतं । पायडियभावमेयं, खंडसिलोगं निसामेत्था "आधावसि पधावसि, ममं चेव निरिक्खसि । लक्खितो ते मए भावो, जवं पत्थेसि गद्दहा!" एयं च सिलोगं कउगेण, अवधारिऊण सो साहू । गंतुं पहे पयट्टो, नवरं एगत्थ ठाणम्मि रममाणेहि डिभेहि खिप्पमाणा कहिं पि बिलमज्झे । पडिया अमुणिज्जती, अडोल्लिया तं च सव्वत्थ मग्गंति डिभाई, निउणं जा नेव कहवि पेच्छंति । ता तं बिलं पलोइय, डिंभेणेक्कण पढियमिमं "इओ गया इओ गया, मग्गिजंती न दीसइ । अहमेयं वियाणामि, बिले पडिया अडोल्लिया" सोच्चा इमो वि मुणिणा, कोऊहलओऽवधारिओ सम्मं । पत्तो य स उज्जेणि, ठिओ गिहे कुंभयारस्स तत्थ वि य कुंभयारो, भयभीयमिओतओ पलायंतं । मूसगमाऽऽसज्ज इमं, खंडसिलोगं पढेइ जहा "सुकुमालया भद्दलया, रत्ति हिंडणसीलया । दीहपिट्ठस्स बीहेहि, नत्थि ते ममओ भ्य्ण्"| एसो वि रायरिसिणा, जवेण अवधारिओ सिलोयतियं । एयं च विभावेंतो, अच्छइ सो धम्मकिच्चपरो नवरं पुव्वाऽणुसयं, किंपि वहंतेण दिग्घपिटेण । तव्वसहीए विविहा''-उहाणि ठविउंणिवो भणिओ सामण्णपराभग्गो, रज्जत्थमिहाऽऽगओ तुहं ज्ञ्न्गो। पत्तियसि जै न मझं, ता तव्वसहीए पेहेसु विविहाई आउहाई, विविहपयारेहिं नूमियाइं तो। पेहावियाई रण्णा, दिट्ठाणि य ताई तह चेव रज्जाऽवहारभीओ, taya'Nu Nivo digghpitttthpriyrio| लोयाऽववायरक्खण-कएण रयणीए घेत्तूण नीलपहोलिकरालं, करवालं कुण्भ्यार्भ्व्न्न्म्मि। केणै अमुणिज्जतो, गतो लहुं साहुहणणट्ठा एत्थंतरम्मि मुणिणा, कहंपि पढिओ स प्द्ध्म्सिलोगो। रण्णा नायं नृणं, ऐसेसी एस नाओम्हि अह बीओ, विहु पढिओ, मुणिणा तं पुण निसामिउं राया। विम्हइओ अहह! कहं, भइणीवित्तं पि नायं ति अह तइओ वि हु पढिओ, तत्तो राया प्व्द्द्द्धियाऽम्रिसो। चिन्तै उज्झियरज्जो, कह मज्झ पिया पुणो रज्जं । वंछेइ नवरमेसो, पावाऽमच्चो ममं विणासेउं । एवं कुणै पयत्तं, ता दुट्ठमिमं हणेमि त्ति सीसं से छिदित्ता, कहेइ साहस्स निययवत्तंतं । तो सो सयपढणे जाय-उज्जमो इय विचितेइ सिक्खियव्वं मणूसेण, अवि जारिस्तारिस्ण्। पेच्छ खंडसिलोगेहि, जीवियं परिरक्खियं एत्तो च्चिय पढणत्थं, पुरा ममं गुरुजणोऽणुसासितो । मुक्खत्तणेण य अहं, तैया थेवं पि न par3हेंतो जै मूढलोयरैयं पि, पढियमेवंफलं सुयं होइ । ता जिणवरप्पणीयं, कहं न होही महाफलयं एवं विभाविउं सो, गओ समीवे गुरुस्स दुव्विणयं । खामेत्ता जत्तेणं, पढिउं सुत्तं समारद्धो जीयं संजमपरिपालणं च, एवं जवो समणुपत्तो । इयरो य जणगाविणा-सणेण कित्तिं च सुगतिं च इय सामण्णसुयस्स वि, पहावमुवलक्खिऊण खवग! तुम । तेल्लोक्कपहुपणीए, सुयम्मि सव्वाऽऽयरं कुणसु एवं सम्मं नाणोवयोग-paDidArama'kkhiyaM एत्तो । पंचमहव्वयरक्खा-दारं दसमं पवक्खामि सम्मण्णाणोवओगस्स, होइ वयरक्खणं फलं । वरनिव्वाणनयरपहसंदणाण ताणं पुण वयाण पढमं वहचाओ बीय-ma'lIyaviraI taijjagama'teNaM / मेहुणनिवित्ती तुरियं, paMcamama'pariggaho तत्थ परिहर छज्जीववहं, सम्म मणवयणकायजोगेहिं । जीवविसेसे नाउं, जाजीवमिमे य ते जीवा पुढविदगाऽगणिवाया, एक्केक्का हुमबायरा होति । साहारणपत्तेओ, दुविहो य वणस्सई होइ साहारणो य दुविहो, सुहुमो तह बायरो य नाय्व्वो। पज्जत्ताऽपज्जत्तग-भेया सव्वे वि बावीसं दुतिचौरिदियविगला, पणिदि सण्णी असण्णिणो दुविहा। पज्जत्ताऽपज्जत्तग-भेएण तसा दसवियप्पा एमाऽऽइवियप्पेसुं, जीवेसु सया वि नाय्प्र्म्त्थो। सव्वाऽऽयरमुवउत्तो, अप्पोवम्मेण कुणसु दयं सव्वे वि हु जीवा जीवियं खु, इच्छंति नेय मरिउं जे । ता पाणवहं घोरं, धीरा परिवज्जयंति सया ॥ 7861 ॥ ॥ 7862 // // 7863 // // 7864 // // 7865 // // 7866 // // 7867 // // 7868 // // 7869 // // 7870 // // 7871 // // 7872 // // 7873 // // 7874 // // 7875 // // 7876 // // 7877 // // 7878 // // 7879 // // 7880 // // 7881 // // 7882 // // 7883 // // 7884 // // 7885 // // 7886 // // 7887 // // 7888 // / / 7889 // // 7890 // / / 7891 // // 7892 // // 7893 // // 7894 // / / 7895 // // 7896 // 222 Page #230 -------------------------------------------------------------------------- ________________ तण्हाछुहाऽऽइपरिताविओ वि, जीवाण घायणं काउण्। पडियारं सुमिणम्मि वि, कैयावि हुमा करेज्जासि रैअरैहरिसभयऊसु-गत्तदीणत्तणाऽऽइजुत्तो वि। भोगपरिभोगहेडं, मा तं चितेसु जीववहं तेलोक्कजीवियाणं, वरेहि एगयरयं ति देवेहिं । भणिए तेलोकं को, वरेज्ज नियजीवियं मोत्तुं जं एवं तेल्लोक्कं, Na'gghai जीवस्स जीवियं तम्हा । भुवणत्तयलाभाओ वि, दुल्लहं वल्लहं च सया थोवत्थोवेण बहु, saMjamama'gjiNiya महुयरो व्व महुं । तिहुयणसारं हिंसा-महंतकलसेहिं मा चयसु नत्थि अणूओ अप्पं, आयासाओ महल्लयं नत्थि । जह तह जियरक्खाओ, अवरं पवरं न vayama'tthi जह पव्वएसु मेरु, उच्चागो होइ सव्वलोगम्मि । तह जाणसु ऐगरुयं, सीलेसु वएसु य अहिंसं जह आयासे लोगो, दीवसमद्दा जहा य भमीए । तह जाण अहिंसाए, ठियाणि तवदाणसीलाणि जंजीववहेण विणा, विसयसुहं नत्थि जीव्लोग्म्मि। ता जीवदया जायै, महव्वयं विसयविमुहस्स परिचत्तविसयसंगे, फासुयाहार्पान्न्भोइम्मि। मणवयणकायगुत्ते, होइ अहिंसावयं सुद्ध कुव्वंतस्स वि जत्तं, तुंबेण विणा न ठंति जह अर्या। अरएहि विणा य जहा, तुंबं पि न साहै सकज्ज तह जाण अहिंसाए, विणा उ न पयं लहंति सेसगुणा । न य तेहिं च विउत्ता, कुणै सकज्जं अहिंसा वि sacca'macorikkaM बंभ-cerama'pariggaho अनिसिभत्तं । एयाई अहिंसाए, रक्खा दिक्खाए गहणं च जम्हा असच्चवयणाऽऽइएहिं, दुक्खं परस्स होइ दढं । तप्परिहारो तम्हा, परं अहिंसा गुणाऽऽहाणं मारणसीलो कुणै, जीवाणं रक्खसो व्व उव्वेवं । संबंधिणो वि मारंत-यम्मि नो जंति विस्सासं जीवगयाऽजीवगया, दुविहा हिंसा उ तत्थ जीव्ग्या। अठुत्तरसयभेया, इयरा एक्कारसविहा उ जोगेहिं कसाएहि, कयकारियाणमईहिं तह ग्न्निया। संरंभसमारंभा-5'रंभाउ भवंति अट्ठसयं संरंभो संकप्पो, परितावकरो भवे समारंभो । आरंभो उद्दवओ, सव्वनयाणं विसुद्धाणं निक्खेवो निव्वत्ती, तहेव संजोयणा निसग्गो य । कमसो चौ-दुग-दुगतिग-भेयादेक्कारस भवंति अपमज्जियदुपमज्जिय-सहसाऽणाभोगओ य णिक्खेवो । कउयदुप्पउत्तो, तहोवगरणं च निव्वत्ती संजोयणमुवगरणाण, पढममियरं च भत्तपाणाणं । दुट्ठनिसिट्ठा मणवै-काया भेया निसग्गस्स हिंसाओ अविरमणं, वहपरिणामो य होइ हिंसा जं । तम्हा पमत्तजोगो, पाणव्ववरोवओ निच्चं जीवो कसायबहुलो, संतो जीवाण घायणं कुणै । जो पुण विजियकसायो, सो जीववहं परिच्चयै आयाणे निक्खेवे, वोसिरणे ठाणगमणसयणे य । सव्वत्थ अप्पमत्ते, दयावरे होइ हु अहिंसा काएसु निरारंभे, सण्णाणे रिप्राय्न्न्म्न्न्म्मि। सव्वत्थुवओगपरे, संपुण्णा होइ हु अहिंसा तेणेवाऽऽरंभरया-णाऽणेसणीयाऽऽइपिंडभोईण । घरसरणप्पडिबद्धाण, सायरसगिद्धिगिद्धाणं सच्छंदपयाराणं, गामकुलाऽऽईसु कयममत्ताण । aNNANINama'hiMsA, न घडै खरसिरविसाणं व ता नाणदाणदिक्खा-दुक्करतवजागसुगुरुसेवाणं । joga'bbhAsANaM पि हु, सारो एक्को च्चिय अहिंसा appAuma'NAroggaM, दोहग्ग-दुरूवया य दोगच्चं । दुव्वण्णगंधरसया य, होंति वहगस्स परलोए तम्हा इह परलोए, दुक्खाणि सया अणिच्छमाणेणं । उवओगो कायव्वो, जीवदयाए सया मुणिणा जं किंचि सुहमुयारं, पहुत्तणं पयैसुंदरं जं च । आरोग्गं सोहग्गं, तं tama'hiMsAphalaM सव्वं परिहर असच्चवयणं, खमग ! caubbheyama'vi पयत्तेण । संजमवंता विजओ, भासादोसेण लिप्पंति सब्भूयत्थनिसेहो, paDhamama'saccaM न सन्ति जह जीवा । bIyama'sabbhUyakahA, संति जहा भूयकत्तारा अण्णह वयणं तैयं, निच्चो जीवो भवे अणिच्चो वा। sA'vajjama'NegavihaM, vayaNama'saccaM चउत्थं तु जत्तो पाणिवहाऽऽई, दोसा जायंति तमिह साऽवज्जं । अप्पियवयणं च तहा, कक्कसपेसुण्णमाऽऽइयं हासेण व कोहेण व, लोभेण भएण वा वि tama'saccaM । मा भणसु भणसु सच्चं, जीवहियत्थं पसत्थमिणं ॥ 7897 ॥ ॥ 7898 // // 7899 // // 7900 // // 7901 // // 7902 // // 7903 // / / 7904 // / / 7905 // // 7906 // // 7907 // // 7908 // // 7909 // // 7910 // // 7911 // // 7912 // // 7913 // / / 7914 // // 7915 // // 7916 // // 7917 // // 7918 // // 7919 // // 7920 // // 7921 // // 7922 // // 7923 // // 7924 // // 7925 // // 7926 // // 7927 // // 7928 // // 7929 // / / 7930 // // 7931 // // 7932 // 223 Page #231 -------------------------------------------------------------------------- ________________ miyamahurama'kharama'pharusa-ma'cchalakajjovagaM असावज्जं । धम्माऽहम्मियसुहयं, भणाहि तं चेव य सुणाहि सच्चं वयंति रिसिणो, रिसीहिं विहियाउ स्व्व्विज्जाउ। मेच्छस्स वि सिझंती, नियमेणं सच्चवाइस्स विस्ससणिज्जो माय व्व, होइ पुज्जो गुरुव्व लोगस्स । सयणो व्व सच्चवाई, पुरिसो सव्वस्स होइ पिओ सच्चम्मि तवो सच्चम्मि, संजमो तम्मि चेव सव्वगुणा । इह संजओ वि मोसेण, होइ तणतुच्छओ पुरिसो न डहै अग्गी न जलं पि, बोलए सच्चवाइणं पुरिस्ण्। सच्चबलियं सुपुरिसं, न नेइ तिक्खा गिरिनई वि सच्चेण देवयाओ, नमंति पुरिसस्स ठंति य व्स्म्मि। सच्चेण गहग्गहियं, मोइंति करेंति रक्खं च सच्चं ववगयदोसं, वोत्तूण जणस्स म्ज्झ्यार्म्मि। पावै परमं पीइं, जसंच जयविस्सुयं लहै मायाए वि हु वेसो, पुरिसो अलिएण होइ एक्केण । किं पुण सेसाण भुयं-गमो व्व नो होज्ज ऐवेसो अप्पच्चओ अकित्ती, धिक्कारो क्ल्ह्वेर्भ्य्सोगा। धणनासो वहबंधो, असच्चवाइम्मि संनिहिया परलोगम्मि वि दोसा, ते चेव हवंति अलिय्वाइस्स्। चोरिक्काऽऽई सेसे, जत्तेण वि परिहरंतस्स इहलोगपारलोइय-दोसा जे होंति aliyvynnss। कक्कसवयणाऽऽईण वि, दोसा ते चेव नायव्वा अलियं पयंपमाणो, एमाऽऽई पावए बहू दोसे । परिहरमाणो तं पुण, तव्विवरीए य लहै गुणे . मा कुणसु धीर! बुद्धि, अप्पं च बहुं च परधणं घेत्तुं । दंतंतरसोहणयं, किलिंचमेत्तं पि अवीण्णं जह मक्कडओ पक्कप्फलाई, दळूण धाइ धोओ वि। इय जीवो परविहवं, विविहं दह्ण अहिलसइ न य तं लहै न भुंजइ, भुत्तं पि न कुणै निव्वुइं तस्स । सव्वजएण वि जीवो, लोभाऽऽविट्ठो न लिप्पइ य तह जो अत्थं अवहरै, जस्स सो जीवियं पि से हरै । जं सो अत्थकएणं, उज्झइ जीयं न उण अत्थं हुंते य तम्मि जीवै, सुहं च सकलत्तओ तओ लहै । तं पुण तस्स हरतेण, तेण सव्वं पि हडमेव ता जीवदयं परमं, धम्म गहिऊण गेण्ह माऽदिण्णं । जिणगणहरपडिसिद्ध, लोयविरुद्धं च अहमंच चरिउं पि चिरं चरणं, किलिंचमेत्तं पि ghettuma'vidiNNaM / तणलहुओ होइ नरो, अप्पच्चइओ य चोरोव्व वहबंधजायणाओ, छायाभंसं पराभवं सोगं । पावै चोरो sayama'vi, मरणं सव्वस्सहरणं च निच्चं दिवा य रत्तिं च, संकेमाणो न निद्दमुवलभै । भयतरलं पेच्छंतो, अच्छइ गच्छइ य हरिणो व्व उंदुरकयं पि सदं, सोच्चा privevmaannsvvN'go| सहसा समंतओ तह, उव्विग्गो धावै खलंतो परलोगम्मि वि चोरो, करेइ नरयम्मि अप्पणो वसहिं । तिव्वाओ वेयणाओ, अणुभवै तत्थ सुचिरं पि तिरियगईए वि तहा, चोरो पाउणै तिक्ख्दुक्खाई। किं बहुणा दुत्तारे, संसारसरे सरै बहुसो हरिया व अहरिया वा, नस्संति नरभवेवि tassa'tthA । न हु से धणमुवचीयै, सयं च ओलोट्टै धणाओ परदव्वहरणबुद्धी, सिरिभूई दुक्खदारुणे नरए । पडिओ तत्तोऽणंतं, भमिओ संसारकंतारे एए सव्वे दोसा, न होंति परदव्वहरणविरयस्स । होंति समग्गा य गुणा, एत्तो च्चिय निच्चमुवउत्तो देवेंदरायगहवै-सागरिसाहम्मिओग्गहम्मि तुमं । समुचियविहिणा दिण्णं, गेण्हसु सामण्णहेउं ति रक्खाहि बंभचेरंच, बंभगुत्तीहिं नवहिं परिसुद्धं । निच्चं पि अप्पमत्तो, पंचविहे इत्थिवेरग्गे जीवो बंभा जीवम्मि, चेव चरिया भवेज्ज जा जइणो । तं जाण बंभचेरं, विमुक्कपरदेहतत्तिस्स "वसहिकहनिसेज्जेंदिय-कुडुतरपुव्वकीलियपणीए । ऐमायाऽऽहारविभूसणा य, नव बंभगुत्तीओ" कामकया 1 इत्थिकया 2, दोसा असुइत्त 3 वुड्ढसेवा 4 y। संसग्गीदोसा 5 वि य, करेंति इत्थीसु वेरग्गं जावैया किर दोसा, इह परलोगे दुहाऽऽवहा होति । आवहै ते उ सव्वे, मेहुणसण्णा मणूसस्स सोयै वेवै तप्पइ, जंपइ कामाऽऽउरो असंबद्धं । रत्तिं दिया वि निदं, न लहै पज्झाइ विमणो य सयणे जणे व सयणाऽऽसणे वि, गामे घरे अरण्णे वा। कामपिसायग्गहिओ, न रमै तह भोयणाऽऽईस ॥ 7933 / / ॥ 7934 // // 7935 // // 7936 // // 7937 // // 7938 // // 7939 // // 7940 // // 7941 // // 7942 // // 7943 // // 7944 // // 7945 // // 7946 // // 7947 // // 7948 // // 7949 // // 7950 // / / 7951 // // 7952 // // 7953 // // 7954 // // 7955 // // 7956 // // 7957 // // 7958 // // 7959 // // 7960 // // 7961 // // 7962 // // 7963 // // 7964 // // 7965 // // 7966 // // 7967 // 1. धाओ= ध्रातः - तृप्तः, 224 Page #232 -------------------------------------------------------------------------- ________________ कामाऽऽउरस्स गच्छइ, खणो वि संवच्छरो व्व पुरिस्स्स्। सीयंति य अंगाई, वहै मणे इट्ठउक्कंठं ॥ 7968 ॥ करयलकलियकवोलं, बहुसो चिंतेइ किंपि दीणमुहो । कामुम्मत्तो अंतो, अंतो डज्झइ य चिंताए ॥ 7969 ॥ विवरीयविहिवसेण य, कामिजंते जणे अलब्भंते । पाडइ निरत्थयं सो, गिरिजलजलणेसु अप्पाणं ॥ 7970 ॥ अरैरैतरलजीहाजुएण, संकप्पउब्भडफडेण । विसयबिलवासिणा मय-सुहेण बिब्बोयरोसेण ॥ 7971 ॥ कामभुयगेण दट्ठा, विलासनिम्मोयदप्पदाढेण । नासंति नरा अवसा, दुसहदुक्खुक्कडविसेण ॥ 7972 ॥ आसीविसेण दट्ठस्स, होति वेया नरस्स सत्तेव । कामभुयंगमदट्ठस्स, होंति वेया दस दुरंता ॥ 7973 ॥ पढमे चिंतै वेगे, दळु त इच्छए बीय्वेगे। नीससइ तैयवेगे, आरुहै जरो चउत्थम्मि ॥ 7974 ॥ डज्झइ पंचमवेगे, अंगं छठे न रोयए भत्तं । मुच्छिज्जइ सत्तमए, उम्मत्तो होइ अट्ठमए ॥ 7975 ॥ नवमे किंपि न याणइ, दसमे पाणेहिं मुच्चै अवस्सं । संकप्पवसेण पुणो, वेगा तिव्वा य मंदा य ॥ 7976 ॥ sUra'ggI दहै दिया, रत्ति च दिवा य दहै kAma'ggI । सूरग्गिणोऽस्थि उच्छा-यणं पि कामग्गिणो नत्थि ॥ 7977 ॥ विज्झायै सूरग्गी, जलोवयाराऽऽइणा न कामग्गी । सूरग्गी दहै तयं, सबाहिरब्भंतरं इयरो . ॥ 7978 ॥ कामपिसायग्गहिओ, hiyama'hiyaM वा न अप्पणो मुणै । पेच्छइ कामग्घत्थो, हियं भणंतं पि सत्तुं व ॥ 7979 ॥ कामग्घत्थो पुरिसो, तिलोयसारं पि चयै सुयरयणं । तेलोक्कपूइयं न य, माहप्पं पि हु गणइ मूढो ॥ 7980 ॥ तेलोक्कपूयणिज्जे, जिणेहि भणिए सयं च विण्णेये । मण्णइ तणं व तवनाण-चरणदंसणवरगुणे वि ॥ 7981 ॥ अरहंतसिद्धआयरिय-वायगाणं च साहुवग्गस्स । कुणै avaNNama'dhaNNo, अविभावेंतो भवुत्थभयं ॥ 7982 ॥ ayasama'NatthaM दुक्खं, इहलोए दुग्गइं च प्र्लोए। संसारं च अणंतं, न गणइ विसयाऽऽमिसे गिद्धो ॥ 7983 ॥ लल्लक्कनरयवियणाउ, घोरसंसारसायरुव्वहणं । संगच्छइ न य पेच्छइ, तुच्छत्तं कामियसुहस्स ॥ 7984 ॥ गायै नच्चै धोवै, चलणजुयं पि हु मलेइ अंगाई । सोहै मुत्तपुरीसं, कुलम्मि जाओ वि विसयवसो ॥ 7985 ॥ वम्महसरसयविद्धो, गिद्धो वणिओ व्व राय्प्त्तीए। पाउक्खालयगेहे, दुग्गंधे णेगसो वसिओ ॥ 7986 ॥ कामुम्मत्तो न मुणै, गम्माऽगम्मं च वेसियाणो व्व । सेट्ठी कुबेरदत्तो व्व, नियसुयासुरयरैसत्तो ॥ 7987 ॥ इहलोगे वि महल्लं, दुक्खं कामस्स वसगओ पत्तो । मरिठं च पावबद्धो, कडारपिंगो गओ नरयं ॥ 7988 ॥ एए सव्वे दोसा, न होंति पुरिसस्स बंभयारिरस्स । तव्विरीया य गुणा, भवंति विविहा विरागिस्स ॥ 7989 ॥ महिला इहपरभविए, हणिऊण गुणे नरस्स सवसस्स । उभयभवदुक्खजणगे, दोसे नियमेण आणेइ ॥ 7990 ॥ महिला सहावकुडिला, अडणिव्व बहुं पि अन्नुस्रिज्ज्ण्ती। पुरिसं सभूमिगाउ, वालिय विविहं भमाडेइ ॥ 7991 ॥ महिला पहधूलिसमा, सहावकलुसा अकलुसपयई पि। लद्धप्पसरा पुरिसं, सव्वंगं चेव कलुसेइ ॥ 7992 ॥ महिला वंसकुडंगी व, गहणभूया सहावओ चेव । संपण्णफला वि हु कुणै, निययवंसक्खयं दुट्ठा ॥ 7993 ॥ महिलासु नत्थि वीसभएण, पणयपरिचयकयण्णुयाऽऽइगुणा । उज्झंति नियकुलाई, jama'NNacittAo ताओ लहुं । / 7994 / / पुरिसे वीसंभेइ, महिला हेलाए चेव पुरिसा u। महिलं वीसंभेउं, बहुप्पयारेहिं वि न सक्का ॥ 7995 ॥ ऐलहुगे वि अविणए, कयम्मि सुकयाण lkkhm'gnnetii। paima'ppANaM सयणं, कुलं धणं नासए महिला ॥ 7996 ॥ अहवाअकए वि हु अवराहे, नारीओ नरंतरे क्य्म्न्नाओ। कुव्वंति वहं पइणो, सुयस्स ससुरस्स पिउणो वि ॥ 7997 ॥ सक्कारं उवयारं, गुणं च सुहलालणं च नेहं च । महुरवयणं च महिला, परप्पसत्ता परिप्फुसइ ॥ 7998 ॥ चोरग्गिवग्घविसजलहि-मत्तगयकसिणसप्पसत्तूसु । सो वीसंभं गच्छइ, वीसंभइ जो महिलियासु ॥ 7999 ॥ वग्घाऽऽइया य अहवा, दोसं न नरस्स तमिह कुव्वंति । जं कुणै महादोसं, दुट्ठा महिला मणूसस्स । / 8000 ॥ रोगो दारिदं वा, जरा व न उवेइ जाव पुरिसस्स । ताव पिओ हवै नरो, कुलजायाए वि महिलाए ॥ 8001 ॥ 1. अडणि = मार्गः, 225 Page #233 -------------------------------------------------------------------------- ________________ जुण्णो व दरिदो वा, रोगी व पिओ व होइ से विस्से। निप्पीलिओ व्व उच्छ्, माला व मिलाणगयगंधी ॥ 8002 ॥ महिला purisama'vaNNAe, चेव वंचेइ कूद्द्क्व्द्देहिण्। पुरिसो समुज्जओ विहु, महिलं न चएइ वंचेउं ॥ 8003 ॥ वाओलीउ व्व स्याऽऽउलाउ, मैलिति महिलियाउ नरं । संझाउ व्व अवस्सं, भवंति खणमेत्तरागाओ ॥ 8004 ॥ जावैयाई जलाई, वीईओ वालुगा व जलहीसु । नैसु य हवंति तत्तो, महिलाचित्ताइं बहुयाई ॥ 8005 ॥ आगासभूमिजलनिहि-सुरगिरिपवणाऽऽइणो वि पुरिसेहिं । नाउं सक्का न पुणो, kahama'vi इत्थीण चित्ताई ॥ 8006 ॥ चिटुंति जहा न चिरं, विज्जू जलबुब्बुया व उक्का वा । तह न चिरं महिलाणं, एक्कम्मि नरे रमै चित्तं ॥ 8007 ॥ परमाणू वि कहंचि वि, आगच्छेज्ज गहणं मणूसस्स । न य सक्का घेत्तुं जे, चित्तं महिलाण ऐसुहुमं ॥ 8008 ॥ कुविओ वि कण्हसप्पो, दुद्दो सीहो व मत्तहत्थी वि। धेप्पइ कह वि नरेणं, न य चित्तं दुटुमहिलाए । / 8009 ॥ उदगम्मि वि तरै सिला, सिही वि न दहेइ होइ हिम्सिसिरो। न उण महिलाण कैय वि, उज्जुभावो भवै पुरिसे ॥ 8010 ॥ उज्जुगभावम्मि असंतयम्मि, कह होइ तासु वीस्ण्भो। वीसंभे य असंते, का होज्ज रई महिलियासु ॥ 8011 ॥ गच्छेज्ज समुद्दस्स वि, पारं पुरिसो भुयाहि तरिऊण । मायाजलमहिलोयहि-पारं न य सक्कए गंतुं ॥ 8012 ॥ रयणसहिया सवग्घा, गुहा व सीयलजला सगाहा य । सरियव्व जणमणहरा (विहु), उब्वियणिज्जा य ही! म्हिला॥ 8013 / / दिऌ पि न सब्भावं, पडिवज्जइ नियडिमेव उड्डेइ । गोहानिलुक्कमित्थी, करेइ पुरिसम्मि कुलजा वि ॥ 8014 ॥ तारिसओ णत्थि अरी, नरस्स अण्णो त्ति वुच्चए नारी । पुरिसं सया पमत्तं, कुणै त्ति य वुच्चए पमया ॥ 8015 ॥ पुरिसम्मि अणत्थसए, विलायै जेण तेण विलया सा। जोजेइ नरं दुक्खे य, तेण जुवई य जोसा य अबल त्ति होइ जं से, न दढं हिययम्मि धीबलं अस्थि । इय महिलानामाणि वि, चिंतिजं ताणि असुहाणि ॥ 8017 ॥ निलओ कलीए अलियाण, आलओ कुलहरं अविणयाणं । आयासस्स य वसही, महिला मूलं तु कलहस्स ॥ 8018 ॥ धम्मस्स परमविग्यो, पाउब्भावो य dhuvama'dhammassa / संदेहो देहस्स वि, हेऊ माणाऽवमाणाणं ॥ 8019 ॥ बीयं पराभवाणं, महिलाओ कारणं अकित्तीए । अत्थाणं सव्वगमो, समागमो तह अणत्थाणं ॥ 8020 ॥ दोग्गइमग्गो सग्गाऽप-वग्गमग्गे य अग्गला उग्गा । दोसाण नियाऽऽवासो, सव्व-गुणाणं पवासो य ॥ 8021 ॥ चंदो वि होज्ज उण्हो. सीओ सरो वि निबिडमाऽऽयासं । न य होज्ज अदोसा भद्दिया य महिला सुकुलजा वि ॥ 8022 ॥ इच्चाऽऽई बहुदोसे, महिलाविसए विचिंतयंतस्स । पायं विरज्जइ मणो, महिलाहिंतो विवेइस्स ॥ 8023 ॥ जह जाणिऊण दोसे, वग्घाऽऽई एत्थ परिहरिजंति । तह दळूणं दोसे, महिलाहिंतो वि विरमेज्ज ॥ 8024 ॥ किं बहुणा भणिएणं, दोसा महिलाकया इहं चेव । हेट्ठाऽणुसट्ठिदारे, गणवइणा देसिया चेव ॥ 8025 ॥ जं सुद्धकारणकयं, कारणसुद्धीए सुज्झइ तयं तु । कत्तो अमेज्झघडियस्स, होज्ज सुद्धी सरीरस्स ॥ 8026 ॥ देहस्स सुक्कसोणिय-ma'suI उप्पत्तिकारणं जम्हा । ता देहो च्चिय असुई, अमेज्झघडिओ जहा घडओ ॥ 8027 ॥ तहाहिअम्मापिउसंजोगे, सोणियसुक्काण मीलणे klusN। जं होइ तत्थ जीवो, उप्पज्जइ पढममेव तओ ॥ 8028 ॥ तं कलुसं सत्ताहं, कललं होऊण अब्बुयं होइ । सत्ताहं चिय तत्तो, घणरूवं पढममासम्मि । / 8029 ॥ करिसूणं पलमेत्तं, जायै बीयम्मि तं च मास्म्मि। घणरूवमंसपेसी, संपज्जइ तैयमासे य । / 8030 ॥ जणणीए जणइ डोहल-maM'gANi य पीणइ चुत्थ्म्मि। निव्वत्तै पंचमगे, sirakaracaraNaM'kurama'vattaM // 8031 // उवचिणइ छट्ठमासे, सोणियपित्ताई सत्तमम्मि पुन्नो। सत्तसयाई सिराणं, पंच सयाइं च पेसीणं ॥ 8032 ॥ धमणीओ nava svvNg-bhaaviadhutturomkoddiio| nivvattai अट्ठमए, वित्तीकप्पो भवै पच्छा ॥ 8033 ॥ नवमे वा दसमे वा, जणणि अप्पाणयं च पीडंतो । नीसरै जोणिकुहराओ, विरससई रसेमाणो ॥ 8034 ॥ अणुपुव्वीए वुड्ढीगए य, देहम्मि मुत्तरुहिराणं । पत्तेयमाऽऽढयं कुल-वओ य तह सिंभपित्ताणं । / 8035 ॥ sukkassa addhakulavo, havei pattho ya mtthuliNgss| अद्धाऽऽढओ वसाए, एक्को पत्थो पुरीसस्स । / 8036 ॥ 226 Page #234 -------------------------------------------------------------------------- ________________ / / 8037 // // 8038 // / / 8039 // // 8040 // / / 8041 // // 8042 // // 8043 // // 8044 // / / 8045 // // 8046 // // 8047 // // 8048 // // 8049 // / / 8050 // // 8051 // अट्ठीणं तिण्णि सया, भरिया बीभ्च्छ्कुन्निम्म्ज्जाए। संधीणं सव्वग्गं, सट्ठीअहियं सयं होइ नव ण्हारूण सयाई, सिरासयाइं च होंति सत्तेव । होति य पंच सयाई, देहम्मि मंसपेसीणं इय सुक्कसोणियप्पमुह-कलुसपोग्गलचएण निम्माओ । नवमाससमाओ असुई-रसपाणुवलद्धपरिवुड्ढी जोणिमुहनीहरिओ vi, jaNaNIthaNachIrapINio baaddhN| pagaiamejjhamaio, सुइत्तमाऽऽवहै कहं देहो एवंविहे य इहैं, bahiraM'to वा वि कयलिथंबे(भे) व्व । सम्मं पेहिज्जंते, न विज्जए सारलेसो वि सप्पेसु मणी दंता, गएसु चमरीसु केसपब्भारो । दिट्ठो सारो न uNa'tthi, को वि सारो मणुयदेहे छगणे मुत्ते दुद्धे, गोणीए दीविणो य चम्मम्मि । सुचिया दिट्ठा न uNa'tthi, का वि सुचिया मणुयदेहे वाइयपित्तियसिभिय-रोगा तण्हाछुहाऽऽइया य था। निच्चं तवंति देहं, अद्दहियजलं व jaliya'ggI एवंविहदेहो वि हु, बालो जोव्वणमएण वामूढो । ससरीरतुल्लकारण-निम्मायम्मि वि जुवैदेहे उवमेइ केसहत्थं, बरहिकलावेण भालवऌ पि । अट्ठमिमयंकबिंबेण, nayaNamaM'bhoruhadaleNa अहरं पि पोमराएण, गीवमुवमेइ पंचयण्णेण । कणयकलसेहिं थणए, भुयजुयलं नलिणिनालेण पाणि पि पल्लवेणं, नियंबफलयं पि कंचणसिलाए । रंभाहिं ऊरुजुयं, चलणे रत्तुप्पलेहिं च न विभावेइ अणज्जो, कत्तिच्छण्णं अमेज्झनिम्मायं । कलमलयमंससोणिय-पुण्णमिमं अप्पदेहं व सुरहिविलेवणतंबोल-कुसुमनिम्मलदुगूलभूसाहिं । खणमेत्तपत्तबाहिर-सोहं रम्मं ति काऊण kevalama'balAdehaM, परिभुज्जइ काममोहियमणेहिं । जह कडुहड्डाऽऽइजुयं, maMsama'sijjai सपूइं पि तहाबालो अमेज्झलित्तो, अमेज्झमज्झम्मि चेव जह रमै । तह रमै नरो मूढो, महिलामेज्झे sayama'mejjho कुणिमरसकुणिमगंध, सेवंता महिलियातणुकुडीरं । सायाऽभिमाणिणो जे, ते लोए होंति हसणिज्जा एवं एए अत्थे, देहे चिन्तन्तयस्स पुरिसस्स । परदेहं परिभोत्तुं, इच्छा कह होज्ज सघिणस्स एए अत्थे सम्म, देहे पेच्छंतओ नरो सघिणो । ससरीरे वि विरज्जइ, कि पुण अण्णस्स देहम्मेइ थेरा वा तरुणा वा, वुड्ढा सीलेहि हुंति वुड्ढेहिं । थेरा वा तरुणा वा, तरुणा सीलेहिं तरुणेहिं खोभेइ पत्थरो जह, दहे पडतो pasaMtama'vi पंकं । खोभेइ तहा मोहं, pasaMtama'vi तरुणसंसग्गी कलुसीकयं पि उदयं, विमलं जह होइ क्य्ग्फ्ल्जोगा। तह मोहकलुसियमणो, जीवो वि हु वुड्ढसेवाए तरुणो वि वुड्ढसीलो, होइ नरो वुड्ढसंसिओ ऐरा। लज्जाऽवरोहसंका-गौरवभयधम्मबुद्धीहि वुड्ढो वि तरुणसीलो, होइ नरो तरुणसंसिओ ऐरा । वीसंभनिव्विसंको, समोहणिज्जा य पयईए लीणो वि मट्टियाए, जायै जलजोगओ जहा गंधो । तह लीणो वि वियंभइ, मोहो तरुणाण सेयाओ तरुणेहिं सह वसंतो, संतो वि चलिंदिओ चलमणो य । अचिरेण सैरचारी, पावै महिलागयं दोसं पुरिसस्स य अपसत्थो, भावो तिहि कारणेहिं संभवै । विरहम्मि अंधयारे, कुसीलसेवाए सयराहं जह चेव चारुदत्तो, गोट्ठीदोसेण आवई पत्तो । पत्तो य उण्णई सो, पुणो वि तह वुड्ढसेवाए तहाहिचंपाए नयरीए अहेसि भाणू त्ति सावगो इब्भो । भज्जा य से सुभद्दा, पुत्तो पुण चारुदत्तो त्ति jovvaNama'Nupatto वि हु, सो पुण साहु व्व निव्वियार्म्न्नो। वंछइ न विसयनामं पि, गेण्हिउं किं पुणाऽऽयरिउं तो जणणीजणगेहिं, खित्तो दुल्ललियगोट्रिमज्झम्मि । भावपरियत्तणकए, तो तीए सह स वढ्तो जातो विसयाऽभिमुहो, Thito ya gehe vsNtsennaae| वेसाए समा बारस, नीयं निहणं च सव्वधणं निव्वासिओ य भवणाहि, वाइयाए गओ स गेह्म्मि। अम्मापिऊण मरणं, सोऊण य गाढदुक्खत्तो 1. अद्दहियजलं = आहितजलम्, 2. वाइयाए = वेश्याजनन्या, ॥ 8052 / / / / 8053 // // 8054 // // 8055 // // 8056 // / / 8057 // // 8058 // // 8059 // // 8060 // // 8061 // / / 8062 // // 8063 // // 8064 // / / 8065 // // 8066 / / / / 8067 // / / 8068 // // 8069 // Page #235 -------------------------------------------------------------------------- ________________ भज्जाऽलंकारं गेण्हिऊण, वान्निज्ज्क्र्न्न्व्ण्छाए। माउलगेणं सद्धि, उसीरवत्ते पुरम्मि गओ कप्पासं गेण्हेत्ता, तत्तो वलितो य तामलित्तीए । dAva'ggiNA य दड्ढो, कप्पासो अद्धमग्गम्मि अह संभमम्मि मोत्तुं, माउलगं तुरगमाऽऽरुहिय तुरियं । पुव्वदिसाए पलाणो, पत्तो य पियंगुनयरम्मि दिट्ठो य तहिं पिउणो, मित्तेण सुरेंददत्तनामेण । पुत्तो व्व गोरवेणं, धरिओ य चिरं नियगिहम्मि अह तस्स जाणवत्तेण, दव्वुवज्जणकएण प्र्तीरे। गंतूण चारुदत्तेण, अज्जिया अट्ठ धणकोडी बलमाणस्स य सहसा, मज्झे उदहिस्स विहडियं वहणं । लद्धं च फलगखंडं, कहकहवि य चारुदत्तेणं ता उत्तिण्णो जलहि, पत्तो य कहिपि रायुर्न्य्रे। दिट्ठो य तहिं एक्को, रवि व्व रुइरो तिदंडिमुणी पुट्ठो य तेण कत्तो, तुमं ति सिट्ठा य चारुदत्तेणं । सव्व च्चिय नियवत्ता, भणियं च तिदंडिणा वच्छ! एहि करेमि धणड्ढं, वच्चामो पव्वयं रसं त्त्तो। आणित्ता चिरदिटुं, पच्चैयं कोडिवेहं ति पडिवण्णं इयरेणं, गया य ते दो वि पव्वयनिगुंजे । कोणासवयणभीमा, ट्ठिआ रसकूविया य तर्हि वुत्तो तिदंडिणा सो, भद्द! इहं पविस तुंबयं घेत्तुं । rajjuma'valaMbiUNaM, पुणो वि लहु नीहरिज्जासि तो रज्जुबलेणं सो, तीए पविट्ठो अईव उंडाए । ठाऊण मेहलाए, जाव रसं गेण्हिउं लग्गो - ताव निसिद्धो केणै, मा मा भो भद्द ! गेण्हस रसं ति । भणियं च चारुदत्तेणं, को तमं मं निवारेसि तेणं पयंपियं उयहि-भिण्णपोओ अहं इहं व्न्निओ। धणलुद्धो रसहेडं, तिदंडिणा रज्जुणा खित्तो रसभरियतुम्बए अप्पियम्मि पावेण उज्झिओ एवं । रसविवरपूयणत्थं, छगलो व्व सकज्जसिद्धिकए रसखद्धद्धसरीरो, वट्टामि य इण्हि क्ण्त्थ्ग्य्जीवो। जै अप्पिहिसि रसं से, ता tumama'vi इय विणस्सिहिसि ढोएसु मे अलावू, जेणं भरिऊण ते समप्पेभि । एवं तेणं वुत्ते, tama'ppiyaM चारुदत्तेण अह रसभरिए तेणं, उवणीए तम्मि चारुदत्तेण । तत्तो उत्तरणत्थं, करेण संचालिया रज्जू आयड्ढिउमाऽऽरद्धो, तं च तिदंडी रसं स्मीह्ण्तो। नवरं न चारुदत्तं, उत्तारै जाव kahama'vi य ताव रसो परिचत्तो, कुवे च्चिय झत्ति चारुदत्तेण । तो सो सरज्जुओ च्चिय, रुसिएण तिदंडिणा मुक्को पडिओ य मेहलाए, एत्तो नो जीवियं ति चितंतो । कयसाऽऽगाराणसणो, परमेट्टि सरिउमाऽऽरद्धो भणिओ य तेण वणिणा, अईयदिणे इह रसं गया पाउं । गोहा जै एज्ज पुणो, ता तुज्झ हवेज्ज नीहरणं एवं सोऊणं सो, ईसिं उव्ल्द्ध्जीविय्व्वाऽऽसो। पंचनमोक्कारपरो, jAva'cchai ताव अण्णदिणे गोहा समागया तं, रसं पाऊण निक्खमंती सा। पुच्छम्मि दढं गहिया, जीयत्थं चारुदत्तेण उत्तारिओ य तीए, तत्तो अच्च्ण्त्जाय्प्रितोसो। गंतुं पुणो पयट्टो, उत्तिण्णो कहवि कंतारं एगम्मि य कुग्गामे, मिलिओ रुद्दो त्ति माउलगमित्तो । तेणेव तओ सद्धि, टंकणदेसम्मि संपत्तो तत्थ य सुवण्णभूमी-गमणकए दो अजे दढे घेत्तुं । चलिया पत्ता दूरे, वुत्तो रुद्देण तो इयरो भाय ! न एत्तो गंतुं, तीरिज्जइ ता इमे अजे हणिउं । कीरंति भत्थाओ, अब्भंतरनिहियरोमाउ तासु य सत्थं गेण्हिय, पविसिज्जइ जेण आमिसाऽऽसाए । घेत्तूणं भारुंडा, सुवण्णभूमीए मेल्लंति तत्थ य संपत्ताणं, होही विउला सुवण्णसंपत्ती । उप्पण्णघिणेण तओ, पयंपियं चारुदत्तेणं मा मा एवं उल्लवसु, भद्द ! को पावमेरिसं काही । जं जीववहेण धणं, तं मज्झ कुले वि मा हौ . रुद्देण jaMpiyama'haM, निययाजे निच्छियं ह्न्निस्सामि। किं तुज्झ एत्थ तत्तो, उव्विग्गमणो ठिओ इयरो अह हणिउं पारद्धो, रुद्देण अजो सुनिग्घिणमणेण । ठाऊण कण्णमूले, अजस्स अह चारुदत्तेणं भणिओ पंचाऽणुव्वय-सारो परमेट्ठिपंचनवकारो । तस्सुइसुहभावेण य, मरिऊण अजो सुरो जाओ तक्खल्लाए तत्तो, पक्खिविउं चारुदत्तमियराए । अजखल्लाए य सयं, सो रुद्दो लहु पविट्ठो त्ति तो आमिसलोलेहि, भारुडेहिं दुवे वि उक्खित्ता । णवरं वच्चंताणं, पक्खीणं परोप्परं जुज्झे ॥ 8070 ॥ ॥ 8071 // // 8072 // // 8073 // // 8074 // / / 8075 // // 8076 // // 8077 // / / 8078 // // 8079 // // 8080 // // 8081 // // 8082 // // 8083 // // 8084 // // 8085 // // 8086 // // 8087 // // 8088 // // 8089 // // 8090 // // 8091 // // 8092 // // 8093 // // 8094 // // 8095 // // 8096 // // 8097 // // 8098 // // 8099 // // 8100 // // 8101 // / / 8102 // // 8103 // // 8104 // // 8105 // 228 Page #236 -------------------------------------------------------------------------- ________________ / / 8106 // // 8107 // // 8108 // // 8109 // / / 8110 // / / 8111 // // 8112 // // 8113 // // 8114 // // 8115 // // 8116 // // 8117 // // 8118 // // 8119 // // 8120 // // 8121 // // 8122 // पडिओ चंचुपुडाओ, सलिलोवरि कहावि चारुदत्तो तं । सत्थेण भिंदिऊणं, गब्भाओ इव विणिक्खंतो एवंविहवसणाई, अणिट्ठसंगेण पाविओ इण्हेइं । जह सिट्ठसंगतो सिरि-ma'Nupatto सो तहा सुणसु तं जलमुल्लंघित्ता, संनिहिए सो गतो रयणदीवे । तं च पलोएमाणो, आरूढो सेलकूडम्मि काउस्सग्गेण ठियं, अमियगई नाम चारणं समणं । तत्थ य दळु वंदै, पहरिसपुलयंचियसरीरो मुणिणा वि काउसग्गं, पाराविय दिण्णधम्मलाभेण । भणियं कह दुग्गे इह, समागओ चारुदत्त ! तुम सुमरसि किं न महायस!, जं तुमए हं पुरीए चंपाए । सत्तुब्बद्धो काणण-गएण परिमोइओ पुव्वं विज्जाहररज्जसिरि, भुजित्ता केत्तियाणि वि दिणाणि । पडिवण्णो पव्वज्जं, आयावितो इह वसामि एमाऽऽइ जा पयंपइ, अमियगती ताव म्य्न्न्प्द्दिरूवा। ओयरिया गयणाउ, दोण्णि विज्जाहरकुमारा साहुं नमंसिऊणं, अभिवंदेऊण चारुदत्तं च । आसीणा धरणीए, भालोवरि रइयकरकमला एत्थंतरम्मि मणिमय-मौडोणामियसिरो सुरो एइ । वंदै य चारुदत्तं, पढमं पच्छा तवस्सिं पि अह विम्हिएहि विज्जाहरेहिं, पुट्ठो सुरो अहो ! कम्हा । साहुं मोत्तूण तुमं, पडिओ गिहिणो पएसुं ति भणियं सुरेण एसो, धम्मगुरू मज्झ चारुदत्तो त्ति । पावाविओ इमेणं, दितेणं जिणणमोक्कारं मरणम्मि अजो hu~to, देवसिरि एरिसं सुदुल्लंभं । एत्तो च्चिय जाणामि, मुणिणो सव्वण्णुणो य जओ वुत्तो य चारुदत्तो, सुरेण भो! वरसु संपइ वरं ति । एज्जासि सुमरणम्मि, इय भणिओ चारुदत्तेण देवो गओ सथामं, तत्तो विज्जाहरेहिं गुणवं ति । पौरमणिकणयसंभार-भरियगुरुए विमाणम्मि आरोविऊण चंपा-पुरीए नेऊण निययभवणम्मि । मुक्को य चारुदत्तो, पत्तो य समुण्णइं परमं इय दुटुसिट्ठगोट्ठी-फलाइं आलोइउं इहभवे वि। निम्मलगुणड्ढसुवियड्ढ-वुड्ढसेवाए जइयव्वं किचनिच्चं वुड्ढसहावे, तरुणे वुड्ढे य सुठ्ठ सेवंता । तह gurukulama'muyaMtA, चरति बंभव्वयं धीरा कामाऽणिलेण हिययं, पचलै पुरिसस्स अप्पसारस्स । पेच्छंतस्स य बहुसो, इत्थीयणवयणरमणाणि मंथरगइठाणविलास-हासबिब्बोयहावभावेहिं । सोहग्गरूवलावण्ण-लट्ठसंठाणचेट्टाहि । addha'cchipecchiehiM वि, विसेस्द्र्ह्सिय्ज्ण्पिय्व्वेहि। सरसपइक्खणसंलाव-ललियलीलाइयव्वेहिं पयईए सिणि हिं, पयईए मणोहरेहिं पाएणं । थीसंतिएहिं पुरिसो, रहमिलणेहिं च खुभै तओ कमवढियपीइरै-पावियवीसंभपणयपसरो य । लज्जालुओ वि पुरिसो, किं किं तं जं न वि करेइ तहाहिपीमाइमित्तगुरुसिटु-लोयरायाऽऽइसंतियं लज्जं । gauravama'varohaM परि-चयं च दूरेण परिहरै कित्तिं अत्थविणासं, कुलक्कम पाविए य धम्मगुणे । करचरणकण्णनासाऽऽइ-लुंपणं पि हुन पेहेज्जा संसग्गीमूढमणो, मेहुणरमिओ विमुक्क्म्ज्जाओ। puvvAvarama'gaNeto, kima'kiccaM जं न आयरै इंदियकसायसण्णा-गारवपमुहा सहावओ सव्वे । संसग्गिलद्धपसरे, पुरिसे अचिरा वियंभंति थेरो बहुस्सुओ वि हु, पमाणभूओ मुणी तवस्सी वि। अचिरेण लहै दोसं, महिलावग्गस्स संसग्गा किं पुण तरुणा अबहु-स्सुयाऽऽइणो सरुइचारिणो मंदा । तस्संसग्गीए मूलओ, (ते) विनट्ठच्चिय भवंति महिलासंसग्गीए, अमाणुसाऽडविकडिल्लवासी वि। नैकूलवालगमुणी, विडंबणं पाविओ परमं । जो महिलासंसग्गिं, विसं व दूराउ चेव परिहरै । नित्थरै बंभचेरं, जावज्जीवं अकंपं सो अवलोयणमेत्तेण वि, जं मुच्छं ताओ देंति पुरिसस्स । तेण हयमहिलियाणं, नयणाई विसाऽऽलयाई फुडं मारेइ एक्कसि चिय, तिव्वविसभुयंगवग्गसंसग्गी । इत्थीसंसग्गी पुण, अणंतखुत्तो नरं हणइ इय vayavaNamUla'ggiM, थीसंसग्गिं सया वि जो चयै । स सुहेण बंभचेरं, नित्थरै जसं च वित्थरै ॥ 8123 ॥ ॥ 8124 // / / 8125 // // 8126 // // 8127 // // 8128 // // 8129 // / / 8130 // / / 8131 // // 8132 // // 8133 // // 8134 // // 8135 // // 8136 // // 8137 // // 8138 // // 8139 / / 229 Page #237 -------------------------------------------------------------------------- ________________ ता खवग! विसयवंछा, जै होज्ज कयाइ मोहदोसेण । तह वि हु होसु उवउत्तो, पंचविहे इत्थीवेरग्गे जायं पंकम्मि जलम्मि, वढियं पंकयं जह न तेहि। लिप्पइ मुणी वि एवं, विसयसलिलइत्थिपंकेहि बहुदोससावयगणे, मायामाइण्हियासणाहम्मि । कुमैगहणे वि मुणी, न मुज्झइ इत्थिरण्णम्मि सव्वम्मि इत्थिवग्गम्मि, अप्पमत्तो सया सुवीसत्थो । बंभवयं णित्थरै, चरित्तमूलं सुगैहेउं मज्झण्हतिक्खसूरं व, इत्थिरूवं न पासइ चिरं जो। खिप्पं पडिसाहरै य, दिढेइ सो नित्थरै बंभं किं जंपइ कह पासइ, परो ममं kahama'haM च वट्टामि । ई जो सयाऽणुवेहै, सो दढबंभव्वओ होइ जोव्वणजलहिं दरहसिय-जंपिउम्मीचियं विसयसलिलं । धण्णा समुत्तरंती, महिलामगरेहिं अच्छिक्का अब्भिन्तरबाहिरिए, सव्वे गंथे तुमं विवज्जाहि । कयकारियाणुमईहिं, मणवैकाएहि तत्थ इहं मिच्छत्तं वेयतिगं, जाणसु हासाऽऽइयाण छक्कं च । कोहाऽऽईण चउक्कं, चोद्दस अब्भिन्तरा गंथा बाहिरगंथं खेत्तं, वत्थु धणधण्णकुप्परुप्पाणि । dupayacauppayama'payaM, सयणाऽऽसणमाऽऽइ जाणाहि जह कुंडओ न सक्का, सोहेउं तंदुलस्स सतुसस्स । तह जीवस्स न सक्का, कम्ममलं संगसहियस्स जइया रागा दोसा, गारवसण्णाउ तह उदयमेंति । तैया गंथं घेत्तुं, लुद्धो बुद्धि कुणै तत्तो .. तस्स निमित्तं मारै, भणेइ अलियं करेइ चोरिकं । सेवै mehuNama'tthaM च, अपरिमाणं कुणै जीवो सण्णागारवपेसुण्ण-कलहफरुस्साणि भ्ण्द्द्न्न्विवाया। के के न होंति अच्चत्थ-ma'tthavAmohamUDhassa गंथो भयं नराणं, सहोयरा एलगच्छया जं ते । अण्णोऽण्णं मारेउं, अत्थनिमित्तं maima'kAsI atthanimittama'ibhayaM, जायं चोराणमेक्कमेक्केहिं । मज्जे मंसे य विसं, संजोइय मारिया जं ते संगो महाभयं जं, विहेडिओ सावएण संतेण । पत्तेण हिए अत्थम्मि, मणिवई कंचिएणाऽवि अत्थनिमित्तं सीयं, उण्हं तण्हं छुहं च वासं च । दुस्सेज्जं दुब्भत्तं च, सहै वहई य गुरुभारं गायै नच्चै धावै, कंपइ विलवेइ मलै असुइण्पि। नीयं च कुणै कम्म, कुलम्मि जाओ वि gaMtha'tthI एवं चिटुंतस्स वि, संसइओ होइ अत्थलाभो से । न य संचीयै अत्थो, सुचिरेण वि मंदभग्गस्स जै पुण कहिचि संचय-मुवेइ अत्थो तहाऽवि से न्त्थि। तित्ती paura'ttheNa वि, लाभे लोभो पवड्ढइ जं जै इंधणेण अग्गी, न तिप्पइ जलनिही जलनईहिं । तह जीवस्स न तित्ती, अत्थि तिलोए वि लद्धम्मि आहम्मै मारिज्जइ, रुब्भइ भिज्जइ य निरवराहो वि । धणवं आमिसहत्थो, तत्थो पक्खीहिं जह पक्खी मायापीपुत्तेसु वि, दारेसु वि नेय जाय वीसंभं । गंथनिमित्तं जग्गइ, रक्खंतो सव्वरत्ति पि अंतोहुत्तं डज्झइ, पुरिसो नढे सयम्मि अत्थ्म्मि। उम्मत्तो इव विलवै, परिदेवै कुणै उक्कंठं गंथस्स गहणरक्खण-सारवणाई सयं करेमाणो । वक्खित्तमणो झाणं, उवेइ कह मुक्कमज्जाओ गंथेसु गेढियहियओ, होइ दरिदो भवेसु बहुएसु । गंथनिमित्तं कम्मं, किलिट्ठहियओ समाइयै एएहिं दोसेहिं, मुच्चै मुंचंतओ मुणी अत्थं । parama'bbhudayapahANaM, पावेइ गुणाण पब्भारं सप्पबहुले अरण्णे, अमंतविज्जोसहो जहा पुरिसो। पावै aNatthama'tthaM, धरंतओ तह मुणी वि परं रागो होइ मणुण्णे, गंथे दोसो य होइ अमणुण्णे । गंथच्चाएण पुणो, रागद्दोसा दुवे चत्ता सीउण्हदसमसगाऽऽइयाण, दिण्णो परीसहाण उरो। तव्विणिवारणहेउं, अत्थं दूरे चयंतेण निस्संगो चेव सया, कसायसंलेहणं कुणै साहू ! संगो कसायहेऊ, अग्गिस्स व होति कट्ठाणि सव्वत्थ होइ लहुओ, रूवं वेसासियं भवै तस्स । गरुओ य संगसत्तो, संकिज्जइ चेव सव्वत्थ तम्हा सव्वे संगे, अणागए वट्टमाणएऽतीए । परिहरसु तुमं सुविहिय! कयकारियाणुमईहिं सया इय चत्तसव्वसंगो, सीईभूओ पसंतचित्तो य । जीवंतो च्चिय पावै, साहू nivvANasuhama'NahaM 1. जंपिउम्मीचियं = जल्पितोमिचितम्, 2. गढिय - आसक्त, ॥ 8140 ॥ ॥ 8141 // // 8142 // // 8143 // // 8144 // // 8145 // // 8146 // // 8147 // // 8148 // // 8149 // // 8150 // // 8151 // // 8152 // // 8153 // // 8154 // // 8155 // // 8156 // // 8157 // // 8158 // // 8159 // // 8160 // // 8161 // // 8162 // // 8163 // // 8164 // // 8165 // // 8166 // // 8167 // // 8168 // // 8169 // // 8170 // // 8171 // // 8172 // // 8173 // // 8174 // 230 Page #238 -------------------------------------------------------------------------- ________________ साहेति जं maha'tthaM, आयरियाई च जं म्ह्ल्लेहिण्। जंच महल्लाई तओ, महव्वयाई ति भण्णंति एसिं च रक्खणट्ठा, करेसु सइ रयणिभोयणनिवित्तिं । पत्तेयं भावेज्जसु, सम्मं तब्भावणाओ य जुगमित्तनिमियनयणं, अखलियलक्खं पए पए अदुयं । जायै जयं चरंतस्स, पढमवयभावणा पढमा आराहिएसणस्स वि, अवलोयणपुव्वयं असणपाणे । जायै जयं कुणंतस्स, पढमवयभावणा बीया सपमज्जसपडिलेहं, भंडुवगरणस्स गहणनिक्खेवं । जायै जयं कुणंतस्स, पढमवयभावणा तैया । असुहविसयं निरुभिय, सम्म सुह्विस्य्माऽऽग्म्विहीए। जायै मणं कुणंतस्स, पढमवयभावणा तुरिया रुद्धपसरं अकज्जे, कज्जे वि हु सुयविहीए निउणवई । निसिरंते पढमवयस्स, भावणा पंचमी होइ भणियक्कमविवरीयं, चिटुंतो पुण विहिंसए जीवे। पढमवयदढत्तकए, भावणपणगे जएज्ज तओ हासं विणा वयंतस्स, बीयवयभावणा भवे पढमा । अणुवीइभासिणो पुण, बीयव्वयभावणा बीया कोहाओ लोभाओ, भयाओ अस्सच्चसंभवो पायं । तो ताण चायओ चेव, बीयवयभावणा तिण्णि pahuma'ha पहुसंदिटुं, अणुजाणावेज्ज ओग्गहं विहिणा । इहरा भावादत्तं ति, तैयवयभावणा पढमा अह दव्वाऽऽईचौहा-'णुण्णवणं कारवेज्ज सागरियं । तस्सीमाऽवगमकए, तैयव्वयभावणा बीया कयसीमं चिय विहिणा, सेवेज्जाऽवग्गहं सया इहरा । होज्ज अदत्तं एवं च, तैयवयभावणा तैया साहम्मियसामण्णं, अण्णं पाणं च तेहिं गुरुणा य । अणुजाणियं असंतस्स, तैयवयभावणा तुरिया मासाऽऽइकालमाणं, पंचकोसाऽऽइखेत्तरूवं च । गीयत्थसमंतुज्जय-विहारिसाहम्मियगुणाण oggahama'ha तव्वसहि, tada'NuNNApuvvagaM निसेवेज्जा । इहरा होज्ज अदत्तं ति, तैयवयभावणा चरिमा susiNiddhama'ipamANaM, आहारं परिहरेज्ज बंभवई । एवं चिय संजायै, चउत्थवयभावणा पढमा सिंगारदव्वजोगं, सरीरनहदन्तकेससंठप्पं । भूसाकए न कुज्जा, चउत्थवयभावणा बीया इत्थीगइंदियाई, सरागचेट्ठाउ नो मणे कुज्जा । जोएज्जा वि न एयं, चउत्थवयभावणा तैया पसुपंडगइत्थीहिं, संसत्तं वसहिमाऽऽसणं सयणं । परिहरमाणस्स भवे, चउत्थवयभावणा तुरिया इत्थीण केवलाणं, तव्विसयं वा कहं अख्मान्नो। पुव्वरयं असरंते, चउत्थवयभावणा चरिमा अमणुण्णेयरसद्दाइ-विसयपणगे पोस्गेहीओ। अकुणंतस्स उ जायै, पंचमवयभावणापणगं इय पंचमहव्वयभावणाण, पणुवीसई पि भावेसु । सुंदर! इच्छंतो अप्प-यम्मि परमं वयदढत्तं इहरा प्द्दुप्व्न्न्प्न्नोल्ल्मान्न्-न्व्व्न्न्ल्यास्मान्न्म्न्नो। तेसु अणवट्ठियप्पा, पाविहिसि न तप्फलं खवग! ता भो देवाणुपिया !, पंचसु वि महव्वएसु होज्ज दढो । एएसु वंचिओ जो, स वंचिओ सयलठाणेसु जह तुंबस्स दढत्तं, विणा न अरया skjjkrnnkhmaa। एवं महव्वएसु वि, अदढस्स असेसधम्मगुणा जह तरुणो साहपसाह-पुष्फफलकारणं भवे मूलं । एवं धम्मगुणाण वि, मूलं सुमहव्वयदढत्तं घुणखद्धमज्झसारो, नाऽलं खंभो जहा घरं ध्रिउण्। एवं वएसु अदढो, पोढो वोढुं न धम्मधुरं अदढा छिड्डुजुया वि य, भंडं नावा जहा न voDhuma'laM । एवं वएसु अदढो, ऐयारजुओ य धम्मगुणे अदढो छिडुजुओ वि य, नाऽलं कुंभो जलं धरिठं । एवं वएसु अदढो ऐयारजुओ य धम्मगुणे अण्णं चभमिया भमंति भमिहंति, एत्थ वित्थिण्णभवसमुद्दम्मि । eyANama'Natthitte अदढत्ते साऽइयारत्ते अण्णं च तुमं सुंदर!, सम्मं संविग्गमाणसो हौं। पुव्वरिसिभासियाई, परिभावेज्जसु इमाई जहा संसारो य अणंतो, भट्ठचरित्तस्स लिंगजीविस्स । पंचमहव्वयतुंगो, पागारो भेल्लिओ जेण महव्वयाणुव्वयाई, छड्डेउं जो तवं चरै अण्णं । सो अण्णाणी मूढो, नावावुद्दो (बुड्डो) मुणेयव्वो सीलव्वयाइं जो बहुफलाई, हंतूण sokkhama'hilasai / धीदुब्बलो तवस्सी, कोडीए कागणी किणइ ॥ 8175 ॥ ॥ 8176 // // 8177 // / / 8178 // / / 8179 // / / 8180 // // 8181 // // 8182 // / / 8183 // // 8184 // // 8185 // // 8186 // // 8187 // // 8188 // // 8189 // // 8190 // // 8191 // / / 8192 // // 8193 // // 8194 // / / 8195 // // 8196 // // 8197 // // 8198 // // 8199 // // 8200 // // 8201 // // 8202 // // 8203 // // 8204 // // 8205 // / / 8206 // // 8207 // // 8208 // // 8209 // 231 Page #239 -------------------------------------------------------------------------- ________________ अण्णं ca cuvvihmiliy-sylsirisNghrNgmjjhmmi| भीमभववाहिविहरो, अण्णत्तो tANama'labhaMto एसो महाऽणुभावो, वेज्जाण व अम्ह srnnm'lliinno। ता अणुकंपेयव्वो, इय बुद्धीए सुहगुरूहिं एयाई तुज्झ सुंदर!, निवेसियाई अणुग्गहपरेहिं । ता होसु इमेसु दढो, हौं कुवियप्पविप्पजढो जह नाम सारगब्भो, खंभो भार गिहस्स voDhuma'laM । एवं वएसु सुदढो, पोढो वोढुं सुधम्मधुरं savvaM'gesuM पि दढो, गोणो जह होइ bharama'laM वोढुं । एवं वएसु सुदढो, पोढो वोढुं सुधम्मधुरं सुदिढंगी निच्छिड्डा, भंडं वोढुं जहा अलं नावा । एवं वएसु वि दढो, निरईयारो य धम्मगुणे कुंभो वि जह दढंगो, अखंडछिड्डो अलं जलं ध्रिउण्। एवं वएसु वि दढो, निरईयारो य धम्मगुणे तिण्णा तरंति तरिहिंति, एत्थ वित्थिन्न्न्न्भ्व्स्मुद्द्म्मि। एयाणं सब्भावे, सुदढत्ते निरइयारत्ते धण्णाणमेयलाभो, धण्णाणं चिय इमेसु सुदढत्तं । धण्णाणं चिय एएसु, निरइयारत्तणं परमं पंचमहव्वयरयणाई, ता तुमं पाविउं सुदुलहाई । मा उज्झेज्जसु एओ-वजीवणं मा करेज्जसु य इहरा तुमं पि उज्झिय-भोगवतीओ जहा तहा एत्थ । लद्धं जहण्णपयवि, ajasama'sokkhaM च पाविहिसि तो होसु दढचित्तो, प्ण्च्म्ह्व्व्य्धुराध्र्न्न्ध्व्लो। पालेज्ज इमाई सयं, अण्णेसि पि य पयासेज्ज पत्तो उत्तमपयविं, कित्तिं च सया वि होहिसि सुहीओ। धणनामसेट्ठिसुण्हाउ, रक्खिया रोहिणीउ जहा रायगिहे धणसेट्ठी, धणपालाऽऽई सुया उ चत्तारि । उज्झियभोगवतीरक्खिया य तह रोहिणी वहुया वयपरिणामे चिंता, गिहं समप्पेमि तासि पारिच्छा । भोयणसयणनिमंतण-भुत्ते तब्बंधुपच्चक्खं पत्तेयं अप्पिणणं, पालेज्जह मग्गिया य देज्जाह । इय भणिउमाऽऽयरेणं, पंचण्हं सालिकणयाणं पढमाए उज्झिया ते, बीयाए छोल्लिया य तैयाए । बंधण करंडिरक्खण, चरिमाए रोविया विहिणा कालेणं बहुएणं, भोयणपुव्वं तहेव जायणया । पढमा सरणविलक्खा, तह बीया तैय अप्पिणणं चरिमाए कुंचिगाओ, खित्ताओ तुम्ह वयणपालणया । सा एवं चिय इहरा, सत्तिविणासा न सम्मं ति tabbaMdhUNa'bhihANaM, तुज्झे कल्लाणसाहगा मे त्ति । किं जुत्तमेत्थ मज्झं, ते आहु तुमं मुणेसि त्ति तत्तो य क्ज्जुज्झ्न्न्-कोत्त्त्थ्ग्भ्ण्द्दोर्गिह्स्म्प्प्न्न्या। जाहासंखमिमीणं, नियकज्जं साहुवाओ य जह सेट्ठी तह गुरुणो, जह जाइजणो तहा smnnsNgho। jaha वहुया तह भव्वा, जह सालिकणा तह वयाई जह सा उज्झियनामा, उज्झियसाली जहत्थाभिहाणा । पेसणगारित्तेणं, असंखदुक्खक्खणी जाया तह भव्वो जो कोई, संघसमक्खं गुरूहि दिण्णाई । पडिवज्जिउं समुज्झइ, महव्वयाई महामोहा सो इह चेव भवम्मि, जणाण धिक्कारभायणं होइ । परलोए उ दुहत्तो, नाणाजोणीसु संचरै जह वा सा भोगवई, झ्त्थ्नामोव्भुत्त्सालिक्न्ना। पेसणविसेसकारि-त्तणेण पत्ता दुहं चेव तह जो महव्वयाई, उवभुंजइ जीविय त्ति पालेण्तो। आहाराऽऽइसु सत्तो, चत्तो सिवसाहणिच्छाए सो एत्थ जहिच्छाए, पावै आहारमाऽऽई लिंगि त्ति । विउसाण नाऽइपुज्जो, परलोगम्मि दुही चेव जह वा रक्खियवहुया, रक्खियसालीकणा झ्त्थ्क्खा। परिजणमण्णा जाया, भोगसुहाइं च संपत्ता तह जो जीवो सम्मं, पडिवज्जित्ता महव्वए प्ण्च्। पालेइ निरइयारे, पमायलेसं पि वज्जिंतो सो अप्पहिएक्करई, इहलोगम्मि वि विऊहिं प्न्न्य्पो। एगंतसुही जायै, परम्मि मोक्खं पि पावेइ जह रोहिणी उ सुण्हा, रोवियसाली जहत्थनामा u। वड्ढित्ता सालिकणे, पत्ता सव्वस्ससामित्तं तह जो भव्वो पाविय, वयाइं पालेइ अप्पणा सम्मं । अण्णेसि वि भव्वाणं, देइ अणेगेसि सुहहेडं सो इह संघपहाणो, जुगप्पहाणो त्ति लहै संसदं । अप्पपरेसिं कल्लाण-कारओ गणहरपहु व्व तित्थस्स वुड्ढिकारी, अक्खेवणओ कुतित्थियाऽऽईणं । विउसनरसेवियकमो, कमेण सिद्धि पि पावेइ evama'NusaTThidAre, सवित्थरत्थं मए समक्खायं । पंचमहव्वयरक्खा-नामं दसमं पडिदारं ॥ 8210 ॥ ॥ 8211 // // 8212 // // 8213 // // 8214 // // 8215 // // 8216 // // 8217 // // 8218 // // 8219 // // 8220 // // 8221 // // 8222 // // 8223 // // 8224 // // 8225 // // 8226 // / / 8227 // / / 8228 // / / 8229 // // 8230 // // 8231 // / / 8232 // // 8233 // // 8234 // // 8235 // // 8236 // // 8237 // // 8238 // // 8239 // // 8240 // // 8241 // // 8242 // // 8243 // // 8244 // // 8245 // 232 Page #240 -------------------------------------------------------------------------- ________________ // 8246 // // 8247 // एत्तो कमाऽणुपत्तं, परमपवित्तत्तजणणसुनिमित्तं । चउसरणगमणनामे-गारसमक्खेमि पडिदारं अरहन्तसिद्धसाहू-jiNadhammacaukkamimama'ho ख्व्ग्!| सरणत्तेण पवज्जस. कयवयरक्खाविहाणो वि तत्थनिट्ठियनाणाऽऽवरणे, appddihynaanndNsnnpyaare| भीमभवभमणकारण-विद्धंसणपत्तारुहन्ते सव्वुत्तमचारित्ते, svvuttmlkkhnnN'kiysriire| सव्वुत्तमगुणकलिए, सव्वुत्तमपुण्णपब्भारे सव्वजगज्जीवहिए, सव्वजगज्जीवपरमबंधुजणे । अरिहंते भगवंते, सुंदर! सरणं पवज्जाहि सव्वंगनिक्कलंके, smtthtelokknhylmyNke| परिगलियपावपंके, दुहत्तजयजीवजणयंके परमगरुयाऽणुभावे, परमपयपसाहगे प्र्म्पुरिसे। परमप्पाणे परमे-सरे य तह परमकल्लाणे सब्भूयभावपरमत्थ-देसगे भूसगे य भुवणस्स । अरिहंते भगवंते, सुंदर! सरणं पवज्जाहि भवियजणकुमुयचंदे, तैलोक्कपयासणेक्कदिणनाहे । saMsArasaraNarINaM'gi-वग्गवीसामथामे य परमाऽइसयसमिद्धे, अणंतबलविरियसत्तसंजुत्ते । भीमभवजलहिमज्जंत-जंतुगणजाणवत्ते ya hrihrbNbhpurNdr-dummhvmmhmhaa'ridpphre| अरिहंते भगवंते, सुंदर! सरणं पवज्जाहि तेलोक्कसिरीतिलए, मिच्छ्त्त्त्मोविन्नास्दिव्स्य्रे। तेलोक्करंगमज्झे, अतुल्लमल्ले महासत्ते तेलोक्कपणयपाए, स्म्त्थ्तेलोक्क्प्स्रिय्प्यावे। पसरियपयावखंडिय-पयंडपासंडियपभावे प्स्र्ण्त्कित्तिक्म्लिन्नि-vitthrsNghddsmtthbhuvnnsre| भुवणसररायहंसे, धम्मधुराधरणवरधवले सव्वाऽवत्थपसत्थे, अप्पडिहयसासणे अमिय्तेए। संपुण्णपुण्णपब्भार-लब्भदंसणविसेसे य सिरिमंते भगवंते, करुणावंते pgitttthjyvNte। savve vihu अरिहंते, सुंदर! सरणं पवज्जाहि परिपालिय इह चरणं, काउंपावाऽऽसवाण संवरणं । मरिठं पंडियमरणं, निरसिय संसारपरिसरणं सिद्धे कयकिच्चत्ता, बुद्धे उण विमलकेवलगुणेण । मुक्के भवहेऊहिं, परिनिव्वुडए सुहसिरीए कयसयलदक्खांते, सण्णाणाऽऽइगणेहिंय अन्न्ण्ते। विरियसिरीए अणंते, अणंतसुहरासिसंकंते सव्वोवलेवरहिए, अहेउणो सपरकम्मबंधस्स । अह भगवंते सिद्धे, सुंदर! सरणं पवज्जाहि ववगयकम्माऽऽवरणे, नित्थरियसमत्थजम्मजरमरणे । तेलोक्कसिराऽऽभरणे, सव्वजगज्जीववरसरणे खाइयगुणप्पभूए, समत्थतेलोक्ककयपरमपूए । सासयसोक्खसरूवे, दूरुज्झियवण्णरसरूवे मंगलनिलए मंगल-निबंधणे प्र्म्नान्न्म्य्त्न्नुन्नो। अह भगवंते सिद्धे, सुंदर! सरणं पवज्जाहि loya'ggasaMniviTe, साहिय्दुस्स्ज्झ्स्व्व्प्र्म्त्थे। पत्तपगिट्ठपैठे, एत्तो च्चिय निट्ठियठे वि saddA''INama'gamme, अमुत्तिमंते अनिदियजनाणे । परमाऽइसयसमिद्धे, सिद्धे सरणं पवज्जाहि अच्छिज्जे धाराणं, अभिंदणिज्जे य सव्वाणियाणं । अपलावणिज्जरूवे, jalANama'ggINa य अडज्झे पलयपबलाऽनिलाण वि, अहीरणिज्जे न वज्जदलणिज्जे । सुहमे निरंजणे अक्खए य अच्चिन्तमाहप्पे अच्चन्तपरमजोगीहि, चेव जाणियजहट्ठियसरूवे । कयकिच्चे निच्चे वि य, अजे य अजरे अमरणे य हणिउमणो नियकम्मं, सम्मं आराहणाणिविट्ठो य । सुंदर! तुमं विसप्पंत-तिव्वसंवेगरसफुण्णो सिरिमंते भगवंते, अरुहंते सव्वहा vijyvNte। paramesare सरण्णे, सिद्धे सरणं पवज्जाहि सइ अहिगयजीवाऽजीव-पमुहपरमत्थवित्थरे स्म्म्। समवगयपयैनिग्गुण-संसाराऽऽवाससब्भावे संवेगगरुयगीयत्थ-सुद्धकिरियापराण धीराणं । सारणवारणचोयण-पडिचोयणदायगाणं च सुगुरूण पायमूले, सम्म प्द्दिव्न्न्न्न्पुन्न्न्न्साम्न्न्न्नो। अह समणे निग्गंथे, सुंदर! सरणं पवज्जाहि मोक्खम्मि बद्धलक्खे, संसारियसुहविरत्तचित्ते य । गुरुसंवेगा संसार-वाससव्वंगनिविण्णे एत्तो च्चिय च्त्त्क्ल्त्त्-पुत्त्मित्ताऽऽइचित्त्प्द्दिब्ण्धे। पडिबंधमेत्तपरिचत्त-सयलगिहवासवासंगे । / 8248 ॥ / / 8249 // / / 8250 // / / 8251 // // 8252 // // 8253 // // 8254 // // 8255 // // 8256 // // 8257 // // 8258 // // 8259 // // 8260 // // 8261 // // 8262 // // 8263 // / / 8264 // / / 8265 // / / 8266 // // 8267 // // 8268 // // 8269 // // 8270 // // 8271 // // 8272 // // 8273 / / // 8274 // // 8275 // // 8276 // // 8277 // / / 8278 // // 8279 // // 8280 // 233 Page #241 -------------------------------------------------------------------------- ________________ सव्वजियाप्पभूए, निब्भ्र्प्स्म्र्स्थिमिय्स्व्व्ण्गे। अह समणे निग्गंथे, सुंदर! सरणं पवज्जाहि इच्छामिच्छाऽऽईयं, pddilehpmjjnnaapmuhm'hvaa| दसभेयचक्कवालय-सामायारिं पइ सुलग्गे छट्ठट्ठमदसमदुवालसद्ध-मासाऽऽइतवविसेसेसु । जहसत्तिमुज्जमंते, पेउमाऽऽतीहिं उवमिणिज्जे पंचसमीप्पहाणे, पंचविहाऽऽयारधारए धीरे। सुंदर! पावपसमणे, समणे सरणं पवज्जाहि गुणरयणमहानिहिणो, स्म्त्थ्साव्ज्ज्जोग्प्द्दिविरे। विहडियसिणेहनियडे, संजमभरवहणधुरधवले जियकोहे हिंयमाणे, जियमाए विजियलोहजोहे y। जियरागदोसमोहे, जींदिए विजियनिद्दे य जियमच्छरे जियमए, जियकामे jiypriishaa'nniie| अह समणे भगवंते, सुंदर! सरणं पवज्जाहि वासीचंदणकप्पे, तुल्ले संमाणणाऽवमाणेसु । सुहदुहसमाणचित्ते, समचित्ते सत्तुमित्तेसु sajjhAya'jjhayaNapare, प्रोव्यारेक्क्क्र्न्न्दुल्ल्लिए। सुविसुज्झमाणभावे, सम्म पिहियाऽऽसवदुवारे मणगुत्ते वैगुत्ते य, कायगुत्ते पसत्थलेसे य । अह भगवंते समणे, सुंदर! सरणं पवज्जाहि नवकोडीपरिसुद्धं, miyama'paNIyaM अराग्दोस्ण्च्। कारणछक्काऽणुगयं, महुयरवित्तीपवित्तं च निरवज्जमेगवेलिय-मरसं विरसं च समणजणजोग्गं । भत्तं भुंजिउकामे, भोच्चा संजमगुणरए य उग्गतवसा kisaM'ge, सुक्के लुक्खे य अप्द्दिक्म्म्ण्गे। अहिगयदुवालसंगे, समणे सरणं पवज्जाहि संविग्गे गीयत्थे. धवमस्सप्पंतचरणकरणगणे । संसारसरणकारण-पमायपयवज्जणुज्जुत्ते vokkNtaa'nnuttrdev-teolese'vhtthiykilese| सफलीकयचौरंगे, दूरसमुज्झियसयलसंगे धीमंते गुणवते, सिरिमंते siilvntbhgvNte। सुंदर! सुहभावेणं, समणे सरणं पवज्जाहि सव्वाऽइसयनिहाणं, समत्थपरतित्थिसासणपहाणं । सुविचित्तसंविहाणं, निबंधणं निरुवमसुहाणं asamaMjasasuidukkha'ddiyANa, आणंददुंदुभिनिनायं । रागाऽऽइवज्झपडहं, मग्गं सग्गाऽपवग्गाणं भीमभवाऽगडनिवडिय-भुवणसमुद्धरणसज्जरज्जु v। अह जिणधम्म सम्मं, सुंदर! सरणं पवज्जाहि जोयमहामैमुणिजण-पणमियचलणेहिं तित्थनाहेहिं । झेयत्तेणुवइट्ठो, मुणीण तं मोहनिम्महणं suniuNama'NAinihaNaM, भूयहियं bhUyabhAvaNama'Nagcha / amiyama'jiyaM महत्थं, महाणुभावं महाविसयं सुविचित्तजुत्तिजुत्तं, अप्पुणरुत्तं सुहाऽऽसयणिमित्तं । अनिउणजणदुण्णेयं, नयभंगपमाणगमगहणं नीसेसकिलेसहरं, हरिणंकवलक्खगुणगणोवेयं । अह सुंदर! जिणधम्म, सम्मं सरणं पवज्जाहि सग्गाऽपवग्गमग्गाऽणु-लग्गसंविग्गसव्वभव्वाणं । अप्पडिहयप्पमेयं, परमपमाणं jama'ccatthaM दव्वं खेतं कालं, भावं च पडुच्च सयललोयगयं । जम्मजरमरणवेयाल-वारणे सिद्धवरमंतं पयडियपयत्थगोयर-हेओवाएयसम्मपविभागं । तं सुंदर! जिणधम्मं, सम्मं सरणं पवज्जाहि स्य्ल्स्रिवालुयास्य्ल्-ज्ल्हिज्ल्मेल्स्मुद्याहिण्तो। paisuttama'NaMtaguNaM, अत्थं अणहं परिवहतं micchattatamaM'dhANaM, निव्वाघायप्पयासवरदीवं । आसं दीणासासग, दीवं च भवोयहिगयाणं चित्ताऽइक्कन्तपयाणओ य, चिन्तामणीओ अब्भहियं । हे खवग! जिणपणीयं, धम्म सरणं पवज्जाहि जणगं व हियं जणणि व, वच्छलं बंधवं व गुणजणगं । मित्तं व अदोहकरं, समत्थजयजीवरासिस्स सोयव्वाण पयरिसं, दुलहाणं परमदुल्लहं लोए। भावाऽमयं व परमं, desagama'samaM सिवपहस्स . नाहं अपत्तपावणगुणेण, पत्तस्स पालणेणं च । सुंदर! जिणेंदधम्मं, सम्मं सरणं पवज्जाहि व्त्थुग्य्बोह्साह्ग्-mN'gaa'nnNgppvitttthsuyruuvN| विहिपडिसेहाऽणुगकिरिय-रूवं चारित्तरूवं च निव्विवस्वेरिवारोव-रुद्धकायरनरो व्व तायार्ण्। नावं व जलहिपडिओ, धम्म सरणं पवज्जाहि अट्टविहकम्मचयरित्ति-कारगं वारगं च कुग्तीए। परिचितेउं सौंपि, दुक्करं कायरजणाणं 1. परमातीहिं = पद्मादिभिः, 2. हियमाणे = हृतमानान्, ॥ 8281 ॥ ॥ 8282 // // 8283 // // 8284 // // 8285 // // 8286 // // 8287 // // 8288 // / / 8289 // // 8290 // * // 8291 // // 8292 // / / 8293 // // 8294 // // 8295 // / / 8296 // // 8297 // / / 8298 // // 8299 // / / 8300 // / / 8301 // // 8302 // // 8303 // // 8304 // / / 8305 // // 8306 // // 8307 // // 8308 // // 8309 // // 8310 // // 8311 // // 8312 // // 8313 // // 8314 // // 8315 // 234 Page #242 -------------------------------------------------------------------------- ________________ सुपसत्थमहत्थाणं, सव्वाण वि दव्वभावरूवाणं । साइसयविचित्ताणं, निबंधणं लद्धिरिद्धीणं असुरसुररायकिंनर-नरवरविंदाण वंदणिज्जगुणं । सुंदर ! जिणिदधम्मं, सम्मं सरणं पवज्जाहि सब्भाववज्जियं पि हु, बाहिरकिरियाकलावरूवं पि । अक्खंड कीरंतं, गेवेज्जगसुरसमिद्धिफलं तेणेव भवेणं पुण, उक्कोसाऽऽराहगाण सिवफलयं । satta'TThabhavaMte उण, जहण्ण आराहगाणं पि लोगुत्तमगुणमैयं, लोगुत्तमगुणहरेर्हि निम्मवियं । लोगुत्तमसेवियमवि, फलं पि लोगुत्तमं देति (देंतं) सिरिकेवलिपण्णत्तं, सिद्धंतनिबंधणं च भगवंतं । सम्मं रम्मं धम्मं पि, धीर! सरणं पवज्जाहि इय कयचउसरणगमो, खमग ! महाकम्मसत्तुसंभूयं । bhayama'vigaNayaMto तुम micchiyama'tthaM लहुं लहसु चउसरणगमणनामं, भणियं एक्कारसं पडिद्दारं । दुक्कडगरिहानामं, एत्तो कित्तेमि बारसमं अरिहंतप्पमुहाणं, चउण्हमिहिं च उवगओ सरणं । गरिहाहि दुक्कडं कडु - विवागनिग्गहकए धीर ! तत्थ jama'rihaMtesuM, जं वा तच्चेइएसुं सिद्धेसुं । सूरीसु ओज्झाएसु, साहूसुं साहुणीसुं च एमाऽऽइसु अण्णेसु वि, सव्वेसु विसुद्धधम्मठाणेसु । वंदणपूयणसक्कार करणसम्माणविसएसुं जंचता माई, पिसु य बंधवेसु मित्तेसु । उवगारीसुं कैया वि, कहवि मणवयणकाएहिं किंचि वि कयं अणुचियं, उचियं च न चेव जं व किंपि कयं । तं सम्मं सव्वं पि हु, तिविहं तिजिहेण गरिहाहि अट्ठमयट्ठाणेसुं, अट्ठारसपावठाणगेसुं वा। जं कहवि किंपि कैया वि, वट्टियं तं पि गरिहाहि जं पि कयं kAriyama'Nu-मयं च पावं पगिट्ठमियरं वा । कोहा माणा मायाए, लोभओ तं पि गरिहाहि रागा वा दोसा वा, मोहा वा गयविवेयरयणेण । इहपरलोयविरुद्धं, जं पि कयं तं पि गरिहाहि एत्थ भवे अण्णत्थ व, micchAdiTThittama'NusaraMteNaM / जिणभवणबिम्बसंघाऽऽइ - याण मणवयणका हिं जो कि कओ पओसो, अवण्णवाओ तहोवघायाऽऽई । तं तिविहं तिविहेणं, सुंदर! सव्वं पि गरिहाहि अच्चन्तपावमइणा, मोहमहागहगसिज्जमाणेणं । जिणबिम्बभंगगालण- फोडणकयविक्कया जे य लोभाऽऽलिंगियमणसा, कया य काराविया य सपरेहिं । गरिहाहि ते वि सम्मं, स एस तुह गरिहणाकालो तह एत्थ भवे अण्णत्थ, वा वि मिच्छत्तवुढिसंजणगं । सुहुमाण बायराण य, तसाण तह थावराणं च जीवाणं एगंतेण, चेव uvaghAyakAraNama'vaMjhaM / उक्खल अरहट्टघरट्ट-मुसलहलकुलिससत्थाऽऽइ dhamma'ggiTThiyavAvI - कूवतलायाऽऽइजागपमुहं च । jama'higaraNaM पवत्तिय - ma'sesama'vi तं पि गरिहाहि सम्मत्तं पि हु लद्धूण, तव्विरुद्धं कयं जमिह किंचि । तं पि तुमं संविग्गो, सम्मं सव्वं पि गरिहाहि . इह अण्णत्थ व जम्मे, जइणा सड्ढेण वा वि संतेण । जिणभवणबिम्बसंघा''-इएसु रागाऽऽइवसगेण सपबुद्धिप्पण -पुरस्सरं thevama'vi उदासत्तं । विहियं जा य अवण्णा, कया विघाओ पओसो वा खवग ! मणवयणकाएहिं, क्र्न्न्काराव्न्नाऽन्नुमोय्न्नो। सम्मं तिविहंतिविहेण, तं पि सव्वं पि पडिकमसु संपत्तसावगत्तेण, जं पि अणुव्वयगुणव्वयाऽऽईसु । ऐयारपयं किंपि हु, पकप्पियं तं पि पडिह iMgAlakammama'ha जं, वणकम्मं जं च सागडीकम्मं । जं वा भाडीकम्मं, फोडीकम्मं च जं किंचि जं वा दंतवणिज्जं, रसवाणिज्जं च लक्खवाणिज्जं । विसवाणिज्जं जं वा, केसवणिज्जं च जं किंचि जंतप्पीलणनेलंछणाण, कम्मं दवग्गिदाणं जं । सरदहतलायसोसं, असईपोसं च जं किंपि एत्थ भवे अण्णत्थ व, कयं तहा करियं अणुमयं च । तं पि दुगंछसु सम्मं, तिविहं तिविहेण सव्वं पि जं किंचि कयं पावं, पमायओ दप्पओ उवेच्चाए । सहसाऽणाभोगेण व, तं पि हु तिविहेण गरिहाहि परपरिभवकरणाओ, परवसणसुहित्तणाउ जं अहवा । जं परहसणाओ वा, जं परविस्सासघाइत्ता 1 दक्खिणाओ, सुतिव्वविसयाऽभिलसओ जं च । जं वा कीलाकेली-कुऊहलाऽऽसत्तचित्तत्ता 'रोद्दट्टेहिं जं वा, अत्थाओ अणत्थदंडओ अहवा । पावं समज्जियं किंपि तं पि सव्वं पि गरिहाइ 235 ॥ 8316 ॥ / / 8317 / / // / 8318 // // / 8319 / / // 8320 // // / 8321 / / // 8322 // / / 8323 // // / 8324 // / / 8325 / / // 8326 // // / 8327 // // 8328 // // 8329 // // 8330 // // / 8331 // // 8332 // // 8333 // // / 8334 // // / 8335 / / // 8336 // / / 8337 / / / / 8338 / / // / 8339 // / / 8340 / / // 8341 // // / 8342 / / // 8343 // / / 8344 / / // 8345 // // 8346 // / / 8347 / / / / 8348 / / / / 8349 / / // / 8350 / / / / 8351 / / Page #243 -------------------------------------------------------------------------- ________________ तह धम्मसामायारी-भंगो jo jo ya niymvybhNgo| mohaM'dheNaM विहिओ, तं पि पयत्तेण निंदाहि देवे अदेवबुद्धी, jama'deve चेव देवबुद्धी य । सुगुरुम्मि अगुरुबुद्धी, अगुरुम्मि विजं च गुरुबुद्धी तत्ते अतत्तबुद्धी, जं च अतत्ते वि तत्तबुद्धी u। धम्मे अधम्मबुद्धी, jama'dhamme धम्मबुद्धी उ एत्थ परत्थ व जम्मे, कया तहा कारिया अणुमया y। micchattatamaM'dheNaM, तं च विसेसेण निंदाहि सत्तेसु जंन मेत्ती, कया पमोओ न जं गुणड्ढेसु । जं च न कयं कया वि हु किलिस्समाणेसु कारुण्णं तह पावपसत्तेसुं, सत्तेसुंनो कया उवेहा जं । जं च न सुस्सूसा तह, कया पसत्थेसु सत्थेसु जं च जिणपहुपणीए, चरित्तधम्मे कओ न अन्नुरागो। वेयावच्चं गुरुदेव-गोयरं जं च नो विहियं विहियं च हीलणं ताण, जंच मिच्छत्तमोहमढेण । तं पिय सव्वं संदर!, दूरं निंदाहि गरिहाहि । jiNavayaNama'mayabhUyaM, patthama'tucchaM च भव्वसत्ताणं । निसुयं पि जं न सम्मं, नो सद्दहियं च सोऊणं संतम्मि बले संतम्मि, वीरिए तह परक्कमे संते । संते य पुरिसयारे, सोऊणं सद्दहेउं वा अंगीकयं न सम्मं, aMgIkayama'vi न पालियं जं च । तप्पालणापरेसु य, जं च पओसो समुव्बूढो भंगो य पओसाओ, विहिओ तक्करणगोयरो जं च । तं तं गरिहाहि तुमं, स एस तुह गरिहणाकालो तह नाणे जो को विहु, ऐयारो दंसणे व चरणे वा। विहिओ तवे य विरिए, तं पि हु तिविहेण गरिहाहि नाणे तत्थ अकाले, विणएण विणा य अबहुमाणेण । अविहियजहोवहाणं, सुत्तत्थे गिण्हमाणेणं तद्दायगनिण्हवणा, सुयाऽऽइअसुयाऽऽइजंपणाउ तहा । सुत्तस्स व अत्थस्स व, उभयस्स व अण्णहाकरणा वोलीणाऽणागयवद्रमाण-कालेस जो कओ कह वि। ऐयारो tama'sesaM, तिविहं तिविहेण गरिहाहि अह दंसणम्मि जीवाऽऽइ-गोयरं देससव्वगं संकं । अवराऽवरदसणगाह-गोयरं duvihama'vi कंखं तह दाणसीलतवभावणाऽऽइ-फलगोयरं च वितिगिच्छ्ण्। जल्लमललित्तगत्ते, मुणिणो य पडुच्च वि दुगुच्छं दिट्ठीमोहं च कुणंतएण, अकुणंतएण धम्मीणं । उववूहथिरीकरणे, वच्छल्लपभावणाओ य कालम्मि अईयम्मि, पडुपण्णेऽणागए य जो विहिओ। ऐयारो tama'sesa, तिविहं तिविहेण गरिहाहि तह चरणपहाणासुं, पंचसु समिईसु तीसु गुत्तीसु । पढमाए तत्थ जो अणु-वउत्तगमणं कुणंतेण तह vayaNama'NuvauttaM, जो भासतेण बीय्स्मीइए। तैयाए अणुवउत्तं, भत्तग्गहणं कुणंतेण उवगरणगहणनिक्खिवण-ma'NuvauttaM चउत्थसमितीए । चरिमाए चयणीय-ccAyama'jayaNaM कुणंतेणं तह पढमगुत्तिविसए, mANasama'maMjasaM धरतेण । बीयाए कज्जबज्जं, कज्जे वा जयणवज्जं पि वयणं भासंतेणं, एवं काएण तैयगुत्तीए । चेटुंतेण अकज्जे, जयणावजं च कज्जे वा जो को वि हु ऐयारो, विहिओ कालत्तए vi crnnmmi। तं तिविहं तिविहेणं, सम्मं सव्वं पि गरिहाहि रागद्दोसकसाया''-इएसु पसरेण कलुसियं ज्ण्च्। चारित्तमहारयणं, तं पि विसेसेण निंदाहि एत्तो दुवालसविहे, तवम्मि कैया वि कहवि जो विहिओ। सव्वंपि तंपि सम्मं, ऐयारं धीर! गरिहाहि तह नाणाऽऽइगुणेसुं, बलविरियपरक्कमाण भावे वि। न परक्कमियं जं तं, viriya'iyAraM पि गरिहाहि jo dasavihajaidhamme, jo vA kira crnnkrnngunnvise| तिविहंतिविहेण तयं पि, धीर! गरिहाहि ऐयारं जे पाणवहाऽऽईणं, मूलगुणाणं पि के वि ऐयारा । सुहुमा व बायरा वा, सम्म गरिहाहि ते सव्वे पिंडविसुद्धाऽऽईणं, ऐयारा जे य उत्तरगुणाणं । सुहमा व बायरा वा, ते वि हु गरिहाहि भावेणं मिच्छत्तुच्छाइयसुद्ध-बुद्धिणा धम्मिए जणे जं च । pAvama'vaNNArUvaM, रइयं गरिहाहि तं सव्वं आहारभयपरिग्गह-मेहुणसण्णानिसण्णचित्तेणं । पावं जं पि पवत्तिय-मेत्ताहे तं पि निंदाहि इय दुक्कडगरिहं कारिऊण, खवगं गुरू जहाजोगं । दुक्कडगरिहाकज्ज, khAmaNama'vi इय करावेइ तथाहि ॥ 8352 ॥ / / 8353 // // 8354 // // 8355 // / / 8356 // // 8357 // / / 8358 // // 8359 // // 8360 // // 8361 // / / 8362 // // 8363 // // 8364 // // 8365 // // 8366 // // 8367 // / / 8368 // // 8369 // // 8370 // // 8371 // // 8372 // // 8373 // // 8374 // // 8375 // // 8376 // / / 8377 // // 8378 // / / 8379 // // 8380 // // 8381 // // 8382 // // 8383 // // 8384 // // 8385 // // 8386 // 236 Page #244 -------------------------------------------------------------------------- ________________ 1 चउगइगएण हे खमग !, पाणिणो ठाविया तुमे दुक्खे। जे के वि ते खमावेसु, एस तुह खामणाकालो नेरइयत्ते जं नारयाण, नरयम्मि कम्मवसगाणं । भवधारणिज्जउत्तर - वेउव्वियरूवदेहेहिं विउलुज्जलकक्कसदुस्सहाउ, वियणाउ निम्मियाउ दढं । खामेसु तं समग्गं, स एस तुह खामणाकालो तह वण्णगंधरसफास-भेयभिण्णाण पुद्ध्विप्भीइन्न्। एगिंदियजीवाणं, तिरियत्ते संसरंतेण एगिंदियत्तपत्तेण, चेव अण्णोण्णसंगसत्थाओ । जा का वि कहिं पि कया, विराहणा तं पि खामेसु बेइंदियाऽऽइपंचें- दियाऽवसाणाण जा वि जीवाणं । एगिंदियत्तणे च्चिय, विराहणा तं पि खामेसु तत्थ पुढवित्तणाओ, विराहणा किर बींदियाऽऽइणं । उवरिम्मि सिलालेरुग-भिउडीपडणाऽऽइदारेण आउक्कायत्तणओ, तब्बाहा तप्पलावणा अहवा । हिमकरगवरिसधारा-जलच्छडच्छोडणाऽऽईहिं vijjuviNivAyajaliya'ggi-पडणवणदवपलीवणाऽऽईसु । तेउक्कायत्ताओ, बींदियाऽऽईण विद्दवणं वाउक्कायत्तणओ वि, होइ तेसिं विराहणा नूणं । सोसणछणणुप्पाडण-भंजणपरिमोडणाऽऽई अहवा वणस्सइत्ता, तरुसाहानिवडणादुवरि तेसिण्। पयैविरुद्धविसरूव- वणस्सईभक्खणाओ य बेइंदियाऽऽइभावं, गएण एगिंदियाऽऽइजीवाणं । विहिया विराहणा जा, तं पि हु तिविहेण खामेसु तब्भावणा फुड च्चिय, अलसाऽऽइददुराऽवसाणा जं । संवड्ढित्ता पुढवि, पढमं बोंदिं पि हिंति आउक्काउप्पण्णा, अणवरउप्फिडणफंदणाऽऽईहिं । परिचमढणपिवणाऽऽइ, कुणमाणा तं विरार्हेति खारकडुतिक्खकक्कस-रसफासबींदियाऽऽइदेहाओ । संभवई तेउवाउ - क्कायाण वि किर विराहणया वणस्सैकायंतोबहि-जायंतेहिं बींदियाऽऽईहिं । वणसतिकायस्स वि सा, किज्जइ तक्खामणा तेण बेइंदियाऽऽइभावं, गएण बेइंदियाऽऽइणो चेव । सपरोभयजातीया, विराहिया के वि जे जीवा एत्थ भवे अण्णत्थ व, सयं परेणं च ते वि खामेसु । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो जलचरथलचरखहचर- जाइत्तमुवागएण जा का वि। सपरोभयजाईणं, जलथलखयराण चेव मिहो AhArabhayA''laya'vacca रक्खणाऽऽइकए नराणं च । विहिया विराहणा जा, तं पि य तिविहेण खामेसु इय तिरियत्ते तिरिनर-जीवाण विराहणं खमावेत्ता । खामेसु पुण नरत्ते, तिरिनरसुरगोयरं पितयं तत्थ नरत्ते सुहुमा, इयरा वा जे विराहिया जीवा । खामेसु ते वि सव्वे, स एस तुह खामणाकालो दंतालहलक्खडणेसु, कूपवावीतलायखणणेसु । घरहट्टाऽऽरंभाऽऽईसु, विराहिया पुढविजीवा जं एत्थ भवे अण्णत्थ व, सयं परेणं च तं पि गरिहेसु । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो करचरणमुहक्खालण-अंगोहलिण्हाणसोयपाणेसु । जलकीलणाऽऽइएसु य, विराहिया आउजीवा यं एत्थ भवे अण्णत्थ व, सयं परेहिं व तं पि खामेसु । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो सेयणविसीयणाऽऽहार- पागडहणं कणप्पईवेसु । सेसतदाऽऽरंभेसु य, विराहिया तेउजीवा य एत्थ भवे अण्णत्थ व, सयं परेहिं व ते वि खामेसु । तिविहं तिविहेणं पि य, स एस तुह खामणाकालो तालोट्टवियणगोफण-निस्ससणुस्सासधवणफुक्कासु । संखाऽऽइवायणेसु य, विराहिया वाउजीवा जे एत्थ भवे अण्णत्थ व, सयं परेहिं च ते वि खामेहि । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो तच्छणछेयणमोडण- तोडणउक्खणणभक्खणाऽऽईहिं । खेत्तखलाऽऽरामाईसु, विराहिया जे वणस्सइणो एत्थ भवे अण्णत्थ व, सयं परेहिं च ते वि खामेसु । तिविहं तिविहेणं पि य, स एस तुह खामणाकालो गंडोलयालसजलूय-किमियसंखाणासंखसंखा y। सिप्पिकवड्डाऽऽईया, बींदिया जे वि कहवि हया एत्थ भवे अण्णत्थव, सयं परेहिं च ते वि खामेसु । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो मंकुणमंकोडगकुंथु - कीडिया कत्तरा य घेइल्ला । उद्देहियजूयाऽऽई, तींदिया जे वि कहवि हया एत्थ भवे अण्णत्थ व, सयं परेहिं च ते वि खामेसु । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो 237 / / 8387 / / // / 8388 / / // / 8389 / / / / 8390 // / / 8391 / / // / 8392 / / // 8393 // // 8394 // / / 8395 / / // / 8396 // / / 8397 / / / / 8398 / / // / 8399 // // 8400 // // 8401 // / / 8402 // // 8403 // / / 8404 / / // / 8405 / / // 8406 // / / 8407 // / / 8408 / / / / 8409 / / // 8410 // // 8411 // // 8412 // // 8413 // // / 8414 // / / 8415 / / // 8416 // // 8417 // / / 8418 / / // 8419 // / / 8420 / / / / 8421 / / / / 8422 / / Page #245 -------------------------------------------------------------------------- ________________ // 8423 // // 8424 // / / 8425 // // 8426 // // 8427 // कंडरतिड्पयंगा, दंसा मसगा य मच्छिया भमरा । विच्चुयपमुहा उ विरा-हिया उचौरिदिया जे य एत्थ भवे अण्णत्थ व, सयं परेहिं च ते वि खामेसु । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो अहिनौलसरडगोहा, कुड्डगिरोलगतदंडगाऽऽईया । मूसगकागसियाला, सुणगा मज्जारपमुहा य हासेण पओसेण व, अत्थाओ अणत्थओ य कील्न्नो। आभोगाणाभोगा, वहिया पंचेंदिया जे य एत्थ भवे अण्णत्थ व, सयं परेहिं च ते वि खामेसु । तिविहं तिविहेणं पिहु, स एस तुह खामणाकालो अहवामंडुक्कमच्छकच्छभ-मगराऽऽईया य जलचरा जे य । थलचारिणो य हरिहरिण-रोझसूयरससाऽऽईया खचरा य हंससारस-पारावयकुंचतित्तिराऽऽईया । संकप्पाऽऽरंभेहि, विराहिया विविहजीवा जे जे वा संघट्टियाभिहया य, परिताविया य तासिय्या। ठाणाउ ठाणंतर-ma'havA संकामिया जे य जे वा किलामिया दूमिया य, संघाइया य अण्णोण्णं । इय विविहदुहे ठविया, पाणे छड्डाविया जाव एत्थ भवे अण्णत्थ व, सयं परेहिं व ते वि खामेसु । तिविहं तिविहेणं पि य, स एस तुह खामणाकालो जे वि मणुयत्तणे च्चिय, वट्टतेण मणुया तए कहवि । रायाऽवत्थाऽऽइगएण, पीडिया ते वि खामेसु जे तत्थ दुट्ठचित्तेण, चिंतिया जे य दुट्ठवायाए । भणिया तह जे तणुणा, पलोइया दुट्ठदिट्ठीए नायं पि हु अण्णायं, nAyama'nAyaM पि ठावमाणेण । कलुसत्तणओ दिव्वे, दहाविया सोहिया जे य saccama'liyaM व दोसं, आरोवित्ता गहाविया जे य । खोडगाट्ठिल्लासुं, गोत्तिसु व खिवाविया जे य बंधाविया य निगडाविया य, ताडाविया व तह जे य । कुट्टाविया य सेहा-विया य-विविहप्पयारेहि दंडाविया य मुंडाविया य, छिंदावियाई तह जाण । जाणुकरचणनासोट्ठ-kaNNapamuhaM'guvaMgAI गहिऊण य सत्थाई, तच्छिय उक्कत्तिऊण वा देहं । पच्छा वि य सव्वंगं, खारेहि दहाविया जे य पीलाविया य जंतेहिं, जे य पौलाविया य अग्गीए । निहणाविया य गत्तासु, जे उ उल्लंबिया रुक्खे गालियवसणा उक्खणिय-चक्खुणो जे विलुत्तदसणा य । विहिया तह तिक्खाए, सूलाए रोविया जे य आहेडगेसु अहवा, raNaM'gaNesuM च तिरियमणुया जे। छिण्णा भिण्णा य विलुं-पिया य धुम्माविया जे य पहरंतापहरंता, जे वि य मुक्काऽऽउहा पलायंता । ऐतिव्वरागदोसा, ववगयजीवा कया जे य एत्थ भवे अण्णत्थ व, सयं परेहिं च ते वि खामेसु । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो पुरिसत्ते इत्थित्ते, जं paradArA''igoyarama'NajjaM / rAgaM'dheNaM पावं, समज्जियं तं पि निंदाहि जं च कयाइ कत्थई, एत्थ भमंतेण भ्व्क्द्दिल्ल्म्मि। विहवाऽऽइपंसुलित्ते, पावसमुब्भुयगब्भाणं तिण्हुण्हदव्वभक्खण-कट्ठतुवरसुतिक्खखारपाणेहिं । तह पोट्टमलणखीलग-पक्खेवाऽऽइपओगेहि avarANama'ppaNo वा, पगिट्ठरागाऽऽइगाढमूढेण । गालणसाडणपाडण-विणासणाऽऽइ कयं पावं पच्चागयसंवेगो, तिविहं तिविहेण सव्वहा सव्वं । गरिहाहि खवग! वंछिय-निविग्घाऽऽराहणकएण जं च जुवैत्तणम्मि, सवक्किवेहाऽऽइणा कयं पावं । तग्गब्भथंभणाऽऽइय-ma'havA पैघायणाऽऽईयं जंच वसियरणकारण-कयकम्मणविहडणाऽऽइ णो विहियं । विहियं जीवंतमय-त्तणं तुमं तं पि निंदाहि जंपि किर पंसुलित्ते, विहियं जीवंतडिंभछड्डणयं । वेसत्ते पुण परबा-लियाण हरणं अदत्ताणं जं च मणुयत्तणे च्चिय, रागद्दोसाऽभिभूयचित्तेणं । सुपउत्तमंततंत-प्पओगओ निबिडपीडकरं थ्ण्भ्न्न्थोभुच्चाद्द्न्न्-विदेसीक्र्न्न्व्सिय्र्न्न्माऽऽई। जेसि कहंपि विहियं, जीवाणं मोहमूढेणं एत्थ भवे अण्णत्थ व, सयं परेहिं च ते वि खामेसु । तिविहं तिविहेणं पिह, स एस तह खामणाकालो तह जे भूयाऽऽईया, सुरा वि मंताऽऽदिसत्तिजोगेण । कत्थइ कयाइ कहवि हु, आगरिसित्ता बला चेव कारावणेण आणाऽऽई, पीडिया अहव पत्तमोइण्णा । जे के विकीलिया ता-डिया व मोयाविया पत्तं ॥ 8428 ॥ ॥ 8429 // // 8430 // // 8431 // // 8432 // // 8433 // // 8434 // // 8435 // // 8436 // // 8437 // // 8438 // // 8439 // // 8440 // // 8441 // // 8442 // // 8443 // // 8444 // // 8445 // // 8446 // // 8447 // // 8448 // // 8449 // // 8450 // // 8451 // // 8452 // // 8453 // // 8454 // // 8455 // // 8456 // // 8457 // 238 Page #246 -------------------------------------------------------------------------- ________________ // 8458 // // 8459 // // 8460 // // 8461 // एत्थ भवे अण्णत्थ व, सयं परेहिं च ते वि खामेसु । तिविहं तिविहेणं पि हु, स एस तुह खामणाकालो इय-तिरियमणुयदेवे, मणुयत्तविरहिए खमावेत्ता । खामेसु खवग ! संपइ, देवत्तविराहिए सम्म भवणवैवाणमंतर-जोइसवेमाणियत्तपत्तेणं । नेरइयतिरियमणुया, दूहविया जे य देवा य मज्झत्थमणो हौं, तिविहं तिविहेण भावओ ख्व्ग्!| खामेसु संपयं ते, स एस तुह खामणाकालो तत्थपरमाहम्मियभावं, गएण दुक्खाइं बहुपयारेहिं । नेरइयाणं रैयाई, जाई ताई पि खामेसु उवभोगपरीभोगाऽऽइ-कारणपुढविकायपभिईणं । तधिस्सियाण बेइं-दियाऽऽइजीवाण तह जंच देवत्तणम्मि विहियं, विराहणं रागदोसमोहेहिं । खामेसु तं पि सम्मं, स एस तुह खामणाकालो जंच किर माणुसाणं पि, वैरनिज्जायणाऽऽइकज्जेण । अवहरणं बंधवहछेय-भेयधणहरणमरणाऽऽई देवत्तणे च्चिय कयं, तिक्खं दुक्खं कसायकलुसेणं । खामेसु तं पि सम्म, स एस तुह खामणाकालो जंच तियसत्तणे च्चिय, महिड्ढियत्तेण इयरदेवाणं । आएसदाणवाहण-ताडणपरिभवकरणपमुहं विहियं mahaMtama'suhaM, चित्ताऽचलचुण्णणेक्कवज्जसमं । खामेसु तं पि सम्मं, स एस तुह खामणकालो इय नारयतिरियनराऽमरंगि-कयखामणो वि पत्तेयं । पंचमहव्वयविसयं, ऐयारं इण्हि परिहरिलं सव्वजगज्जीवेसुं. सुहमेसु य बायरेसु जं दुक्खं । इह परभवे य मणयं पि, कप्पियं तं पि निंदाहि संजणियपाणिपीडं, पओसहासाऽऽइणा अलियवयणं । aNNANaM'dheNaM जं पि, जंपियं तं पि निंदाहि parasaMtama'dattaM कहवि, किंपि lobhA''igahiyama'valaviyaM / जंतं पि पावपंसुं, पसरन्तं भद्द ! रुंभाहि नरतिरियाऽमरगोयर-मणवायाकायमेहुणसमुत्थं । जंपिय पावं तं पि हु, तिविहं तिविहेण निंदाहि सच्चित्ताऽच्चित्ताऽऽईसु, दव्वेसु परिग्गरं कुणंतेणं । जं पावं खवग! कयं, तं जिंदसु तिविहतिविहेणं रसगिद्धीए कारणवसेण, अण्णाणओ य किंपि खिण्। जं रत्तीए भुत्तं, तं पि हु सव्वं पि निंदाहि वोलीणाऽणागयवट्टमाण-कालेसु जाइं विराइण्। जीवेहि सह कयाई, ताणि वि निंदाहि सव्वाणि जे य मणोवैकाया, असुहा उ सुहाऽसुहेसु वत्थूसु । वावारिया उ तीसु वि, कालेसुं ते वि निंदाहि दव्वं खेत्तं कालं, भावं च पडुच्च जंच स्क्ण्पि। न कयं kiccama'kiccaM पि, vihiyama'ha तं पि गरिहाहि लोयम्मि-कुतित्थपवत्तणाउ, मिच्छ्त्त्स्त्थ्दिस्न्नाउ। मग्गविणिगृहणाओ, उम्मग्गपरूवणाओ य कम्मप्पबंधबंधण-निबंधणं अप्पणो परेसिं च । जाओ सि खवग! जंतं, तिविहं तिविहेण गरिहाहि पावाऽऽरंभपसत्ताई, जाइं एत्थं अन्नाइनिह्न्न्म्मि। पैजम्मं कम्मवसा, भवचक्के चंकमंतेणं गहियाणि य मुक्काणि य, हे खमग ! सरीरगाणि विविहाणि । सुसिणिद्धकुडुंबाणि य, ताइं सव्वाणि वोसिरसु लोहवसट्टेण समज्जिऊण, जो पावठाणपडिबद्धो । विहिओ अत्थो तं पि हु, सम्म सव्वं पि वोसिरसु वोलीणाऽणागयवट्टमाण-काले पवत्तिया जे य । पावाऽऽरंभा ते विहु, सम्मं सव्वे वि वोसिरसु वितहं परूवियं जं, जिणवयणं वितहमेव सद्दहियं । अणुमण्णियं व वितहं, तं तं सव्वं पि गरिहाहि khetta'ddhA''idosA, जैवि न सम्म अणुट्ठिउं तरियं । जिणवयणं तह वि हुजं, पडिबंधो asada'NuTThANe विहिओ मणोरहा वि हु, सम्माऽणुट्ठाणगोयरा न क्या। तं सविसेसं सुंदर!, निंदाहि पुणो पुणो सम्म किं बहुणा भणिएणं, समतणमणिले/कंचणो हौं। समसत्तुमित्तचित्तो य, गरुयसंवेगसारो य saccittama'cittaM मीस-गं च दव्वं पडुच्च जं पावं । विहियं तं पि हु गरिहाहि, तिविहतविहेण खवग! तुमं न्ग्न्ग्राऽऽग्र्गामा''-राम्विमान्नाऽऽइभ्व्न्न्ख्ल्गाऽऽइ। आसज्ज जंपि किचि वि, उड्ढाऽहोतिरियलोएसु वोलीणाऽणागयवट्टमाण-सीउण्हवासकालेसु । जंपि य कहं पि राओ, दियाओ दीहडप्पठीयं वा ओदइयाऽऽइयभावट्ठिएण, गुरुरागदोसमोहेहिं । सुवणे जागरणे वा, तिव्वाऽऽइभेयभिण्णं च ॥ 8462 ॥ / / 8463 // // 8464 // // 8465 // // 8466 // // 8467 // // 8468 // // 8469 // // 8470 // / / 8471 // // 8472 // // 8473 // // 8474 // // 8475 // // 8476 // / / 8477 // / / 8478 // // 8479 // / / 8480 // // 8481 // // 8482 // // 8483 // / / 8484 // // 8485 // // 8486 // // 8487 // // 8488 // // 8489 // // 8490 // // 8491 // / / 8492 // 239 Page #247 -------------------------------------------------------------------------- ________________ पावाऽणुबंधिपावं, सुहुमं वा बायरं व मणसा वा । वायाए काएण व, कयं kAriyama'NumayaM वा एत्थ व जम्मे जम्मन्तरे व, सव्वण्णुवयणओ निउणं । नाऊण दुक्कडं गरहणीयमिणमुज्झणीयं च अरहन्तसिद्धगुरुसंघ-सक्खियं दुक्खसंखयनिमित्तं । निदसु गरिहसु पडिकमसु, सव्वहा सव्वमवि सम्म इय खवग! भावसारं, सारंगं स्य्ल्पाव्सुद्धीए। आराहणाकयमणो, मणे विसप्पंतसंवेगो मिच्छामि दुक्कडं भण, पुणो वि मिच्छामि दुक्कडं चेव । मिच्छामि दुक्कडं ती, tada'puNakaraNaM च पडिवज्ज दुक्कडगरिहानाम, बारसमं वण्णियं पडिदारं । सुकयाऽणुमोयणादार-मिहि साहेमि तेरसमं भावाऽऽरोग्गणिमित्तं, खवग! म्हारोग्व्ग्ग्विहुर्ण्गो। sattha'tthakusalavejjo-वइट्ठकिरियाकलावं व सुहकम्मसमाऽऽसेवण-भावियभावत्तणं बहुभवेसु । अणुमोएज्जसु सम्मं, सव्वेसि जिणवरिंदाणं तह तित्थयरभवाओ, आरेणं ऊसरित्तु तैयभवे । तित्थयरत्तनिबंधण-वीसट्ठाणाऽणुसेवित्तं सुरलोगभवाउ च्चिय, सरिसाऽऽगयमइसुओहिरूवेणं । निम्मलनाणतिगेणं, सहियं गब्भाऽवयापित्तं सहसा निर्ण्त्रोवित्-sylsurpuriyN'brttnno| नियकल्लाणदिणेसुं, दावियलोगत्तिगेगत्तं ... सव्वजगजीववच्छल-तित्थपवत्तणपरायणत्तं च । सव्वगुणपयरिसत्तं, सव्वुत्तमपुण्णरासित्तं... . . सव्वाऽइसयनिहित्तं, तह ववगयरागदोसमोहत्तं । लोयाऽलोयपगासग-केवलसिरिसंगयत्तं च अमरविणिम्मियलट्ठट्ठ-पयडपहपाडिहेरसोहित्तं । सुरविरइयचामीयर-पउमोवरिपयनिवेसित्तं अगिलाणीएऽणुवजीवणेण, भव्वाण धम्मदेसित्तं । अणुवकयपराऽणुग्गह-संपायणलंपडत्तं च समकालोदयमाऽऽगच्छमाण-निस्सेसपुण्णपयडित्तं । तेलोक्कचक्ककीरंत-पायपउमोवसेवित्तं अप्पडिहयपसरफुरंतनाण-दसणगुणाण धारितं । अहखायचरणलक्खण-सिरीसमिद्धासियत्तं च अप्पडिहयप्पयावं, विहरित्तु अणुत्तराए च्रियाए। जम्मजरमरणवज्जिय-सासयसुहपयगमित्तं च सव्वेसि सव्वण्णूण, सव्वदरिसीण जिणवरिंदाणं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सम्म एवं सिद्धाणं पिहु, पहीणपुणरुत्तभवनिवासित्तं । ववगयनाणाऽऽवरणाऽऽइ-सयलकम्मोवलेवत्तं तह राहुगहपहापडल-विगमओ सूरससहराणं व । अणुमोएज्जसु सम्मं, जहट्ठियप्पाऽवभासित्तं अमरत्तं अजरत्तं, अजम्मणत्तं अमुत्तिमत्तं वा । nirujattama'sAmittaM, सिद्धिपुरीए णिवासित्तं अपरायत्तेगंतिय-acvaMtiya'NaMtasuhasamiddhattaM / वितिमिराणंतकेवल-नाणसणसरूवत्तं समकालसयललोया'-लोयगसब्भूयभावदरिसित्तं । एत्तो च्चिय अच्चंतिय-अणंतवीरियपरिगयत्तं सद्दाऽऽइअगम्मत्तं, अच्छेज्जत्तं निरंजणतं च । niiMdattama'kiriyatta-ma'ccuyattaM सुथिमियत्तं सव्वाऽसुहवियलत्तं, अणवज्जत्तं निरंजणत्तं च । niiMdattama'kiriyatta-ma'ccuyattaM सुथिमियत्तं सव्वाऽवेक्खारहियत्तणं च, खाइगसमत्थगुणवत्तं । ववगयपरतंतत्तं, तिलोयचूडामणित्तं च सव्वेसि सिद्धाणं, समत्थतेलोक्कवंदणिज्जाणं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सम्म तह पंचपयारस्स वि, सम्मं स्विहिय्ज्ञ्नाऽन्न्चिन्न्न्न्स्स्। आयारस्स भगवओ. पहपायपसायपत्तस्स अगिलाणीएऽणुवजीवणेण, परिपालगत्तणं सम्म । सम्मं परूवगत्तं, सव्वेसि भव्वसत्ताणं अहिणवपुरस्सरं तेसि-मेव कारावणं च त्स्सेव्। सव्वेसि सूरीणं, अणुमोएज्जसु तुमं सम्म एव उवज्झायाणं, पंचविहायारपालणरयाणं । पयईए चेव परो-वयारकणेक्करसियाणं sutta'tthatadubhaehiM, अंगोवंगपाइण्णगप्पमुहं । सुत्तं जिणप्पणीयं, अहिज्जमाणेण ताव सयं तह अण्णेसि पि duvAlasaM'ga-गणिपिडगसुत्तदाइत्तं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सव्वं एवं कयउण्णाणं, चरित्तचूडामणीण धीराणं । सुगिहीयणामधेयाण, विविहगुणरयणरासीणं समणाण सुविहियाणं, अकलंकविसालसीलसालित्तं । जावज्जीवं nira'vajja-वित्तिवत्तित्तणं तह य ॥ 8493 ॥ ॥ 8494 // // 8495 // // 8496 // // 8497 // // 8498 // // 8499 // // 8500 // / / 8501 // // 8502 // // 8503 // // 8504 // // 8505 // // 8506 // // 8507 // // 8508 // // 8509 // // 8510 // // 8511 // // 8512 // // 8513 // // 8514 // // 8515 // // 8516 // // 8517 // // 8518 // // 8519 // // 8520 // // 8521 // // 8522 // // 8523 // // 8524 // // 8525 // // 8526 // // 8527 // // 8528 // 240 Page #248 -------------------------------------------------------------------------- ________________ जयजीववच्छलत्तं, ससरीरे विहु ममत्तरहियत्तं । सयणजणेसु समत्तं, सुनिरुद्धपमायपसरत्तं । / 8529 ॥ पसमरसनिब्भरतं, सज्झायज्झाणपरमरसियत्तं । आणापरतंतत्तं, संजमगुणबद्धलक्खत्तं ॥ 8530 ॥ परमत्थगवेसित्तं, भवट्ठीनिग्गुणत्तभावित्तं । तत्तो य तव्विरागि-त्तणं परं परमसंवेगा । / 8531 ॥ भवसंकडिल्लपडिवक्ख-भूयकिरियाकलावकारितं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सम्म ॥ 8532 ॥ तह सव्वेसि पि हु सावगाण, पयईए पियसुधम्मत्तं । जिणवयणधम्मरागा-'Nurattadeha'TThimijattaM // 8533 // जीवाऽजीवाऽऽइसमत्थ-वत्थुविसयम्मि परमकुसलत्तं । निग्गंथा पावयणा, देवाऽऽईहि वि अखोभित्तं ॥ 8534 ॥ सम्मैंसणपामोक्ख-मोक्खसाहगगुणेसु गाढत्तं । तिविहंतिविहेण सया, अणुमोएज्जसु तुमं सम्म ॥ 8535 ॥ अण्णेसि पि हु आसण्ण-भाविभदाण भविउकामाणं । कल्लाणाऽऽसयवित्तीण, पयणुकम्माऽणुभावाणं ॥ 8536 ॥ देवाण दाणवाण य, नरतिरियाणं पि सव्वसत्ताणं । सम्मग्गाऽणुगयत्तं, अणुमोएज्जसु तुमं सम्म ॥ 8537 ॥ एवं अरिहंताऽऽईसु, sukaDaNumoyaNama'NukkhaNaM सम्मं । भालयलाऽऽरोवियपाणि-पल्लवो भद्द ! कुणमाणो ॥ 8538 ॥ सिढिलेसि तेसि हाणि, खवेसि चिरसंचियं पि कम्ममलं । निहणियकम्मा सम्मं, सुंदर! आराहओ होसि ॥ 8539 ॥ सुकडाऽणुमोयणादार-mevama'kkhAyamiNhi साहेमि । चौदसमं पडिदारं, भावणपडलाऽभिहाणं ति ॥ 8540 ॥ पाएणं सव्वरसाण, लवणवेहेण जह पहाणत्तं । जह वा पारयरससंगमेण लोहाण कणगत्तं ॥ 8541 ॥ एवं दाणाऽऽईण वि, dhammaM'gANaM न भावणाए विणा । वंछियफलदाइत्तं, ता तीए खवग! कुण जत्तं ॥ 8542 ॥ तथाहिदिण्णं बहुं पि दाणं, सीलंपि हु पालियं चिरं कालं । सुठु तवियं तवो विहु, भावणवियलं न कि पि तयं ॥ 8543 ॥ दाणे अहिणवसेट्टी, दिटुंतो होइ भावसुण्णमि । सीलतवेसुं पुण विरहिएसु भावेण कंडरिओ ॥ 8544 ॥ हलिपारावणकयमण-हरिणस्स किमाऽऽसि dANama'ha तह वि। तब्भावणापयरिसा, दायगतुल्लं फलं जायं ॥ 8545 ॥ अह वा उ जुण्णसेट्ठी, दिटुंतो सो वि दाणविरहे वि । तप्परिणामपरिणओ, पत्तो तह पुण्णपब्भारं । / 8546 ॥ तह सीलतवाऽभावे vi, pyipsrNttivvsNvegaa| तप्परिणामपरिणया, मरुदेवीसामिणी सिद्धा ॥ 8547 ॥ तह परिमियसीलतवा'-वही वि भयवं अव्ण्तिसुकुमालो। सुहभावणागुणा भो!, जाओ देवो महिड्ढिओ । / 8548 ॥ अण्णं च दाणधम्मो, अवेक्खई nUNama'tthasabbhAvaM / सीलतवा वि जहुत्ता, संहणणविसेससाऽवेक्खा ॥ 8549 ॥ एसा हि भावणा पुण, न payatthaMtarama'vekkhae कि पि । किं तु सुहचित्तपभवा, ता जइयव्वं चिय इमीए ॥ 8550 ॥ नणु अंतरद्दिहीए, बझं kAraNama'vekkhai इमा वि। न सुहं jhAuma'laM जं, उब्बिग्गमणो मणागं पि ॥ 8551 ॥ एत्तो च्चिय कित्तिज्जइ, मणुण्णभोयणमणुष्णगेहेसु । संतेसु झायै मुणी, maNoNNama'visaNNamaNajogo // 8552 // तण्ण अवेक्खाकारण-विरहेणं भावणा वि सच्चमिणं । नवरं मणोनिरोहा-'समत्थमुणिणो पडुच्च इमा ॥ 8553 ॥ जे पुण अणप्पतरविरिय-जोगसामत्थनिहयमणपसरा । पसरंततिव्वपरकय-वियणवाउलियतणणो वि ॥ 8554 ॥ भिदंति थेवमेत्तं पि, नो सुह्ज्झान्न्मुज्झिय्क्साया। खंदगसिस्साणं पिव, कि तेसि बज्झहेऊहिं ॥ 8555 ॥ तह सक्से चेव सुहाऽसुहम्मि, भावे वरं सुहोस को। साहीणाऽमयमुज्झिय, को नाम विसं गहेज्ज बुहो ॥ 8556 ॥ ता भो देवाऽणुप्पिय!, पियं ममेयं ति निच्छयं काउण्। मोक्खेक्कबद्धलक्खो, होसु सया भावणासारो । / 8557 ॥ भीमभवुब्भंतेहि, भाविज्जंतीह भ्व्व्भ्विएहिण्। जं तेहिं इमासि भावणत्ति विहियं निरुत्तं पि । / 8558 ॥ जा किर एगंतसुहो, भावो सो चेव भावणाउ वि । जाउ वि भावणाउ, ता एवेगंतसुहभावो ॥ 8559 ॥ सो भावो बारसहा, अहवा ताउ भवंति बारसहा । सो ताउ य सुहा पुण, संवेगरसाऽइरेगाओ ॥ 8560 ॥ तो तस्स कए कमसो, भावेज्ज अणिच्चयं 1 असरणत्तं 2 / संसारं 3 एगत्तं 4, अण्णत्तं 5 तह य असुइत्तं 6 ॥ 8561 ॥ भावेज्ज आसवं 7 संव-रं 8 च कम्माण निज्जरं 9 तह य । लोगसहावं 10 बोहीए 11, धम्मगुरुणो य दुलहत्तं । / 8562 / / संसारसमुत्थसमत्थवत्थु-सत्थस्स एत्थ बार्स्गे। भावेज्जा पढम चिय, niccama'NiccattaNaM एवं ॥ 8563 ॥ 241 Page #249 -------------------------------------------------------------------------- ________________ // 8564 // // 8565 // // 8566 // // 8567 // // 8568 // // 8569 // विज्ज व्य जोव्वणं संपया वि saMjha'bbharAgareha व्व । जलबुब्बुओ व्व जीविय-ma'ccaMtama'Niccamevama'ho! मायापीपत्तेहि, मित्तेहिं य परमपेमपत्तेहिं । जो संवासो सो वि हु, अणिच्चयाकलिओ स्व्वो। देहो subhagattama'hINa-पुण्णपंचेंदियत्तणं रूवं । बलमाऽऽरोग्गं लायण्णसंपया sayalama'vi अथिरं भवणवैवाणमंतर-जोइसकप्पाऽऽइपभवदेवाणं । सव्वाणं पि हु सव्वं पि, देहरूवाऽऽइ वि अणिच्वं भवणेहिं उववणेहि य, सयणाऽऽसणजाणवाहणाऽऽईहिं । जो संजोगो सो वि हु, इहपरलोगेसु वि अणिच्चो egapayattha'NumANeNa-'णिच्वयं निच्छिऊण सव्वगयं । धण्णा धम्मम्मि समुज्जमंति नग्गइनरेंदो व्व तथाहिगंधारजणवयवई, नग्गइनामो निवो स्न्य्रीओ। बहुहयगयरहसंठिय-सामंतसमूहपरियरिओ महुसमयसमागमसोह-माणवणराइपेच्छणट्ठाए । नीहरिओ महया रिद्धि-समुदएणं विरायंतो aha pecchai addhapahe, ummillmhllpllvsirilN| मयरंदबिंदुपिंजरिय-मंजरीपुंजरमणिज्जं उग्गायंतं व भमंत-भमरनिउरुंबगुंजियमिसेण । पवणपणोल्लिरसाहा-भुयाहिं पारद्धनद्वं व ... मयमत्तपरहुयाख-मिसेण मीणज्झयं थुणंतं व । नीरंधपत्तपरियर-परिकिण्णं तरुणचूयतलं .... - अह तस्स रम्मयागुण-रंजियहियएण राइणा तेणं । कोऊहलेण गहिया, जंतेणं मंजरी एक्का तो निययसामिमग्गा'-णुगामिसेवगजणाण म्ज्झाओ। केणाऽवि मंजरीपत्त-gucchama'vareNa sAha'ggaM केणाऽवि हु पल्लववय-ma'NNeNama'pikkaphalabharaM pi dddhN| गिण्हतेणं विहिओ, खणेण खाणु व्व सो रुक्खो राया वि प्य्त्त्त्त्र्ह्त्त्त्त्-ज्ण्त्चिक्कार्भिरिय्दिसेसु। उप्पित्थपउत्थ व तीसे, वियसिरसिसिरप्पएसेसु पसरंतपरिमलुप्पील-मिलियभसलाऽऽवलीमणहरेसु । उज्जाणेसुं विहरिय, खणमेकं पडिनियत्तंत्तो तेण पहेणं चूयं, अपेच्छमाणो पुच्छती(i) लोयं । सो कत्थ चूयसाहि त्ति, दंसियो taya'Nu लोगेण सो खाणुसरिसरूवो, ताहे विम्हियमणेण भणियमिणं । किं एरिसो त्ति सिट्ठो, लोगेण वि पुव्ववुत्तंतो आयण्णिऊण तं नरवई vi sNjaayprmsNvego| परिचितिउंपवत्तो, अच्वंतं सुहमबुद्धीए धी! धी! भवदुव्विलसिय-ma'ho न jattha'tthi वत्थु किपि तयं । सव्वंगीणं पत्थं, जं नेवाणिच्चयाए सया चूयाऽणुमाणओ च्चिय, anniccy'kNtsvvvtthuusu| किं पडिबंधट्ठाणं, ससरीराऽऽइसु वि विउसाण इय सो विचित्तिऊणं, रज्जं अंतेउरं पुरं चेच्चा। पत्तेयबुद्धलिंगो, जाओ समणो महासत्तो एवं सोच्चा सुंदर!, विजणम्मि गीयसाहुसहिएण । भावेयव्वा तुमए, अणिच्चया सव्वभावाणं जेणेव समत्थाण वि, भवुत्थवत्थूण daDhama'NiccattaM / तेणं चिय तेहितो, सरणं पि न किंपि पाणीणं niisessttsNtaann-taannkrnnekkvcchlm'tucchN| एक्कं चिय करुणारस-pahANajiNavayaNama'vahAya जम्मजरमरणरणरणय-सोगसंताववाहिविहुरम्मि । नत्थेत्थ कत्थइ भीम-भववणे saraNamaM'gINa तहासाऽऽवरणमत्तकरितरल-तुरयरहजोहजूहवूहेहिं । बुद्धीए नीइबलेण, वा वि फुडपोरिसेणं वा पुरिसाणं तह देवाण, वा वि मज्झाओ दिव्व्स्त्तीए। जिणवयणठिए मोत्तुं, जियपुव्वो केण वि न मच्चू मायापीपुत्त्क्ल्त्त्-मित्त्सुसिन्निद्ध्ब्ण्धुध्न्न्निच्या। वाहिविहुरे वि पुरिसे, थेवं पि न होंति सरणाय मंगलकौयजोगेहिं, मंतवज्जोसहीहि विविहाहि । नो हवै परित्ताणं, मोत्तुं जिणवयणमेवेकं जेणं चिय चितिज्जंत-मेत्थ नो वत्थु किंपि सरणाय । तेणं चिय दुस्सहचक्खु-वेयणावाउलियगत्तो तहाहिकोसम्बीब्मपुत्तो, vaEto दिव्वजोव्वणे पढमे । saMgama'vahAya धीमं, पडिवण्णो संजमुज्जोगं रायगिहनगरनाहो, सेणियराया विहार्ज्त्ताए। नीहरिओ पेच्छइ मंडि-कुच्छिउज्जाणमज्झम्मि ॥ 8570 ॥ / / .8571 // // 8572 // // 8573 // / / 8574 // // 8575 // // 8576 // // 8577 // // 8578 // // 8579 // // 8580 // // 8581 // / / 8582 // // 8583 // // 8584 // // 8585 // // 8586 // // 8587 // // 8588 // // 8589 // // 8590 // / / 8591 // // 8592 // / / 8593 // // 8594 // / / 8595 // / / 8596 // 242 Page #250 -------------------------------------------------------------------------- ________________ तरुमूलम्मि निसण्णं, ससिरीयं वम्महं व रैरहियं । सरइंदुकलाकोमल-सरीरमेगं मुणिप्पवरं ॥ 8597 ॥ तं पेच्छिऊण राया, रूवाऽऽइगुणे पसंसिउं baaddhN। साऽऽयरकयप्पणामो, tipayAhiNapuvvavama'dUre // 8598 // ठाऊण पंजलिउडो, सविम्हयं भ्न्निउमेव्माऽऽद्ध्त्तो। तरुणत्तणे वि भन्ते!, उवढिओ कीस? सामण्णे । / 8599 ॥ समणेण जंपियं पुहै-नाह ! सरणं न को घि मह हुण्तो। तेणेसा पडिवण्णा, दिक्खा दुक्खाण खयजणणी ॥ 8600 ॥ अह हासवसविसप्पंत-दंतकंतीए धवलयंतेण । पढमुग्गमंतदिणयर-रुइरोटुंजंपियं रण्णा ॥ 8601 ॥ अप्पडिमरूवलक्खण-पिसुणियबहुविहवविस्थरस्स कहं । तुह bhayavama'saraNattaM, कहिज्जमाणं पि सद्दहिमो ॥ 8602 ॥ अहवा kima'NeNaM, होमि, तुझं सरणं अहं भयसु गेहं । भुंजसु य विसयसोक्खं, दुलहं खु पुणो वि माणुस्सं ॥ 8603 ॥ मुणिणा भणियं नरवर!, sayama'vi सरणेण विरहियस्स तुहं । कहमिव परेसिं सरण-प्पयाणसामत्थउवलंभो ॥ 8604 ॥ एवं वत्तो संतो, संभंतो नरवई प्य्ण्पेइ। पौरकरितुरयरहसुहड-लक्खसामग्गिकलिओ हं ॥ 8605 ॥ कहमिव सरणाय परेसि, नेव होमि त्ति मा मुसं वयसु । भयवं! कह वा sayama'vi, निस्सरणो हं तए वुत्तो ॥ 8606 ॥ मुणिणा संलत्तं भूमि-नाह ! एयस्स मुणसि neva'tthaM । नेव य उत्थाणं ता,सुणेहि एगग्गचित्तो तं ॥ 8607 ॥ कोसंबीनयरीए, उव्ह्सिय्कुबेर्विह्व्वित्थारो। आसि बहुसयणवग्गो, मज्झ पिया पायडो भुवणे ॥ 8608 ॥ होत्था य ममं तैया, पढमवए च्चिय सुदुस्सहा धणियं । अच्छिवियणा महंती, तव्वसओ देहदाहो य ॥ 8609 ॥ dehaM'to भमिरमहंत-निसियकुंतो व्व असणिनिहओ व्व । उकुवियनयणपीडा-भरेण विवसो म्हि संवुत्तो । / 8610 ॥ बहुमंततंतविज्जा-cigicchasattha'tthaveiNo य ज्ञ्ना। कासी मज्झ चिगिच्छं, नाऽऽसी थेवो वि पडियारो ॥ 8611 ॥ पिउणा वि य पडिवण्णं, सव्वस्ससमप्पणं पि किर तस्स । जो मज्झ थेवमेत्तं पि, वेयणं अवहरेज्ज लहु~ / / 8612 ॥ पम्मुक्कपाणभोयण-विलेवणाऽऽहरणपमुहवावारो । मायाभाउगभगिणी-कलत्तमेत्ताऽऽइसयणगणो ॥ 8613 ॥ अच्च्न्त्चित्त्पीद्दा-विन्निन्त्बाह्प्प्वाह्धोय्मुहो। किंकायव्वयमूढो, ठिओ समीवम्मि मे सर्व । / 8614 ॥ तह वि हु अणियत्तीए, अच्छिवियणाए थेवमेत्तं पि । अहह! न को विहुसरणं, ममं ति परिचिन्तयन्तेणं । / 8615 ॥ विहिया मए पइण्णा, जै मुंचेज्जा इमाइ वियणाए । तो चत्तसव्वसंगो, काहं अणगारियं धम्म । / 8616 ॥ एवं विहियपइण्णस्स, मज्झ रयणीए आगया निद्दा । खयमुवगया य वियणा, जाओम्हि पुणण्णवसरीरो ॥ 8617 ॥ जाए पभाथसमए, तत्तो आपुच्छिउं सयणवग्गं । सव्वण्णुना पणीयं, दिक्खं सरणं-पवण्णोम्हि ॥ 8618 ॥ ता नरवर! एवंविह-दुहनिवहग्घत्थपाणिसत्थस्स । मोत्तुं जिणिदधम्मं, सरणं ताणं न अण्णत्तो ॥ 8619 ॥ एवं सौं राया, तहत्ति पडिवज्जिउं kypnnaamo। निययट्ठाणमुवगओ, साहू वि तओ विणिक्खंतो ॥ 8620 ॥ इय खवग! समत्थभवुत्थ-vatthupaDibaMdhabuddhima'vahAya / भावेसु निहुयचित्तो, निस्सरणयभावणं सम्म ॥ 8621 ॥ जेणं चिय पैवत्थु पि, एत्थ citijjamANamaM'gINaM / सरणं न किंपि तेणेव, नियसु saMsArama'ivisamaM // 8622 // जिणवयणविरहिओ इह, मोह्म्हातिमिर्प्द्द्ल्प्द्दिह्न्नियो। जीवो वियारवोक्कंत-वेयणाविवससव्वंडगो ॥ 8623 ॥ igiviglidiyjlthl-khyraa''divicitttiriyjonniisu| सव्वसुरमणुयजोणीसु, नरएसु य भमडिओ बहुसो ॥ 8624 ॥ वहबंधणधणहरणा'-वमाणगुरुरोगसोगसंतावा । पत्ता विचित्तरूवा, बहुसो एक्केक्कजातीसु ॥ 8625 ॥ उड्ढं tiriyama'he वा, लोयपएसो वि नत्थि सो को वि। पत्ताइं जत्थ बहुसो, न जम्मजरमरणपभिईणि ॥ 8626 ॥ भोगोवक्खरदेहत्त-बंधवहणाऽऽइकारणत्तेण । बहुसो वि रूविदव्वाणि, पत्तपुव्वाणि सव्वाणि ॥ 8627 ॥ सयणसुहिसामिदासत्त-सत्तुभावेहिं परिणया स्व्वे। जीवा अणेगसो च्चिय, संसारे संसरंतस्स ॥ 8628 ॥ हद्धी ! उब्वियणिज्जो, संसारो जत्थ णिययजणणी वि। मरिऊण होइ दुहिया, पिया य मरिऊण पुण पुत्तो ॥ 8629 ॥ सोहग्गरूवगव्वं, समुव्वहंतो जुवा वि मरिऊण । तत्थेव नियसरीरे, जायै जम्मि किमित्तेण ॥ 8630 ॥ जणणी वि bhavaM'tarapatta-पुत्तपिसियं पि भक्खए जं च । ही ! एत्तो वि kima'NNaM, कटुं दुटुम्मि संसारे ॥ 8631 ॥ सामी भिच्चो भिच्चो वि, नायगो नियसुओ वि हवै पिया । जणगो वि वेरिबुद्धीए, हम्मए धी! भवसरूवं ॥ 8632 ॥ 243 Page #251 -------------------------------------------------------------------------- ________________ केत्तियमेत्तं भण्णइ, viviha'ccherayanihimmi संसारे । तावससेट्ठिव्व चिरं, विणडिज्जइ जत्थ जंतुगणो तथाहि कोसंबीनयरीए, तावससेट्ठि त्ति आसि सुपसिद्धो । सद्धम्मबाहिरमई, महयरआरंभकरणपरो अच्चन्तगेहमुच्छा-गढिओ मरिडं सए च्चिय गिहम्मि । कोलत्तेणुववण्णो, जाईसरणं च से जायें अणम्मि अवसरे तस्स, सूणुणा तस्स चेव कज्जेण । संवच्छरियविहाणं, पारद्धं गुरुपबंधेणं सयणा माहणसमणा, निमंतिया तण्णिमित्तमोक्खडियं । मंसं सूयारीए, मज्जाराऽऽईर्हि तं च हडं अह गिहवैभीयाए, paramaMsaM'tarama'pAThaNaMtIe / सो च्चिय कोलो हणिओ, झडत्ति तीए ठवक्खडिओ तत्तो मओ य सो पुण, तत्थेव धरम्मि पण्णगो जाओ । सूयारिदंसणेण य, मरणमहाभयवसट्टेण सरिया जाई तेणं, तीए वि हु सूवयाररमणीए । पकओ बोलो मिलिओ, जणो वि निहओ भुयंगो सो कयपाणच्चागो पुण, नियपुत्तस्सेव पुत्तभावेणं । संवृत्तो सरिऊण य, जाई एवं विचितेइ कह नियपुत्तं पियरं, वहुं च जणणि उदाहरिस्सामि । ई कयसंकप्पो सो, मोणेणं ठाउमाऽऽरुद्धो पत्तो कुमारभावं, कालेण समागओ तर्हि नाणी । धम्मरहो नाम गणी, समोसढो बाहिरुज्जाणे नाणाऽऽलोएण पलोइयं च को बुज्झिहि त्ति तेण परं । मुणिओ moNavvaio, so cciya to साहुणो दोणि पुव्वभवप्पडिबद्धं, गाहं सिक्खविय पेसिया तस्स । पासम्मि बोहणत्थं, तेहिं गंतूण पढिया य "तावस ! किमिणा मोणव्वएण, पडिवज्ज जाणिउं धम्मं । मरिऊण सूयरोरग, जाओ पुत्तस्स पुत्तो ति" अह सो नियभववित्तं, सोऊणं तक्खण पडिबुद्धो । सूरिसमीवे गंतुं, पडिवण्णो तित्थयरधम्मं अलमेत्थ पसंगेणं, संसारे तिक्ख्दुक्ख्ल्क्खाई। पत्ताइं पाविही तह, जीवो धम्मं जै न काही ॥ 8634 ॥ ॥ 8635 // // 8636 // / / 8637 / / // 8638 // // 8639 // // 8640 // // 8641 // // 8642 // // 8643 // // / 8644 // // / 8645 / / // / 8646 // // / 8647 // // 8648 // इ खवग ! महादुहहेउ - भूयभवभावभावणुज्जुत्तो । भवसु तहा जह पत्थुय-मत्थं लीलाए साहेसि [संसारो] ॥ 8649 ॥ जेणं चि संसारो, एस अणिच्वत्तणेण वत्थूण । अणुवलभणिज्जसरणो, तेणेव जियाण एगत्तं एगत्तभावणं ता, पैसमयपवड्ढमाणसंवेगो । भावसु छिण्णममत्तो, तत्तं हिययम्मि काऊण एगो आया संजोगियं तु, सं इमस्स पाएण । दुक्खनिमित्तं सव्वं, मोत्तुं मज्झत्थभावं तु ॥ / 8652 ॥ ॥ / 8654 // जं एक्को च्चिय जीवो, सुहं दुहं वा भवम्मि अणुभवै । न हु तस्स को वि बीओ, सो वि न अण्णस्स कस्साऽवि ॥ 8653 ॥ एगो च्चिय सोयंताण, चेव मज्झाओ जाइ बंधूणं । न य तं अणुगच्छंती, पियपुत्तकलत्तमित्तजणा एक्को करेइ कम्मं, एक्को च्चिय तप्फलं पि भुंजेइ । जायै मरै य एक्को, एक्को हु भवं तरं सरै कोकण समं जायै, को केण समं च परभवं जाइ। को कस्स किं करेइ, कस्स वि को कि च फेडे अणुसोयै अण्णजणं, aNNabhava'ntaragayaM तु बाल्ज्ञ्नो। न य सोयै अप्पाणं, किलिस्समाणं भवे एक्कं संतं पि समत्थपयत्थ-वित्थरं बज्झमुज्झिउं झत्ति । परलोगा इहलोगे, आगच्छइ गच्छइ एक्को एक्को नरयम्मि दुहं, सहै न भिच्चा न बंधुणो तत्थ । एगो सग्गे वि सुहं, भुंजइ न य से परे सयणा एक्को च्चिय भवपंके, किलिस्सइ नेव से वरायस्स । इट्ठो दिट्ठिपहे वि हु, निवडै समसोक्खदुक्ख हो एतो च्चिय तिव्वुवसग्ग- वग्गदुक्खे वि नो अवेक्खति । परसाहेज्जं मुणिणो, वीरो व्व सहंति किं तु सयं तहाहि कुंडग्गामपुरप्पहु - पसिद्धसिद्धत्थपत्थिवं गरुहो । नियजम्मजणियतिहुयण- परममहो सिरिमहावीरो bhttibhrnmirsaamNt-mNtimnnimuddliiddhpyviiddhN| आणापडिच्छकिंकर - नरनियरं rajjama'vahAya जयजयरवमुहरमिलंत-तियसकीरंतपूयपब्भारो । परिचत्तपेमबंधुर-बंधुजणो गहियसामण्णो पढमे च्चिय दिक्खदिणे, कुम्मारगामबाहिरुद्देसे । वट्टंतो गोवेणं, भणिओऽणज्जेण किर एवं deva'jjaya ! जाव अहं, गेहे गंतूण पडिनियत्तेमि । ताव तुमं मम वसभे, सम्मं एए निएज्जासु ॥ 8633 ॥ 44 ॥ / 8650 // // 8651 // // / 8655 // // 8656 // // / 8657 / / // 8658 // // / 8659 / / // 8660 // // 8661 // // 8662 // // 8663 // // 8664 // // 8665 // // 8666 // Page #252 -------------------------------------------------------------------------- ________________ एवं भणिउं तम्मि, गयम्मि वसभा jhicchm'ddmaannaa| अडवि अणुप्पविट्ठा, उस्सग्गठियस्स जयगुरुणो ॥ 8667 ॥ खणमेत्तेणं च समागओ य, वसहे अपेच्छमाणो सो। ते कत्थ गय त्ति जिणं, पुच्छइ संजायसंतावो ॥ 8668 ॥ paDivayaNama'labhamANo, सव्वत्तो पेहिउं स्मारुद्धो। ते वि य वसभा सुचिरं, चरिउं jiNapAsama'llINA / / 8669 / / इयरो वि सयलरयणि, परियरिउं तं pesm'nnuptto। पेहेइ निययवसभे, रोमंथंते जिणसमीवे ॥ 8670 ॥ नूणं नूमिय deva'jjaeNa, हरणट्ठया इमे ध्रिया। kahama'NNahA न कहिया, मए बहुं पुच्छिएणाऽवि ॥ 8671 ॥ इय कुवियप्पवसुप्पण्ण-तिव्वकोवो जवेण सो गोवो। आकोसिंतो निठुर-मुवट्ठिओ जयगुरुं हणिउं ॥ 8672 ॥ एत्थंतरम्मि ओहीए, सुरवई पेच्छिऊण जयपहुणो । tArisama'vatthamuppittha-माणसो झत्ति ओइण्णो ॥ 8673 ॥ निब्मच्छिऊण गोवं, तिपयाहिणपुव्वगं जिणं न्मिउण्। भालयलविरइयंजली, भत्तीए भणिउमाऽऽढत्तो ॥ 8674 ॥ संवच्छराई बारस, एत्तो होहिंति तुम्ह उवसग्गा । ता देह ममाऽऽएसं, जेणुज्झियसेसकायव्वो ॥ 8675 ॥ नरतिरियतियसविहिए, उवसग्गे पडिखलेमि पास्त्थिओ। जयपहुणा संलत्तं, सुरिंद! तं कुणसि सव्वमिमं ॥ 8676 ॥ नवरं इमं न होही, नो हूयं भवै नेव कैया वि। जं पुव्वविहियदुव्विलसि-उत्थकम्माण निज्जरणं ॥ 8677 ॥ साणिज्झेणं कस्स वि, भवेज्ज मोत्तुं सयं समणुभवणं । दुक्करतवचरणं वा, जीवाण भवे भमंताणं ॥ 8678 ॥ एक्को च्चिय सुहदुक्खे, जीवो अणुभवै kmmprtNto। उवयारश्वयारकरा, tada'vekkhacciya एरे होंति ॥ 8679 ॥ एवं जिणेण भणिए, सक्को नमिउं गओ जहाऽभिमयं । दुस्सहपरीसहे सहै, एगगो भुवणनाहो वि ॥ 8680 ॥ इय जै चरमजिणो वि हु, एक्को च्चिय सहै दुक्खसोक्खाई । ता कह न खवग! एगत्त-भावणाभावगो होसि ॥ 8681 / / जेणं चिय संतेसु वि, सयणाऽऽइविचित्तबज्झवत्थूसु । egattamaM'giNo तेण, tANama'NNoNNama'NNattaM // 8682 // भुंजंताण सयंकड-कम्मफलं bhiNNabhiNNamaM'gINaM / को कस्स एत्थ सयणो, भवेज्ज को वा परजणो वि ॥ 8683 ॥ अण्णो देहाउ जिओ, अण्णो य इमाउ स्य्ल्विभ्वाउ। अण्णो च्चिय पिय्पीपुत्त्-मित्त्स्य्न्नाऽऽइव्ग्गाओ। ॥ 8684 ॥ एए वि jiyAda'NNe, सच्चित्ताऽचित्तवित्थरा सव्वे । ता काउ खमं से अप्प-णो हियं अप्पणो ceva ॥ 8685 ॥ etto cciya nrysmutth-tikkhdukkhovhmmmaannN'go| अणुसासिओ सिवेणं, जेट्ठो भाया सुलसनामो ॥ 8686 ॥ तथाहिनगरम्मि दसण्णपुरे, सुलसो य सिवो य भायरो दोन्न्न्नि। निवसंति परोप्परपौर-पणयपडिबद्धदढचित्ता ॥ 8687 ॥ नवरं पढमो ऐनिबिड-कम्मगंठित्तणेण जिणधम्मं । सद्दहै न भण्णंतं पि, हेउदिटुंतजुत्तीहिं ॥ 8688 ॥ बीओ पुण ऐलहुकम्मयाए, पडिवण्णतित्थयरधम्मो । जैपज्जुवासणाऽऽइसु, पयट्टै सिट्ठचेट्ठासु ॥ 8689 ॥ अच्चंतपावपडिबद्ध-माणसं जेट्ठभाउगं च स्या। अणुसासइ कीस करेसि, भाय! असमंजसाइं तुम ॥ 8690 ॥ कि नो पेच्छसि आउं, सछिडुकरकमलकलियसलिलं v। galamANama'NukkhaNamaMga-चंगिम पि हु पणस्संति ॥ 8691 ॥ किंवा न पेच्छसि सिरिं, हायंतिं सरयमेहसोहं v। विहडतं पियजणसंगम पि सरियातरंगं व ॥ 8692 ॥ किंवा न पेक्खसि सयं, पिदिन्न्म्र्मान्न्मान्न्व्स्मूह्ण्। विविहाऽऽवयाऽवगाढं, महासमुदं व जियलोयं ॥ 8693 ॥ जेणेयं नरयनिवास-कारणं घोरपावमाऽऽयरसि । उज्जमसि न थेवं पि हु, तवदाणदयाऽऽइधम्मम्मि ॥ 8694 ॥ सुलसेण जंपियं मुद्ध!, धुत्तलोगेण विनडिओ तं सि। सोसेसि जो नियतणुं, तवसा दुहहेउभूएण ॥ 8695 ॥ वियरसि य किलेसज्जिय-ma'tthaM तित्थाऽऽइएसु णिच्चं पि। जीवदयारसियमणो, ठवसि न चरणं पि धरणीए ॥ 8696 ॥ एवंविहस्स य तुहं, सिक्खादाणेण na'tthi मे कज्जं । को पीडइ अप्पाणं, पच्चक्खसुहं विमोत्तूणं ॥ 8697 ॥ इय सपरिहासभाउग-वयणाई णिसामिउं सिवो विलिओ। इममेव य वेरग्गं, समुव्वहंतो सुगुरुमूले ॥ 8698 ॥ पव्वइउं उग्गतवं च, सुचिरकालं चरित्तु कालगतो । उववण्णो कयपुण्णो, devatteNa'ccue कप्पे ॥ 8699 ॥ सुलसो वि वीहियपाव-ppabandhama'ccantama'jjiUNa मो। उववण्णो नेरइओ, तैयाए नरयपुढवीए ॥ 8700 ॥ अन्न्व्र्य्ध्न्न्ताद्द्न्न्-ब्ण्ध्न्न्पामोक्ख्भ्रिद्क्खाई। विसहै तहिं च कलणं, विलवंतो गुत्तिखित्तो व्व ॥ 8701 ॥ 245 Page #253 -------------------------------------------------------------------------- ________________ अहतं तहाविहं पेच्छिऊण, ओहीए pubvpnnenn। so devo tassaM'tiya-मोयरिठं भणिउमाऽऽढत्तो कि पच्चभिजाणसि भद्द !, नेव तो सो ससंभमं भणइ । को मणहररूवधरं, देवं न तुमं वियाणाइ ताहे तियसेणं पुव्व-जम्मरूवं जहट्ठियं तस्स । उवदंसियं तओ सो, पच्चभिजाणित्तु तं सम्म ईसि सवियासचक्खू, भणइ कहं दिव्व्देव्रिद्धीय्ण्। उवलद्धा तुमए भाय!, कहसु तियसेण तो वुत्तं भद्द! मए दुक्करतव-विसेसज्झायझाणजोगेहिं । देहो कयस्थिओ तह, जह रिद्धिमिमं समणपत्तो तुमए पुण बहुविहलालणाहिं, पुद्धि तणुं nyNtennN। धणसयणाऽऽइनिमित्तं, पावाणि सया कुणंतेणं सासिज्जतेण वि धम्पकम्म-विसए पमायवसगेण । तह कहवि वट्टियं जह, एवंविहवसणमाऽऽवडियं एयं पि नेव नायं, जीवाओ जहा इमं सरीरं पि । अण्णं धणसयणा वि हु, विहुरे ताणाय न हवंति एत्तो च्चिय भद्दय ! सीय-तावछुहवेयणाओ विसहति । देहे दुक्खं हि महा-फलं ति मुणिणो विचितिता सुलसेण जंपियं संपयं पि, तं मज्झ संतियं देह्ण्। जै एवं ता भाउय!, जाएहि जहा सुही होमि देवेण जंपियं भाय!, जीयरहिएण जाइएण गुन्नो। को? तेण संपयं ता, विसहसु पुव्वं कयं कम्म इय tama'NusAsiUNaM, अस्क्क्प्द्दियार्व्स्न्न्मुव्ल्ब्भ्। देवो गओ सुराऽऽलय-मियरो नरए चिरं वुत्थो एवं सरीरधणसयण-भिण्णमुवलक्खिऊण खवग! तुमं । जीवदयापडिबद्धो, धम्मे च्चिय उज्जओ होज्जा जेणं चिय देहाओ, अण्णत्तं तत्तओ य जीवस्स । तेणं चिय सो सिद्धा'-वत्थो च्चिय दव्वभावसुई इहरा tada'NaNNattA, न सव्वहा द्व्व्भाव्सुइभावो। जीवस्स धुवं जायै, देहस्स सया वि असुइत्ता तस्साऽसुइत्तणं पुण, पढमंत्रिय सुक्कसोणिउट्ठाणा । aNavasyama'mejjharasA''-सायणनिष्फत्तिओ य तहा जंबालपडलगाढा''-वेढणओ जोणिनिग्गमाओ y। पूइथणछीरपाणाओ, पबलदुग्गंधभावाओ रोगसयवाउलत्ता, निच्चं पि पुरीस्मुत्त्ध्र्न्नाओ। नवछिर्3अगलंतुब्भड-बीभच्छमलत्तणाओ य असुइप्फुण्णघडस्स व, स्म्त्थ्तित्थुत्थ्सुर्हिस्लिलेहि। आजम्मं धोयाण वि हु, थेवं पि अलद्धसुद्धिस्स जो पुण असुइसरूवे, एत्थं सुइवायवाउलो भमै । सुइवोद्दमाहणो इव, सोऽणत्थपरंपरं लभै तथाहिएगम्मि महानगरे, वेय्पुरान्नाऽऽइस्त्थ्कुस्ल्मी। एगो विष्पो सुइवाय-हसियनीसेसपुरलोगो karadhariyakusa'kkhayamissa-वारिजुयतम्बभायणो भमै । असुइयमिमं ति सव्वं, अब्भोखितो पुरपहेसु सो अण्णया विचिंतै, वसि वसिउं न जुज्जए मज्झ [ असुइजणसंगदुढे, एत्थं हि सुइत्तणं कत्तो ता जलनिहिणो दीवे, कम्मि वि जणविरहियम्मि गंतूण । अच्छामि उच्छुमाऽऽईहिं, पाणवित्तिं पकप्पितो एवं कयसंकप्पो, परतीरपयट्टजाणवत्तेण । उयहिं विलंघिऊणं, थक्को सो उच्छुदीवम्मि ucchuma'tucchaM छुहिओ, jahicchama'NuvAsaraM च भुण्ज्तो। पडिभग्गो उच्छुच्छल्लि-छणियवणो परं भोज्जं अवलोयंतो पेच्छइ, एगस्थ स्गुद्द्भिन्न्न्न्नाव्स्य्। वणिणो उच्छुरसेणं, उप्पाइयदढविरेयस्स उच्चारं उच्छृणं, हेट्ठा निस्संकमाणसो तं च । पिंडीभूयं उच्छुप्फलं ति, भक्खेउमाऽऽरुद्धो कालेण तस्स वणिएण, दंसणं तेण कहवि संपण्णं । सह संवासाउ च्चिय, जाया य परोप्परं पीई भोयणकाले पुच्छ, किं भक्खसि तेण जंपियं इक्खं । विप्पेण भणियमिक्खु-प्फलाई कि लहसि नो एत्थ वणिएणं संलत्तं, इक्खूण फलाई नेव जायंति । इयरेण भणियमाऽऽगच्छ, जेण दंसेमि इण्डिं पि ताहे कढिणीभूया, विट्ठा हेट्ठट्ठिया य इक्खूण । सा तेण दंसिया से, भणियं वणिएण ता एवं हा ! हा! महायर ! विमोहिओ सि एसो उ मज्झ उच्चारो । एवं सौं विप्पो, विचिगिच्छं परममाऽऽवण्णो भणइ कहं भद्द ! एवं, विणएणं पच्चओ तओं विहिओ। tada'varavosiriuccAra-कढिणसमरूवहेऊहिं परमं सोगमुवगओ, विप्पो tddeshgaaminaavaae| आरुहिऊणं पुणरवि, निययं ठाणं समणुपत्तो । / 8702 ॥ ॥ 8703 // // 8704 // / / 8705 // / / 8706 // / / 8707 // // 8708 // // 8709 // // 8710 // // 8711 // // 8712 // // 8713 // // 8714 // // 8715 // // 8716 // // 8717 // // 8718 // // 8719 // // 8720 // // 8721 // // 8722 // // 8723 // // 8724 // // 8725 // // 8726 // // 8727 // // 8728 // // 8729 // // 8730 // // 8731 // // 8732 // // 8733 // // 8734 // // 8735 // // 8736 // 246 Page #254 -------------------------------------------------------------------------- ________________ इय इहलोए वि भवंति, पाणिणो गाद्ध्सोय्घ्घिया। evaMvihANa'NatthANa, भायणं अमुणियसरूवा परलोए पुण असुई-जुग्ण्छ्न्नुब्भूय्पाव्प्स्रेन्न्। पावेंति हीणजोणीसु, णेगसो जम्ममाईणि ता खवग ! देहविसयं, असुइत्तं सव्वहा वि मुणिऊणं । परमसुइत्तनिमीत्ते, धम्मे च्चिय उज्जमं कुणसु अण्णे उ पत्थुयम्मि, एत्थं असुइत्तभावणाठाणे । असुहत्तभावणं उवैसंति तो तं पि पयडेमि वज्जिय जिणिंदधम्मं, न सुहं भुवणे वि विज्जए अण्णं । कज्जं वा ठाणं वा, कहिंचि मच्चे व सग्गे वा dhamma'tthakAmabheyA, तिविहं कज्जं मणिच्छियं तत्थ । धम्मो च्चिय सुहकज्ज, असुहा पुण अत्थकामा उ वैराण रायहाणी, आयास्किलेस्सोग्दुह्खान्नी। सावज्जाऽऽरंभपयं, पावाण परा य सूईया कुलसीलठीविडंबी, सयणेहि वि सह विरोहकारी y। kugaIkAraNama'ttho, अणत्थसत्थाण पंथो य लज्जाकरा विलीणा, तुच्छा आयाससाहणिज्जा y। किंचि मुहे महुरा वि हु, दुहाऽवसाणा सुबीभच्छा धम्मगुणहाणिजणगा, भयबहुला अप्पकालिया घोरा । संसारखुड्ढिजणगा, कामा कामिज्जमाणा वि सनरयतिरियगणम्मि, समाणुसाऽमरजणम्मि स्ण्सारे। निरुवद्दवं न किंचिवि, विज्जइ ठाणं पि जीवाणं बहुविहदुहाऽऽउलत्ता, परव्वसत्ता महंतमोहत्ता । तिरिएसु वि न सुहत्तं, नरए पुण तं कुओ चेव तह गब्भजम्मदारिद्द-रोगजरमरणविप्पओगेहिं । अभिभूएसुं मणुएसु, na'tthi थेवं पि हु सुहत्तं mNsvsnnhaaruruhir'tttthi-vitttthmuttN'tpyiklusmmi| नवछिड्डुपज्झरते, तद्देहे विहु सुहत्तं किं? पियविप्पओगसंताव-चवणभयगब्धभवणचिंताहि । विहिपहिं दुक्खेहि, अभिक्खणं खिज्जमाणाणं ईसाविसायमयलोह-पमुहदढभाववेरिएहिं पि। देवा विनिच्चं नडिया, ता कतो ताण-वि सुहत्तं सव्वाऽवत्थासुं पिहु, असुहसरूवे भवम्मि जं किंचि । जीवो इमो किलिस्सइ, पावाऽऽसवविलसियं तं से पावस्स आसवो सो, पाणवहाऽऽईहिं तह कसाएहिं । अनिरुद्धिदियमणवै-काएहिं अविरईए य मिच्छत्तवासणाए य, पाणिणो आइयंति जं पाव्ण्। अच्चंतभूरिसलिलं, भूरिदुवाये तडागो व्व तथाहि-- जह सव्वओ असंवुड-वियडदुवारेहि क्लुस्स्लिल्भ्रो। पविसइ सरोवरम्मि, कत्तो वि अपत्तपडिखलणो तह इहई पि हु जीवे, पाणवहाऽऽईहिं गरुयदारेहिं । निच्चं असंवुडेहिं, संगलै पभूयपावभरो तो तेणं पडहत्थो, मच्छाऽऽईण व अन्नेग्दुक्खान्न्। आभागी होइ जिओ, ता वज्जसु आसवं खवग! आसववसगो सत्तो, संतावं तिव्वमुव्वहै जम्हा । ता पाणवहाऽऽइविरमणेण तस्संवरं कुणसु सव्वजियाप्पतुल्लो, स्ण्व्रियाऽसेसास्व्दुवारो। जीवो न तलागो इव, पूरिज्जइ पावसलिलेहि तथाहिजह संवरियदुवारे, न पविस्सइ पाणियं vrtlaage। taha ठवियाऽऽसवदारे, जीवम्मि पावनिवहो वि ते धण्णा ताण नमो, तेहिं समं निच्च होज्ज स्ण्वासो। जे पिहियाऽऽसवदारा, दूरं पावस्स विहरंति संवरियसव्वआसव-दुवारपसरो य संपयं सम्मं । नवमं विणिज्जराभावणं पि भावेसु खवग! जहा पुव्वं सयं कडाणं, सुदुप्परकंतदुद्दचिण्णाणं । कम्माण वेयणाओ, भणिओ मोक्खो जिणेहिं तहा tivvasuha'jjhavasAyA, सव्वासिं चेव कम्मपगडीणं । अनिकाइयाण पायं, जायै सज्जो विनिज्जरणं chaTThaTThamadasamaduvAlasa'ddha-मासाऽऽइणा विचित्तेण । तवसा पुण कम्माणं, निकाइयाणं पि निज्जरणं तावेइ तयारुहिराऽऽइ-धाउणो तह य सव्वकम्माणि । तेण तवो त्ति निरुत्तं, तक्स्स समयण्णुणो बिति तत्थ किर वेयणेणं, नेरइयाऽऽईण क्म्म्निज्ज्र्न्न्ण्। सुहभावा भरहाऽऽईण, संबपमुहाण पुण तवसा तथाहिनेड्याऽऽईणं किर, अणवरयविचित्तदुक्खतवियाणं । कम्माण विणिज्जरणं ति, कित्तिज्जइ देसओ नवरं । / 8737 ॥ ॥ 8738 // // 8739 // // 8740 // // 8741 // // 8742 // / / 8743 // // 8744 // // 8745 // // 8746 // // 8747 // // 8748 // // 8749 // / / 8750 // // 8751 // // 8752 // // 8753 // / / 8754 // // 8755 // // 8756 // // 8757 // // 8758 // // 8759 // // 8760 // // 8761 // // 8762 // // 8763 // // 8764 // // 8765 // // 8766 // / / 8767 // // 8768 // // 8769 // 240 Page #255 -------------------------------------------------------------------------- ________________ // 8770 // / / 8771 // // 8772 // // 8773 // / / 8774 // // 8775 // // 8776 // / / 8777 // // 8778 // // 8779 // भरहाऽऽईणं पि दढं, विसुज्झमाणप्पहाणभावाणं । सिटुं सिद्धते वि हु, तहाविहं कम्मनिज्जरणं संबपमुहा य कुमरा, ह्रिपुच्छिय्नेमिनाह्खिय्म्मि। bArasavarisANaM'te, बारवैपुरीविणासम्मि संवेगसमाऽऽवण्णा, नेमिसमीवम्मि गिहिउं दिक्खं । दुक्करतवचणरया, kammaviNijjaraNama'karisa किंचजह सीयतावपवणा'-वधूयमुवसुसइ वारि पोरान्न्ण्। पडिरुद्धाऽवरसलिल-प्पवेससलिलासयल्लीणं तह पिहियाऽऽसवजीवत्थ-पुव्वपावं पि निज्जरमुवेइ । tavanANajhANa'jjhayaNa-पमुहसुविसुद्धकिरियाए एवं च तुमं सुंदर!, विणिज्जराभावणासुनावाए । कम्मजले दुत्तारे, तारेज्जसु khippama'ppANaM अह सव्वसंगचागी, सम्मं होऊण निज्ज्राभागी। भावणनवगाऽऽसंगी, लोगठिई पि हु tumama'rAgI भावेज्ज जहसरूवं, उड्ढे तिरियं अहो य उवउत्तो । तग्गयसच्चित्ताऽचित्त-सव्वदव्वस्सरूवं च उड्ढं तियसविमाणाऽऽदी, दीवोयहिणो असंखया तिरियं । हेट्ठा य सत्त पुढवी, लोगसभावो इय समासा अजहटीलोगट्टी-नाया न सकज्जसाहगो होइ । तस्सम्मपरिण्णाणा, होइ च्चिय तावससिवो व्व तथाहिगयौरनगरे राया, नामेण सिवो विहाय र्ज्ज्सिरिण्। घेत्तुं तावसदिक्खं, vaNavAsavihArama'llINo सूरुम्मुहनिम्मियनिमेस-रहियनयणो तवेइ गाढतवं । कुणै य niyasamaya'NurUva-सेसकिरियाकलावं च एवं तवं तवंतस्स, तस्स पयईए भद्दयत्तेण । विब्भंगं संजायं, कम्मखओवसमओ य तहा अह सत्तदीवसायर-मेत्तं लोयं वियाणिउं तेणं । सिवरायरिसी तुट्ठो, विसिट्ठनियनाणपसरेण तो आगंतूणं गय-पुरम्मि तियचच्चरेसु लोयाणं । साहेइ इहं लोए, दीवोदहिणो परं सत्त तत्तो परेण लोगो, वोच्छिण्णो evama'malanANeNa / जाणामि पासामि य, करयलठियकुवलयफलं व तम्मि य समए सामी, समोसढो तत्थ चेव वीर्जिन्नो। bhikkha'TuM च पविट्ठो, गोयमसामी वि नयरम्मि अह सत्तोयहिदीव-प्पवायमाऽऽयण्णिऊण लोगाओ। विम्हियमणो नियत्तिय, समुचियसमयम्मि जयनाहं पुच्छेइ गोयमो नाह!, केत्तिया एत्थ दीव्ज्ल्निहिन्नो। जयगुरुणा संलत्तं, अस्संखा सिंधुदीव त्ति एवं जिणप्पणीयं, लोगाओ निसामिउं सिवो सहसा । संकाकंखोवहओ, jAva'cchai ताव विब्भंगं परिवडियं से खिप्पं, ताहे अच्च्न्त्भ्त्तिभ्र्भ्रिओ। सम्मण्णाणनिमित्तं, आगंतुं वंदए वीरं सिरविरइयकरकमलो, ठाउं सण्णिहियभूमिभागे y। जिणवयणणिहियचक्खू, उज्जुत्तो पज्जुवासेइ अह तियसतिरियनरसंकुलाए, परिसाए तस्स य जिन्निदो। लोगसरूवं सासइ, सवित्थरं धम्मसारंच तं च निसामिय सम्मं, पडिबुद्धो जिणवरस्स पास्म्मि। पव्वज्जं पडिवज्जइ, स महप्पा कयतवच्चरणो kammaTThagaMThima'iniThuraM पि, लीलाए निट्ठवेऊण । aruyama'jammama'maraNaM, sivama'kkhayasokkhama'Nupatto इय मुणियजगसरूवो, निस्संगो patthuya'tthasiddhikae / खवग! मणागं पि मणो-'णिजंतियं मा धरेज्जासु जहठियलोगसरूवं, वियाणमाणो य पयहिय पमायं । बोहीए दुल्लहत्तं, परमं भावेसु खवग ! जहा कम्मपरतंतयाए, इओ तओ भववणे भमंताणं । जीवाण जंगमत्तं पि, दुल्लभं जं सुए भणियं - अत्थि अणंता जीवा, जेहिं न पत्तो तसत्तपरिणामो । उप्पज्जंति चयंति य, पुणो वि तत्थेव तत्थेव कहकहवि जंगमत्ते, पत्ते pNcidiyttm'idulhN| जलथलखहयरजोणी-चक्के चिरसंचरणओ य तम्मि वि अगाहजलजलहि-खित्तजुगसमिलजोगनाएणं । दुलहं चिय मणुयत्तं, तम्मि वि ऐदुल्लहा बोही jama'kammabhUmiaMtara-दीवसुं मुणिविहारविरहेण । कत्तो पायं बोही, कम्मगभूमीए अंतो वि छण्हं खंडाणं खंड-पंचगं सव्वहा वि हु अणज्जं । मज्झिमखंडस्स बहि, धम्माऽणरिहं ति काऊण जं पि भरहम्मि लटुं, छटुं खंडं औज्झमज्झेणं । सड्ढपणुवीसजणवय-vajjama'NajjaM तयं पि दढं ॥ 8780 ॥ ॥ 8781 // // 8782 // // 8783 // // 8784 // // 8785 // / / 8786 // // 8787 // // 8788 // // 8789 // // 8790 // // 8791 // // 8792 // // 8793 // // 8794 // // 8795 // // 8796 // // 8797 // // 8798 // // 8799 // / / 8800 // / / 8801 // / / 8802 // // 8803 // 248 Page #256 -------------------------------------------------------------------------- ________________ सद्धपणुवीसजणवय-मेत्तं चिय खित्तमाऽऽरियं जं च । तत्थ वि साहुविहारो, कहिपि कैया वि जं भणियं रायगिह मगह 1 चंपा, अंगा 2 तह तामलित्ति वंगा य 3 / कंचणपुरं कलिंगा 4, वाणारसि चेव कासी ya5 ॥ 8805 ॥ साएय कोसला 6 गय-पुरं च कुरु 7 सोरियं कुसट्टा य 8 / कंपिल्लं पंचाला 9, अहिछत्ता जंगला चेव 10 ॥ 8806 ॥ बारवती य सुद्धा 11, मिहिल विदेहा 12 य वच्छ कोसंबी 13 / नंदिपुरं संडिब्भा(ला)14, भद्दिलपुरमेव मलया य 15 / ॥ 8807 ॥ वैराडवच्छ 16 वरणा, अच्छा 17 तह मत्तियावै दसण्णा 18 / सोत्तीमै य चेई 19, वीइभयं सिंधुसोवीरा 20 / / 8808 ॥ महुरा य सूरसेणा 21, पावा भंगी 22 य मासपुरि वट्टा(च्छा)? 23 / " सावत्थी य कुणाला 24, कोडीवरिसं च लाढा य 25 ॥ 8809 ॥ सेयविया वि य णयरी, केइयाद्धं च आरियं 26 भणियं । एत्थुप्पत्ती जिणाणं, चक्कीणं रामकण्हाणं ॥ 8810 ॥ पुव्वेण अंगमागह-विसयं अह दाहिणेण कोस्ण्बी। अवरेण (घू)थूणविसओ, कुणालविसयं च उत्तरओ ॥ 8811 ॥ एयं आरियखेत्तं, एत्थ विहारो उ कप्पइ जईणं । बाहिं पुण नो कप्पइ, जत्थ च नाणाऽऽइ नोसप्पे ॥ 8812 ॥ जत्थ उण नेय मुणिणो, स्म्म्न्न्न्नान्नाऽऽइगुन्न्र्य्न्न्निहिन्नो। विहरंति वयणकिरणेहि, हणियमिच्छत्ततमपसरा ॥ 8813 ॥ तम्मि पयंडपासंडि-मंडलीचंडवयणपवणेहिं । निरु रूयपूणिया इव, पणोल्लिया दुल्लहा बोही ॥ 8814 ॥ इय भो देवाणुपिया!, नाउं बोहीए परमदुलहत्तं । चिरकालभीमभवभमणओ तयं पाविऊणं च ॥ 8815 ॥ तह कहवि तए किच्चं, निच्चं अच्चाऽऽयरेण जह तीए । लद्धाए तुडिवसेणं, साफल्लं जायए जम्हा ॥ 8816 ॥ लद्धेल्लियं च बोहिं, अकरेंतोऽणागयं च प्त्थितो। अण्णं दाई बोहिं, लब्भिसि कयरेण मोल्लेण ॥ 8817 ॥ किंचकत्थइ सुहं सुरसमं, कत्थई निरओवमं महादुक्खं । कत्थइ तिरियाऽऽईणं, dahaNaM'kaNapamuhama'vi असुहं ॥ 8818 ॥ दळूण वि नियदिट्ठीए, किंचि किंचि वि परोवएसेणं । नाऊणं पि हुमूढा, म bohima'NahaM पवज्जंति ॥ 8819 ॥ जह नाम पट्टणगया, मोल्ले सन्ते वि मूढभावेण । न लहंति नरा लाभं, नरभवपत्ता वि तह बोहिं ॥ 8820 ॥ तहाचिंतामणि व मूढा, सब्भावपरिक्खणं अयान्न्ण्ता। kahama'vi लद्धं पि हु बोहि-मुत्तमं झत्ति उज्झंति ॥ 8821 ॥ गयबोहिणो य पुणरवि, गवेसमाणा वितं ण पावेंति । vaNiyaM'taradiNNAI, रयणाई वणियपुत्त व्व ॥ 8822 ॥ तथाहिएगम्मि महानगरे, महिब्भजणसंकुले क्लाकुस्लो। वसइ सिवदत्तनामो, सेट्ठी सुपसंतनेवत्थो ॥ 8823 ॥ तस्स य जरभयपिसाय-साइणीपमहदोसहरणाणि । पायडपहावकलियाणि, संति विविहाणि रयणाणि ॥ 8824 ॥ ताणि य सो जीवियमिव, महानिहाणं व रक्खइ सया वि । दंसइ जहा तहा नेव, निययपुत्ताऽऽइयाणं पि ॥ 8825 ॥ अह तत्थ पुरे एगत्थ, ऊसवे जत्तियाउ कोद्दीउ। अत्थस्स जस्स तेणं, इब्भेणं तेत्तियधयाओ ॥ 8826 ॥ उब्भवियाओ नियनिय-dhavalahara'ggesu sshrsiyaao| ताओ य पलोइत्ता, भणिओ पुत्तेहिं सो सेट्ठी ॥ 8827 ॥ विक्किणसु ताय ! रयणाई, कुणेसु अत्थं इमेहि किं कज्जं । कोडिज्झएहि गेहं, अम्हं पि हु सोहमुव्वहौ ॥ 8828 ॥ रुद्रुण सेट्ठिणा जंपियं तओ रे! पुणो वि मा एवं । भासेज्जह मह पुरओ, इमाई न कहं पि विक्केमि ॥ 8829 ॥ एवमुवलद्धतण्णिच्छएहिं पुत्तेहिं moNama'ha विहियं । सेट्ठी वि कज्जवसओ, वीसत्थमणो गओ गामं ॥ 8830 ॥ पुत्तेहि बि विजणं जाणिऊण, avimarisiya'NNakajjehiM / दूरदिसाऽऽगयवणियाण, ताणि रयणाणि दिण्णाणि ॥ 8831 / / तविक्कयपत्तपभूयदव्व-कोडिअणुरूवसंखाए । संखधवलाउ गेहे, उब्भविया उधयवडा तो ॥ 8832 ॥ केवैकालाउ आगयो य, सेट्ठी पलोइउं गेह्ण्। विम्हइयमणो सहसा, पुच्छइ पुत्ते किमेयं ति ॥ 8833 ॥ सिट्ठो य तेहिं सव्वो, वुत्तंतो तो दढं परुटेणं । निठुरगिराहि सुचिरं,निब्मच्छित्ता अतुच्छाहिं ॥ 8834 ॥ 249 Page #257 -------------------------------------------------------------------------- ________________ // 8835 // // 8836 // // 8837 // // 8838 // // 8839 // // 8840 // // 8841 // // 8842 // // 8843 // // 8844 // // 8845 // // 8846 // // 8847 // ताणि रयणाणि घेत्तुं, एज्जइ मे मंदिरम्मि ई भ्न्निउण्। कंठे हठेण धरिलं, निच्छूढा निययगेहाओ कह ते पुणो वरागा, दूर्दिसोक्ग्य्व्न्निय्पासाओ। निक्यरयणाणि पावेंति, नूणं सुचिरं भमंता वि अहवा लभंति ते विहु कहिं पि रयणाई देवयाऽऽइवसा । बोही उन पब्मट्ठा, लब्भइ अच्वंतदुल्लंभा किंचजाहे य पावियव्वं, इहपरलोए य होइ कल्लाणं । ताहे च्चिय जिणभणियं, पडिवज्जइ भावओ धम्म जह जह दोसोवस्मो, जह जह विसएसु होइ वेरग्गं । तह तह विण्णयव्वं, आसण्णो बोहिलाभो त्ति दुग्गे भवकंतारे, भममाणेहिं सुइरं पि नटेहिं । इट्ठो जिणोवइट्ठो, सोग्गइमग्गो दढं दुलहो पत्ते वि हुमणुयत्ते, मोहस्सुदएण दुल्लहो सुपहो । कुपहबहुयत्तणेण य, विसयसुहाणं च लोभेण बहुमोल्लरयणनिहिलाभ-सण्णिहं पाविऊण तं त्म्हा। मा तुच्छसुहाण कए, एमेव य निष्फलं नेसु लद्धाए दुल्लहाए वि, कहवि बोहीए एत्थ संसारे । दुल्लहो धम्माऽऽयरिओ, पयडं चिय जेण पेच्छ इमं rayaNa'sthiNo य थोवा, तद्दायारो य जह य लोगम्मि । इय suddhadhammarayaNa'tthi-दायगा दढयरं नेया एत्थ य सत्थुत्तकसाऽऽइ-सुद्धधम्मस्स दायगा गुरुन्नो। साहुत्तणे जहुत्ते, ते पुण पावेंति सुगुरुत्तं . एत्तो च्चिय णिद्दिट्टो, विसिटुदिट्ठीहिं भावसाहु त्ति । हंदि पमाणठियत्थो, तं च पमाणं इमं होइ सत्थुत्तगुणो साहू, न सेस ई.णे पइण्ण इह हेऊ । अगुणत्ता इति नेओ, दिलूडो पुण सुवण्णं व विसघाइ 1.रसायण 2 मंगलत्थ 3-विणिए 4 पयाहिणाऽऽवत्ते 5 / गरुए 6 अडज्झ-7.'कुच्छे 8, अट्ठ-सुवण्णे गुणा होति . इय मोहविसं घायडू सिवोवएसा रसायणं होइ । गुणओ य मंमलत्थं, कुणै विणीओ य जोगो त्ति mAga'NusAspiyAhiNa-गंभीरो गरुयओ तहा होइ । koha'ggiNA अडज्झो, अकुच्छ सइ सीलभावेणं एवं दिट्ठन्तगुणा, सज्झम्मेइ वि एत्थ होति नायव्वा । न हि.साहम्माऽभावे, पायज होइ दिटुंतो चौकारणपस्खुइद्धं कसछेयत्तावतालणाए या जंतं विसघाइरसा-यणाऽऽइगुणसंजुयं होइ. इयरम्मि कसाऽऽईया, विसिट्टलेसा तहेगसारत्तं । अवगारिणि अणुकंपा, वसणे ऐनिच्चलं चित्तं तं कसिणगुणोवेयं, होइ सुवण्णं न सेसयं जुत्ती । न वि नामरूवमेत्तेण, ekma'guNo भवै साहू जुत्तीसुवण्णगं पुण; सुवण्णवण्णं पि जै वि कोरेज्जा । न हु होइ तं सुवण्णं, सेसेहिं गुणेहिं असंतेहिं जे इह सत्थे भणिया, साहुगुणा तेहिं होइ सो साहू । वण्णेणं जच्चसुवण्ण-गं व संते गुणनिहिम्मि जो साहुगुणरहिओ, भिक्खं हिंडइ न होइ सो साहू । वण्णेणं जुत्तिसुवण्ण-गं वासंते गुणनिहिम्मि उद्दिटुकडं भुंजइ, छक्कायपमद्दणो घरं कुणै । पच्चक्खं च जलगए, जो पियै कहं नु सो साहू अण्णे उ कसाऽऽईया, किल एए एत्थ होति नायव्वा । एयाहि परिक्खाहिं, साहुपरिक्खेह कायव्वा तम्हा जे इह सत्थे, साहुगुणा तेहि होइ सो साहू । अच्चन्तसुपरिसुद्धेहिं, मोक्खसिद्धित्ति काऊणं इय मोक्खसाहगगुणाण, साहणा देसिओ य जो साहू। धम्मोवएसगिरणा, सो चेव गुरू वि ता एत्तो नीसेससाहुगुणरयणा'-लंकियतणुस्स वि गुरुस्स । savisesama'sesajaNaM, विबोहिउं भण्णइ परिक्खा सा पुण परलोयपरंमुहस्स, इहलोगबद्धबुद्धिस्स । सद्धम्मवासणाविर-हियस्स विसओ न होइ तहा लोइयठिईए जो वि य, जणणीजणए वि देवयब्भूए । दुपरिच्चए चैत्ता, निस्सीकाऊण कं पि नरं सुयविमुहो गडरिया-पवाहमेत्ताऽणुसारिचरिओ y। dhamma'tthI वि सबुद्धीए, कट्ठाऽणुट्ठाणविहियरुई मग्गं पि चरिउकामो, चरमाणो वा मुणी थारूवो। तस्स वि न चेव जायै, विसओ एसा गुरुपरिक्खा भावियभवनेगुण्णस्स, जंतुणो जायभवविरागस्स । सद्धम्मपरूवगगुरु-गवेसिणो नणु इमा विसओ ता भवभयभीएणं, भविणा सद्धम्मबद्धलक्खेणं । धणवं व दरिद्देणं, तरंडमिव जलहिपडिएण ॥ 8848 ॥ ॥ 8849 // // 8850 // // 8851 // // 8852 // // 8853 // / / 8854 // // 8855 // // 8856 // // 8857 // / / 8858 // // 8859 // // 8860 // // 8861 // // 8862 // // 8863 // // 8864 // // 8865 // // 8866 // // 8867 // // 8868 // 250 Page #258 -------------------------------------------------------------------------- ________________ सहा इह परमपयपुरप्पह-पयट्टपाणीण परमसत्थाहो । सण्णाणाऽऽइगुणगुरू, परिक्खियव्वो गुरू णिउणं । / 8869 ॥ तुच्छफलो वि एक्को वि, रूवगो जै परिक्खिउं ग्ज्झो। परमफलओ गुरू ता, परिक्खियव्वो पयत्तेणं ॥ 8870 ॥ करितुरयाऽऽइ जह जए, सुगुणं ति मुणिज्जए सुचिंधेहिं । तह सुहगुरू वि नेओ, धम्मुज्जमणाऽऽइलक्खणओ ॥ 8871 ॥ dhamma'tthakAmamokkhA, चत्तारि भवंति एत्थ पुरिसत्था । ते सुहगुरूवएसा, लब्भंति विणा किलेसेणं - ॥ 8872 ॥ इह जोगिणो कयत्था, विसिट्ठनाणाऽवलोइयपयत्था । दक्खा सावाऽणुग्गह-करणे गुरुसंगमा होति ॥ 8873 ॥ tihuyaNabhavaNa'bbhaMtara-pasaraMta'NNANatimirabharaharaNe / सज्जोइदित्तरूवो, पावपयंगक्खए दक्खो ॥ 8874 ॥ वंछियपयत्थपयडण-परो य न भवेज्ज जै गुरुपीवो। अंधबहिरं इमं तो, जगं वरायं कहं हुन्तं ॥ 8875 ॥ गच्छइ य समुच्छेयं, जह नाम सुवेज्जवयणओ वाही । तह सुहगुरूवएसाउ, कम्मवाही वि विण्णेयो ॥ 8876 ॥ कलिकालकवलियजए, व्ण्छिय्विविह्फ्ल्दान्न्दुल्ल्लिओ। अक्खंडगुणो सक्खा, होइ गुरू कप्परुक्खो व्व ॥ 8877 ॥ सम्मत्तनाणचरणा''-इएहिं भवजलहितारणसहेहिं । निव्वाणकारणेहि य, गुणेहिं गरुओ गुरू होइ ॥ 8878 ॥ देसकुलजाइरूवाऽऽइ-गुणजुओ च्त्त्स्व्व्साव्ज्जो। सुहगुरुदिण्णगुरुपओ, पसममहप्पा गुरू भणिओ । / 8879 ॥ सयलाऽणत्थनिहाणं, मज्जं वज्जेइ जो सयाकालं । मंसंच असुइमूलं, गुरुत्तणं तस्स होइ फुडं ॥ 8880 ॥ हलखेत्तगाविमहिसी-घरघरिणीपुत्तभंडववहारो । सीसस्स व गुरुणो वि हु, जै ता सरियं गुरुत्तेण ॥ 8881 ॥ पावाऽऽरंभा सीसस्स, जे उ ते चेव होंति गुरुणो वि। जै ता लीलाए च्चिय, bhavaM'burAsI अहो ! तिण्णो ॥ 8882 ॥ pANa'ccae वि पीडं, परस्सन हु सव्वहा विचितेइ । जीवाण जणणिसरिसो, करुणेक्करसो गुरू कहियो ॥ 8883 ॥ विसयामिसे पसत्तो, पुरिसो परवंचणे मणं कुणै । ता जो विसयविरत्तो, परमत्थेणं स चेव गुरू ॥ 8884 ॥ निच्चं akayama'kAriya-ma'NaNumayaM सयलदोसपरिहीणं । बालगिलाणाऽऽइए, संभोइत्ता जहाजोगं ॥ 8885 ॥ वेयावच्चाऽऽइकारणेहिं, इंगालधूमपरिहीणं । जो उवभुंजइ उंछं, सो च्चिय सच्चं गुरू भ्न्निओ। ॥ 8886 ॥ दव्वं खेत्तं कालं, भावं च पडुच्च णिच्चकालं पि। जो पडिबंधच्चाई, सो च्चिय सच्चं गुरू भणिओ । / 8887 ॥ वासाइ महामुणिणो, तवसुसियतणू वि जत्थ पडिभग्गा । तं घोरबंभचेरं, चरंतओ चेव भावगुरू ॥ 8888 ॥ निच्चसमुच्छलणपरं, saparobhayavisayama'vi ksaay'ggiN| पसमोवएससलिलेण, जो य उवसामणसमत्थो ॥ 8889 ॥ खंतिप्पमोक्खदसविह-निम्मलमुणिधम्मगुणमणिगणस्स । रोहणगिरिभूमिसमो, जिणनिद्दिट्ठो स इट्ठगुरू । / 8890 ॥ पंचसमिओ तिगुत्तो, जमनियमपरायणो महासत्तो । समयाऽमयरसतित्तो, जो सो भणिओ उ भावगुरू । / 8891 ॥ सक्कयपाययावहट्ठ-देसीभासाविसेसवयणेहिं । सीसाऽवबोहकुसलो, पियंवओ होइ भावगुरू । / 8892 ॥ जह रण्णो रंकस्स वि, तहेव समसरिसचित्तवित्तीए । अक्खंतो सद्धम्मं, भावपहाणो गुरू होइ ॥ 8893 ॥ समसुहदुक्खो समतिण-मणी य समकणयकयवरो धीरो। समपरिभवसम्माणो, समसुहिसत्तू य होइ गुरू ॥ 8894 ॥ सारीरमाणसाऽणेग-दुक्खसंतावतावियजणाण । तुहिणाऽऽयरो व्व सिसिरो, जो होइ गुरुत्तणं तस्स ॥ 8895 ॥ संवेगगब्भहियओ, सम्मं संवेगगब्भवयणो य । संवेगगब्भकिरियो, जो सो परमत्थओ सुगुरू ॥ 8896 ॥ sAvajja'NavajjagiraM, जाणइ जो वज्जई य सावजं । निरवज्जं कज्जे च्चिय, वज्जरै य तं गुरु सेयौ ॥ 8897 ॥ sAvajja'NavajjANaM, वयणाणं जो न जाणइ विसेसं । वोत्तुं पि तस्स न खमं, किमंग! पुण देसणं काउं ॥ 8898 ॥ ता हेउवायपक्खम्मि, हेऊओ आगमे य आग्मिओ। जो स गुरू इयरो पुण, जिणवयणविराहगो जम्हा ॥ 8899 ॥ नियमइअवराहेणं, asaMgaya'tthANa पोसगो मूढो । जणयै परस्स बुद्धिं, सव्वण्णू अलियवाई त्ति ॥ 8900 ॥ dura'hIyakunayalavamaya-विमोहिओ जिणमयं अयान्न्ण्तो। वोत्तुं tama'NNahA वि हु, कुगईए गमेइ सपरुभयं ॥ 8901 ॥ ससमयपरसमयविऊ 1, संविग्गो 2 सेसयाण संवेगं । जणयंतो 3 मज्झत्थो 4, कयकरणो 5 गाहणाकुसलो ॥ 8902 ॥ सत्तुवयारम्मि रओ 7, दढप्पइण्णो 8 'णुवत्तओ 9 मैमं 10 / अरिहै जिणिदभणियं, धम्म परिसाए परिकहिउं ॥ 8903 ॥ 1.सयौ = श्रयतु, 2pa1 Page #259 -------------------------------------------------------------------------- ________________ ससमयपरसमयविऊ, तित्थियसमयाउ दंसइ विसेस्ण्। जिणधम्मस्स अओ सो, उच्छाहं कुणै जिणधम्मे सुत्तत्थं च पयासइ, निस्सेसनएहिं जिणमयण्णू य । ussagga'vavAyANaM, जहट्ठियं दंसइ विसेसं संविग्गो सब्भावं, कहेइ ई पच्चओ न इय्र्म्मि। चरणकरणं चयंतो, चएज्ज सव्वंपि ववहारं गुणसुट्ठियस्स वयणं, घयमहुसित्तो व्व पावओ भाइ । गुणहीणस्स न सोहै, नेहविहीणो जहा दीवो आयारे वटुंतो, आयारपरूवणे अस्ण्केओ। आयारपरिब्भट्ठो, सुद्धचरणदेसणे भइओ भवसयसहस्सलद्धं, जिणवयणं भावओ चयंतस्स । जस्स न जायं दुक्खं, न तस्स दुक्खं परे दुहिए जहथाममुज्जमतो, संवेगं कुणै तह य मज्झत्थो । अब्भुट्ठिएऽणुगिण्हइ, कयकरणो गाहणाकुसलो सत्तुवयारम्मि रओ, thirpriciym'tthsuttm'gilaae| पुणरुत्तवाणिदाणाऽऽइ-णाउ सेहे करावेइ सेवेइ नाऽववायं, मियाण पुरओ दढपइण्णो त्ति [दारं] / अणुवत्तगो अणुवत्तै, जहजोग्गं बहुविहविणेए मैमं जाणइ नियमा, ussgg'vvaaygoyrm'sesN| परिणामगाऽऽइसीसे य, विविहमयदेसणाजोग्गे पढवि पिव सव्वसहं, मेरुंव अकंपियं ठियं ध्म्मे। चंदमिव सोमलेसं, तं धम्मगरुं पसंसंतिकालण्णुं देसण्णुं, नाणाविहहेउकारणविहण्णुं । संगहुवग्गहकुसलं, तं धम्मगुरुं पसंसंति लोइयवेइयलउत्तरेसु, नाणाविहेसु सत्थेसु । लद्धटुं गहियटुं, तं धम्मगुरुं पसंसंति धम्मगुरुसहस्साई, लहै य जीवो भवेसु बहुएसु । कम्मेसु सिप्पेसु य, अण्णेसु य धम्मचरणेसु जो पुण जिणप्पणीए, निग्गंथे पवयणम्मि धम्मगुरू । संसारमोक्खमग्गस्स, देसओ स इह दुल्लंभो जह दीवा दीवसयं, पैप्पएसो य दिप्पए दीवो । दीवसमो धम्मगुरू, अप्पं च परं च दीवेइ धम्मण्णू धम्मपरायणो य, सम्मं च धम्मकत्ता य । सत्ताण dhammasattha'ttha-देसगो भण्णए सुगुरू caannkkpNctNty-काम्ण्द्क्माऽऽइराय्नीईउ। वक्खाणंतो जीवाण, ण खलु अणुकंपओ होइ तह joisa'gghakaMDA''i, वेज्जयं मणुयतुरयहत्थीणं । धणुवेयधाउवायं च, परिकहंतो हणइ जीवे वावीकूवतडागाइ-गोयरं न खलु देइ उवएसं । jama'saMkhaviNAseNaM, न होइ thovANama'NukaMpA एत्तो च्चिय सो हलसगड-पोयसंगामगोहणाऽऽईसु । उवएस पि हु कहं देइ, सत्ताणुकंपसंजुत्तो tA kscheyaa''ivisuddh-dhmmgunnknngdaaygssev| गुरुणो इह पत्थुयभाव-णाए दुलहत्तणं भणियं इय भावणाउ बारस, भद्दय ! संवेगसारचित्तेण । भावेसु भीमभवभित्ति-भंजणे करिघडाउ व्व जह जह दढप्पइण्णो, समणो वेरग्गभावणं कुणै । तह तह असुहं सूरा''-हयं व तिमिरं खयमुवेइ पैसमयभावणाभाव-णेण सब्भावनिब्भरं भविणो । मयणं व तिव्वतरजलण-संगमा गलै चिरकम्म एइ न बंधं नवकम्मं, अवितहा भावणापहाणस्स । छिज्जंति चिन्भडुब्भङ-गंधा सुकुमारियाउ व्व अक्खंडचंडमायंड-किरणकवलियहिमोवलो व्व खयं । वच्चै कम्मपबंधो, असुहो सुहभावणाहितो ता सुंदर ! दरमौलंत-लोयणो झाणजोगनिदाए । bArasagama'saMgo भाव-णाण भावेसु भवभीओ इय बारसविहभावण-paDalapaDiddArameyama'kkhAyaM / कित्तेमि सीलपालण-पडिदारं पण्णरसमेत्तो सीलं पुरिससहावो, सीलं चारित्तपालणं भणियं । आसवदारनिरोहा, अहवा सीलं मणसमाही पुरिससहावो य दुहा, पसत्थओ तह य अप्पसत्थो य । रागद्दोसाऽऽईहिं, कलुसो जो अप्पसत्थो सो होइ पसत्थो चित्तस्स, सरलया पयणुरागदोसित्तं । धम्माऽभिप्पाइत्तं च, एत्थ पगयं पसत्थेणं एयं सुपसत्थसहाव-लक्खणं sIlama'vigalaM jss| so मूलगुणाऽऽधारो, धरिही सेसं पि गुणनियरं चयरित्तीकरणाओ, चारित्तं पुण भवे अणुढाणं । विहिपडिसेहाऽणुगयं, आसवविरईए तं च भवे जम्हा चरित्तपालण-लक्खणसीलस्स चेव व्द्दिद्ध्के। आसवनिरंभणपरं. इममवएसं दिसंति जहा इंदियदमणं काउं, कसायसेण्णं पि निम्महिय सव्वं । आसवदारनिरोहे, जइज्ज सइ निज्जरापेही ॥ 8904 ॥ ॥ 8905 // // 8906 // // 8907 // // 8908 // // 8909 // // 8910 // .. // 8911 // / / 8912 // / / 8913 // // 8914 // // 8915 // / / 8916 // // 8917 // // 8918 // // 8919 // // 8920 // / / 8921 // // 8922 // / / 8923 // // 8924 // // 8925 // // 8926 // // 8927 // // 8928 // // 8929 // / / 8930 // / / 8931 // // 8932 // / / 8933 // / / 8934 // // 8935 // // 8936 // / / 8937 // // 8938 // // 8939 // 252 Page #260 -------------------------------------------------------------------------- ________________ इंदियकसायहणणा, हणिय च्चिय आसवा जओ होइ । अहियाऽऽहारे मुक्के, रोगा इव आउरजणस्स एत्तो च्चिय सव्वेसु वि, जिएसु वटुंति अप्पए व्व मुन्नी। न य एत्तो वि उवाओ, अण्णो विज्जइ सुगैलाभे ता नाणज्झाणेहि, तवोबलेण य बला निलंभित्ता । सव्वाऽऽसवदाराई, धारेज्जा अविगलं सीलं तह मणसमाहिलक्खण-ma'vi सीलं मोक्खसाहणगुणाणं । जाणाहि मूलकारण-भूयं जम्हा सुए भणियं जस्स धिई तस्स तवो, जस्स तवो तस्स सोग्गइ सुलहा । जे अधीमंतपुरिसा, तवो वि खलु दुल्लहो तेसिं किंच मणवयणकाया, जे भणिया करणसण्णिया तिण्णि । ते धितिमंतस्स गुणाय, होति दोसाय इयरस्स तम्हा पुरंधिपडिबंध-बंधणं दुहनिबंधणं धुन्निउण्। सामण्णं पडिवण्णा, धण्णा भवभवणनिविण्णा धण्णा सत्तहियाई, सुणंति धण्णा करेंति निसुयाई। धण्णा सोग्गइमग्गे, रमंति सीले गुणुप्पीले सण्णाणवायसहितो, सीलुज्जलिओ vigitttthtvjlnno| संसारमूलबीयं, दहै dava'ggI व तणरासिं निम्मलसीलधराणं, इहलोए चेव तह य प्र्लोए। गौरवमुवेइ अप्पा, परमप्पा एस चेव त्ति अच्चंतमहाघोरा वि, आवया सच्चसंधणपरेहिं । लीलाए नित्थरिज्जइ, सोच्छाहं सीलबलिएहिं सीलसमलंकियाणं, मरणं पि वरं खु तक्खणा चेव्। चिरजीवियं पि मा पुण, सीलाऽलंकारचुक्काणं varama'righaresu भिक्खा, अभिक्खणं भमडिया सुसीलेणं । चक्कित्तणं पि मा पुण, प्रिम्लिय्विसाल्सील्स्स्। गरुयगिरितुंगसिंगा, वरंखु विसमे कहिं पि पडिऊण । daDhakaDhiNapattharaM'to, अप्पा सयसिक्करं नीओ prikuviyphaarphukaar-ghorruhiraa'runn'cchiduppecche| varama'himuhammi hattho, pakkhitto tikkhadasaNammi gynnvisppnnduppecch-pcurjaalaaklaavkliymmi| varama'ppA पक्खित्तो, khaya'ggikuMDe पयंडम्मि मत्तकरिकरडपुडपाडणेक्क-दप्पिट्ठदुट्ठकेसरिणो । वरमाऽऽणणे पवेसो, सुतिक्खदढदाढकढिणम्मि मा पुण सुदीहकालं, परिवालियविमलसीलरयणस्स । हे वच्छ! तए भवसुह-कएण विहिओ परिच्चाओ सीलाऽलंकाराऽलं-किओ हु अधणो वि होइ ज्ञ्न्पुज्जो। दुस्सीलो पुण धणवंतओ वि सयणेसु वि न पुज्जो विमलं सीलं पालितगाण, चिरकालजीवियं हौ। पावाऽऽसत्ताणं पुण, न किंचि चिरजीवियव्वेण ता भो धम्मगुणाऽऽगर!, गरलं व वमित्तु दुट्ठसीलत्तं । आराहणाकयमणो, maNaharahariNaM'kakaravimalaM हयभववंसकरीलं, चित्त्च्म्क्किय्सुराऽसुरुप्पील्ण्। सिवपुरनिवेसकीलं, परिवज्जियजीवपरिपीलं कुगैपहविहियहीलं पावपवित्तीए कयगयनिमीलं । परमपयललणलीलं, परिपालसु निम्मलं सीलं सीलपरिपालणादार-मेवमक्खायमिण्हि सोलसमं । इंदियदमाऽभिहाणं, पडिदारं किंपिदंसेमि इंदो जीवो तस्स u, इमाणि तेणिदियाणि भण्णंति । नाणाऽऽइगुणसिरीए, स पुण जिओ ललणपासादो तस्स गवक्खाऽऽइपभूय-दारकप्पाणि इंदियाणि धुव्ण्। नियनिययविसयविरमण-कवाडविरहेण पुण तेसु पविसन्तपौरकुवियप्प-कप्पणापावपंसुपूरेण । ओमइलिज्जइ जोण्हु-ज्जला वि नाणाऽऽइगुणलच्छी अहवा अनिरुद्धिदिय-दारे पविसित्तु जीव्पासाए। हयविसयचंडचरडा, नाणाऽऽइसिरिं अवहरंति evama'vagamma सम्म, तस्संरक्खणकए kypytto। सव्वेंदियदाराई, सुनिरुद्धाइं धरसु धीर! ससमयपरसमयमया-'वगाहगरुयं पि पंडियं पि न्र्ण्। बलवं इंदियगामो, गंजइ अनिरुद्धपडिपसरो धरौ वयं चरौ तवं, सरौ गुरुं झरौ सुत्तात्थे वि। इंदियदमपरिहीणस्स, तस्स तुसकंडणं सव्वं मयचंडगंडमंडल-करडिघडाविहडणेक्कपडुओ वि । जै नेव इंदियजई, ता सो च्चिय कायरो पढमो ताव च्चिय गरुयत्तं, ताव च्चिय भुवणभूसणा कित्ती । संभावणा वि पुरिसस्स, ताव जाविदियाणि वसे अह सो च्चिय ताण वसे, जायै जै ता कुले जसे धम्मे । संघे गुरुसुहिवग्गे, देइ masIkuccayama'vassaM dINattama'NAdeyattaNaM च, सव्वाऽभिसंकणीयत्तं । किं किं tama'NiTuM जं, इंदियवसगा न पावेंति . भिज्जइ गिरि वि सिरसा, पिज्जइ जालाकरालजलणो वि । khagga'gge वि चरिज्जइ, दुदमा पुण इंदियतुरंगा । / 8940 ॥ ॥ 8941 // // 8942 // // 8943 // / / 8944 // // 8945 // // 8946 // // 8947 // // 8948 // // 8949 // // 8950 // // 8951 // // 8952 // // 8953 // // 8954 // // 8955 // // 8956 // // 8957 // // 8958 // // 8959 // // 8960 // // 8961 // // 8962 // / / 8963 // // 8964 // // 8965 // // 8966 // // 8967 // // 8968 // / / 8969 // // 8970 // / / 8971 // // 8972 // // 8973 // // 8974 // // 8975 // 253 Page #261 -------------------------------------------------------------------------- ________________ विसयाऽरण्णपवण्णो, aNavarayama'NaMkusaM व दुद्दन्तो । भंजंतो सीलवणं, ओ वियरै इंदियगइंदो तत्तं दिसंति tavama'vi, तवन्ति पालिति संजमगुणे वि । इंदियनिरोहकरणे, रणे व्व कीवा विसीयंति सक्को jama'cchibahulo, जं च हरी वयवहूविहियहासो । भट्टारओ विरिंची वि, जं च जाओ चउव्वयणो निद्दद्धाऽणंगो वि हु, jama'ddhanArIsaro किर हरो वि । तं दुज्जयस्स विलसिय-ma'sesarmidiyanariMdassa पंचह वसे हौं, होइ वसे सयलजीवलोगस्स । पंचण्ह जयं काउं, जयै समत्थं तिहुयणं प जै नेव इंदियदमो, विहिओ ता किमिह सेसधम्मेहिं । अह सो वि कओ सम्मं, तहा वि किं सेसधम्मेहिं अहह ! बलवत्तमंदिय-गामस्स jama'tthiNo वि तं दमिउं । सक्कंति नेव समय-प्पसिद्धतदुवायविउणो वि जिम य, पहवंतइंदियबलाई । न जिर्णिसु जिणइ जेस्सइ, मण्णे अण्णो तिहुयणे वि सो च्चिय सूरो सो चेव, पंडिओ नणु गुणी वि सो चेव । सो चेव कुलपईवो, इंदियविजई जए जो उ तस्स गुणा तस्स जसो, तस्स सुहं pANipallava'llINaM / तस्स धिई सो मैमं, जयम्मि जो इंदियदमत्थो जं सग्गे सुरराया, विलसइ सुर्सेन्निप्न्न्य्प्य्क्म्लो। फणिमणिपहपहयतमो, जं च फणिदो-वि पायाले जं व नियारिचक्कं चक्कं चक्किस्स करयले ललै । तं दित्तिदियदमलव- लीलाए विलसियं सव्वं तं नमह तं पसंसह, तं सेवह तं विहेह य सहायं । जेण य वसं नीओ, दुद्दतो इंदियगइंदो I सुगुरू स चेव देवो, तस्स नमो तेण भूसियं भुवणं । न विसयपवणहओ वि हु, इंदियाग्गी जलै जस्स ते सुद्धो जम्मो, jIviyama'vi तस्स चेव इह सहलं । जेण णिरुद्धो पसरो, इमस्स दुट्ठिदियबलस्स ता भो देवाप्पि !, पियं भणामो तुमं पि तह कह वि । चेट्ठसु जहिंदियाई, आयारामाई जायंति इंदियपभवं सोक्खं, सोक्खाऽऽभासो स न उण तं सोक्खं । तं पि हु कम्मोवचयाय, सो वि दुक्खेक्कहेउ ति इंदियविसयपसत्ता, पडंति संसारकंदरे घोरे । पक्खि व्व छिण्णपक्खा, सुसीलगुणपेहुणविहीणा महुलित्तं असिधारं, जहा लिहंतो सुहं मुणै पुरिसो। इंदियविसयसुहं तह, भयावहं पि हु अणुभवतो सुठु वि मग्गिज्जतो, कत्थइ कयलीए नत्थि जह सारो। इंदियविसएसु तहा, नत्थि सुहं सुट्ठ वि गविट्ठ गिम्हुम्हहयस्स दुहं, जह धावंतस्स विर्ल्त्रुहेत्त्त्था। chAyAsuhama'ppaM चिय, इंदियसोक्खं पि तह जाण अहह ! kahama'ppaNijjo, चिरमुवयरिओ वि इंदियग्गामो । विसयपसत्तो संतो, सत्तुजणं पि हु विसेसे जो इंदियाण छंदे, वट्टै मोहेण mohio sNto। सत्तू tassa'ppA चेव, अप्पणो तिक्खदुक्ख करो सोइदिएण भद्दा, चक्खूराएण समरधीरनिवो । घाणेण रायपुत्तो, निहओ रसणाए सोयासो फार्सिदिएण दिट्ठो, नट्ठो सयवारनयरवत्थव्वो । एक्केक्केण वि निहया, किं पुण जो पंचसु पसत्तो एयाण य भावत्थं, जहक्कमं साहिमो समासेणं । तत्थेमं अवसेयं, सोइंदियगोयरं नायं नयरम्मि वसंतपुरे, अच्चन्तं सुस्सरो विरूवी य । नामेण पुप्फसालो त्ति, गायणो आसि सुपसिद्धो तत्थेव पुरे एगो, सत्थाहो सो गओ परं देसं । भद्द त्ति तस्स भज्जा, घरवावारं विचितेइ तीय एगया कारण केणाऽवि निययचेडीओ । हट्टम्मि पेसियाओ, ताओ पुण पुप्फसालस्स किण्णरपडिरूवसरेण, गायमाणस्स भूरिज्ञ्न्पुरो। गीयरवं सोऊणं, ठियाउ भित्तीए लिहिय व्व चिरवेलं अच्छित्ता, नियमंदिरमाऽऽगयाउ कुवियाए । तत्तो भद्दाए तज्जियाओ फरुसेहिं वयणेहिं भणियं च ताहिं सामिणि !, मा रूससु सुणसु तत्थ अम्हेहिं । तं किर सुयं पसूण वि, जं हरै मणं kima'NNesiM भणियं भद्दा कहंति, ta'Nu ताहिं निवेइयं सव्वं । तो तीए चिंतियं कह, सो दट्ठव्वो महाभागो गम्मिय पत्थावे, जत्ता पारंभिया सुर्गिह्म्मि। लोगो य तहिं सव्वो, वच्चै दठ्ठे नियत्तै य भद्दा वि दासचेडीहिं, परिवुडा उग्गयम्मि सूरम्मि । तत्थ गया गाइत्ता, परिसंतो पुप्फसालो वि तम्मि सुरमंदिरपरिसरम्मि सुत्तो कहं पि चेडीहिं । दिट्ठो सिट्ठो य स एस, पुप्फसालो त्ति भद्दाए 254 / / 8976 / / / / 8977 / / / / 8978 / / / / 8979 / / / / 8980 / / / / 8981 / / / / 8982 / / / / 8983 / / / / 8984 // / / 8985 / / // 8986 // / / 8987 // / / 8988 / / / / 8989 / / / / 8990 / / // / 8991 // / / 8992 / / // / 8993 // / / 8994 / / / / 8995 / / / / 8996 / / / / 8997 / / / / 8998 / / / / 8999 / / // 9000 // // 9001 // // 9002 // // 9003 // // 9004 // / / 9005 / / / / 9006 // // 9007 // / / 9008 / / / / 9009 / / / / 9010 // / / 9011 / / Page #262 -------------------------------------------------------------------------- ________________ अह तं चिबिडियनासं, बीभच्छुटुं दंतुरं म्द्ध्व्च्छ्ण्। पेच्छित्ता हं दिदै, रूवेण वि गेयमेयस्स इय जंपिरीए तीए, निच्छूढं दूर्व्लिय्व्य्न्नाए। सुत्तुट्ठियस्स एयं, कुसीलवेहिं च सिटुं से सोऊण इमं सो कोव्-daavniddjjhmaannsvvN'go| हद्धी ! सा वि हयाऽऽसा, वणिणो गिहिणी ममं हसइ इय अस्रिसम्रिस्व्स्-विस्सुम्रिय्निय्य्स्व्व्वावारो। अवयारं काउमणो, तीए गेहम्मि संपत्तो पारद्धो य कलगिरं, पौत्थवैयानिबद्धवित्तंतं । अच्चन्तमाऽऽयरेणं, गाइउमेवं जहा तुज्झ पुच्छइ वत्तं सत्था'-हिवो दढं पेसइ सया लेहं । तुह नामग्गहणेणं, परं पमोयं समुव्वहै । तुह दंसणूसुओ एस, एइ इण्डिं गिहम्मि पविसइ य । एमाऽऽइ तह कहं पि हु, तेणं गीयं पुरो तीसे जह सा सव्वं सच्चं, इमं ति एइ य पई त्ति मण्णंती । अब्भुट्टिउं विमुंचइ, आगासतलाओ अप्पाणं ऐउच्च्भूमिगाव्द्द्न्न्-घाय्स्ण्जाय्जीय्नीह्र्न्नी। जिणमज्जणसमए हरि-तणु व्व paMcattama'NupattA कालक्कमेण तीसे, समागओ निसुणिउं पई वत्तं । मुणिउंच पईवत्तं, अच्चन्तं पुष्फसालस्स सो वाहराविऊणं, विसिट्ठतरभोयणेण आक्ण्त्थ्ण्। भुंजाविऊण वुत्तो, गायंतो भद्द ! पासायं आरोहसु त्ति तो सो, अच्चन्तं गाढगेयदप्पेण । गायतो आरूढो, भवणोवरि सव्वसत्तीए अह गेय्प्रिस्स्म्व्द्द्द्ध्मान्न्-वेगुद्द्द्ध्सास्फुत्त्त्त्सिरो। निहणं गओ वरागो, सोइंदियमिय महादोसं चक्खिंदियदोसे पुण, आहरणं पुम्स्ण्द्द्न्ग्र्म्मि। अणुभवै रज्जलच्छिं, नामेण निवो समरधीरो जणणि व्व परकलत्तं, परकीयधणं तणं व जस्स स्या। परकज्जं णियकज्जंव, आसि नीसेसनयनिहिणो सरणाऽऽगयरक्खणदुक्खि-yaM'giuddharaNadhammakiccesu / वढेंतं चिय नियजीवियं पि बहुमण्णियं जेण तस्सेगम्मि अवसरे, सुहाऽऽसणत्थस्स सणियमाऽऽगंतुं । विण्णत्तं पडिहारेण, सायरं कयपणामेण देव! तुह पायपंकय-पलोयणत्थं समागओ बाहिं । चिट्ठइ सिवसत्थाहो, आगच्छौ एत्थ गच्छौ वा रण्णा वुत्तं eutti, to पविट्ठो कयप्पणामो य । उचियाऽऽसणमाऽऽसीणो, सो भणिउमिमं समाढत्तो देव! मह अस्थि धूया, उम्माइणिणामिया visAla'cchI । रूवोहामियरंभा, सुजोव्वणा पव्वणिंदुमुही सा य विलयाण मज्झे, रयणब्भूया तुमं च रयणाण । नाहो सि ता तुममिमं, गिण्हसु जै देव! पडिहाइ तुज्झ अनिवेइऊणं, कण्णारयणे परस्स दिज्जंते । का होइ सामिभत्ति त्ति देव ! साहिज्जए तुम्ह अम्मापिउणो सलहिति, saccama'ccantanigguNAI पि। निययाऽवच्चाई परं, अण्ण च्चिय चंगिमा तीए तथाहि jammaNabhavaNa'bbhantara-मिमीए देहेण जम्मसमए वि । विज्जुज्जोएणं पिव, सज्जो ujjoiyama'sesaM eyama'valoiuM पिव, उच्चट्ठाणं ठिया गहा वि फुद्द्ण्। एवं च देव ! तीए, न तुमाहिन्तो पई होइ एवं मुणिऊण नराऽहिवेण, अच्चन्तविम्हियमणेण । तीसे पलोयणट्ठा, पच्चैया पेसिया पुरिसा सत्थाहेणेव समं, गया य ते मंदिरम्मि दिट्ठा सा। अच्छरियब्भूएण य, रूवेणं तीए अक्खित्ता मत्त व्व मुच्छिया इव, अवहडहियय व्व गमिय खणमेकं । एगते ठाऊण य, मंतिउमेवं समाढत्ता vijiya'ccharama'cchariyaM, किंपि इमीए सुरूवनेवत्थं । परिणयवया वि जीए, वयमेवं मोहमुवणीया अम्हारिसा वि परीणयवया वि, जै दंसणे वि एईए। एवंविहं अवत्थं, पत्ता ता वसुमैनाहो नवजोव्वणाऽभिरामो, निरंकुसो स्य्ल्स्ण्प्याऽऽवासो। अजींदिओ कहं नो, एईए वसा भवे विवसो विवसत्ते एयस्स य, कहं न रज्जं दढं विसीएज्ज । तत्थ य विसीयमाणे, अजहत्थं भूमिनाहत्तं इय नाऊण वि रण्णो, वयंसहत्थेणिमं उव्न्न्मिता। कह नो समत्थभाविर-दोसाणं कारणं होमो ता किंपि कहिय दोसं, इमीए वावत्तिमो महीनाहं । पडिवण्णं सव्वेहिं वि, गया य रण्णो समीवम्मि धरणियलचुंबिणा मत्थएण सव्वाऽऽयरं kypnnaamaa। ओणमियसीसवीसंत-पाणिणो भणिउमाऽऽढत्ता ॥ 9012 ॥ ॥ 9013 // / 9014 // // 9015 // // 9016 // / / 9017 // // 9018 // / 9019 // // 9020 // // 9021 // // 9022 // // 9023 // // 9024 // // 9025 // // 9026 // // 9027 // // 9028 // // 9029 // // 9030 // // 9031 // // 9032 // // 9033 // // 9034 // // 9035 / / // 9036 // // 9037 // // 9038 // // 9039 // // 9040 // / / 9041 // // 9042 // // 9043 // // 9044 // // 9045 // // 9046 // 255 Page #263 -------------------------------------------------------------------------- ________________ देव! समग्गगुणेहि, रूवाऽऽईहिं विराइया क्न्न्न्ना। सा केवलं अलक्खण-मेक्कं गुरु धरै पैवहगं तो रण्णा परिचत्ता. तत्तो तस्सेव भ्मिनाह्स्स्। सेणावइणो दिण्णा. पिउणा सा परिणीया तेण रूवेण जोव्वणेण य, सोहग्गेणं च अव्ह्रिय्हियो। जाओ तदेगचित्तो, दूरं सेणावई तीए वच्चंतेसु दिणेसुं, एगम्मि अवसरम्मि नरनाहो । भडचडयरपरियरिओ, तेणं सेणाऽहिवेण समं करिकंधराऽधिरूढो, धुव्व्ण्तुद्दाम्चाम्रुप्पीलो। ऊसियसियाऽऽयवत्तो, नीहरियो रायवाडीए अह सेणावैभज्जा, सा चिंतै kahama'haM महीवइणा । अवलक्खण त्ति चत्ता, दट्ठव्वो सो मए इन्तो एवं परिभावित्ता, नियंसियाऽमलमहग्घदोगुल्ला । रण्णोऽवलोयणट्ठा, पासाए आरुहित्तु ठिया राया वि तुरगकरिरहवरेहि, काउं परिस्समं बहिया । खणमेकं नियभवणं, पडुच्च आगंतुमाऽऽरुद्धो इंतस्स य कहवि नराऽहिवस्स, विय्स्ण्त्क्म्ल्द्ल्दीहा। तीए तहट्ठियाए, निस्सटुं निवडिया दिट्ठी किं न I कि रंभा, किं वा पायालकण्णगा किं वा । तेयसिरी इय राया, संचिततो तदेगमणो ठाऊण खणं चक्खुं, लज्जारज्जूहिं संजमिय बाढं । दुटुतुरगं व कहकहवि, पडिगओ निययभवणम्मि सट्टाणपेसियाऽसेस-मंतिसामंतसुहडवग्गो य । vAvAraM'taravirao, kahama'vi सेज्जाए आसीणो.. अह तीए अंगपच्चंगं, चंगिमाऽऽलोयणाऽऽउलमणस्स । aMgama'NaMgo रण्णो, बाढं पीडेउमाऽऽरुद्धो तो तं चिय कुवलयलोयणं निवो सव्वहिं ployNto। जाओ तम्मयचित्तो, चित्ताऽऽलिहिओ व्व निष्फंदो निययाऽवसरम्मि समागतो य, सेणावई म्हीविन्ना। पुट्ठो का तुज्झ तया, भवणोवरि देवया आसि तेणं पयंपियं देव!, सा इमा जा तए परिच्चत्ता । सत्थाहसुया मह महिलिय त्ति संपइ परं जाया अहह! कहं छलिओ हं, कारणियनरेहिं तं kurNg'cchiN। निद्दोसं पि सदोसं ति, वाहरंतेहिं पावेहि एवं संचितंतो, राया प्म्मुक्क्दीह्रुस्सासो। दुस्सहविसमसिलीमुह-सिहिसंतावं परंपत्तो जाणियपरमत्थेणं, सेणावइणा लहित्तु पत्थावं । सामी ! कुणसु पसायं, गिण्हसु तं मज्झ भज्जं ति भिच्चाण संतियं जीवियं पि नूणं पहूण साहीणं । किं पुण धणपरियणभवण-वित्थरो बज्झरूवो त्ति एवं सौं राया, हिययम्मि विभाविउं समाढत्तो । दुसहो मयणहुयासो, बाढं कुलगंजणा गरुई आचंदकालिआजस-फंसणा nIinihaNama'ccantaM / परजुवैसेवणं मारिसाण मरणे वि नो जुत्तं इय निच्छिऊण राया, सेणाहिवई पयंपए भद्दा ! / एवंविहं अकिच्चं, भुज्जो मा मे कहेज्जासि नरयपुरेक्कदुवारं, निम्मलगुणभवणबहलमसिकुच्चो । नीईधरेहिं कीरै, कहमिव परदारपरिभोगो सेणावइणा वुत्तं, जै परदारं ति गिण्हसि न देव! / देवाऽऽययणेसु इम, विलासिणित्तेण ता देमि तत्तो तुब्भे वेस त्ति, सेवमाणा परिस्थिदोसस्स । न भविस्सह नाह! पयं, ता मह इह देह आएसं रण्णा पयंपियं हौ, कि पि मरणे वि erisama'kiccaM । नो kAhama'haM विरमसु, सेणाऽहिव! भूरिभणणाओ तो पणमित्ता सेणाऽहिवो गओ नियगिहम्मि राया वि। तइंसणाऽणुपराग:-ग्गिणा दढं DajjhamANaM'go परिचत्तरायकज्जो, तं किंपि hu hiyygaaddhsNghttttN| संपत्तो जेण मओ, जाओ तिरिओ य अट्टवसा चक्खूरागो एवं-विहाण दोसाण कारणं भणिओ । घाणम्मि इण्हि दोसं, संखेवेणं निदंसेमो किर एगो रायसुओ, गाढं गंधप्पिओ सुरहिवत्थु । जं पेच्छइ अग्घायै, tama'sesaM सो य कैया वि नावाहि कीलै नई-सलिलम्मि भुव्य्स्स्प्रिय्रिओ। तं च तहा कीलंतं, नाऊण सवत्तिजणणीए निययसुयरज्जवंछाए, तस्स गंधप्पियत्तणं मुणिउं । मारणहेउं उग्गं, महाविसं भूरिभत्तीहिं ठवियं मंजूसाए, सा नैसलिले पवाहिया तत्तो । रममाणेणं तेणं, दिट्ठा व कहिं पि किर इंती तो तं उत्तारित्ता, उग्घाडइ तीए मज्झ संठवियं । एगं समुग्गयं नियै, तं पि विहडेइ tassaM'to पाउणै गंठिमेक्कं, तं पुण उभिंदिऊण ग्ण्ध्पिओ। तं विसमुजिंघतो, झडत्ति paMcattama'Nupatto // 9047 // // 9048 // // 9049 // // 9050 // // 9051 // // 9052 // // 9053 // // 9054 // // 9055 // // 9056 // // 9057 // // 9058 // // 9059 // // 9060 // // 9061 // // 9062 // // 9063 // // 9064 // // 9065 // // 9066 // // 9067 // // 9068 // // 9069 // // 9070 // // 9071 // // 9072 // // 9073 // // 9074 // // 9075 // // 9076 // // 9077 // // 9078 // // 9079 // / / 9080 // // 9081 // // 9082 // 256 Page #264 -------------------------------------------------------------------------- ________________ एवंविहवसणकरं, ghANidiyama'kkhiyaM सदिट्टंतं । रसणादोसोदाहरण- मिण्हिं लेसेण कित्ते म भूमिपइट्ठियनगरे, सोदासो नाम भूवई आसि । अच्वंतं मंसपिओ, तेण य एगम्मि पत्थावे घोसाविया अमारी, सव्वत्थ पुरम्मि नवरि सूयस्स । रायनिमित्तं मंसं, उवक्खडितस्स जत्तेण लद्धं तरेण हरियं, कहवि विरालेण तो स भ्य्भीओ। अण्णं palama'lahaMto, सोयरिया' 'ईण गेहेसु अण्णायमेगडिंभं, रहम्मि वावाइउं नरिंदस्स । भोयणसमए दलयै, अच्वंतसुसंभियं किच्चा तं भुंजिऊण राया, तुट्ठो वागरै कहसु हे सूव ! / कत्तो इमस्स लाभो त्ति, तेण सिटुं च जहवित्तं सोऊण तं च राया, रसणादोसेण वाउलिज्जतो । माणुसमंसनिमित्तं, सूवस्स सहाइणो दे तो सो रायनरेहिं परियरिओ मारिडं जणं मंसं । उवखडै निवनिमित्तं, एवं जंतेसु दियहेसु कारणियनरेहिं सो, लक्खित्ता रक्खसो त्ति रयणीए । पाइत्ता पौरसुरं, परिचत्तो अडविमज्झम्मि तत्थ य करगहियगदो, तप्पहपरिवत्तिणं जणं हणिउं । भुंजइ परिब्भमेइ य, विगयाऽऽसंको कयंतो व्व अवरम्मि अवसरम्मि, तेण परसेण निसि गओ सत्थो । सुत्तेण वेइओ नेव, तेण णवरं कहवि मुणिणो सत्थभट्ठा दिट्ठा, कुणमाणाऽऽवस्सयं तओ पावो । सो तेसिं हणणट्ठा, पासे ठाउं समारद्धो पबलतवतेयपहओ, साहुसमीवे य ThAuma'caraMto । चितेइ धम्मसवणं, पडिबुद्धो संजओ जाओ जै विहु सो पज्जंते, पत्तो बोहिं तहा वि पुव्वं पि । रज्जुद्दालणपमुहं, दोसं रसणाइ उवणीओ फासिंदियदोसे पुण, आहरणं kira pure syduvaare| नामेण सोमदेवो, विप्पस्स सुओ परिव्वसइ संपत्तजोव्वणो सो, सद्धिं रइसुंदरीए वेसाए। रूवेणं फासेण य, गढिओ वुत्थो चिरं कालं पुव्वपुरिसज्जियं आसि, किंपि जं davvama'ppaNo भवणे । तं सव्वं निट्ठवियं, तत्तो अत्थस्स विरहम्मि निच्छूढो अत्ताए, हाउ विमणदुम्मणो तत्तो । चितेइ सो अणेगे, अत्थस्स उवज्जोवा अलभंतो य उवायं, तहाविहं अत्थवंतगेहेसु । जीवं काऊण पणं, पाडइ खत्ताइं रयणीए विलसइ य जहच्छंदं, तीए समं तदुवलद्धदव्वेणं । दोगुंदुगो व्व अत्ता वि, अत्थलुद्धा वसे जाया नवरं अतिगूढाए, तक्करकिरियाए तस्स नयरजणो । अच्चंतपीडिओ चोरु- वद्दवं कहै नरवइणो तो नरवणाऽऽरक्खिय- पुरिसा निब्भच्छिया ख्र्गिराहिण्। वुत्ता य जै न चोरे, लहिहि ता भे हणिस्सं ति अह तियचच्चरचौपह-पवासभाऽऽईसु विविहठाणेसु । भयभीया ते तक्कर- पलोयणे उज्जया जाया कत्थइ य अपावेंता, चोरपौत्ति गिहाणि गणियाणं । अवलोइउमाऽऽरद्धा, दिट्ठो य कहिं पि सो विप्पो चंदणरसचच्चिक्किय-देहो सुविसुद्धपरिहियदुकूलो । तीए वेसाए समं, विलसंतो इब्भपुत्तो व्व तो चिंति कह-ममस्स एवंविहा व्र्विलासा। पैदियहं चिय वित्ती-करणपरभवणभमिरस्स तानिच्छियं इमेणं, hoyavvama'suMdareNa ई नाउं । कवडकयकोवतिवली-तरंगरंगन्त भालेहिं रे रड्डडोड्ड ! वच्चिहसि, कत्थ निवसन्त ! एत्थ वीसत्थं । लुंटित्ता सयलपुरं, किं रे! न वयं तुमं मुणिमो एवं तेहि भणिए, सकम्मदोसेण सा भउब्धंतो । मुणिओ त्ति पलायंतो, गहिओ रण्णो य उवणीओ रइसुंदरीए गेहं, उक्कड्ढित्ता पलोइयं सम्मं । दिवं विविहपयारं, मोसं लोएण नायं च तो कुविएणं रण्णा, वेसा निव्वासिया सनगराओ । विप्पसुओ पुण वज्झो, आणत्तो कुंभिपाएणं एवंविहदोससमुस्सयस्स, फासेंदियस्स वसगाणं । इहपरभवेसु दुक्खं, होइ असंखं च तिक्खं च ता विसयकुपपत्थिय- इंदियतुरगे निरुंभिउं भद्द ! / संमग्गम्मि निजुंजसु, काड्ढय वेगवगाए appa'ppavisayaparidhAvamANa- मिंदियकुरंगवग्गमिमं । सण्णाणभावणावागुराए बद्धं धरेज्जासु तह धीर! धीबलेणं, दुद्दंते दमसु इंदियतुरंगे । जह उक्खयपडिवक्खो, हरेसि आराहणपडागं इंदियदमाऽभिहाणं, पडिदारं किंपि दंसियं एवं । एत्तो तवाऽभिहाणं, tama'haM सत्तरसमं वोच्छं 250 ॥ 9083 ॥ / / 9084 // / / 9085 / / / / 9086 // / / 9087 / / / / 9088 / / / / 9089 // / / 9090 / / // 9091 // / / 9092 // // 9093 // / / 9094 / / / / 9095 / / // 9096 // / / 9097 / / / / 9098 / / // 9099 // // 9100 // // 9101 // // 9102 // // 9103 // // 9104 // // 9105 // // 9106 // // 9107 // // 9108 // // 9109 // // 9110 // // 9111 // // 9112 // / / 9113 // // 9114 // // 9115 // // 9116 // // 9117 // / / 9118 // Page #265 -------------------------------------------------------------------------- ________________ अब्भिन्तरबाहिरयं, कुणसु तवं वीरियं अगूहेण्तो। वीरियनिग्गही बंधै, मायं विरियंतरायं च । / 9119 ॥ सुहसीलयाए अलस-तणेण देहपडिबद्धयाए य । सत्तीए tavama'kuvvaM, निव्वत्तै मायमोहणियं ॥ 9120 ॥ सुहसीलयाए जीवा, तिव्वं baMdhata'sAyaveyaNiyaM / अलसत्तणेण बंधै, चरित्तमोहं च मूढमई ॥ 9121 ॥ देहपडिबंधओ पुण, परिग्गहो होइ ता विवज्जित्ता । सुहसीलयाऽऽइदोसे, तवम्मि निच्चं पि उज्जमसु ॥ 9122 ॥ tavama'kuNaMtassee, जहसति साहणो भवे दोसा । तं कुणमाणस्स पुणो, इह परलोगे य होंति गुणा ॥ 9123 ॥ कल्लाणिड्ढिसुहाई, जावैयाइं भवे सुरनराणं । परमं च निव्वुइसुहं, एयाति तवेण लब्भंति ॥ 9124 ॥ तथा दुरियगिरिकुलिसदंडं, rogubbhddkumuysNddmaayNddN| कामकरिहरिपयंडं, भवसागरतरणतरकंडं ॥ 9125 ॥ दक्कियकुगैदुवारं, daaviymnnvNchiy'tthsNbhaarN| कयजयजसप्पसारं, सारं एक्कं तवं बेंति । / 9126 ॥ एयं नाऊण तुमं, महागुणं संजमित्तु मणपसरं । sarahasama'NudivasaM चिय, तवसा भावेसु अप्पाणं । / 9127 ॥ नवरं जह न तणुपीडा, न याऽवि चियमंससोणियत्तं च । जह धम्मझाणवुड्ढी, तह खवग ! इमं करेज्जासु ॥9128 ॥ तवनामप्पडिदारं, परूवियं संपयं समासेण । निस्सल्लयपडिदारं, अट्ठारसमं पि साहेमि ॥ 9129 ॥ निस्सल्लस्सेव गुणा, भवंति हे खवग! sallama'vi तिविहं । जाणसु नियाणमाया-मिच्छादसणवियप्पेहि ॥ 9130 ॥ तत्थ नियाणं तिविहं, रागद्दोसेहिं मोहओ चेव । रागेण रूवसोहग्ग-भोगसुहपत्थणारूवं । / 9131 ॥ दोसेण पैभवं पि हु, paramAraNa'NiTThakaraNarUvaM तु । dhamma'tthaM हीणकुलाऽऽइ-पत्थणं मोहओ होइ । / 9132 ॥ अहव नियाणं तिविहं, होइ पसत्थाऽपसत्थभोगकयं । तिविहं पितं नियाणं, वज्जेयव्वं तए तत्थ ॥ 9133 ॥ संजमहेउं puristt-sttblviriysNghynnbuddhii| सावयबंधुकुलाऽऽइसु, होइ नियाणं पसत्थमिणं ॥ 9134 ॥ सोहग्गजाइकुलरूव-माऽऽइआयरियगणहरजिणत्तं । पत्थंते अपसत्थं, माणेणं नंदिसेणे व्व ॥ 9135 ॥ कोहेण परवहं जो, मरिउं पत्थेइ तस्स अपसत्थं । बारवईविणासनिबद्ध-बुद्धिदीवायणस्सेव ॥ 9136 ॥ देवियमाणुसभोए, राईसरसेट्ठिसत्थवाहत्तं । हलधरचक्कधरतं च, पत्थमाणस्स भोगकयं ॥ 9137 ॥ पुरिसत्ताऽऽइनियाणं, pasatthama'vijaM निवारियं एत्थ । तं nira'bhisaMgamuNiNo, पडुच्च णेयं न उण इयरे ॥ 9138 ॥ दुक्खक्खयकम्मक्खय-समाहिमरणं च बोहिलाभो य । एमाऽऽइपत्थणं पि हु, साऽभिस्संगाण संभवै ॥ 9139 ॥ संजमसिहराऽऽरूढो य, विहियदुक्करतवो तिगुत्तो वि। अवगण्णिऊण सिवसुह-ma'samaM पिपरीसहाऽभिहओ ॥ 9140 ॥ एवं नियाणबंधं, जो कुणै सुतुच्छविसयसुहहेउं । सो कायमणिकएणं, वेलियमणि पणासेइ ॥ 9141 ॥ muhamahuramaM'tavirasaM, भोत्तुं च सुहं नियाणवसलद्धं । नरयाऽवडम्मि निवडै, बहुदुक्खे बंभदत्तो व्व ॥ 9142 ॥ तथाहि साकेयम्मि पुरवरे, आसि चंडावडेंसओ राया। मुणिचंदो से पुत्तो, सो पुण संजायवेरग्गो ॥ 9143 ॥ सायरचंदमुर्णिदस्स, अंतिए गेण्हिऊण पव्वज्जं । सुत्तत्थेऽहिज्जतो, दुक्करतवकम्ममाऽऽयरै ॥ 9144 ॥ वच्चंतो य कहं पिह, गुरुणा सह dUradesama'bhisariThaM / भिक्खदाइ पविट्ठो, गामे मुक्को य सत्थेण । / 9145 ॥ एगागी वि पयट्टो, गंतुं पडिओ य कहवि अडवीए । तण्हाछुहापरिस्सम-वसेण बाढं किलंतो य ॥ 9146 ॥ गोवालदारगेहि, चौहिं परिपालियो पयत्तेण । जाओ पगुणसरीरो, सिट्ठो धम्मो य तेणेसिं ॥ 9147 ॥ पडिबुद्धा ते सव्वे, जाया सिस्सा य तस्स साहुस्स । कुव्वंति समणधम्मं, नवरं काउंदुगुंछं दो ॥ 9148 ॥ मरिऊण देवलोए, पत्ता देवत्तणं तवपहावा । कालक्कमेण तत्तो, चइऊणं दसपुरे नगरे ॥ 9149 ॥ संडिलदिएण जैमै-दासीए जमलगा सुया जाया। बुद्धिबलजोव्वणेहिं, कमेण समलंकिया ते य । / 9150 ॥ छेत्तस्स रक्खणट्ठा, अडवीए गया णिसिठ्ठम्म य पसुत्ता । वडविडविणो तलम्मि, डक्का य तहिं भुयंगेण ॥ 9151 ॥ पडियरणाऽभावम्मि य, मरिउं जमलत्तणेण दो वि मिगा। कालिंजरम्मि जाया, नेहेण समं चिय चरंता ॥ 9152 ॥ 258 Page #266 -------------------------------------------------------------------------- ________________ पारद्धिमवगएणं. लोद्धणं एक्ककंडघाएणं । हणिऊण दो विकीणास-मंदिरं पेसिया विवसा तत्तो गंगातीरे, हंसा जमलत्तणेण संवुत्ता । तत्थ वि य धीवरेणं, बद्धा एक्केण पासेण विणिवाइया य वलिऊण, कंधरं तेण निद्दयमणेण । तत्तो पुरीए वाणारसीए मायंगाहिवइणो बहुधणधण्णसमिद्धस्स, भूयदिण्णस्स दो वि ते पुत्ता । उववण्णा दढपणया, नामेणं चित्तसंभूया अह अण्णया कयाई, तीए पुरीए निवेण संखेण । नमुई नाम अमच्चो, पत्ते गरुयाऽवराहम्मि लोगाऽववायगोवण-कएण प्च्छ्न्न्न्न्व्ज्झ्याऽऽएसो। कुविएणं उवणीओ, पाणाऽहिवभूयदिण्णस्स वज्झट्ठाणं नीओ, तेणं वुत्तो य जै सुए मज्झ । पाढसि भूमिहरठिओ, ता तं मुंचामि अहयं ति जीवियमिच्छंतेणं, पडिवण्णमिमं च तेण तो पुत्ते । पाढेउं आढत्तो, नवरं पम्मुक्कमज्जाओ तज्जणणीए सद्धि, अच्छंतो इंगियाऽऽइकुसलेण । जारो त्ति मुणिय पाणा'-हिवेण मारेउमाऽऽरद्धो उवयारि त्ति वियाणिय, परमत्थेहि व तस्स एग्ण्ते। नियपिउणो अभिप्पाओ, सिट्ठो संभूयचित्तेहिं तत्तो निसाए नट्ठो, गओ य नगरम्मि ह्त्थिन्नाग्पुरे। जातो य तहि मंती, चक्किस्स सणंकुमारस्स तेहिं पुण पाणपुत्तेहिं, गीयनट्टाऽऽइएसु कुस्लेहि। अच्चंतं हयहियओ, विहिओ वाणारसीलोगो अह अण्णया पयट्टे, पुरीए तियचच्चरेसु मयणमहे । गिज्जंतीसुं विविहासु, चच्चरीसु पुरंधीहि नच्चंतेसं तरुणी-यणेस ते तत्थ चित्त्स्ण्भूया। नियचच्चरिमज्झगया, gAiuma'ccaMtamA''raddhA गेएणं नट्टेण य, अक्खित्तमणो जणो गओ तेर्सि। सव्वो वि समीवम्मि, विसेसओ पौरतरुणीजणो तत्तो ईसावसओ, चाउव्वेज्जाऽऽइपौरलोगेण । विण्णत्तो महिनाहो, देव ! पुरीए जणो सव्वो एएहिं पाणपुत्तेहिं, संचरतेहिं मुक्कपरिसंकं । एगाऽऽगारो विहितो त्ति, तो नरेंदेण नगरीए तेसिं पवेसो पडिसेहिओ त्ति अवरम्मि नवरि प्त्थावे। जायम्मि कोमुइमहे, अवगणिय सासणं रण्णो लोलिदियत्तणेणं, कोऊहलओ य विहियसिंगारा । ते नगरीए पविट्ठा, ठाऊण य एगदेसम्मि अंसुयकयमुहकोसा, हरिसेणं गाइउं समाढत्ता । परिवारिया य लोगेण, गेयावहरियहियएण अच्वंतसुस्सरा के, इमे त्ति वत्थे मुहाओ अवणीए । विण्णाया ते एए, मायंगसुय त्ति कुविएण लोगेण तओ हण हण, हण त्ति परिजंपिरेण निस्सटुं । सव्वत्तो पारद्धा, हंतुं जट्ठिट्टगाऽऽइहिं कहकहवि हम्ममाणा, विणिग्गया ते य न्य्रिम्ज्झाओ। संचितिउं पवत्ता, अच्चंतं जायसंतावा धी! अम्ह जीविएणं, रूवाऽऽइसमग्गगुणगणेणं पि। जे निंदियजाइवसा, एवं हीलापयं जाया तो वेग्गोवगया, अकहित्ता सयणबंधवाऽऽईणं । मरणकयनिच्छया ते, दाहिणहुत्तं लहु पयट्टा वच्चंतेहिं य तेहिं, दिट्ठो एगत्थ गिरिवरो तुंगो । मरणत्थमाऽऽरुहंतेहि, तत्थ एगत्थ सिहरम्मि घोरतवकिसियकाओ, धम्मज्झाणे परम्मि व्त्त्त्त्न्तो। उस्सग्गगओ साहू, पलोइओ harisiyaM'gehiM भत्तीए वंदिओ सो, मुणिणा वि हु जोग्गयं णिएऊण । झाणस्स समत्तीए पुट्ठा कत्तो भवंतो त्ति तेहि पि पुव्ववुत्तंत-कहणपुव्वो scittsNkppo। गिरिपडणमरणरूवो, निवेइओ तस्स साहुस्स तत्तो मुणिणा भणियं, महाऽणुभावा ! अजुत्ततरमेयं । जै सच्चं उब्विग्गा, ता जैधम्मं समायरह पडिवण्णं तेहिं तओ, दिण्णा दिक्खा तवस्सिणा तेसिं । जोग त्ति मुणिय अवितह-ऐसयनाणोवलंभेण कालक्कमेण जाया, गीयत्था अह कहं पि विहरंता । दुक्करतवकरणपरा, संपत्ता हत्थिनागपुरे एगत्थ काणणम्मि, वुत्था मासस्स पार्न्न्ग्दिव्से। संभयमणी नगरे, भिक्खट्टाए अह पविट्ठो दिट्ठो य नमुइणा सो, नाओ य तओ महं इमो कहिही । दुव्विलसियं जणाणं ति, गाढकुवियप्पवसगेण नियपुरिसे पेसित्ता, जट्ठीमुट्ठीहिं हणिय न्निस्स्त्तुण्। निद्धाडिओ पुराओ, तो मुणिणो nira'varAhassa उग्गयपयंडकोवस्स, पुरिसदहणट्ठया मुहाहितो । नीहरिठं आरद्धा, तेउलेसा महाभीमा ॥ 9153 / / ॥ 9154 // // 9155 // // 9156 // // 9157 // // 9158 // // 9159 // // 9160 // / / 9161 // // 9162 // // 9163 // // 9164 // // 9165 // // 9166 // // 9167 // // 9168 // // 9169 // // 9170 // // 9171 // // 9172 // // 9173 // // 9174 // // 9175 // // 9176 // // 9177 // // 9178 // // 9179 // // 9180 // // 9181 // // 9182 // // 9183 / / // 9184 // // 9185 // // 9186 // // 9187 // // 9188 // 259 Page #267 -------------------------------------------------------------------------- ________________ अंधारियं च नगरं, kasiNa'bbhasamAhiM धूमवत्तीहिं । ताहे चक्की लोगो य, तोसिउं तं पवत्तो त्ति ॥ 9189 ॥ जा न पसीयै थेवं पि, ताव लोगाउ सुणिय वुत्तंतं । चित्तो समागओ झत्ति, महुरवाणीए तं भणइ ॥ 9190 ॥ भो भो महायस! कहं, जिणवयणं मुणिय कुणसि तं कोवं । न वियाणसि तप्पभवं, bhavabhamaNama'NaMtabhayabhavaNaM // 9191 // को वा tassa'varAho, अवयारकरस्स नणु vraayss। dukkhe suhe ya कम्माणि, जेण पभवंति जंतूण ॥ 9192 ॥ एमाऽऽइपसमपीऊस-सारवाणीए प्स्मिय्क्सायो। उवसंतो संभूतो, गया य ते दो वि उज्जाणं ॥ 9193 ॥ paDivajjiUNama'NasaNa-माऽऽसीणा दो वि एगदेसम्मि । तत्तो सणंकुमारो, चक्की अंतेउरेण समं ॥ 9194 ॥ आगंतं भत्तीए तेसिं चलणप्पले नमंसेइ । एवं थीरयणं पिह, नवरं तच्चिहरसहफासं ॥ 9195 ॥ अणुभवमाणो संभूय-मुणिवरो भणइ जै इमस्स फलं । अस्थि तवस्स तया हं, भवंतरे होज्ज चक्कि त्ति ॥ 9196 ॥ एवं नियाणबंधो, तेण कओ चित्तसाहुणा बहुसो । वारिज्जतेण वि भव-विवागसंसूयगगिराहिं ॥ 9197 ॥ आउक्खएण मरिठं, सोहम्मे भासुरा सुरा जाया । तत्तो चविउं चित्तो, उववण्णो पुरिमतालम्मि ॥ 9198 ॥ इब्भस्स सुयत्तेणं, संभूओ पुण पुरम्मि क्ण्पिल्ले। बंभस्स भूमिवइणो, चुलणीए सुओ समुप्पण्णो ॥ 9199 ॥ विहियं च बंभदत्तो त्ति, तत्थ नामं pstthdivsmmi। ettha ya tA वत्तव्वं, जा सो चक्कित्तणं पत्तो ॥ 9200 ॥ साहियसमग्गभरहो, भरहो इव भुंजए विसयसोक्खं । अह जायजाइसरणो, kahama'vi एगत्थ पत्थावे ॥ 9201 ॥ पुव्वभवभाउजाणण-कएण दासाऽऽइपंचभवगब्भं । लोगाण दंसणत्थं, विरएइ इमं सिलोगद्धं ॥ 9202 ॥ "आस्व दासौ मृगौ हंसौ, मातंगावमरौ त्था|" इति एयं च रायवारे, ओलंबावेत्तु इय भणावेइ । जो एयपच्छिमद्धं, पूरै से देमि रज्जद्धं ॥ 9203 ॥ अह सो पुव्वुवइट्ठो, जीवो चित्तस्स मोत्तु गिहवासं । संजायजाइसरणो सम्मं घेत्तूण पव्वज्जं ॥ 9204 ॥ अप्पडिबद्धविहार, विहरतो आगओ तहिं न्य्रे। एगत्थुज्जाणम्मि, ठिओ य सद्धम्मझाणेणं ॥ 9205 ॥ एत्थंतरम्मि अरहट्टिएण, पढियं तयं सिलोगद्धं । उवउत्तेणं मुणिणा वि पच्छिमद्धं भणियमेवं । / 9206 ॥ एषा नौ षष्ठिका जाति- रन्योन्याभ्यां वियुक्तयोः" इति ॥ 9207 ॥ अह आरहट्टिएणं, एयं गंतुं णिवेइयं रण्णो । राया वितं णिसामिय, भाइसिणेहाऽइरेगेण ॥ 9208 ॥ मुच्छावसेण वियलत्त-मुवगओ तो अणिट्ठकारि त्ति । ताडिउमाऽऽरद्धो आर-हट्टिओ रायपुरिसेहि । / 9209 ॥ हम्मतेण य तेणं, भणियं मा हणह कयमिणं मुन्निन्ना। खणलद्धचेयणो निसुणिऊण एयं च नरनाहो ॥ 9210 ॥ सव्वाइ विभूईए, गतो समीवम्मि तस्स साहुस्स । चलणे य वंदिऊणं, आसीणो दढसिणेहेण ॥ 9211 ॥ विहिया मुणिणा सद्धम्म-देसणा तं च अवगणेतेण । साहू भणिओ चक्का'-हिवेण भयवं कुण पसायं ॥ 9212 ॥ अंगीकरेसु रज्जं, भुंजसु भोए चयाहि पव्वज्ज । पुव्वं पिव समगं चिय, कालं ऐवाहयामो त्ति ॥ 9213 ॥ मुणिणा भणियं नरवर!, रज्जं भोगा य दुग्गइमम्गो । ता muNiyajiNamaya'ttho, एए तुममुज्झिउण लहुं ॥ 9214 ॥ पडिवज्जसु पव्वज्जं, जेण समं चिय तवं अन्नुच्रामो। किं तुच्छकालिएणं, रज्जाऽऽइसमुत्थसोक्खेण ॥ 9215 ॥ भणियं रण्णा भयवं!, दिटुं मोत्तूण किं अदिट्ठकए । तम्मसि मुहाए जेणं, वयणं मे इय विकूलेसि ॥ 9216 ॥ अह साहू नरवइणो, नियाणदुव्विलसियस्स सामत्था । मुणिऊण असज्झत्तं, उवसंतो धम्मकहणाओ ॥ 9217 ॥ कालक्कमेण विहुणिय-कम्ममलो सासयं पयं प्त्तो। चक्की वि अंतसमए, रुद्दज्झाणम्मि वर्ल्डतो ॥ 9218 ॥ मरिऊण तमतमाए, उक्कोसठिई उ नारगो जाओ। एवंविहदोसकर, खवग! नियाणं विवज्जेसु ॥ 9219 ॥ भणियं नियाणसल्लं, मायासल्लं तु तं वियान्नेहि। jaMkAUNa'iyAraM, थोवं पि चरित्तविसयम्मि । / 9220 ॥ गोरवलज्जाऽऽईहिं, नेवाऽऽलोएइ अंतिए गुरुन्नो। अहवा उवरोहेणं, आलोयै नवरि नो सम्म ॥ 9221 ॥ एवंविहं च माया-sallama'NullUriUNa त्व्निर्या। न सुहं पावंति फलं, चिरकालं पि हु किलिस्संता ॥ 9222 ॥ तेणं चिय तव्वसगा, सुचरियचिरकालदुक्करतवा वि। इत्थीभावं पत्ता, तवस्सिणो पीढमहपीढा । / 9223 ॥ 10. Page #268 -------------------------------------------------------------------------- ________________ तथाहि किर पुव्वमाऽऽसि जिणौसभजीवु वेज्जस्स पुत्तु निय्कुल्पीवु। निवमंतिसेट्ठिसत्थाहपुत्त, संजाय तस्स चत्तारि मित्त्॥ 9224 ॥ सो नियवि साह किमिकोढखीण, सहधम्मझाणि निच्चल निलीणु । जायाऽणुकंपु तसु कयतिगिच्छु, अज्जिणिवि पुण्णसंचउ अतुच्छ ॥ 9225 ॥ आउक्खयम्मि कयपाणचाउ, स्व्व्न्न्न्नुध्म्म्र्स्भिन्न्न्न्धाउ। चौहि पि वयस्सिहि सुहं सुरत्तु, अच्चुत्तमु अच्चुयकप्पि पत्तु ॥ 9926 ॥ अह जंबुदीवतिलओवमाए, वेस्म्न्न्न्य्रिस्म्विब्भ्माए। सिरिपुव्वविदेहसिरोमणीए, नामि पुरीए पुंडरीगिणीए ॥ 9227 ॥ सुररायपणयपयपंकयस्स, सिरिविर्सेन्न्भूमिविस्स्। देवीए विमलगुणधारणीए, जयविस्सुयाए किर धारिणीए ॥ 9228 ॥ ते सग्गह पंच वि चविवि पुत्त, उप्पण्ण अणोवमरूवजुत्त । अप्पडिमपरमगुणलच्छिसार, वुड्डिं च पत्त ते व्र्कुमारा। 9229 / / तह पढमु चक्किसिरिवैरनाहु, पुरपरिहदीहथिरथोरबाहु । तो बाहुसुबाहु तौ वि पीढु, पंचमु महपीढु गुणाऽवलीढु ॥ 9230 ॥ अह पुव्वबद्धतित्थयरनामु, सिरिवैरसेणु सुरकयपणामु । आरोविवि नियपइ वैरनाहु, वरचक्कवट्टिलच्छीसणाहु ॥ 9231 ॥ बहुनिवसयसहिउ सुसमणु जाउ, परिचैवि रज्जु निडुणियपावु । थुव्वंतु देवदाणवगणेहिं, आणंदजलाऽऽउललोयणेहिं ॥ 9232 ॥ अह जियमोहमहाबलु पाविय केवलु, बोहितौ सो भव्वजणु । महिमंडलमंडणु तमभरखंडणु, विहरिउ तह जह खरकिरणु ॥ 9233 ॥ विहरेविणु पुरगामाऽऽगरेसु, कब्बडमडंबआसमधरेसु । पुंडरीगिणीए नयरीए पत्तु, ओसरणु रइउ तियसिहि विचित्तु ॥ 9234 ॥ उवविठु तेत्थु वो तित्थनाहु, अह आगौ तक्खणि विर्नाहु। नियभाउजुत्तु जिणवरु थुणंतु, आसीणु महीयलि भत्तिमंतु ॥ 9235 ॥ पारद्ध जिणिंदिण धम्मकहा, संसारमहाभयहणणसहा । तं निसुणिऊण सिरिवैरनाहु, सहुं चौहि वि भाउहि जाउ साहु 9236 ahigayasamatthasutta'tthasatthu, दावेंतौ भव्वहं मोक्खपंथु । सज्झायझाणपडिबद्धचित्तु, वोलै दिणाई समसत्तुमित्तु । / 9237 ॥ ति वि बाहुसुबाहु तवस्सि दो वि, एक्कारसंग सम्म पढेवि । असणाऽऽइदाणविस्सामणाउ, कुव्वंति तवस्सिहिं सुहमणाउ ॥ 9238 ॥ इयरे वि दो वि सज्झायझाणि, वटुंति उक्कुडुयाऽऽइठाणि । पढमौ पुण वीसं ठाणगाई, फासइ जिणत्तनिव्वत्तगाइं ॥ 9239 / / अह बाहुसुबाहुहुं विणयवित्ति, अणवरौ पसंसइ जा(u) भत्ति । मुणिवैरनाहु किर जिणमयम्मि, उववूहजुत्तवृत्ति य गुणम्मि ॥ 9240 ॥ तं निसणिऊण महपीढपीढ, चितेंति किपि मान्नोव्ग्द्ध्। सलहिज्जहिं ते जे विणयवंत, नो अम्हे नियसज्झायजुत्त ॥ 9241 ॥ एवंविहु य कुवियप्यु तेहिं, नवि सुलु सिठ्ठ वियिण्तेहिण्। इत्थित्तजणगु तो बद्ध कम्मु, काऊण वि सुचिरु जिणिदधमु ॥ 9242 ॥ अह आउगविगमि सव्वट्ठसिद्धि, पंच विलहेवि तिय्स्त्त्रिद्धि। तो एत्थ भरहि नाभिस्स पुत्तु, हू वैरनाहु रिसहो त्ति वुत्तु ॥ 9243 ॥ ति वि बाहुसुबाहू चविवि पुत्त, रिसहस्स जाय रूवाऽऽइजुत्त । पढमौ चक्कीसरु भरहनामु, बीयओ पुण बाहुबली सुथामु ॥ 9244 ॥ इयरे पुण दोण्णि वि धूय जाय, तसु बंभीसुंदरीनामधेय । पुव्वज्जियमायासल्लदोसु, इय एरिसु असुहहं विहियपोसु ॥ 9245 ॥ एवं मायासल्लं, वज्जित्ता खवग ! स्म्म्मुज्जुत्तो। दुग्गइगमणनिमित्तं, चयाहि मिच्छत्तसल्लं पि ॥ 9246 ॥ मिच्छादसणसल्लं, मिच्छत्तं चेव सल्लमक्खायं । मिच्छत्तमोहकम्मस्स, उदयभावम्मि तं च तिहा ॥ 9247 ॥ उप्पज्जइ मइभेएण, संथवेणं कुतित्थियाऽऽन्न्ण्दा। अहवाऽभिनिवेसेणं, jIvANama'puNNavantANaM // 9248 // 21 Page #269 -------------------------------------------------------------------------- ________________ एयं च अमुचंतो, दाणाऽऽइरओ वि दुग्गइं जाइ। नंदमणियारसेट्ठिव्व, कलुसबुद्धीए हयसम्मो ताहि एत्थेव जंबुद्दीवे, भरहे वासम्मि रायगिहनयरे । अतुलियबलसिरिसेणिय- भूवैभुयपरिहकयरक्खो वेसमणसमाणधणो, लोयाऽऽणंदो अहेसि नंदो त्ति। मणियारवणिपहाणो, सेट्ठी रण्णो वि महणिज्जो सो गया निसामिय, सामि जयबंधवं जिणं वीरं । पुरपरिसरे सुरासुर - थुणिज्जमाणं समोसरियं वंदणवडियाए लहुं, समागतो जायभत्तिपब्भारो । पयचारेणं चिय पौर-पुरिसपरियालपरिखित्तो तिपयाहिणापुरस्सर - मह महया गौरवेण जिणनाहं । वंदित्ता धरणियले, आसीणो धम्मसवणत्थं अह तिहुयणेक्कतिलएण, धम्मनिलएण वीरनाहेण । पाणिवहविरैसारो, असच्चचोरेक्कपम्मुक्को मेहुणचायपहाणो, परिग्गहग्गहविणिग्गहुग्गाढो । साहुगिहीण समुचिओ, रम्मो धम्मो समुवइट्ठो नंदमणियारसेट्ठी, सोऊण इमं च जायसुहबोहो । बारसवयसंपुण्णं, गिहत्थधम्मं पवज्जेइ संसारुत्तिण्णं पिव, मण्णंता अप्पयं ततो सामि । गुरुभत्तीए भुज्जो, वंदित्ता थउमाऽऽरद्धो जय देव ! भीमभवसंभवोरुभयभंगविमलबाहुबल ! / कलिकलिलहरणजलभर !, भूरिमहागुणगणाऽगार ! परसमयबहलतमतिमिर - हरणखरकिरण! मारतरुदाव ! / जय तरलतरतुरंगम-समकरणोदारदामसम ! जय मोहमहाकुंजर-कंठीर ! lobhkmlhimkirnn!| संसारसरणिसंचरण - रीणबहुदेहिदाहहर ! जय रोगजरामरणारि - वारभयविरहिदेह ! परमदम! अदयापरागखरतर - समीर! मायाऽहिविहगवर ! जय करुणारससागर !, गरलसमाऽमय ! महीमहासीर ! / रंभाऽभिरामरामा रमणरसाऽबद्धसंबंध ! जय जंतुविसरबंधुर-बंधो ! संबंधबुद्धिविलयकर ! / करणवरचरणसंगिरण- सार! नयनिवहमयसमय ! जय वंदारुसुरासुर - चूडामणिकिरणपिंगचरणतल ! / कंकेल्लिपल्लवाऽरुण-पाणिसरोरुह ! महाभाग ! भववारिनिलयपारग !, गरिमाऽऽकर! वीर ! धरणिधरधीर! / भवविच्छित्तिनिमित्तं bhavaMtama'hama'ruhama'bhivaMde इय समसक्कयगाहाहिं, थुणिउं वीरं पवण्णजिणधम्मो । नंदमणियारसेट्ठी, पहट्ठचित्तो गओ सहिं परिवालेइ जहुत्तं, बारसवयसुंदरं पि जिणधम्मं । विहरिउमाऽऽरुद्धो जय - गुरू वि अण्णा अह अण्णया कयाइ, विरहम्मि सुविहियाण साहूण । पुणरुत्तदंसणेण य, accantama'saMjayajaNassa हीयंतेसु य सम्मत्तपज्जवेसुं पइक्खणं चेव । वच्चंतेसु य वुद्धिं, बाढं मिच्छत्तदलिएसुं सो सम्मत्तविउत्तो, पोसहसालाए जेत्त्त्त्मास्म्मि। एगम्मि अवसरम्मि, साट्ठमं पोसहं कुणै अह अट्ठमतवकम्मे, परिणममाणम्मि नंदसेट्ठिस्स । तन्हाछुहाकिलन्तस्स, एरिसी वासणा जाया धणा कणा, जेहिं पुरीपरिसरम्मि रम्माओ । पुक्खरिणीओ कारा - वियाओ सुइसलिलभरियाओ जासु नयरस लोगो, पियै जलं वहै मज्जइ य निच्चं । ता जायम्मि पभाए, अहं पि आपुच्छिऊण निवं कारावेमि महंत, पोक्खरणि इय विभाविऊणं सो। सूरे समुग्गयम्मि, पारित्ता पोसहं ण्हाओ परिहियविसुद्धवत्थो, पाहुडहत्थो गओ निवसमीवं । साऽऽयरकयप्पणामो, रायं विण्णविउमाऽऽरद्धो देव! तुहाऽणुणाओ, पोक्खरणि नयरपरिसरम्मि अह्ण्। काउं इच्छामि तओ, रण्णा सो अब्भणुण्णाओ तत्तो तेण समीहिय-देसे तरुसंडमंडियाऽऽभोगे । आरोग्गपहियभोयण-विसालसालोवगूढन्ता कल्हारकुमुयकुवलय-वलयविरायन्तसलिलपडिहत्था । हत्थं चिय कारविया, नंदानामेण पोक्खरिणी मज्जन्तो कीलंतो, जलं पिबन्तो य तत्थ अण्णोण्णं । वाहरै जणो एवं, धण्णो सो नंदमणियारो जेण इमा पोक्खरिणी, कारविया विमलसलिलपडिपुण्णा । भममाणमच्छकच्छव-विहंगमिहुणोहरमणिज्जा एवंविहप्पवायं च, निसुणिउं जायगाढपरितोसो । मण्णइ स नंदसेट्ठी, अत्ताणं अमयसित्तं व वच्चंतेसु य दिवसेसु, पुव्वभव असुहकम्मदोसेण । tassA'hiTThiyamaM'gaM, सत्तूहि व दुक्खकारीहिं 262 / / 9249 / / / / 9250 / / / / 9251 / / // 9252 // / / 9253 / / // 9254 // / / 9255 / / // 9256 // / / 9257 / / / / 9258 / / / / 9259 / / / / 9260 // // 9261 // // 9262 / / // 9263 // // 9264 // / / 9265 / / / / 9266 / / // 9267 // / / 9268 / / // 9269 // / / 9270 // // 9271 // // 9272 // // 9273 // // 9274 // / / 9275 / / // 9276 // / / 9277 / / / / 9278 / / / / 9279 / / / / 9280 // / / 9281 // / / 9282 / / / / 9283 // Page #270 -------------------------------------------------------------------------- ________________ जर 1 सास 2 कास 3 दाह 4'च्छि5. कुच्छि6 सिरसूल7 कोढ8 कंड्रह 9 / अरिस 10 दगोदर 11 कण्णच्छि 12 वेयणा 13 अजीर 14 अरुईहिं 15 ऐउग्गभगंदर 16 दारुणेहिं, वाहीहि सोलसहि जुगवं । तव्वेयणपारद्धेण, तेण घोसावियं च पुरे एएसि रोगाणं, एक पि हु जो ममं पणासइ । दोगच्चविच्चुइकरं, तस्स बहु देमि davvama'haM सोऊणेवं बहवे, चिगिच्छसज्जा समागया वेज्जा। पारंभंति तिगिच्छं, hatthama'NegappagArehi thovo vi no viseso, uppajjai tassa to prissNtaa| लज्जावसविच्छाया, जहागयं पडिगया वेज्जा नंदो पुण रोगाऽऽवेग-वेयणाविहुरिओ मरेऊण । नियपोक्खरिणीए सण्णि-द(रत्तेण उववण्णो धण्णो णंदो सेट्ठी, जेणेसा कारिय त्ति जणवायं । निसुणंतेण य तेणं, नियजाई सुमरिया सहसा तो संवेगोवगतो, मिच्छत्तफलं इमं ति म्न्न्न्न्ण्तो। देसविरैप्पहाणं, पुणो वि अणुसरै जिणधम्म गेण्हइ य imama'bhiggaha-मेत्तो छटुं सया वि kAha'mahaM । पारणगे भुंजिस्सं, फासुगमुव्वलणिगाइ परं एवं विणिच्छिऊणं, स महप्पा अच्छिउं स्मार्द्धो। अवरम्मि अवसरम्मि, समोसढो तत्थ वीरजिणो तो पोक्खरिणीए जणो, मज्जंतो तीए evama'NNoNNaM । जंपइ चलह लहु~ चिय, वंदामो जेण जिणवीरं गुणसिलए उज्जाणे, समोसढं तियसविहियपयपूयं । सौंच (रो इय, संजायाऽतुच्छभत्तिभरो जिणनाहवंदणहू~, उक्किट्ठाए गईए निययाए । गुणसिलौज्जाणं पइ, झडत्ति संपट्ठियो गंतुं अह गुडियकरिघडाऽऽरूढ-सुहडदढघडियनिबिडपरिवेढो । तरलतरतुरयपहकर-खरखुरखंडियधरावट्ठो सामंतमंतिसत्थाह-सेट्ठिसेणाहिवेहि प्रिव्रियो। करिकंधराऽधिरूढो, सिरोवरि धरियसियछत्तो सुमहग्घाऽलंकारेहि, भूसिओ सेणिओ म्हाराया। भत्तीए जिणवरवीर-वंदणत्थं लहु पयट्टो तस्स य एगेण तुरंगमेण, सो दुहुरो khura'ggeNa । पहओ पहम्मि जंतो, भत्तीए वंदिउं नाहं तो घायपीडिओ सो, घेत्तूणं अणसणं जिणं सम्मं । सुमरंतो मरिऊणं, सोहम्मे देवलोगम्मि दद्दुरवडेंसयम्मि, पवरविमाणम्मि दडुरंकोत्ति । देवो जातो तत्तो य, सिज्झिही सो विदेहम्मि लहुसिद्धिओ वि एवं, जै नंदो निदियं तिरियजोणिं । मिच्छत्तसल्लवसओ, पत्तो ता तं चयसु खवग! ता उज्झियसल्लतिगो, पंचहिं समिईहिं तिहि य गुत्तीहिं । सम्मत्ताऽऽइगुणगणं, कयसिवसोक्खं पसाहेसु इय उवएसामयपाणएण, पल्हाइयम्मि चित्त्म्मि। निव्वुइमुवेइ खवगो, पाऊण व पाणियं तिसिओ इय संसारमहोयहि-तरीए स्ण्वेग्र्ण्ग्सालाए। चउमूलद्दाराए, सोग्गइगमपउणपयवीए आराहणाए प्द्दिदार्-न्व्ग्निम्मिय्स्माहिलाभ्स्स्। तुरियद्दारट्ठारस-पडिदारेहि विरइयम्मि पढमेऽणुसट्ठिदारे, चरिमं निस्सल्लयापडिदारं । भणियं तब्भणणाओ, samattama'NusaTThidAramiNaM evama'NusaTThisavaNe वि, जं विणा विणयणं न कम्माणं । संपज्जइ तमियाणि, भणामि पडिवत्तिपडिदारं भुव्त्त्व्व्य्वित्थ्र्-निम्मियन्नुस्त्त्त्थिस्व्न्न्प्रितुत्त्त्थो। मण्णंतो उत्तिण्णं य, अप्पयं भवसमुद्दाओ सिरधरियपाणिपउमो, hrisukkrisucchlNtromNco| अंतोविसप्पिसुहसाहि-अंकुरुप्पीलकलिओ व्व खवगमुणी पुणरुत्तं, सम्मं अणुसासिओ त्ति ज्ण्प्तो। भत्तिब्भरनिब्भराए, गिराए भासेज्ज गुरुमेवं भयवं! परमत्थेणं, न तुमाहितो वि विज्जए वेज्जो । जो तुममिय मूलाओ, कम्ममहावाहिमुवहणसि तुममेव य अंतरपबल-सत्तुहम्मंतजंतुनिवहस्स । करणरणरंगभूभीए, सरणमेक्को असरणस्स tumameva ya tihuynnvitthrNt-micchtttimirpuurss| विद्धंसणम्मि विप्फुरिय-नाणकिरणुक्करो सूरो ता तुमए जं सिटुं, विवज्जणीयत्तणेण णिच्चं पि। अच्चन्तदीहसंसार-साहिमूलप्परोहसमं निस्सट्ठकयाऽणिटुं, अट्ठारसपावठाणपडलं मे। कालतियगोयरं पि हु, tama'haM तिविहेण उज्झामि 1. फासुगमुव्वलणिगाइ - प्रासुकशेवालादि, ॥ 9284 ॥ ॥ 9285 // // 9286 // // 9287 // // 9288 // // 9289 // // 9290 // // 9291 // // 9292 // // 9293 // // 9294 // // 9295 // / / 9296 // // 9297 // // 9298 // // 9299 // // 9300 // // 9301 // // 9302 // // 9303 // // 9304 // // 9305 // // 9306 // // 9307 // / / 9308 // // 9309 // // 9310 // // 9311 // // 9312 // // 9313 // // 9314 // // 9315 // // 9316 // // 9317 // 253 Page #271 -------------------------------------------------------------------------- ________________ सुणीणमकरणीयं, अलियवियद्धाण चेव सरणीयं । निंदामि निंदणीयं, अट्ठमयट्ठाण अग्गणीयं दुहनिवहउदुग्गइ - परिभमणसहाइणो कयाऽरइणो । कोहाऽऽइणो वि तिविहं-तिविहेण इयाणि उज्झामि छड्डावियपसमाऽऽयं, पइसमयविसप्पमाणउम्मायं । सव्वं चेव पमायं, तिविहं-तिविहेण वज्जामि अच्वंतपावसंधं, पायडिअपयंडदुग्गैरंधं । पडिबंधं बंधं पिव, तिविहं-तिविहेण वि धुणामि संकाऽऽइपंकपम्मुक्क- मेक्कमुक्किट्ठसिट्ठचेट्ठाणं । सम्मत्तमुत्तमं पुण, तुम्ह समक्खं पवज्जामि हरिसुक्करिसुब्भिज्जंत- रोमकूवो पइक्खणं पि अहं । अरिहाऽऽइछक्कविसयं, करेमि भत्ति पयत्तेण पुणरुत्तभवपरंपर-करडिघडाविहडणेक्कपंचमुहं । paMcanamokkArama'haM, सरामि सव्वं पयत्तेणं पडिवज्जामि य वज्जं व, सव्वसावज्जसेलदलणम्मि । भव्वजणदावियमहं sammaNNANovayogama'haM भवभयभंजणदक्खं, विद्धंसियसव्वपावपडिवक्खं । पंचमहव्वयरक्खं, करेमि तुम्हाण पच्चक्खं तह तिजगजगडणुब्भड -रागाऽरिभयप्पणासणसमत्थं । मूढाणं दुरहिगमं, चउसरणगमं पवज्जामि पुव्वभवप्पडिबद्धं, पडुपण्णगयं भविस्सविसयं पि । भुज्जो भुज्जो दुक्कड - ma'iukkaDama'vi दुगुंछामि भुवणजणपणयपयपउम-जुयलसिरिवीयरायवज्जरियं । jama'NusaraMteNa कयं तं अणुमोएमि ahama'huNA बहुविहगुणनिम्मायं, सुहमीणगहे पगिट्ठजालं व । भावणजालं विलसंत-सुद्धभावो सरामि दढं सुमं पि हु ऐयारं, विवज्जयंतो भयंत ! सविसेसं । फलिहं व निम्मलं सील- मिहि पालेमि अक्खलियं सुकयतरुसंडखंडण-पडिबद्धं गंधसिंधुरकुलं व । इंदियवग्गं पि हु संजमेमि सण्णाणरज्जूए अब्भिंतरबाहिरभेय-भिण्णं बारसविगप्पतवकम्मं । समओवइट्ठविहिणा, काउं ववसेमि sammama'haM पि यतिविहं सल्लं, तुमए पहु ! संसियं महंतं पि । इण्हिं सविसेसतरं, तिविहं तिविहेण वज्जामि इय उज्झियव्वकायव्व-वत्थुविसयम्मि विहिय्प्द्दिव्त्ती। आराहणुत्तरोत्तर- पर्यावं खवगो ! समारुहै तिसियस्स य अकसायं, अगं बिलं अकडुयं अतित्तं च । पत्थब्भूयं तस्सं'-taraM'tarA पाणगं देज्जा अह वोच्छिण्णतदिच्छो, स महप्पा होज्ज पाणगं पि तओ । पच्चक्खावेइ गुरू, निज्जवगो जाणिउं समयं अह वा भवविगुणत्ताऽवधारणा ध्रिय्ध्म्म्प्द्दिब्ण्धो। सुस्सावगो वि को वि हु, भवेज्ज आराहगो तो सो पुव्ववदंसियविहिणा, काउं सयणाऽऽइखामणाकिच्चं । संथारगपव्वज्जं, पवज्जिउं उज्जमेज्ज इहं taya'bhAve गिहिधम्मं, पुव्वपवण्णं दुवालसविहं पि । सुविसुद्धतरं भुज्जो, सुविसुद्धतमं च कुणमाणो नाणस्स दंसणस्स य, अणुव्वयाणं गुणव्वयाणं च । सिक्खावयाण य तहा, परिवज्जंतो अईयारे सिरधरियपाणिपउमो, पैसमयपवड्ढमाणसंवेगो । दुच्चयिसुद्धिहेडं, उवउत्तो इय पयंपेज्जा मणवैकाएहि कयं, jama'NuciyaM किंचि इह मए मोहा। सिरिसंघस्स भगवओ, tama'haM तिविहेण खामेमि असहायाण सहायो, सत्थाहो मोक्खपहपवण्णाणं । नाणाऽऽइगुणपयरिसो, भयवं संघो वि खमौ महं संघ हि गुरू मझं, माया व पिया व मज्झ सिरिसंघो । संघो परमं मित्तं, निक्कारणबंधवो संघो तातीयाणागट्ट - माणकालेसु रागदोसेहिं । मोहेण वा कया कारिया व अणुमणिया जाय सिरिसंघस्स भगवओ, मए उ आसायणा मणागं पि । तं सम्मं आलोए, पायच्छित्तं च पडिवज्जे तह सुविहियाण साहूण, सुविहियाणं तवस्सिणीणं च । संविग्गसावगाणं, तह सुविहियसाविगाणं च मणकाहिं कथं, jama'NuciyaM किंचि कहवि कैया वि। सहसाऽणाभोगेण व, tama'haM तिविहेण खामेमि कारुण्णाऽऽउण्णमणा, इमे वि सव्वे पौत्तविणयस्स । संवेगपरायणमाण- सस्स सम्मं खमंतु महं एसपि हुजा का वि, कहवि आसायणा मए विहिया । तं सम्मं आलोए, पायच्छित्तं च पडिवज्जे तह जा विहिया जिणभवण-बिम्बसमणाऽऽइएसु य उवेहा । हीला पओसबुद्धी य, तं पि सम्मं समालोए चेइयदव्वं साहा-रणं तहा रागदोसमोहेहिं । भक्खियमुवेक्खियं वा, जं तं सम्मं समालोए 264 ॥ 9318 ॥ // 9319 // / / 9320 // // 9321 // // 9322 // // 9323 // / / 9324 // / / 9325 / / // 9326 // / / 9327 // // 9328 // / / 9329 // // 9330 // // 9331 // / / 9332 // // 9333 // / / 9334 / / / / 9335 // / / 9336 // / / 9337 // / / 9338 / / / / 9339 // / / 9340 // // 9341 / / / / 9342 / / / / 9343 // // 9344 // / / 9345 / / // 9346 // / / 9347 / / // 9348 // // 9349 / / / / 9350 / / / / 9351 / / / / 9352 // / / 9353 / / Page #272 -------------------------------------------------------------------------- ________________ / जं सरवंजणमत्ता - बिंदुपयाऽऽईहिं UNama'hiyaM वा । पढियं जिणवयणं उचिय- कालविणयाऽऽइरहियं च तह रागदोसमोह-प्पसत्तचित्तेण मंदपुण्णेण । मणुयत्ताऽऽइसुदुल्लह-समग्गसामग्गिजोगे वि सवण्णुपणीयाऽऽगम-वयणं परमत्थामयभूयं पि। जं न सुयं suyama'havA, अविहीए suyama'vi वा जं जंन मए सद्दहियं, जं वा saddahiyama'NNahA कह वि । बहुमण्णियं न जं वा, वितहं व परूवियं जं च तह संतेसु वि बलविरिय-पुरिसकाराऽऽइएसु न तदुत्तं । नियभूमिगाऽणुरूवं, कयं मए vitahama'hava कयं जो वा तत्वहासो, जो य पओसो मए कओ कहवि । तं सव्वं आलोए, पायच्छित्तं च पडिवज्जे तह भीमभवाऽरणे, परिभममाणेण विविहजम्मेसु । जस्स जयं अवरद्धं, पत्तेयं तं पि खामि खामि माइवग्गं, piivaggama'sesabaMdhuvaggaM च । खामेमि मित्तवग्गं, savisesama'mittavaggaM च उवगारिवग्गमित्तो, खामेमि अणुवगारिवग्गं च । खामेमि दिट्ठवग्गं, अदिट्ठवग्गं पि खामि सुयमयं वा नायं, anAyamuvayariyama'NuvayariyaM च । आभासियं अणाऽऽभा - सियं च pariciyama'pariciyayaM दीणाऽणाहप्पमुहं च, अंगिवग्गं samaggama'vi सम्मं । खामेमि अहं पयओ, स एस मह खामणाकालो सम्मं धम्मियवग्गं खामेमि अधम्मियाण वग्गं पि । तह साहम्मियवग्गं, तदियरवग्गं च खामेमि सम्मग्गट्ठियवग्गं, vaggama'maggaTThiyANa खामेमि । समुवट्ठिओ जमिन्हिं, स एस मह खामणाकालो परमाहम्मियभावं, गएण अवरोप्परं च नरगम्मि । नेरइयाणं जा जायणा कया तं च खामेमि गिदियास्स्स्भावं, गएण एगिंदियाऽऽइजीवाणं । तह जलयरथलयरखह यरत्तणं कह वि पत्तेणं जं किंचि jalaya''INa, चेव मणवयणकायजोगेहिं । तिरिएसु कयं मणयं पि, मंगुलं तं पि निंदामि तह मणुसु विरागा, दोसा मोहा भया व हासा वा । सोगाओ कोहमाणेहिं, मायाउ लोभतो वा वि एत्थ भवे अण्णत्थ व, भवम्मि जं domaNassama'vahasaNaM / तज्जणतालणबंधण- निब्भच्छणमारणं तं च सारीरमाणसाऽणेग-पीडसंपाडणं कयं कह वि । kAriyama'Numayama'vi तं, तिविहेणं चेव निंदामि तह मंताऽऽइसामत्थओ य, देवेसु जं पि अवरद्धं । पत्ताऽवयारचावण - थंभणकीलणपयोगे हिं अहव तिरियत्तपत्तेण, चेव किर तिरियनरसुराणं जं । तह पत्तनरत्तेण य, तिरिनरसुरगोयरं जं च पत्तसुरत्तेणं पुण, नेरइयतिरिक्खनरसुराणं जं । सारीरमाणसं वा, विप्पियमुप्पाइयं किं पि सम्मं तं पि समत्थं, तिविहंतिविहेण ते वि sayama'vi य । खामेमि तह खमामि य, स एस मह खामणाकालो चिट्ठौ ता पावमईए, पावमाऽऽहेडगाऽऽइ जं विहियं । धम्ममईए वि कयं, पावं पावाऽणुबंधकरं सुरहिसुयवीवाहण-jAga'ggiTThiyapavApayANaM जं । जुत्तहलगोमहीलोह - हेमतिलधेणुदाणं जं जं व इह कुण्द्द्कूवा'-र्घ्त्त्त्त्वावीत्लाय्खायाऽऽई। गोतरुपूयणचंदण - कप्पासाऽऽइपयाणाऽऽई देवे अदेवबुद्धी, जा य अदेवम्मि देवबुद्धी यं । अगुरुम्मि वि गुरुबुद्धी, गुरुम्मि पुण अगुरुबुद्धी य तत्तत्तबुद्धी, जाय अतत्ते वि तत्तबुद्धी य । काराविया कया अणु-मया य जै कह विकैया वि तं तं सव्वं मिच्छत्त-कारणं परिकलित्तु जत्तेण । आलोएमि सम्मं, पायच्छित्तं च पडिवज्जे मिच्छत्तमूढमतिणा, जं च कुतित्थं पवत्तियं लोए। अवलविऊण सुमग्गं पि, देसिओ जं कुमग्गो य कुग्गहनिबंधणाई, मिच्छत्तपवट्टगाणि य जणाणं । रैयाई कुसत्थाई, अह व अहीयाणि तं निंदे पावपसत्तिपराई, जम्मणगहियाइं मरणमुक्काई । जाणि सरीराणिहिं, ताइं भावेण वोसिरिमो तह जं पिपासपहरण - हलमुसलुक्खलघरट्टजंताऽऽई । kayama'hava कारियं अणु-मयं च जीवोवघायकरं एत्थ व जम्मे जम्मं तरम्मि, वा savvama'higaraNajAyaM / तं पि सपरिग्गहाओ, तिविहं तिविहेण वोसिरियं आवज्जिऊण किच्छेण, लोभओ मोहओ य रक्खियओ । मूढेण पावठाणेसु, चेव वावारिओ जो य तं अत्थमणत्थपर्यंखु, संपयं भावओ समत्थं पि । सपरिग्गहाओ तिविहं, तिविहेणं वोसिरामि अहं 265 / / 9354 / / / / 9355 / / / / 9356 // / / 9357 / / / / 9358 / / / / 9359 / / // 9360 // // 9361 // // 9362 // // 9363 // / / 9364 / / // 9365 // // 9366 // // 9367 // // 9368 // // 9369 // / / 9370 // / / 9371 / / / / 9372 // / / 9373 / / / / 9374 // / / 9375 / / // 9376 // / / 9377 // / / 9378 / / // 9379 // // 9380 // // 9381 // // 9382 // / / 9383 // / / 9384 / / / / 9385 / / / / 9386 // / / 9387 / / / / 9388 / / / / 9389 / / Page #273 -------------------------------------------------------------------------- ________________ का विवि समं मह वैरपरंपरा अभू अत्थि । तंपि पसमट्ठिओ हं, संपइ खामेमि निस्सेसं कुटुंब, सुंदरेसुं ममाऽऽसि प्द्दिब्ण्धो। इण्डिं च अत्थि जो वा, सो वि मए संपयं चत्तो किंबहुणा भणिणं, इत्थेव भवे bhavaM'taresuM वा । इत्थीपुरिसनपुंसग-भावेसुं वट्टमाणेणं गब्भपरिसाडणाई, paradArA'bhigamaNA''iyama'NajjaM / विसयाऽभिलासवसगेणं, जं कयं दारुणं पावं सपरहणणाऽऽइ कोहेण, जं च परनिरसणाऽऽइ माणेणं । परवंचणाऽऽइरूवं, जं पि कयं किंपि मायाए जं च महाऽऽरंभपरिग्गहाऽऽइ - लोभाऽणुबंधओ विहियं । अट्टदुहट्टवसेणं, vivihama'samaMjasaM जंच रागेण मंसभक्खण-पामोक्ख अभक्खभक्खणाऽऽइयं । महुमज्जलावगरस -प्पमुहं पाणं च जं किंचि दोसेण परगुणाऽसहण - निंदणखिसणाऽऽइ जं किंचि । मोहमहागहगहिएण, बहुविहं बहुविहाणेहिं ओवाएयबियार - सुण्णचित्तेण जं च किर किंचि । पावाऽणुबंधिपावं, पमायओ वा कयं जंच कयमिममिमं च काहं, करेमि इमगं तु इयवियप्पेहिं । वोलीणाऽणागयवट्ट-माणकालत्तिगाऽणुगायं तं संविग्गमणो हं, तिविहंतिविहेण गरहणविसुद्धो । आलोयणनिंदणगरि-हणाहिं सव्वं विसोहेमि एवं दुच्चरियगणं, गुणाऽऽगरो गरहिऊण जहसरियं । पडिबंधनिरोहकए, अप्पाणं पण्णवेज्ज जहा अच्वंतपरमरमणीययाए, एत्तो अनंततमगुणिए । सुरलोयरैजणए, सिंगारपए य सद्दाऽऽई विस अणुहविय पुणो, इमे वि इहभवियतुच्छबीभच्छे । taya'NaMtaguNavihINe, मा चितेज्जासि जीव ! तुमं taha'saMkhatikkhalakkhattaNeNa, एत्तो अणंततमगुणियं । दीहरनिरंतरं दुक्ख-मेव नरएसु सहिऊण नाणाविहसारीरिय-बाहाजोगे वि मा इयाणि पि । आराहणाकयमणो, मणा वि कोवेज्ज जीव ! तुमं पेहेसु निउणबुद्धीए, नत्थि थेवं पि तुज्झ साहारो । दुक्खाण सम्मसहणं, मोत्तुं सयणाओ जेण सा एक्कोच्चियभद्द ! तुमं, ण विज्जए तिहुयणे वि तुह बीओ। tumama'vi न चेव बीओ, कस्स वि अण्णस्स अक्खंडनाणदंसण-चरित्तपरिणामपरिणओ धणियं । अप्प च्चिय तुह बीयो, सम्मं धम्माऽणुगो एक्को संजोगकारणो खलु, जीवाणं दुक्खसमुदयो सव्वो । ता सव्वं संजोगं, जावज्जीवं पि वज्जिंतो सव्वं पि हु आहारं, सव्वं पि तहाविहं उवहिजायं । सव्वं खेत्तगयं पि हु, पडिबंधं निद्धुणाहि लहुं पि य इटुं कन्तं, पियं मणुण्णं इमं हयसरीरं । जीवस्स दुक्खछड्डुं तिणतुल्लं तं पि मण्णेसु सुपणिहाणो, सम्मं वड्ढियविसेससंवेगो । सम्मं उद्धियसल्लो, सम्म आराहणाकंखी सम्मं समाहियमणो, मणोरहाणं पि परमदुल्लंभं । अभिलसमाणो य मणे, पंडियमरणं रणं व भडो बद्धपउमाऽऽसणो च्चिय, जहासमाहीए धरियदेहो वा । संथारत्थाऽवत्थो वि, दंसमसगाऽऽइ अगणेंतो नियभालयलनिलीणं, काऊणं पाणिपंकयं धीरो । भत्तिभरनिब्भरमणो, भुज्जो भुज्जो भणेज्ज इमं एस करेमि पणामं, अरिहंताणं तिलोयमहियाणं । परमत्थबंधवाणं, सम्मं देवाहिदेवाणं एस करेमि पणामं, सिद्धाणं परमसुहसमिद्धाणं । निक्कलरूवधराणं, सिवपयसररायहंसाणं एस करेमि पणामं, आयरियाणं पि पसमरासीणं । परमत्थजाणगाणं, ससमयपरसमयकुसलाणं एस करेमि पणामं, उज्झायाणं सुझाणझाईणं । भवियजणवच्छलाणं, सुत्तपयाणप्पसत्ताणं एस करेमि पणामं, साहूणं सिद्धिपहसहायाणं । संजमसिरिनिलयाणं, परमत्थणिबद्धलक्खाणं एस करेमि पणामं, सव्वण्णुपणीयपवयणस्साऽवि । saMsArasaraNarINaM'gi वग्गविस्सामथामस्स एस करेमि पणामं, समत्थतित्थयरकयपणामस्स । सुहकम्मोदयणिद्दलिय - विग्घसंघस्स संघस्स वंदामि ते पएसे, जम्मणनिक्खमणनाणनिव्वाणं । पत्तं जेसु जिणेहिं, कल्लाणनिहाणभूएहिं वंदामि सीलसोरभ भरविजियवरगुरूण सुगुरूण । भवभीयजंतुसरणे, चरणे कल्लाणकुलभवणे पुव्विं पि पणयजणवच्छलाण, संविग्गणाणरासीणं । कालाऽणुरूवकिरिया-कलावजुत्ताण थेराणं 266 / / 9390 / / // 9391 // / / 9392 / / // 9393 // // 9394 // / / 9395 / / // 9396 // // 9397 // / / 9398 / / // 9399 // // 9400 // // 9401 // // / 9402 // // 9403 // / / 9404 / / / / 9405 // / / 9406 // भुव्न्न्ण्तो॥ 9407 ॥ ॥ / 9408 // / / 9409 // / / 9410 // // 9411 // // 9412 // // 9413 // / / 9414 // / / 9415 / / // 9416 // // 9417 // // 9418 // // 9419 // / / 9420 // // 9421 // / / 9422 / / // / 9423 / / / / 9424 / / / / 9425 / / Page #274 -------------------------------------------------------------------------- ________________ य पामूलम्मि सम्मं, रम्मं धम्म पवज्जमाणेणं । सव्वं पच्चक्खेयं, पच्चक्खायं मए आसि पडिवज्जियव्वयं पुण, पडिवण्णं aha visessNviggo| तं चेव संपयं पुण, सविसेसतमं करेमि अहं . तत्थ पढमं पि सम्मं, मिच्छत्ताओ पडिक्कमित्ताणं । तह savisesatamama'haM, काउं सम्मत्तपडिवति तत्तो पडिक्कमित्ता, अत्त्त्थार्स्पाव्त्थान्न्गेहितो। विहियकसायनिरोहो, अट्ठमयट्ठाणपरिवज्जी परिचत्तपमायपओ, द्व्वाऽऽइचुक्क्मुक्क्प्द्दिब्ण्धो। जहसंभवंतसुहमा-'इयारपैसमयसोहिपरो पुणरुत्तुच्चरियाणुव्वओ य, कयसत्तखामणो धणियं । पुव्वुत्ताऽणसणक्कम-कयसव्वाऽऽहारपरिहारो नाणोवयोगपुव्वं, पैकिच्चं निच्चमेव व्द्द्द्ध्(त्त्त्त्)तो। पंचाऽणुव्वयरक्खा-परायणो सीलसाली य इंदियदमप्पहाणो, niccama'NiccA''ibhAvaNAparamo / साहेमि उत्तिमटुं, एवं कयकिच्चपडिवत्ती जीवियमरणाऽऽसंसप्पयोग-पडिवज्जणुज्जु(ज्ज)o मैमं । इहपरलोगाऽऽसंस-ppaogama'vi परिहरंतो य कयकामभोगविसया''-संसापरिवज्जणो प्स्म्रासी। पंडियमरणरणाऽवणि-विजयपडागागहणसुहडो पच्चक्खायतहाविह-पच्चक्खाणाऽरिहत्थसत्थो सो। तह कायव्वमिणं, ती पडिवण्णपवज्जियव्वो य नवनवतक्कालसमुच्छलंत-संवेगपयरिसगुणेण । appuvvamiva'ppANaM, पए पए परिकलंतो य समसत्तुमित्तचित्तो, समतणमणिलेढुकंचणो धीमं । पइखणविलसंतमणो-समाहिरसपयरिसमुवेंतो सोच्चा दळूणं भुंजिऊण, परिजिंघिऊण फासित्ता । अच्चंताऽसुंदरसुंदरे वि सद्दाऽऽइणो विसए arairaINama'karaNA, वत्थुसहावाऽवबोहजोगेण । सारयसरियाजलसुप्प-सन्तचित्तो महासत्तो गुरुदेवयापणामं, काउं उचियाऽऽसणट्टिओ चेव्। एसो स चंदवेज्झग-समओ त्ति मणे विचितेंतो निस्सेसकम्मदुमवण-विसेसपच्चलदवानलुत्थाणं । सम्मं धम्मज्झाणं, झाएज्जा तत्थ सो अहवा संपुण्णचंदवयणं, उवमाऽइक्कंतरूवलायण्णं । परमाऽऽणंदनिबंधण-ma'isayasayasamudayamayaM च cakkaM'kusakulisajjhaya-pAmokkha'kkhaMDalakkhaNadharaM'gaM / सव्वुत्तमगुणकलियं, सव्वुत्तमपुण्णरासिमयं सरयससिकरवलच्छ-छत्ततिगाऽसोगतरुतलनिलीणं । सिंहासणोवविटुं, दुंदुहिघणघणियनिग्घोसं dhammama'NahaM सदेवासुराए, परिसाए वागरेमाणं । सव्वजगजीववच्छल-ma'ciMtatamasattimAhappaM सत्तुवयारपवित्तं, smtthkllaannkaarnnm'vNjhN| सिवबुद्धबंभपमुहा'-भिहाणधेयं परेसि पि जुगवं सव्वं नेयं, निउणं नाणा मुणंतपासंतं । किर मुत्तिमंतधम्म, झाएज्ज जिणं जगपईवं अहवा तस्सेव जिणस्स, भगवओ तिहुयणस्स वि पमाणं । झाएज्ज सुयं दुहतावि-यंगिपीऊसवरिसंव जै पुण गेलण्णवसा, न हु सक्का एत्तियं भणेउं सो। असियाउस त्ति वंजण-पणगं पि मणम्मि झाएज्जा परमेट्ठिपंचगाओ, जायै एक्केक्कयं पि दुरियहरं । जै ता किमंग समगं, समगं पणगं न पावाणं परमेट्ठिपणगमेयं, कुणौ पयं मह मणे खणं जेण । साहेमि sakajjama'haM; इत्थं पत्थेज्ज य तयाणि भवजलहितरणपोओ, सुगैपहे रहवरो कुगैपिहणं । सग्गगमणे विमाणं, सिवपासाए य निस्सेणी परलोयपहे पाहेय-मेस क्ल्लान्न्व्ल्ल्रीक्ण्दो। दुक्खहरो सोक्खकरो, परमेट्रीणं नमोक्कारो पंचनमोक्कारसमा, अंते वच्चंतु नूण मह पाणा । जेण भवसंभवाणं, दुहाण सलिलंजलि देमि इय पंचनमोक्कारे, पणिहाणपरेण स्व्व्काल्ण्पि। भवियव्वं बुद्धिमया, किं पुण पज्जंतकालम्मि पासट्ठिएहिं अहवा, पढिज्जमाणं इमं नमोक्कारं । अवधारेज्जा एगग्ग-माणसो सबहुमाणं सो चंदावेज्झयआराहणाऽऽइ, संवेगजणगगंथे y। सम्मं अवधारेज्जा, निज्जामगजैपढिज्जंते वायाऽऽइउवहयगिरो, अच्वंतं आउरत्तपत्तो वा। bhAsiuma'saho अंगुलि-माऽऽईहिं करेज्ज सणं ति निज्जामणापरा ते वि, साहुणो तस्स उत्तिमट्ठस्स । आसण्णाऽऽसण्णतमं, हौं सुइसुहयसद्देणं jAva'jjavi लक्खिज्जइ, अंगोवंगाऽऽइसंगया उम्हा। उवउत्तमाणसा ताव, अप्पणो kheyama'gaNetA // 9426 // // 9427 // // 9428 // // 9429 // // 9430 // // 9431 // // 9432 // // 9433 // // 9434 // // 9435 // // 9436 // // 9437 // // 9438 // // 9439 / / // 9440 // // 9441 // // 9442 // // 9443 // // 9444 // // 9445 // // 9446 // // 9447 // // 9448 // // 9449 // // 9450 // // 9451 // // 9452 // // 9453 // // 9454 // // 9455 // // 9456 // // 9457 // // 9458 // // 9459 // // 9460 // // 9461 // कओ. Page #275 -------------------------------------------------------------------------- ________________ ऐनिज्झणं करेंता, गंथे स्ण्वेग्भाव्न्नाज्ञ्न्गे। पंचनमोक्कारं वा, पढंति aNavarayama'kkhaliyaM iTThama'saNaM व छुहिओ, सुसाउसीयलजलं व ऐतिसिओ। परमोसहं व रोगी, गेण्हइ बहुमण्णइ य सो तं इय अक्खंडविहीए, सारीरबलक्खए वि भावबलं । अवलंबिऊण धीरो, करेज्ज कालं पुरिससीहो आसण्णभाविभद्दो हु, जै परं कोइ किर महासत्तो । इत्थं कहियकमेणं, पुरिसो पाणे परिच्चयै इय पावजलणजलहर-समाए संवेगरंगसालाए । चउमूलद्दाराए, सोग्गइगमपउणपयवीए आराहणाए पडिदार-नवगमइए स्माहिलाभ्म्मि। भणियं चउत्थदारे, बीयं पडिवत्तिदारमिणं पडिवत्तिवओ वि कुओ वि, हेऊओ कहवि होज्ज से खोहो । इय तप्पसमनिमित्तं, सारणदारं णिदंसेमि संथारगट्टियस्स वि, कहं पि आराह्न्नुज्ज्य्स्साऽवि। दढधीसंघयणस्स वि, अभिलसियसुदुक्करस्साऽवि पयईए च्चिय परमं, स्ण्सारुव्वेय्मुव्व्ह्ण्त्स्स्। अच्वंतमुत्तरोत्तर-वड्ढंतसुहाऽऽसयस्साऽवि खमगस्स महामुणिणो, चिरभवदुच्चिण्णकम्मदोसेण । वायाऽऽइखोभओ वा, निसियणउव्वत्तणाऽऽइसु वा ऊरूद्र्सिर्क्र्स्व्न्न्-vynndsnn'cchiptttthipaamokkhe| अंगे कत्थ वि उडेज्ज, वेयणा झाणविग्घकरी तो गुणमणिपडहत्थो, हत्थं पौ व्व भिज्जए ख्म्गो। भिण्णो य भीमभवसायरम्मि सुइरंपरिब्भमै तं च तहा दळूण वि, निज्जामगसद्दमुव्वहतो वि । कुणै उवेक्खं जो किर, निद्धम्मो को तओ अण्णो निज्जावगसाहुगुणा, जे पुव्विं वण्णिया इहं आसि । तेसिं स होइ दूरे, खवगमुवेक्खेज जो मूढो तो तस्स चिगिच्छाजाण-एहि साहूहि अप्पणा चेव । vejjA''eseNa'havA, परिकम्मं होइ कायव्वं वायकफपित्तपमुहं, कारणमुवलक्खिऊण विय्न्नाए। फासुयदव्वेहि करेज्ज, झत्ति विज्झवणमुवउत्तो बत्थिअणुवासणतावणेहिं, आलेवसीयकिरियाहिं । अब्भंगणपरिमद्दण-पमुहेहिं चिगिच्छए खवगं जै तहवि असुहकम्मोदएण, वियणा न से उवसमेज्जा । अहवा तण्हाऽऽईया, परीसहा से उदिज्जेज्जा तो वेयणाऽभिभूओ, परिसहाऽऽईहिं vA vhijjNto। khavago अणप्पवसगो, ओहासेज्जा व पलवेज्जा संमुझंतो तो सो, तह कायव्वो जहाऽऽगमं ग्न्निन्ना। जह सम्मं संवेगा, पच्चाऽऽगयचेयणो होइ "को सि तुमं? किं नामो, कत्थ वससि को व संपयं कालो। किं कुणसि कह व अच्छसि, को वा हं" इय विचिण्तेसु। एवं सारेयव्वो, निज्जामगसूरिणा सयं ख्व्गो। साहम्मियवच्छल्लं, बहुलाभं मण्णमाणेणं : इय कुगइतिमिरदिणयर-पहाए स्ण्वेग्र्ण्ग्सालाए। चउमूलद्दाराए, सोग्गइगमपउणपयवीए आराहणाए पडिदार-नवगमइए समाहिलाभम्मि । भणियं चउत्थदारे, तैयमिणं सारणादारं अह सारियो वि खवगो, न जं विणा धीरिमं dhareuma'laM । धम्मुवएससरूवं, तं kavayaddArama'kkhemi दुस्सहपरीसहोहामियस्स, मज्जायमुज्झिउमणस्स । आगारिंगियकुसलो, खवगस्स वियाणिऊण गुरू विसरिसचेटुं णिज्जामणेक्क-निउणो विमुक्क्निय्किच्चो। निद्धाहिं महुराहिं, गिराहि अणुसासणं कुज्जा रोगाऽऽयंके सुविहिय!, निज्जिणसु परीसहे य धीब्लिओ। तो निव्वूढपइण्णो, मरणे आराहओ होसि तहा हत्थि व्व तुमं अवहत्थिऊण, आलाणखंभमिव मेरं । हत्थिवयत्थाणीए, गुरुणो वि य अवगणेऊण अंकुससरिसं अवधीरिऊण, तेसिंच सदुपदेसं पि। अंगपडिचारगे विह, नियगे वि परंमुहे ठविउं अच्चंतभत्तिकोऊ-हलाऽऽगयं पेच्छगं पि बहुलोगं । विपरंमुहिउ~ निरवज्ज-लज्जरज्जेंच तोडित्ता पडिबद्धरिद्धिकुसुमं, पत्तपरिग्गहपसोहियच्छायं । भममाणो सीलवणं, भंजिहिसि लहुं महाभाग! खंडिहिसि समीगिहभित्ति-संचयं लूरैस्ससि असेस्ण्। गुत्तिवईवग्गं पि हु, दलिहिसि सुगुणाऽऽवणस्सेणि नूणं न भद्द ! कुलसंभवो त्ति, इय ज्ञ्न्प्वाय्रेन्नूहि। अवगुंडिज्जिहिसि चिरं, स(ग)रिहिज्जसि बालगजणेण ॥ 9462 ॥ ॥ 9463 // // 9464 // // 9465 // // 9466 // // 9467 // // 9468 // // 9469 // // 9470 // // 9471 // // 9472 // // 9473 // // 9474 // // 9475 // // 9476 // // 9477 // // 9478 // // 9479 // // 9480 // // 9481 // // 9482 // // 9483 // // 9484 // // 9485 // // 9486 // // 9487 // / / 9488 // // 9489 // // 9490 // // 9491 // // 9492 // ||9493 // // 9494 // // 9495 // 268 Page #276 -------------------------------------------------------------------------- ________________ साहू पुव्वाऽणुभूयरायाऽऽइ-विहियसम्माणणाऽऽइयगुणाणं । चुक्किहिसि कुगैगड्डा-वडणेणं अह विणस्सिहिसि ॥ 9496 ॥ ता भद्द ! समीहियकज्ज-सिद्धिविग्घाउ विरमसु इमाउ। कंटगवेहुवमाउ, असमाहिपयाउ इण्हि पि ॥ 9497 ॥ तह खुड्डुकुमारो इव, तुमं पि अणुसरसु सम्मबुद्धीए । इण्डिं पि सुळु गाइय-मिच्चाइगीइयाअत्थं ॥ 9498 ॥ निव्वाहिया हु तुमए, कोडी वयणिज्जवज्जिएणेव । अहुणा कागणिनिव्वाहणे वि कीबत्तमुव्वहसि ॥ 9499 ॥ तिण्णो महासमुद्दो, तरियव्वं गोपयं तुहेयाणि । समैक्तो मेरू, परमाणू चिट्ठइ एत्तो ॥ 9500 ॥ ता धीर! धरस अच्चन्त-धीरिमं चयस कीव्प्यित्त्ण्। हरिणंकनिम्मलं निय-कुलं पि सम्मं विभावेस ॥ 9501 ॥ मल्लो व्व पेल्लिऊणं, पमायपरचक्कमेक्कहेलाए । एत्थेव पत्थुयत्थे, जहसत्तीए परक्कमसु ॥ 9502 ॥ परिभावेसु य पयईए, सुंदरतं तहाऽणुगामित्तं । भुज्जो य दुल्लहत्तं, धम्मगुणाणं अणग्घाणं ॥ 9503 ॥ तह सरसु खवग! जंतं, majjhammi cauvvihassa sNghss| वूढा महापइण्णा, अहयं आराहइस्सं ति ॥ 9504 ॥ को नाम भडो कुलजो, माणी थूलाइऊण जणमज्झे । जुज्झे पलाइआवडिय-मेत्तओ चेव अरिभीओ ॥ 9505 ॥ थूलाइऊण पुव्वं, माणी संतो priishaa'riihiN| आवडियमेत्तगो चेव, को विसण्णो भवै साहू ॥ 9506 ॥ थूलाइयस्स कुलयस्स, माणिणो रणमुहे वरं मरणं । न य लज्जणयं काउं, जावज्जीवं पि जणमज्झे ॥ 9507 ॥ समणस्स माणिणो उज्जयस्स, निहणगमणं पि हौ वरं । न य नियपइण्णभंगेण, इयरजणजपणं सहियं ॥ 9508 ॥ एक्कस्स कए नियजीवियस्स, को जंपणं करेज्ज न्रो। पुत्तयपोत्ताऽऽईणं, समरम्मि पलायमाणो व्व ॥ 9509 ॥ तह अप्पणो कुलस्स य, संघस्स य मा हु जीवियत्थी u। कुणसु जणे जंपणयं, जाणियजिणवयणसारो वि ॥ 9510 ॥ जै नाम तहाण्णाणी, संसारपवट्टणाए लेसाए। तिव्वाए वेयणाए, समाउला तह करिति धिर्ति ॥ 9511 ॥ किं पुण जइणा संसार-सव्वदुक्खक्खयं करेंतेण । बहुतिव्वदुक्खरसजाण-एण न धिई करेयव्वा ॥ 9512 ॥ तिरिया वि तोडपीडा-विहुरियदेहा वि गोन्न्पोय्ल्या। किं अणसणं पवण्णा, कंबलसंबला सुया न तए ॥ 9513 ॥ तुच्छतणू तुच्छबलो, पयईए चेव तुच्छतिरिओ य । अणसणविहिं पवण्णो, वेयरणी वानरो य तहा ॥ 9514 ॥ खुद्दो वि पिपीलियविहियतिव्ववियणो वि जायपडिबोहो । mAsaddhama'NasaNavihiM, पडिवण्णो कोसियो सप्पो ॥ 9515 ॥ जम्मन्तरजणणी कोसलस्स वग्घीभवम्मि ल्द्ध्सुई। तिरिया वि छुहावेयण-ma'gaNiya तह संठियाऽणसणे ॥ 9516 ॥ जै ता पसुणो वि इमे, aNasaNama'kariMsu थिरसमाहिपरा । ता नरसीहो वि तुमं, सुंदर! तं कीस न करेसि । / 9517 ॥ देवीदारेण तहो-वसग्गजोगे सुदंसणगिही वि। अवि maraNama'jjhavasio, पडिवण्णवया न उण चलिओ ॥ 9518 ॥ तह सव्वराइउस्सग्ग-जणियवियणं sutivvm'gnnNto। चंडावडिंसयनिवो, सुगई पत्तो अचलसत्तो । / 9519 ॥ गोठे पायोवगओ, सुबंधुणा gomae pliviymmi| डझंतो चाणक्को, पडिवण्णो उत्तमं अटुं ॥ 9520 ॥ इय जै गिहिणो वि तहा, अक्खलियसमाहिणो अहिग्य्त्थे। जाया तुमं पिता समण-सीह ! तं कुणसु सविसेसं ॥ 9521 ॥ मेरु व्व निप्पकंपा, अक्खोभा सायरो व्व गंभीरा । धीमंतो सप्पुरिसा, होंति mahallAva''vaIsuM पि ॥ 9522 ॥ धीरा विमुक्कसंगा, आयाऽऽरोवियभरा अप्रिक्म्मा। giripabbhArama'igayA, बहुसावयसंकडं भीमं । / 9523 ॥ धीधणियबद्धकच्छा, समयुत्तविहारिणो suhshaayaa। साहिति उत्तिमटुं, sAvayadADhaM'taragayA वि ॥ 9524 ॥ भालुंकीए अकरुणं, खज्जंतो घोरवेयणड्ढो वि। आराहणं पवण्णो, झाणेण अवंतिसुकुमालो ॥ 9525 ॥ मुग्गिल्लगिरिम्मि सुकोसलो वि, सिद्धत्थदैयओ भयवं । वग्घीए खज्जतो, पडिवण्णो उत्तिमं अटुं ॥ 9526 ॥ पडिमाए ठिओ सीसे, दिएण पज्जालियम्मि ज्ल्न्न्म्मि। भयवं गयसुकुमालो, पडिवण्णो उत्तिमं अटुं ॥ 9527 ॥ एवं चिय भयवं पि हु, कुरुदत्तसुओ ठिओ य प्द्दिमाए। साएयनयरबाहिं, गोहरणे कुढियदिण्णग्गी ॥ 9528 ॥ उद्दायणरायरिसी, उक्कडविसवेयणापरद्धो वि। अविगणियदेहपीडो, पडिवण्णो उत्तिमं अटुं ॥ 9529 ॥ नावाओ पक्खित्तो, गंगामज्झे अमुज्झमाणमणो । आराहणं पवण्णो, अंतगडो अण्णियापुत्तो ॥ 9530 ॥ चंपाए मासखमणं, करित्तु गंगातडम्मि तण्हाए । घोराए धम्मघोसो, पडिवण्णो उत्तिमं अटुं ॥ 9531 ॥ 29 Page #277 -------------------------------------------------------------------------- ________________ रोहीडयम्मि सण्णी, हओ वि कुंचेण ख्ण्द्ग्कुमारो। तं veyaNama'hiyAsiya, पडिवण्णो उत्तमं अट्ठ हत्थिणपुर कुरुदत्तो, सिंबलीफाली व दोन्नीम्ण्त्म्मि। डज्झतो अहियासिय, पडिवण्णो उत्तमं अट्ठ वसहीए पलिवियाए, रिट्ठाऽमच्चेण उसभसेणो वि । आराहणं पवण्णो, सह परिसाए कुणालाए तह वरखुड्डगो वि हु, पाओवगओ सिलायले तत्ते । आराहणं पवण्णो, मयणं व विलीयमाणो वि chiNNa'ddhANe सरिया - जलम्मि सवसे वि त्न्न्ह्क्य्दाहो। धणसम्मु खुड्डुगो वि हु, अहयसमाही दिवं पत्तो समकालमसयपिज्जंत-देहरुहिरो वि सुमणभद्दमुणी । तदवारणेण सम्मं, अहियासितो दिवं पत्तो यज्जो वि महरिसी, सीसाऽऽवेढेण niggaya'cchI वि । तह कह वि samAhima'kAsi, झत्ति जाओ jahaM'tagaDo भगवं पि महावीरो, बारसवासाइं विसहए सम्मं । विविहोवसग्गवग्गं, तेलोक्केक्कल्लमल्लो वि कच्छुजरसाससोसा'-bhattacchaMda'cchikucchiviyaNAo / भयवं सणकुमारो, अहियासइ सत्त वाससए अरिहण्णओ वि भयवं, पच्चाऽऽगयचेयणो जणणिवयणा । सुकुमालयाए तणुणो, अखमो चरिडं चिरं चरणं पायोवगओ धीरो, तत्तसिलाए मुहुत्तमेत्तेणं । सहसा विलीणदेहो, कालगओ गुरुसमाहीए हेमं रत्तीए, अपाठयंगा तवस्सिणो लूहा। purapavvayaM'tarapahe, आगासे संठिया पडिमं 1 किं न सुया ते सुंदर !, चौरो सिरिभद्दबाहुणो सीसा। सीएण विचेदूंगा, समाहिणा तह गया सुगई किं न सुया ते तैया, भगवंतो कुंभकारकडनयरे । खंदगसूरिविणेया, समाहिपत्ता महासत्ता दंडगिरणो उवरोहण, पावेण पालगदिएण । आराहणं पवण्णा, पीलिज्जंता वि जंतेण तह कालवेसियमुणी, अरिसारोगेण तिव्ववियणो वि । tegicchama'NicchaMto, विहरंतो मुग्गसेलपुरं पत्तो तत्थट्ठियभगिणि-दिण्णारिसोसहेऽहिगरणं ति । भत्तं पच्चक्खित्ता, विवित्तदेसे ठिओ पडिमं तिव्वसडिभसियालीए, खिक्खियंतीए खज्जमाणो वि । आराहणं पवण्णो, देवाणुपिया तह महप्पा तह सावत्थपुरीए, जियसत्तुसुओ कुमारभावम्मि । पव्वइयो भद्दमुणी, विहरंतो कहवि वेरज्जे रायपुरिसेहिं पणिहित्ते, गेण्हिडं आहणित्तु तच्छित्ता । खयखित्ततिक्खखारो, डब्भेहि य वेढिउं मुक्को सुकंतरुहिरखयखुत्त-डब्भतणजणियतिक्खदुक्खो वि। sammama'hiyAsamANo, समाहिणा चेव कालगतो तिक्खुग्गतुंडलग्गिर - समकालपिवीलियापरद्धो वि । भयवं चिलाइपुत्तो, पडिवण्णो उत्तिमं अट्ठ गुरु पक्खवायविहिया - णुसासणासवणजणियकोवेण । गोसालएण सहसा, मुक्काए तेउलेसाए पलयाऽनलतुल्लाए, डज्झन्तो वि हु मुणी सुनक्खत्तो । आराहणं पवण्णो, एवं सव्वाणुभूई वि तह सुंदर ! किं तुमए, न सुओ सो द्ण्द्द्नामन्न्गारो। उग्गतवो गुणरासी, खंतिखमो जो किर महप्पा जउणावंकुज्जाणे, बाहिं महुरापुरीए नितेणं । आयाविंतो दठ्ठे, दुट्ठेणं जउणनरवइणा अकुसलकम्मुदउब्भव-कोवेण सिरम्मि निठुरफलेण । पहओ तब्भिच्चेर्हि, पत्थररासीकओ सहसा अह तह वि तेण मुणिणा, समाहिणा अहह ! कहवि तह सहियं । जह खवियकम्मकवओ, अंतगडो केवली जाओ । / 9559 ॥ किं वा कोबिनिवासि - जण्णदत्तस्स माहणस्स सुओ। सुणिओ न सोमदेवो, तब्भाया सोमदत्तो य सिरिसोमभूइमुणिणो, पासे सम्मं पवण्णसामण्णा । संविग्गा गीयत्था, जाया ते अह विहरमाणा उज्जेणीसंकंताण, जणणिजणयाण बोहणणिमित्तं । पासम्मि गया तत्थ य, दिया वि वियडं किर पिबंति तो दव्वं तरजुत्तं, मुणीण सण्णायगेहि किर वियडं । दिण्णं अण्णे अण्णा-णओ य वियडं चिय भांति पीयं च तं विसेसं, अयाणमाणेहिं तेहिं साहूहिं । जाया य वियडविहुरा, tada'vagame मुणियपरमत्था चितेंति ही ! अकज्जं, कयं ति एयं महापमायपयं । इय वेरग्गा भत्तं, पच्चक्खिय ते महाधीरा । / 9557 ॥ / / 9558 / / / / 9560 // // 9561 // / / 9562 // // 9653 // / / 9564 // / / 9565 // // 9566 // / / 9567 / / गम्मि नईतीरे, सुविस्ण्त्थुल्क्त्त्त्थ्कूद्दुव्रिम्मि। पाओवगया य अकाल- वरिससरिपूरहीरंता जलहिगया जलचरभक्खणे वि उच्छल्लणाऽऽइदुत्थे वि । सम्मं समाहिपत्ता, अचलियसत्ता दिवं पत्ता 200 / / 9532 / / / / 9533 // / / 9534 / / / / 9535 / / // 9536 // / / 9537 / / / / 9538 / / / / 9539 // / / 9540 / / // 9541 / / / / 9542 / / // 9543 // // 9544 // / / 9545 / / // 9546 // / / 9547 / / / / 9548 / / // 9549 // / / 9550 / / / / 9551 / / / / 9552 / / / / 9553 // / / 9554 / / / / 9555 / / / / 9556 // Page #278 -------------------------------------------------------------------------- ________________ जै ता एए एवं, असहाया तिव्ववेयणड्ढा वि। accatama'paDikammA, पडिवण्णा उत्तिमं अटुं ॥ 9568 ॥ किं पुण अणगारसहायएण, कीरंतयम्मि परिकम्मे । संघे य समीवत्थे, आराहेउं न सक्केज्जा ॥ 9569 ॥ jiNavayaNama'mayabhUyaM, महुरं कण्णसुहयं सुणतेण । सक्को हु संघमझे, साहेउं उत्तिमो अट्ठो ॥ 9570 ॥ तह नारयतिरिएसुं, माणुसदेवत्तणेसु य ठिएणं । जं पत्तं सुहदुक्खं, तं तह चिन्तेसु तच्चित्तो ॥ 9571 ॥ नरएसु वेयणाओ, सीउण्हकयाओ भुविय्प्पाओ। कायनिमित्तं पत्तो, अणंतखुत्तो सुतिक्खाओ ॥ 9572 ॥ जै दगवारगमाणं, अयपिंडं कोइ पक्खिवे नरए । उण्हे bhUmima'patto, निमिसेण तओ विलीएज्जा ॥ 9573 ॥ तह चेव तप्पमाणो, पज्जलियो सीय्न्र्य्प्क्खित्तो। सो च्चिय bhUmima'patto, निमिसेण सडेज्ज अयपिंडो ॥ 9574 ॥ जं सूल्कूद्द्साम्लि-वेय्र्न्निक्ल्ण्ब्वालुयाऽसिव्न्ने। नरए लोहंगारे, खाविज्जंतो दुहं पत्तो । ॥ 9575 ॥ भज्जिययं पिव जं भज्जिओ सि जं गालिओ सि रसियं वा । जंकप्पियो सि वल्लूर यं व चुण्णंव चुण्णिकओ ॥ 9576 ॥ तलिओ तत्तकवल्लिहि, जं च कुंभीहिं पक्कओ जं वा। भिण्णो भल्लीहिं फलेहि, फालिओ तं vicitesu ॥ 9577 // tiriesu ya chuhtnnhunnh-siiysuulN'kusN'kdmnnkyN| वहबंधमरणजणिय, धणियं चिंतेसुतं दुक्खं ॥ 9578 ॥ पियविरहे अप्पियसंगमे य मणुयत्तणम्मि जं दुक्खं । धणहरणदारधरिसण-दारिद्दोवद्दवकयं च ॥ 9579 ॥ खंडणमुंडणताडण-जररोगवियोगसोगसंतावं । सारीरमाणसं तदुभयं च सम्मं विचितेसु ॥ 9580 ॥ आणाऽभियोगपरिभव-ईसाऽमरिसाऽऽइ माणसं दुक्खं । देवेसुचवणचिंता-वियोगविहुरेसु चितेसु ॥ 9581 ॥ किंचसहसा परियाणिय चवण-चिंधं विहुरो सुरो विचिंतेइ । विरहाऽऽउरतरलच्छो, tama'maralacchiM नियच्छंतो ॥ 9582 ॥ वसिउं निच्चुज्जोए, सुरलोए सुर्हिप्रिम्ल्ग्घ्विए। निवसिस्सं गब्भहरे, duggaMdhamahaM'dhayArammi // 9583 // वसिऊण य पूइपुरीस-रुहिररसासुइनिब्भरे गब्भे । saMkoDiyaMgamaM'go, नीहं कह कडिकुडिच्छाओ ॥ 9584 ॥ तह नयणाऽमयवुट्टि, दटुं सुरसुंदरीण मुहचंदं । हा! हत्थं नारीणं, मयनियडिघुडुक्कियं वयणं ॥ 9585 ॥ रमिउं सुररमणीओ, सोमालसुयं व ब्ण्धुर्ण्गीओ। नारिं पगलंताऽसुइ-घट्टीसरिच्छं कह रमिस्सं ॥ 9586 ॥ दुग्गंधमणुयतणुपरि-मलाउ दूरं पुरा प्लाय्ण्तो। तं नरदेहं पूइं, पत्तो कत्तो पलाइस्सं ॥ 9587 ॥ न कयं दीणुद्धरणं, न कयं धम्मियजणम्मि वच्छल्लं । हिययम्मि वीयराओ, न धारिओ हारिओ जम्मो ॥ 9588 ॥ न कया य मए महिमा, जिणक्लाणेसु सुकयक्ल्लाणा । मंदरगिरिनंदीसर-माऽऽईसु न सिद्धकूडेसु ॥ 9589 ॥ विसयविसमुच्छिएणं, mohatamaM'dheNa वीयरागाणं । वयणाऽमयं न पीयं, सुरजम्मं हा! मुहा नीयं ॥ 9590 ॥ दलै व जलै व चलैव, हिययं पीलिज्जइ व भिज्जिव्। चिंतिय सुरविहवसिरिं, घट्टै व तडत्ति फुट्टै व ॥ 9591 ॥ भवणं भवणाउ वणं, वणाउ सयणाउ sayaNama'lliyai / तत्तसिलायलघोलिर-मच्छो व्व रई न पावेइ ॥ 9592 ॥ तं भभियं तं रमियं, तं हसियं तं पियाहिं सह वसियं । हा! कत्थ पुणो दच्छं, इय पलवं झत्ति विज्झाइ ॥ 9593 ॥ इय चवणसमयभयविहुर-विबुहविसमंदसं नियंताणं । मोत्तुं धम्मं धीराणं, किं व हिययम्मि संठाउ ॥ 9594 ॥ eyama'NaMtaM दुक्खं, चउगइगहणे परव्वसं सोढुं । तत्तो अणंतभागं, सहसु इमं sammama'ppavaso / // 9595 // किं च तहणंतखत्तो. आसी तण्हा भवम्मि तारिसिया । जंपसमेउं सव्वे, नैजलनिहिणो विन तरेज्जा ॥ 9596 ॥ आसी अणंतखुत्तो, संसारे ते छुहा य तारिसिया । जंपसमेउं सव्वो, पोग्गलकाओ वि न तरेज्जा ॥ 9597 ॥ जै तारिसिया तण्हा, छुहा य अवसेण ते तया सोढा । धम्मो त्ति इण्हि सवसो, कहमेयाओ न सहसि तुमं ॥ 9598 ॥ सुइपाणएण अणुसट्ठि-भोयणेण य सया उव्वगहियो । झाणोसहेण तिव्वं पि, वेयणं अरिहसे सोढुं ॥ 9599 ॥ अरिहंतसिद्धकेवली-पच्चक्खं सव्वसंघसक्खिस्स । पच्चक्खाणस्स कयस्स, भंजणाउ वरं मरणं ॥ 9600 ॥ जै ता कया पमाणं, अरिहंताऽऽई भवेज्ज खवग! तए । ता tassakkhiyama'rihasi, पच्चक्खाणं न भंजेउं ॥ 9601 ॥ 1. नीहं - निःसरिष्यामि, Page #279 -------------------------------------------------------------------------- ________________ सक्खिकयरायहीलण-माऽऽवहै नरस्स जह महादोसं । तह जिणवराऽऽइआसा-यणा वि म्ह्दोस्माऽऽव्हि॥ 9602 ॥ न तहा दोसं पावै, paccakkhANama'karittu काल्गो। जह भंजणाउ पावै, तस्सेव अबोहिबीयकयं ॥ 9603 ॥ संलेहणापरिस्सम-मिमं कयं दुक्करं च सामण्णं । मा अप्पसोक्खहेडं, तिलोगसारं विणासेहि ॥ 9604 ॥ धीरपुरिसपण्णत्तं, सप्पुरिसनिसेविअंइमं घेत्तुं । धण्णा निरवेयक्खा, संथारगया विवज्जंति ॥ 9605 ॥ इय पण्णविज्जमाणो, सो पुव्वं जायसंकिलेसो वि। विणियत्तो तं दुक्खं, पासी परदेहदुक्खं च ॥ 9606 ॥ इय माणधणस्स महिड्ढियस्स, उस्सग्गियं भवे कवयं । अववाइयं पि कवयं, आगाढे होइ कायव्वं ॥ 9607 ॥ इय गुणमणिरोहणगिरि-धराए स्ण्वेग्र्ण्ग्सालाए। चउमूलद्दाराए सोग्गइगमपउणपयवीए ॥ 9608 ॥ आराहणाए पडिदार-नवगमइए स्माहिलाभ्म्मि। भणियं चउत्थदारे, कवयं ति चउत्थपडिदारं ॥ 9609 ॥ अह parakajja'bbhujjaya-निज्जामयगुरुगिराए क्य्क्वो। जं कुणै तं इयाणि, समयादारेण दंसेमि ॥ 9610 ॥ अतिनिविडकवयजुत्तो, सुहडो व्व झडत्ति आरुहेऊण । निययपइण्णाकुंजर-माऽऽराहणरणमुहम्मि ठिओ ॥ 9611 ॥ उच्छालियौच्छाहो, पासत्थपढंतसाहुबंदीहिं । वेरग्गगंथवायण-रणतूररवेण कयहरिसो... ॥ 9612 ॥ संवेगपसमनिव्वेय-पमुहदिव्वाऽऽउहप्पभावेण । निद्धाडितो उब्भडाट्ठमयट्ठाणसुहडोलि ॥ 9613 ॥ हासाऽऽइछक्कदक्कंत-करिघडं उब्भडं पि विह्द्द्ण्तो। पडिखलमाणो इंदिय-तरंगथद्रं पयतं ॥ 9614 ॥ दुस्सहपरिसहपाइक्क-cakkama'ccukkaDaM पि विजयंतो । मोहमहारायं पिहु, निहणंतो तिजयदुज्जेयं ॥ 9615 ॥ खवगो पडिचक्कजया, पाविय्निर्व्ज्ज्ज्य्ज्स्प्द्दागो। सव्वत्थ अपडिबद्धो, उवेइ सव्वत्थ समभावं ॥ 9616 ॥ सव्वेसु दव्वपज्जव-विहीसु निच्वं म्म्त्त्दोस्ज्द्धो। विप्पणयदोसमोहो, उवेइ सव्वत्थ समभावं ॥ 9617 ॥ संजोगविप्पओगेसु चयै i8सु वा अणिढेसु । रइअरइऊसुगत्तं, हरिसं दीणत्तणं च तहा ॥ 9618 ॥ मित्तेसु य नाईसु व, सीसे साहम्मिए कुले वा वि। रागं वा दोसं वा, पुव्वुप्पण्णं पि सो चयै ॥ 9619 ॥ भोएसु देवमाणुस्सएसु न करेइ पत्थणं ख्वो। मग्गो विराहणाए, भणिओ विसयाऽभिलासो जं ॥ 9620 ॥ i8सु अणिढेसु य, सद्दप्फरिसरसरूवगंधेसु । इहपरलोए जीविय-मरणे माणाऽवमाणेसु ॥ 9621 ॥ सव्वत्थ निव्विसेसो, होइ तगो रागदोसरहियप्पा । खवगस्स रागदोसा, जमुत्तमटुं विराहेंति ॥ 9622 ॥ एवं savva'tthesu वि, समभावं उवगओ विसुद्धप्पा । मेत्ति करुणं मुइयं, उवेइ खवगो उवेहं च ॥ 9623 ॥ तत्थ समत्थजिएसं. मित्तिं करुणं किलिस्समाणेसु । मुइयं guNA'hieK, अविणेयजणेसु य उवेहं ॥ 9624 ॥ दंसणनाणचरितं, तवं च विरियं समाहिजोगं c। तिविहेणुवसंपज्जिय, सव्वुवरिलं कम कुणै ॥ 9625 ॥ इय कुनयकुरंगयवग्गुराए, स्ण्वेग्र्ण्ग्सालाए। चउमूलद्दाराए, सोग्गइगमपउणपयवीए ॥ 9626 ॥ आराहणाए पडिदार-नवगमइए समाहिलाभम्मि । भणियं चउत्थदारे, समया पंचमपडिदारं ॥ 9627 ॥ समयापरायणेण वि, असुहज्झाणं विहाय सज्झाणे । जइयव्वं खवगेणं ति, झाणदारं निदंसेमि ॥ 9628 ॥ जियरागो जियदोसो, जींदिओ जियभओ जियकसाओ । अरैरैमोहमहणो, कयभवदुममूलनिद्दहणो ॥ 9629 ॥ अट्टं रोदं च दुवे, झाणाई दुहमहानिहाणाई । निउणमईए समयाउ, बुज्झिऊणुज्झिऊणं च ॥ 9630 ॥ धम्मं चउप्पयारं, सुकं पि चउव्विहं किलेसहरं । संसारभमणभीओ, झायै झाणाई सो दोण्णि । / 9631 ॥ न परीसहेहिं संताविओ वि, झाएज्ज अट्टरोद्दाई । सुठ्ठवहाणविसुद्धं पि, जेण एयाई नासिति ॥ 9632 ॥ अमणुण्णसंपयोगे, मणुण्णविगमम्मि वाहिविहुर्ते। परैड्ढिपत्थणम्मि य, अट्टं चौहा जिणा बेंति । / 9633 ॥ हिंसाऽलियचोरिक्काऽण-बंधि सार्क्ख्न्नाऽन्न्ब्ण्धिच्। तिव्वकसायरौहं. रुदं पिचउन्विहं अहवा ॥ 9634 ॥ कामाऽणुरंजियं अर्द्ध, रोदं हिंसाऽणुरंजियं । धम्माऽणुरंजियं धम्मं, सुकं झाणं निरंजणं ॥ 9635 ॥ अट्टे चउप्पयारे, रुद्दम्मि चउव्विहम्मि जे भेया। ते सव्वे परिजाणइ, संथारगओ खवगसाहू ॥ 9636 ॥ तो भावणाहिं भाविय-चित्तो झाएइ धम्मवरझाणं । चौहा वि नाणदंसण-चरित्तवेरग्गरूवाहिं ॥ 9637 ॥ 202 Page #280 -------------------------------------------------------------------------- ________________ पढमं आणाविचयं, विपाकविचयं अवायविचयं च । संठाणविचयमेवं, धम्मज्झाणे झियाइ मुणी ॥ 9638 ॥ pauNama'Navajjama'Nuvama-ma'NA''inihaNaM mahatthama'vahatthaM / hiyama'jiyama'vitaha-ma'virohama'mohamohaharaM // 9639 // गंभीरजुत्तिगरुयं, suisuhayama'vahiyaM महाविसयं । निउणं jiNANa''mANaM, चितेइ अचिंतमाहप्पं ॥ 9640 ॥ इंदियविसयकसायाऽऽसवाऽऽइ-किरियासु वट्टमाणाणं । नरयाऽऽइभवाऽऽवासे, विविहाऽवाए विचिंतेज्जा ॥ 9641 ॥ मिच्छत्ताऽऽइनिमित्तं, सुहाऽसुहं प्यित्थीपेसाई। कम्मविवागं चिंतेइ, तिव्वमंदाऽणुभावं सो ॥ 9642 ॥ paMca'sthikAyamaiyaM, logama'NA''inihaNaM jiNa'kkhAyaM / tivihama'hologA''I, दीवसमुद्दाऽऽइ चिंतेइ ॥ 9643 ॥ होइ य झाणविरमे, niccm'nniccaa''ibhaavnnaa'nnugo| ताओ य सुविहियाणं, पवयणविहिणा पसिद्धाओ ॥ 9644 ॥ एयं समैक्कतो, धम्मज्झाणं जया भवै ख्वो। तत्तो झायै सुक्वं, चउभेयं सुद्धलेसागो ॥ 9645 ॥ बिंति पुहत्तवियकं, सवियारं जिणवरा पढमसुक्कं । बीयं सुक्कज्झाणं, एगत्तवियक्कमवियारं ॥ 9646 ॥ सुहुमकिरियानियट्टि, सुक्कज्झाणं भणंति तैयं तु । vocchiNNakiriyama'ppaDi-वाइक्कं खु चउत्थं पि ॥ 9647 ॥ पिहु वित्थरो त्ति भण्णइ, वित्थयभावो भवे पुहत्तं ति । वित्थरओ तक्कयई, चिंतयै तो वियकं ति ॥ 9648 ॥ किह वित्थरओ भण्णइ, परमाणुजियाऽऽइएगदव्वमि । उप्पायट्ठीभंगा, मुत्ताऽमुत्ताऽऽइपज्जाया ॥ 9649 ॥ तेसिं जं अणुसरणं, नयभेएहिं बहुप्पयारेहिं । होइ वियक्को त्ति सुयं, तो पुव्वसुयाऽणुसारेणं ॥ 9650 ॥ विचरणं होइ विचारो, गमणं अण्णोण्णपज्जवेसुं तु । संकमणं अत्थवंजण, को अत्थो वंजणं किंवा ॥ 9651 ॥ दव्वं तु होइ अत्थो, वंजणं होअक्खरं तु नामं च । जोगो य मणाऽऽईओ, अंतरभेएसु एएसु ॥ 9652 ॥ जं saMcaraNa'NNoNNe, सो नियमा भण्णए वियारो त्ति । सह तेण वियारेणं, तो सवियारं पढमसुक्कं ॥ 9653 ॥ अहुणेगत्तवियकं, एगत्तं नाम एगपज्जाये । उप्पायठिईभंगाऽऽइ-याणं जं होइ एगयरे ॥ 9654 ॥ होइ वियकं ति सुयं, पुव्वगयं तेण तं वियकं ति। न वि धरै jama'NNaNNe, वंजणात्थे व जोगे वा - ॥ 9655 ॥ तो भण्णइ अवियारं, निक्कंपं तं निवायदीवो व्व्। बियसुक्कमेव भणियं, egattaviyakkama'viyAraM // 9656 // सुहमम्मि कायजोगे, केवलिणो होइ सुहमकिरियं तु । akIriyama'ppaDivAI, सेलेसीए चउत्थमिणं ॥ 9657 ॥ एयं कसायजुज्झम्मि, होइ खवगस्स आउहं झाणं । झाणविहुणो ण जिणइ, जुझं व निराऽऽउहो सुहडो ॥ 9658 ॥ इय झायंतो खवओ, जइया vottuma'samatthao होइ । तैया निज्जवगाणं, साऽभिप्पायप्पयडणत्थं ॥ 9659 ॥ हुंकारंजलिभमुहंगुलीहिं, अच्छीविकूणणेणं वा । सिरचालणपमुहेहि य, लिंगेहि निदंसइ सण्णं ॥ 9660 ॥ तो पडियरगा खवगस्स, देंति आराहणाए उवयोगं । जाणंति सुयरहस्सा, कयसण्णा तस्स माणसियं ॥ 9661 ॥ इय समभावमुवगओ, तह झायंतो पसत्थयं झाणं । लेसाहिं विसुझंतो, गुणसेढिं सो समारुहै ॥ 9662 ॥ इय धम्मसत्थमत्थयमणीए, संवेगरंगसालाए । चउमूलद्दाराए, सोग्गइगमपउणपयवीए ॥ 9663 ॥ आराहणाए पडिदार-नवगमइए समाहिलाभम्मि । भणियं चउत्थदारे, छटुं झाणं ति पडिदारं ॥ 9664 ॥ लेसाविसेसौ च्चिय, सुहासुहगईओ झाणजोगे वि। जायंति जेण तम्हा, लेसादारं निदंसेमि ॥ 9665 ॥ किण्हाऽऽइकम्मदव्याण, विविहरूवाण सण्णिहाणेण । पयईए निम्मलस्स वि, फालिहमणिणो व्व जीवस्स jNbuuphlbhkkhgpuris-छ्क्क्प्रिन्नाम्भेय्स्ण्सिद्धो। हिंसाऽऽइभावभेओ, भण्णइ लेस त्ति परिणामो ॥ 9667 ॥ तथाहिएगम्मि वणनिगुंजे, परिब्भमंतेहिं छहिं उ पुरिसेहिं । gayaNaM'gaNa'ggagavisaNa-कए व्व उड्ढं पवड्ढतो ॥ 9668 ॥ चक्कलविसालमूलो, supkkphlbhrnmNtsaahggo| पसरियबहुप्पसाहो, समंतओ गुच्छसंछइओ ॥ 9669 ॥ तह पैगुच्छं पेच्छिज्ज्-मान्न्प्रिपिक्क्सुर्स्फार्फ्लो। पवणछडच्छोडणझडिय-पडियफलफुल्लतलभूमी ॥ 9670 ॥ एक्को जंबूरुक्खो भुक्खाए खामकुक्खिकुहरेहिं । दिट्ठो अदिट्ठपुव्वो, पच्चक्खं कप्परुक्खो व्व ॥ 9671 ॥ तो जंपिउं पयत्ता, परोप्परं ते जहा अहो! एसो। संपाविओ सपण्णेहि, पायवो कह वि अम्हेहि ॥ 9672 ॥ 273 Page #281 -------------------------------------------------------------------------- ________________ ता एह महातरुणो, इमस्स अमओवमाणि एयाणि । खामो खणं फलाई, एवं हौ त्ति किन्तु कहं अह तत्थेक्को जंपइ, आरुहमाणाण जीवसंदेहो । तो छिदिऊण मूले, पाडेउं ताहे भक्खामो बीओ बेइ किमिमिणा, तरुणा सव्वंगिएण छिन्न्न्नेन्न्। छिंदह महल्लसाहं, एकं तइओ पुण पसाहं गोच्छे बेइ चउत्थो, पंचमओ भणइ भुंजह फलाइं । छट्ठो भणइ सयं चिय, पडिए भूमीए भक्खामो दिटुंतस्सोवणओ, जो भणइ तत्थ छिदिमो मूला । सो वट्टै कण्हाए, साहाछिंदावगो य नरो । नीलाए लेसाए, पसाहछिंदावगो कवोयाए । गोच्छच्छेदुवएसी, वट्टै पुण तेउलेसाए तग्गयफलगाही पुण, पम्हाए वट्टै य सुक्काए । सयमेव धरणिणिवडिय-फलगहणुवएसदाणपरो अह वा गामविलुपग-छच्चोरा ताण जंपए एगो । दुपयं चउप्पयं वा, जं पासह हणह तं सव्वं बीओ य माणुसाइं, पुरिसे च्चिय तैयओ हणावेइ । सत्थकरे उ चउत्थो, पंचमगो पहरमाणे उ छट्ठो भणेइ तुम्हे, एक्कं ता हरह निद्दया दविणं । अण्णं मारेह जणं, अहह ! महापावमेयं ति ता मा करेह एवं, दविणं चिय लेह जं चए पत्ते । तुम्ह पुण हवै एयं, उवसंहारो इमो तेसिं .... वट्टै सो कण्हाए, जो जंपइ हणह सव्वगामं ति । एवं कमेण सेसा, जा चरिमो सुक्कलेसाए किण्हा नीला काऊ, लेसाओ तिण्णि अप्प्स्त्थाओ। चयसु सुविसुद्धकरणो, saMvegama'NuttaraM पत्तो तेऊ पम्हा सुक्का, लेसाओ तिण्णि सुप्प्स्त्थाओ। उवसंपज्जसु कमसो, saMvegama'NuttaraM पत्तो परिणामविसुद्धीए, लेसासुद्धी उ होइ जीवस्स । परिणामविसुद्धी पुण, मंदकसायस्स नायव्वा मंदा होंति कसाया, बाहिरदव्वेसु संगरहियस्स । पावै लेसासुद्धि, तम्हा देहाऽऽइसु असंगो जह तंदुलस्स कुंडय-सोही सतुसस्स तीरै न काउण्। तह जीवस्स न सक्का, लेसासोही ससंगस्स उक्कोसाऽऽइठाणेसु, सुद्धलेसाण वट्टमाणो सो। कालं करेज्ज जै ता, तारिसमाऽऽराहणं लहै ता लेसासुद्धीए, जत्तो नियमेण होइ काय्व्वो। जल्लेसो मरै जिओ, तल्लेसेसुं तु उववज्जे लेसाऽईयं तु गतो, परिणामं naanndNsnnsmggo| akkhayasokkhasamiddhi, पावै सिद्धिं धुयकिलेसो इय समयसिंधुवेलोवमाए, स्ण्वेग्र्ण्ग्सालाए। चउमूलद्दाराए, सोग्गइगमपउणपयवीए आराहणाए पडिदार-नवगमइए स्माहिलाभ्म्मि। भणियं चउत्थदारे, लेसा सत्तमपडिदारं लेसाविसुद्धिमाऽऽरोहिऊण, आराहणं ख्म्ग्साहू। जं पाउणै तमेत्तो, फलदारेणं निदंसेमि आराहगो य तिविहो, उक्कोसो मज्झिमो जहण्णो y। लेसादारेण फुडं, वोच्छामि विसेसमेयस्स सुक्काए लेसाए, ukkosagamaM'sagaM परिणमेत्ता । जो मरै सो हु नियमा, उक्कोसाऽऽराहगो होइ जे सेसा सुक्काए, अंसा जे आवि पम्हलेसाए । ते पुण जो सो भणिओ, मज्झिमओ वीयरागेहि तेउलेस्साए जे, अंसा अह ते उ जो प्रिन्न्मित्ता। मरै तओ वि हु नेओ, जहण्णआराहगो एत्थ एसो पुण सम्मत्ताइ-संगओ चेव होइ विन्न्न्नेओ। न हु लेसामित्तेणं, तं jama'bhavvANa वि सुराणं एवं च केई उक्कोस-गाए आराहणाए नीसेसे। खविऊणं कम्मसे, सिद्धि गच्छंति विहुयरया अह मज्झिममाऽऽराहण-माऽऽराहिय साऽवसेसकम्मंसा । सुविसुद्धसुक्कलेसा, भवंति लवसत्तमा देवा कप्पोवगा सुरा जं, अच्छरसहिया सुहं अणुभवंति । तत्तो अणंतगुणियं, सोक्खं लवसत्तमसुराणं . केइ वि मज्झिमलेसा, चरित्ततवनाणदंसणगुणा य । वेमाणियदेविंदा, भवंति सामाणियसुरा वि सुयभत्तीए समग्गा, उग्गतवा नियमजोगसंसुद्धा । लोगंतिया सुरवरा, हवंति आराहया धीरा जावैयाउ रिद्धीओ, होंति इंदियगयाणि य सुहाणि । फुडमाऽऽगमेसिभद्दा, लभंति आराहया ताई जे वि हु जहणियं तेओ-लेसियाऽऽराहणं प्व्ज्ज्ति। ते वि जहण्णेणं चिय, लभंति सोहम्मदेविड्ढिं भोए अणुत्तरे भुंजि-ऊण तत्तो चुया सुमाणुस्से । iDDhima'ulaM चैत्ता, चरंति जिणदेसियं धम्म ॥ 9673 ॥ ॥ 9674 // // 9675 // // 9676 // // 9677 // // 9678 // // 9679 // // 9680 // // 9681 // // 9682 // // 9683 // // 9684 // // 9685 // / / 9686 // // 9687 // // 9688 // // 9689 // // 9690 // // 9691 // // 9692 // // 9693 // // 9694 // // 9695 // // 9696 // // 9697 // // 9698 // // 9699 // // 9700 // // 9701 // // 9702 // // 9703 // // 9704 // // 9705 / / // 9706 // // 9707 // // 9708 // 204 Page #282 -------------------------------------------------------------------------- ________________ सैमंता धीमंता, स्द्धास्ण्वेग्वीरिओव्ग्या। जित्ता परीसहचमुं, उवसग्गरिउं अभिभवित्ता . सुक्कं लेसमुवगया, सुक्कज्झाणेण खवियसंसारा । उम्मुक्ककम्मकवया, उति सिद्धि धुयकिलेसा जेण जहण्णेणाऽवि हु, काऊणाऽऽराहणं धुयकिलेसा । sattaTThabhavANa'bbhaM-तरम्मि पाविति परमपयं सव्वण्णू सव्वदरिसी, निरुवमसुहसंगया य ते तत्थ । जम्माऽऽइदोसरहिया, चिटुंति सया वि भगवंतो नारयतिरिएसु दुहं, किंचि सुहं होइ तह य मणुएसु । देवेसु किंचि दुक्खं, मोक्खे पुण सव्वहा सोक्खं rAgA''INama'bhAvA, जम्माऽऽईणं असंभवाओ y। अव्वाबाहाओ खलु, सासयसोक्खं खु सिद्धाणं रागो दोसो मोहो, दोसाऽभिस्संगमाऽऽइलिंग त्ति । ऐसंकिलेसत्तं वा, हेऊ चिय संकिलेसस्स eeha'bhibhUyANaM, संसारीणं कओ सुहं किंचि । जाइजरामरणजलं, भवजलहिं परियडंताणं रागाऽऽइविरहओ जं, सोक्खं जीवस्स तं जिणो मुणै । न हि सण्णिवायगहिओ, जाणइ tada'bhAvajaM सोक्खं डड्ढम्मि जहा बीए, न होइ पुण अंकुरस्स उप्प्त्ती। तह चेव कम्मबीए, दड्ढम्मि bhavaM'kurassA'vi जम्माऽभावे न जरा, न य मरणं न य भयं न संसारो । eesima'bhAvAo, कहं न मोक्खे परं सोक्खं अव्वाबाहाउ cciya, sylidiyvisybhogpjjNte| उच्छुक्कनियत्तीओ, संसारसहं व सद्धेयं एसा सयलिन्दियविसय-भोगपज्जन्तवत्तिणी नवरं । उच्छुक्कनिवित्ती थेव-कालिया पुण तदिच्छाओ puNara'bhilAsA'bhAvA, सिद्धाणं सव्वकालिगी पुण सा। एगंतिगा य अच्चंति-गा य ता तेसि परमसुहं इय अणुहवजुत्तीहेउ-संगयं नूण niTThiya'TThANaM / अत्थि सुहं सद्धेयं, तह जिणचंदाऽऽगमाओ य आराहणविहिमेयं, आराहित्ता जहाऽऽगमं सम्मं । tIya'ddhAe अणंता, सिद्धा जीवा धुयकिलेसा आराहणविहिमेयं, आराहित्ता जहाऽऽगमं सम्मं । इण्डिं पि हुसंखेज्जा, सिझंति विवक्खिए काले आराहणविहिमेयं, आराहित्ता जहाऽऽगमं सम्मं । esa'ddhAe अणंता, सिज्झिस्संति धुवं जीवा आराहणविहिमेयं, एमेव विराहिउंतिकालं पि । एत्थु अणेगे जीवा, संसारपवड्ढगा भणिता नाऊण एवमेयं, इमीए आराहणाए जइयव्वं । न हु अण्णो पडियारो, को वि इहं भवसमुद्दम्मि मूलमिमीए वि नेयं, एगंतेणेव भव्वसत्तेहिं । सद्धाऽऽइभावओ खलु, आगमपरतंतया गरुई जम्हा न मोक्खमग्गे, मोत्तूणं आगमं इह पमाणं । विज्जइ छउमत्थाणं, तम्हा तत्थेव जइयव्वं आगमपरतंतेहिं, तम्हा निच्चं पि सोक्खकंखीहिं । savvama'NuTThANaM खलु, कायव्वं अप्पमत्तेहिं । मरणविभत्तिद्दारे, पुव्विं जं सूइयं इहाऽऽसि झा। भणियं आराहणफल-दारे मरणप्फलं पि फुडं अह अणुकमेण संपइ, संपत्ते तम्मि अहिग्य्द्दारे। मरणाणं पि phalama'haM, केत्तियमित्तं पि कित्तेमि तत्थ य अविसेसेणं, वेहाणसगद्धपट्ठजुत्ताई । पढममरणाणि अट्ठ वि, भण्णंति दुग्गइफलाई तह सामपणेणं चिय, पुव्वुत्तविहीए कित्तियकमाणि । सत्त उण उवरिमाइं, मरणाइं सोग्गइफलाई नवरं अंतिममरण-त्तिगस्स savisesama'vi फलं वोच्छ्ण्। सेसचउक्कस्स उ त-प्पवेसओ तुल्मेव फलं तत्थ वि भत्तपरिण्णा-पवण्णियं चिय फलं णियट्ठाणे । एत्तो उ इंगिणीमरण-गोयरं फलमिमं भणिमो भणियविहीए सम्मं, साहेत्ता इंगिणि धुय्किलेसा। सिज्झंति केइ केई, भवंति देवा विमाणेस इय इंगिणिमरणफलं पि, पयडियं सुत्तसाहियविहीए । अह पायवोवगमणा'-भिहाणमरणप्फलं भणिमो सम्मं पाओवगओ, धम्म सक्कं च सठ्ठ झाय्ण्तो। उज्झियदेहो जायै. को विवेमाणियसरेस को वि य पहीणकम्मो, कमेण पाउणै सिद्धिसोक्खं पि। तस्स य भणामि लाभ-क्कम सरूवं च ओहेण आराहगो जहुत्तर-चरणविसुद्धीए धम्मसुक्काई । झायंतो सुहलेसो, अपुव्वकरणाऽऽइगकमेण महिऊण मोहजोहं, साऽऽवरणं खवगसेढिमाऽऽरूढो । सुहडो इव रणसीसं, केवलरज्जं समज्जिणइ तत्तो देसूणं पुव्वकोडि-maM'tomuttamattaM वा। विहरै अह वेयणिज्जं, ऐबहुयं थोवमाऽऽउंच ॥ 9709 ॥ ॥ 9710 // // 9711 // // 9712 // // 9713 // // 9714 // // 9715 // // 9716 // // 9717 // // 9718 // // 9719 // // 9720 // // 9721 // // 9722 // // 9723 // // 9724 // // 9725 // // 9726 // // 9727 // // 9728 // // 9729 // // 9730 // // 9731 // // 9732 // // 9733 // // 9734 // // 9735 // // 9736 // // 9737 // // 9738 // // 9739 // // 9740 // // 9741 // // 9742 // // 9743 // // 9744 // 275 Page #283 -------------------------------------------------------------------------- ________________ होज्ज तओ स महप्पा, अंतमुहत्तम्मि आउगे सेसे। कुणै समुग्घायं तुल्ल-ठीकए सेसकम्माणं उल्लं संतं वत्थं, विरिल्लियं जह विसुक्कै खणेणं । संवेल्लियं तु न तहा, तह वेयणियाऽऽइकम्माई बहुकालक्खवणिज्जाइं-'णुक्कम वेयणेण किर जाई। खिज्जंति ताई णियमा, समवयस्स क्खणेणं पि इय नीसेसाऽऽव्र्न्ना'-व्ग्म्विय्ण्भ्ण्त्वीरिउल्लासो। आरभै समुग्घायं, लहुकम्मखयट्ठया तत्थ चौहि समएहिं दंडग-कवाडमंथजयपूरणाणि तो। कुर्णइ कमेण णियत्तै, तहेव सो चौहि समएहिं काऊणाऽऽउसमं सो, वेयणियं taha ya naamgottaati(iN)| सेलेसिमुवागंतुं, जोगनिरोहं तओ कुणै बायरमणप्पओगं, बायरकाएण बायरवैं च । बायरकायं पि तहा, रुंभइ सुहुमेण काएण तत्तो सुहुमं मणवै-जोगं रुंभेत्तु सुहुमकाएण । काइयजोगे सुहुमम्मि, सुहुमकिरियं जिणो झाइ सुहुमकिरिएण झाणेण, सुनिरुद्ध सुहुमकायजोगे वि। सेलेसी होइ तओ, अबंधगो निच्चलपएसो अवसेसकम्मांस-क्खयाय पंचक्खरुग्गिरणकालं । vocchiNNakiriyama'ppaDi-वाइ झाणं झियाइ तओ सो तेण पंचमत्ता-कालेण खवेइ चरिमझाणेण । अणुइण्णाओ उवरिम-समए सव्वाउ पयडीउ चरिमसमयम्मि तो सो, खवेइ वेइज्ज्मान्न्प्य्द्दीओ। बारस तित्थयरजिणो, एक्कारस सेससव्वण्णू तत्तो अविग्गहाए, गईए समए अणंतरे चेव । पावै जगस्स सिहरं, खेत्तं कालं च अफुसंतो पज्जत्तमेत्तसण्णिस्स, जेत्तियाइं जहण्णजोगिस्स । होति मणोदव्वाई, तव्वावारो य जम्मत्तो taya'saMkhaguNavihINo, समए समए निरुंभमाणो सो। मणसो सव्वनिरोहं, कुणै असंखेज्जसमएहिं पज्जत्तमेत्तबिंदिय-जहण्णवैजोगपज्जया जे u। tada'saMkhaguNavihINe, समए समए निरंभंतो सव्ववैजोगरोह, संखाऽईएहिं कुणै समएहिं । तत्तो उ सुहमपणगस्स, पढमसमओववण्णस्स जो किर जहण्णजोगो, tada'saMkhejjaguNahINamekkasamaeNa / समए निरुंभमाणो, देहतिभागं च मुंचतो रुंभइ स कायजोगं, संखाऽईएहिं चेव समएहिं । तो कयजोगनिरोहो, सेलेसीभावणामेइ सेलेसो किर मेरू, सेलेसी होइ जा थाऽच्ल्या। हौं व असेलेसो, सेलेसी होइ थिरयाए अहवा सेलु व्व इसी, सेलेसी होइ सो उ थिरयाए । सेव अलेसी होइ, सेलेसी होअलोवाओ सीलं व समाहाणं, निच्छयओ सव्वसंवरो सो y। तस्सेसो सीलेसो, सेलेसी होइ tada'vatthA hassa'kkharAI मज्झेण, जेण कालेण पंच भण्णंति । अच्छइ सेलेसिगओ, तत्तियमेत्तं तओ कालं । तणुरोहाऽऽरंभाओ, झायै सुहुमकिरियाऽनियट्टि सो। vocchiNNakiriyama'ppaDi-वाइ सेलेसिकालम्मि tada'saMkhejjaguNAseDhIe, विरइयं आसि जं पुरा कम्मं । समए समए खवयं, कमसो सेलेसिकालेण सव्वं खवेइ तं पुण, निल्लेवं किंचि दुचरिमए स्मे। किंचि व्व होइ चरिमे, सेलेसीए तयं वोच्छं मणुयगइजाइतसबायरं च पज्जत्तसुभगमाऽऽएज्जं । अण्णयरवेयणिज्ज, नराउमुच्चं जसो नाम संभवओ जिणनाम, नराऽणुपुव्वी य च्रिम्स्म्य्म्मि। सेसा जिणसंताओ, दुचरिमसमयम्मि निर्द्धिति ओरालियाऽऽइसव्वाहिं, चयै विप्पजहणाहिं जं भणियं । निस्सेसतया न जहा, देसच्चारण सो पुव्विं तस्सोदइया भावा, भव्वत्तं च विणियत्तए समयं । सम्मत्तनाणदंसण-सुहसिद्धत्ताणि मोत्तूणं रिजुसेढिं पडिवण्णो, samayapaesaM'taraM अफुस्मान्नो। एगसमएण सिज्झइ, अह सागारोवउत्तो सो । उड्ढं बंधणमुक्को, तहा सहावत्तओ य सो जाइ । जह एरंडस्स फलं, बंधणमुक्कं समुफिडै परओ धम्माऽभावा, तस्स गई नत्थि कम्ममुक्कस्स । होइ अधम्मेण ठिई, साइअणंतं च से कालं इह देहतिगं मोत्तुं, सिज्झइ गंतुं तहिं सहावत्थो । चरिमतणुतिभागूणं, अवगाहमुवेइ जीवघणं ईसीपब्भाराए, सीयाए जोयणेण logN'to। सिद्धाणोगाहणया, उक्कोसं कोस्छ्ब्भाओ। तेलोक्कमत्थयत्थो, सो सिद्धो दव्वपज्जवसमेयं । जाणइ पासइ भगवं, तिकालजुत्तं जयमसेसं ॥ 9745 ॥ ॥ 9746 // // 9747 // // 9748 // // 9749 // // 9750 // // 9751 // // 9752 // // 9753 // // 9754 // // 9755 // // 9756 // // 9757 // // 9758 // // 9759 // // 9760 // // 9761 // // 9762 // // 9763 // // 9764 // // 9765 // // 9766 // // 9767 // // 9768 // // 9769 // // 9770 // // 9771 // // 9772 // // 9773 // // 9774 // // 9775 // // 9776 // // 9777 // // 9778 // // 9779 // // 9780 // 206 Page #284 -------------------------------------------------------------------------- ________________ भावे समविसमत्थे, सूरो जुगवं जहा पयासेइ । logama'logaM च तहा, निव्वाणगओ पयासेइ जं नत्थि सव्वबाहाओ, तस्स सव्वं पि जाणइ जयं जं । जं च निरुस्सुगभावो, परमसुही तेण सुपसिद्धो परमिड्ढीपत्ताणं, मणुजाणं नस्थि तं सुहं लोगे। avvAbAhama'NuvamaM, जं सोक्खं तस्स सिद्धस्स देवेंदचक्कवट्टी, इंदियसोक्खं च जं अणुहवंति । तत्तो अणंतगुणियं, अव्वाबाहं सुहं तस्स तीसु वि कालेसु सुहाणि जाणि पवराणि नरसुरिंदाणं । ताणेगसिद्धसोक्खस्स, एगसमयं पि na'gghaMti विसएहिं से न कज्जं, जं नत्थि छुहाऽऽइयाओ बाहाओ। रागाइआ य उवभोग-हेउणो तस्स जं नत्थि एत्तो च्चिय निच्चं पि हु, भासणचंकमणचिंतणाऽऽईणं । चेट्ठाण नत्थि भावो, निट्ठियाट्ठम्मि सिद्धम्मि aNuvamama'meyama'kkhaya-ma'malaM sivama'jarama'ruja'mabhayaM धुवं । egatiyama'ccaMtiya-ma'vvAbAhaM सुहं तस्स इय पायवोवगमणाऽभिहाण-जिणजोग्गचरममरणस्स । आगमजुत्तीए फलं, संखेवेणं समक्खायं आराहणाफलमिणं, सौं संवेगवड्ढिउच्छाहा । काऊण तई सव्वे, भव्वा निव्वुइसुहमुर्वितु इय करणसौणिपंजरसमाए, संवेगरंगसालाए । चउमूलद्दाराए सोग्गइगमपउणपयवीए आराहणाए पडिदार-नवगमइए स्माहिलाभ्म्मि। भणियं चउत्थदारे, फलं ति अट्ठमपडिद्दारं जीवं पडुच्च पुव्वं, फलाऽवसाणाणि अरिहमाऽऽईणि । दाराणि दंसियाई, एत्तो पुण जीववियलस्स खमगसरीरस्स भवे, जो किर कायव्ववित्थरो कोई । सो विजहणदारेणं, जिणमयनिद्दिट्ठनाएणं भण्णइ साहूण अणु-ग्गहट्ठया होंति विजहणाए य । परिठवणा परिचाओ, उज्झणमिच्चाइ एगट्ठा सा पुण पुव्वपवण्णिय-कमेण खमगम्मि maraNama'Nupatte / निज्जामगेहिं सम्म, तदीयदेहस्स कायव्वा न य कायव्वो सोगो, जहा अहो ! सो तहा म्हाभागो। चिरमुवचरिओ चिरपज्जु-वासिओ cirama'hAvasio सिक्खाविओ य सुचिरं, समाहिकरणेण cirm'nnugghio। नाणाऽऽईहिं गुणेहिं, बंधु व्व सुओ व्व मित्तो व्व अम्हं इट्ठो आसी, निक्कित्तिमपेमभायणं च प्र्ण्। इण्डिं च मत्तुणा कह-ma'vahario निक्किवेणं सो हा ! हा! मुट्ठा मुट्ठ त्ति, evm'kNdsddmaa''iio| जम्हा इह कीरते, सरीरयं सि(झि)ज्जई अचिरा परिगलै balama'sesaM, सई पणस्सइ विवज्जए बुद्धी । उप्पज्जइ गहिलत्तं, संभवै हिययरोगो वि हायंति इंदियाई, छलंति खुद्दा य देवया कहवि । झिज्जइ समयाऽऽयण्णण-समुब्भवो सुहविवेगो वि संजायै लहुयत्तं, संभाविज्जइ दढं विमूढत्तं । कि बहुणाऽणत्थाणं, सोगो सव्वेसि समवायो ता तं दूरम्मि समुझिऊण, निज्जामगा महामुणिणो । daDhama'ppamattacittA, भवठीमेवं विभावेंति हे जीव! कीस सोयसि, किं न तुम मुणसि जो इहं जाओ। तस्साऽवस्संभावी, मच्चू जम्मो पुणो मरणं अप्पडियारं च इमं, कहमिहरा भासरासिणो उदए । कूरग्गहस्स वि तहा, विण्णवणम्मि वि सुरिंदस्स अतुलियबलसारेणं ति-जयपहुपरमेसरेण वीरेण । पडिवालियं न थेवं पि, सिद्धिगमणं जिणवरेणं न य तस्स सुचिरसंचिय-sukayassa gunnolinilybhuuyss| ऐघोरपंकपम्मुक्क-संजमुज्जोगजुत्तस्स आराहणमाऽऽराहिय, पंचत्तं पावियस्स खमगस्स । विज्जइ मणागमेत्तं पि, नूण संसोयणिज्जं ति अलमेत्थ पसंगेणं, एवं सम्मं विभाविउं धीरा । तग्गयविहिं समग्गं, कुव्वंति लहुं णिरुव्विग्गा नवरं कालगयस्स हु, sarIramaM'to व्व होज्ज बाहिंवा । जै अंतो निज्जवगा, इमेण विहिणा विगिचन्ति जत्थेव मासकप्पं, वासावासं व साहुणो ठंति । पढम चिय गीयत्था, तत्थ महाथंडिले पेहे दिसि अवरदक्खिणा 1 दक्खिणा 2 य, अवरा 3 य दक्खिणापुव्वा 4 अवरुत्तरा 5 य पुव्वा 6, उत्तर 7 पुव्वुत्तरा चेव 8 पढमाए अण्णपाणं, सुलहं बीयाए दुल्लहं होइ । उवही पुण तैयाए, नत्थि चउत्थीए सज्झाओ पंचमियाए कलहो, गणभेओ ताण होइ छट्ठीए । सत्तमदिसि गेलण्णं, मरणं पुण अट्ठमीए उ ॥ 9781 ॥ ॥ 9782 // // 9783 // / / 9784 // // 9785 // // 9786 // // 9787 // // 9788 // // 9789 // // 9790 // // 9791 // // 9792 // // 9793 // // 9794 // // 9795 // / / 9796 // // 9797 / / // 9798 / / // 9799 // // 9800 // // 9801 // // 9802 // // 9803 // // 9804 // // 9805 // // 9806 // // 9807 // / / 9808 // // 9809 // // 9810 // // 9811 // // 9812 // // 9813 // // 9814 // // 9815 // Page #285 -------------------------------------------------------------------------- ________________ पढमदिसावाघाए, बीयाऽऽईणं पि सो गुणो होइ । कमसो सव्वासु तओ, दिसासु महथंडिले पेहे ॥ 9816 ॥ जं वेलं कालगओ, तव्वेलंगुट्ठमाऽऽइ ब्ण्धेज्जा। छेयणजग्गण वसभा, कुणंति धीरा सुयरहस्सा ॥ 9817 ॥ वन्तरमाऽऽई वि तयं, dehama'hiTejja तेण उडेज्जा । आगमविहिणा धीरेहिं, उवसमो तस्स कायव्वो ॥ 9818 ॥ दोण्णि य दिवड्ढभोगे, दब्भमया पुत्तला य कायव्वा । समभोगे पुण एगो, अवड्ढभोगे न कायव्वो ॥ 9819 ॥ तिण्णेव उत्तराई, पुणव्वसू रोहिणी विसाहा य । एए छण्णक्खत्ता, पणयालमुहुत्तसंभोगा । ॥ 9820 ॥ सयभिसया-भरणीओ, अद्दा अस्सेस साइ जेट्ठा य । छ इमे अवड्ढभोगा, समभोगा सेसनक्खत्ता । / 9821 ॥ जत्तोहुत्तो गामो, तत्तो सीसं ठवेत्तु तं घेत्तुं । गच्छंति थंडिलं पति, अपच्छओ ते नियच्छंता ॥ 9822 ॥ सुत्तत्थतदुभयविऊ, पुरओ घेत्तूण पाणगकुसे य । गच्छइ य तणाई सो, समाई सव्वत्थ संथरै ॥ 9823 ॥ विसमा जै होज्ज तणा, उवरि मज्झे व हे?o वा वि। मरणं गेलण्णं वा, ता गणधरवसभभिक्खूण ॥ 9824 ॥ जत्थ य नत्थि तणाई, चुण्णेहिं तत्थ केसरेहि व । कायव्वोऽत्थ ककारो, हेट्ठि तकारं च बंधेज्जा ॥ 9825 ॥ जाए दिसाए गामो, तत्तो सीसं तु होइ कायव्वं । उट्टितरक्खणट्ठा, न नियत्तेज्जा पयक्खिणिउं ॥ 9826 ॥ चिंधट्ठा रयहरणं, दोसा उ भवे अचिंधकरणम्मि । गच्छेज्ज व सो मिच्छं, राया व करेज्ज मामखं ॥ 9827 ॥ जो जहियं सो तत्तो, नियत्तै अविहिकाउसग्गं च । आगम्म गुरुसयासे, कुणंति तत्थेव न कुणंति ॥ 9828 ॥ khamaNama'sa(सम)ज्झायं वा, रायणियमहानिनायनियगेसु । कायव्वं नियमेणं, असिवाऽऽइमए न कायव्वं ॥ 9829 ॥ बीयदियहम्मि थेरा, सुत्तत्थविसारया पलोएंति । खमगसरीरं तत्तो, सुहाऽसुहगई विजाणंति ॥ 9830 ॥ तरुसिहरगए सीसे, निव्वाण 1 विमाणवासि 2 थलकरणे । जोइसियवाणमंतर, समम्मि 3 खड्डाइ भवणणई ॥ 9831 ॥ जै दिवसे संविक्खइ, tama'NAliddhaM च अक्खयं मडयं । तै वरिसाणि सुभिक्खं, खेमसिवं तम्मि रज्जम्मि ॥ 9832 ॥ जंवा दिसमुवणीयं, सरीरयं सावएहिं खवगस्स । ताए दिसाए सुभिक्खं, विहारजोग्गं सुविहियाणं ॥ 9833 ॥ इय सिरिजिन्न्च्ण्द्मुर्न्निद्-रिय्स्ण्वेग्र्ण्ग्सालाए। चउमूलद्दाराए, सोग्गइगमपउणपयवीए ॥ 9834 ॥ आराहणाए पडिदार-नवगमइए समाहिलाभम्मि । भणियं चउत्थदारम्मि, विजहणा नवमपडिदारं ॥ 9835 ॥ तब्भणणा पुण वुत्तं, समाहिलाभो त्ति तुरियदारं पि। तब्भणणे य समत्थिय-मित्थं आराहणासत्थं ॥ 9836 ॥ इय महसेणस्स महा-मुणिस्स जहगोयमेण सिटुमिमं । तह सव्वं निद्दिटुं, एत्तो जं वुत्तमाऽऽसि पुरा ॥ 9837 ॥ जह तं आराहित्ता, सिद्धि सो पाविहित्ति तमियाणि । साहेमि समासेणं, गोयमकहियाऽणुसारेणं ॥ 9838 ॥ तेलोक्कतिलयकप्पस्स, कप्पपहुवंदियस्स वीर्स्स्। सीसो गोयमसामी, सवित्थराऽऽराहणविहाणं ॥ 9839 ॥ paDipuNNamevama'NagAra-वग्गगिहीगोयरं सदिटुंतं । पण्णविउं महसेणं, पुव्वुद्दिटुं मुणि भणइ ॥ 9840 ॥ भो भो महायस ! तए, जं पुटुं आसि तं मए सिटुं । ता एत्तो अपमत्तो, एत्थुज्जमसु तुमं जम्हा ॥ 9841 ॥ ते धण्णा सप्पुरिसा, तेहि सुलद्धं च माणुसं जम्मं । आराहणा हु एसा, पडिवण्णा जेहिं संपुण्णा ॥ 9842 ॥ ते सूरा ते धीरा, पडिवज्जिय जेहिं स्ण्घ्म्ज्झ्म्मि। आराहणापडागा, सुहेण गहिया चउक्खंधा ॥ 9843 ॥ किं नाम तेहिं लोए, महाणुभावेहि होज्ज नो लद्धं । जेहिं इमं संपत्तं, अणग्घमाऽऽराहणारयणं ॥ 9844 ॥ आराहणाठियाणं, कुणंति साहिज्जमुज्जुया जे य । जम्मे जम्मे पावंति, ते वि आराहणं परमं ॥ 9845 ॥ आराहयं मुणि जे, सेविति नमंति भ्त्तिस्ण्जुत्ता। आराहणाफलं सुगै-सोक्खरूवं लहंति ते.. ॥ 9846 ॥ इय गोयमेण भणिए, hrisvsucchliybhlromNco| महसेणो रायरिसी, तिपयाहिणिऊण गणनाहं ॥ 9847 ॥ धरणियलचुंबिणा मत्थ-एण पणमित्तु अपुन्न्रुत्ताहिण्। अच्चन्तमहत्थाहिं, गिराहि इय थउमाऽऽरद्धो ॥ 9848 ॥ जय मोहतिमिरपूरिय-तिहुयणभवणप्पयासणपईव! / जय निव्वुइपुरसंमुह-पत्थियभव्वोहसत्थाह! ॥ 9849 ॥ जय विमलकेवलाऽऽलोय-loyaNA''loiya'tthavitthAra! जय निरुवमरूवाऽइ-सयविजियससुराऽसुरतिलोय! ॥ 9850 ॥ जय सुक्कज्झाणाऽनल-निद्दड्ढघणघाइकम्मवणगहण! जय परमविम्हयावह-ससहरहरहसियसियचरिय! ॥ 9851 ॥ 208 Page #286 -------------------------------------------------------------------------- ________________ जय निक्कारणवच्छल!, supurisjnnpttpddhmyrreh!| jaya साहुलोयवंछिय-पयाणनिप्पडिमकप्पदुम! ॥ 9852 ॥ जयसि तुमं सिरिगोयम-गणधर! hrinnN'kvimljspsr!| सरणाऽऽगयरक्खणबद्ध-लक्ख! रागाऽरिप्द्दिव्क्ख्!॥ 9853 / / तुममेव ममं सामी, जणगो य तुमं गई मई तं सि । मित्तो बंधू य तुमं, न तुमाहितो वि मज्झ हिओ ॥ 9854 ॥ जेण तुमए भवाऽगड-गओ म्हि हत्थाऽवलंबदाणेण । उद्धरिओ आराहण-विहिमेयं उवैसंतेणं ॥ 9855 ॥ धण्णो कयपुण्णो हं, पत्तं च समीहियं मए सव्वं । जं तुम्ह वयणपीऊस-सलिलधाराहिं सित्तो म्हि ॥ 9856 ॥ पाविज्जइ तिहुयणसंपया वि, अच्चंतदुलहलंभा वि। परमगुरु ! तुज्झ वाणी-सवणं न हुलब्भइ कया वि ॥ 9857 ॥ इण्डिं च भुवणबंधव!, तुमए अणुजाणिओऽहमिच्छामि । आराहणाविहाणं, काउं संलेहणापुव्वं ॥ 9858 ॥ अह कंतदंतपसरंत-सेयपहपडलधवलियदिसेण । सिरिगोयमेण भणियं, हंभो! महसेण! मुणिपवर! ॥ 9859 ॥ सुविसुद्धबुद्धिपयरिस-परिभावियविगुणभवसरूवाण । परलोयबद्धलक्खाण, dUrama'NavekkhiyasuhANa // 9860 // तुम्हारिसाण सविसेस-सुगुरुसेवोवलद्धतत्ताण । जुत्तमिणं ता थेवं पि, एत्थ मा कुणसु पडिबंधं ॥ 9861 ॥ बहुविग्घो हु मुहत्तो, पुणो वि दुलहा य ध्म्म्साम्ग्गी। सव्वंगं चिय पच्चूह-संगया सेयसंसिद्धी ॥ 9862 ॥ एवं ठिए य जेणं, सव्वपयत्तेण धम्मकज्जेसु । उज्जमियं तेणं चिय, लद्धा लोए जयपडागा ॥ 9863 ॥ दिण्णो जलंजली भव-भयस्स करकमलगोयरं नीया। सग्गाऽपवग्गलच्छी, किंवा नो साहियं तेण ॥ 9864 ॥ ता सुचरियसामण्णो, कयपुण्णो तं सि जस्स स्विसेस्ण्। आराहणाविहाणे, विजंभए चित्तपडिवत्ती ॥ 9865 ॥ जै वि हु तुह सव्व च्चिय, किरिया आराहणा महाभाग ! / तह वि हु भणियविहीए, इमीए एत्तो दढं जयसु ॥ 9866 ॥ एवं सोच्चा परम-प्पमोयपाउब्भवंतरोमंचो । चलणेसु निवडिऊणं, सिरोवरि रइयकरकमलो ॥ 9867 ॥ रायरिसी महसेणो, जं भयवं! आणवेसि तुममेत्तो । तं काहं ति पइण्णं, काउं तत्तो विणिक्खंतो ॥ 9868 ॥ पुव्वपवंचियविहिणा, सम्मं kydvvbhaavsNlihnno| savisesavihiyadukkara-tavacaraNavihANajhINaM'go // 9869 // परिचत्तहेयपक्खो, स्व्वोवादेय्प्क्ख्प्द्दिब्द्धो। विहरित्ता निस्संगो, केत्तियमेत्तं पि सो कालं ॥ 9870 ॥ accatama'vacayaM मंस-सोणियाऽऽईण देहधाऊण । विबलत्तं गत्तस्स य, दळूण इमं विचितेइ । / 9871 ॥ निजधम्मसूरिवागरिय-वित्थराऽऽराहणाऽणुसारेण । उज्जमियं ताव मए, सव्वेसु वि धम्मकिच्चेसु ॥ 9872 ॥ वावारिया य भव्वा, निव्वुइमग्गम्मि सव्वजत्तेण । सुत्तत्थभावणाए य, भाविओ sammama'ppA वि ॥ 9873 ॥ अणिमूहिंतेण बलं, बालगिलाणाऽऽइसाहुकज्जेसु । vAvAraM'taraviraeNa, वट्टियं एत्तियं कालं ॥ 9874 ॥ इण्डिं च भट्ठदिट्ठीबलस्स, वैभासणे वि ashss। अच्चंतकिससरीर-त्तणेण गमणे वि अखमस्स ॥ 9875 ॥ कि जीविएण विहलेण, तेण सुक्य्प्प्साह्न्नाऽभावे। dhamma'jjaNappahANaM हि, जीवियं कित्तयंति सुहं ॥ 9876 ॥ तो धम्मगुरुं आपुच्छिऊण, निज्जामणाविहिविहण्णू । थेरे धम्मसहाए, काऊण य भणियविहिपुव्वं ॥ 9877 ॥ सत्तोवरोहरहिए, देसम्मि सिलायलं पमज्जित्ता । भत्तपरिण्णाए ममं, जुज्जइ देहं परिच्चइउं ॥ 9878 ॥ एवं परिभावेत्ता, स महप्पा सणियसणियगमणेण । गंतूणं गणनाहं, पणमिय भणिउं समाढत्तो ॥ 9879 ॥ भयवं जहसत्तीए, छट्ठट्ठमपमुहदुक्करतवेहिं । संलिहिओ tAva'ppA, जा camma'TThINi सेसाणि ॥ 9880 ॥ saMpayama'haM च सक्को, न थेवमेत्ते वि कुसलकायव्वे । इच्छामि तेण भयवं!, गीयत्थत्थेरनिस्साए ॥ 9881 ॥ तुब्भेहि अणुण्णाओ, विवित्तदेसम्मि अणसणं काउण्। एत्तो एत्तियमेत्तं, जेणं मह पत्थियव्वं ति ॥ 9882 ॥ अह विमलकेवलाऽऽलोय-लोयणेणं पलोइउं त्स्स्। nivigghapatthuya'ttha-प्पसाहणं गोयमो भयवं ॥ 9883 ॥ एवं कुणसु महायस!, नित्थारयपारओ य लहु होसु । mahaseNamevama'NujA-णिऊण थेरे इमं भणइ । / 9884 ॥ हंहो महाणुभावा!, असहायसहायदाणतल्लिच्छा । एयस्स उत्तिमटुं, काउं अब्भुट्ठियस्स dddhN। ॥ 9885 // tubbhe एगग्गमणा, समओचियविहियसव्वकायव्वा । निज्जामणं पकुव्वह, पासठिया आयरेणं ति ॥ 9886 ॥ अह ते सव्वे वि प्मोय्-निब्भ्रुभिन्न्न्न्ग्रुय्रोम्ण्चा। भत्तीए मण्णंता, accantakayatthama'ppANaM // 9887 // 209 Page #287 -------------------------------------------------------------------------- ________________ आणं सीसेण पडिच्छिऊण, सिरींदभूइणो सम्मं । रायरिसिं महसेणं, उवट्ठिया पत्थुयत्थकए तो तेहिं परिगओ सो, गओ व्व अण्णेहिं भद्दजाईहिं । सुथिरेहिं सुदंतेहिं, महागएहिं व रायंतो सणियं सणियं पयपंकयाई, नमिऊण गोयमस्स गो। पुव्वपडिलेहियम्मि, सिलायले बीयतसरहिए तत्थ य पुव्वपवंचिय-विहिपुव्वं विहिय्सेस्काय्व्वो। वोसिरै savvama'saNaM, चउव्विहं पि हु महासत्तो थेरा वि तस्स पुरओ, संवेगपराई पसमसाराई । सत्थाई महत्थाई, परियटेउं समारद्धा अह सुसमाहियमणवयण-कायजोगस्स धम्मझाइस्स । तस्स सुहदुक्खजीविय-मरणाऽऽइस तल्लचित्तस्स राहावेहसमुज्जय-मणुयस्स व dUrama'ppamattassa / आराहणाविहाणे, पयत्तओ बद्धलक्खस्स अच्वंतथिरत्तं पेहिऊण, ओहीए रंजिओ बाढं । सोहम्मि तियसनाहो, सभागओ भणइ निययसुरे हंहो ! पेच्छह पेच्छह, निययथिरत्तेण विजियसुरसेलं । साहुमिमं वटुंतं, निच्चलचित्तं समाहीए मण्णे पलउब्भवपबल-पवणपक्खोलणाऽऽउलजलोहा । जलनिहिणो वि हु मेरं, मुयंति न इमो नियपइण्णं निच्चाऽवट्ठियरूवा वि, कि पि पावित्तु वत्थुणो हेद्द्ण्। भिंदंति च्चिय नियय-व्ववत्थमेसो न पुण साहू जे करयलम्मि लीलाए, ले गणणाए सयलकुलगिरिणो । धारिन्ति सिंधुणो वि हु, सोसेंति निमेसमेत्तेण ते विहुमण्णे तियसा, अतुल्लबलसालिणो इमस्स धुवं । न चिरेण विखोभेठ, पारेति मणो मणागं पि चोज्जमिणं एत्थ जए, जायंति के वि ते म्हास्त्ता। जेसि महिमाऽवध्यं, असारभूयं तिहयणं पि इयजंपिरसुरवैवयण-ma'liyabuddhI अस्द्धेमान्नो। एक्को सुरो सरोसं, चितेउमिमं समाढत्तो बालाणं व पहूण वि, वयणाइं जहा तहा payada'ti । वत्थुसतत्तपरामरिस-ma'NuyamittaM पि न कुणंति kahama'NNahA महाबल-कलिएहि वि एस खोहिउंन जई । तीरै सुरेहिं एवं, वएज्ज सक्को इह विसंकं अहवा kima'NeNa विगप्पिएण, सयमेव तं मुणि गंतुं । खोभेमि झाणाओ, करेमि हरिणो गिरं वितहं ताहे गईए मणपवण-विजइणीए तओ विणिक्खंतो । महसेणमुणिसमीवे, पत्तो य निमेसमेत्तेण उप्पाइओ य पलै व्व, दारुणो विजुपुंजदुप्पेच्छो । अयसीकुसुमच्छाओ, सव्वत्तो मेहसंघाओ मुसलोवमाहिं नीरंध-bhAvabaddhaM'dhayAraghorAhi / धाराहिं तक्खणं चिय, पासे वरिसेउमाऽऽरुद्धो उब्भडसलिलुप्पीडेहि, पूरियं दंसिऊण दिसिवलयं । निज्जमगमुणिम्मि संकमित्तु महसेणमुल्लवै हंभो ! किण्ण पलोयसि, सव्वत्तो पसरमाणसलिलेण । gayaNa'ggalaggasiharA वि, गरुयगिरिणो वि हीरंति दीहरजडाकडप्पो-त्थइयधरामंडला वि दुमनिवहा । उम्मूलिया जलेणं, पलालपडलं विव लुलंति किम्वा न नियच्छसि वोम्-विव्र्प्स्र्ण्त्वारिपूरेहि। तारानियरो वि फुडं, तिरोहिओ नज्जइ न सम्म इय एरिससलिलमहा-पवाहवेगेण वुब्भमाणस्स । तुह अम्हाण वि एत्थं, न जाव संपज्जए मरणं तावेत्तो ओसरिउं, जुज्जइ मुणिवसह ! मुयसु मरणरुइं । जत्तेण रक्खणिज्जो, अप्पा हु सुये जओ भणियं "सव्वत्थ संजमं संज-माउ अप्पाणमेव रक्खंतो । मुच्चै ऐवायाओ, पुणो विसोही न याऽविरई" न य अम्हारिसमुणिजण-विणाससंभूयभूरिपावाओ । एत्थ ट्ठियस्स थेवं पि, अत्थि मोक्खो धुवं तुज्झ जम्हा तुज्झ कएणं, अम्हे इह भद्द ! आवसामो त्ति । इहरा जीविउकामो, वसेज्ज किं को वि जलमज्झे इय साहुवयणमाऽऽयण्णि-ऊण थोयं pi avicliycitto| महसेणो रायरिसी, परिभावै निउणबुद्धीए को एसो पत्थावो, घणस्स कह वा इमो म्हास्त्तो। साहू दूरं अणुचिय-मेवं जंपेज्ज दीणमणो acvaMtamevama'ghaDaMtameva, उवसग्गिउं ममं मण्णे । भावं परिक्खिउं वा, केणै असुराऽऽइणा विहियं साहावियं जै पुण, भवेज्ज ता दिट्ठसव्वट्ठव्वो । गोयमसामी न ममं, थेरे य इहाऽणुमण्णेज्जा ता जै विहु होयव्वं, सुराऽऽइदुव्विलसिएण केन्नाऽवि। हे हियय! तहवि पत्थुय-पओयणे निच्चलं होस जै ताव निहाणाऽऽइसु, गिव्हिज्जंतेसु होंति वच्चूहा । परमट्टसाहगे कह, ण होंति ता उत्तिमट्टम्मि ॥ 9888 ॥ ॥ 9889 // / / 9890 // // 9891 // // 9892 // // 9893 // // 9894 // // 9895 // // 9896 // // 9897 // // 9898 // // 9899 // // 9900 // // 9901 // // 9902 // // 9903 // // 9904 // // 9905 // // 9906 // / / 9907 // // 9908 // // 9909 // / / 9910 // // 9911 // // 9912 // // 9913 // // 9914 // // 9915 // // 9916 // // 9917 // / / 9918 // // 9919 // // 9920 // // 9921 // // 9922 // // 9923 // 280 Page #288 -------------------------------------------------------------------------- ________________ इय पुव्ववदंसियधीर-भावमयकवयविहियदढरक्खो । अक्खुभियमणो धीमं, धम्मज्झाणे थिरो जाओ तं च तहाविहमाऽऽभोगिऊण, तियसो खणेण संहरिउं । मेहं तओ विउव्वै, भीमं दावानलं पुरओ अह दावानलपसरंत- फारजालाकलावसंवलितं । उल्लसियधूमलेहा - संछाइयरविकराऽऽभोगं खरपवणुप्पाइयदीह-रच्चिदज्झंततारयाचक्कं । उच्छलियतडयडाऽऽरव - ठइयाऽवरसद्दवावारं दाहभयवेविराऽमर- खयरवहूविहियगाढहलबोलं । सव्वत्तो वि पलित्तं व, झत्ति जायं jayama'sesaM एवंविहं पि तं पासि- ऊणं झाणाओ जा न थेवं पि । चलिओ महसेणमुणी, ताव सुरो रसवई पौरं नाणाविहवंजणभक्ख - भोयणाऽणेगपाणयाऽऽइण्णं । उवदंसिऊण पुरओ, महुरगिराए इमं भणइ हे समण ! किं किलिस्ससि, निरत्थयं निरसणो महाभाग ! / नणु णवकोडिविसुद्धं, आहारं भुंजसु एयं निरवज्जाऽऽहाराणं, साहूणं निच्चमेव उव्वासो। किं सुमरसि सुत्तमिमं, न तुमं जं सोसयसि अंगं चित्तसमाहाणं चिय, कायव्वं किं व कट्ठकिरियाए । तपसुसिओ वि हु अहरं, गई गओ जेण कंडरिओ तज्जे पुण भाया, पुंडरिओ सुद्धचित्तपरिणामो । अकयतवो वि महप्पा, उववण्णो देवलोगम्मि ता उज्झिय कुग्गाहं, भुंजसु सुविसुद्धमेवमाऽऽहारं । जै संजमाओ निव्वेय-भावमुव्वहसि नो भद्द ! इय मुणिवेसेण सुरेण, भूरिसो भासिओ वि महसेणो । ईसि पि जा न चलिओ, झाणाओ ता पुणो तेण सुइनेवत्थधरीओ, ubbhaDasiMgAramaNaharaM'gIo / जुवईओ निम्मियाओ, तम्मणवामोहणट्ठाए अह स्वियार्विज्ण्भित्-क्द्द्क्ख्विक्खेव्स्ब्लिय्दिसाहिण्। सुंदरमुर्हि दुजोन्हा - पवाहहसियाऽमरनईहिं सविलासुल्लासियबाहु- वल्लिपायडियथोरथणयाहि । चरणपडिलग्गरणक (झ) णिर-मंजुमंजीररम्माहि र्न्नाम्न्निकिर्न्न्स्मूः-रिय्दिसिच्क्क्स्क्क्चावाहि। मंदारदामपरिमल-आयड्ढियभसलजालाहिं नीवीसंजमणच्छल-पर्याडियखणपीणसोणिबिम्बाहि । अनिमित्तुवदंसियगाय-भंगपिसुणियवियाराहिं बहुहावभावविब्भम-सुंदरविविहोवयारकुसलाहिं । दे नाह ! पसिय तायसु, तुममेव गई मई अम्ह इय जंपिरीहिं विरइय-karaM'jalIhiM पि तियसजुवतीहि । उवसग्गिओ वि चलिओ, झाणाउ न सो महासत्तो डोमणुलोममहोव - सग्गवग्गं च निष्फलं नाउं । परिसंतो सो तियसो, चितेउमिमं समाढत्तो धी ! धी! पावेण मए, असद्दहंतेण अवितहं पि गिरं । हरिणो महाणुभावस्स, एस आसाइओ साहू एवं विहगुणगणरयण - सिमुणिजायणुत्थपावेण । दूमिज्जंतस्स ममं, कत्तो एत्तो परित्ताणं तं कुण किंपि कज्जं, सयमेसो मैविवज्जए जीवो। jeNaM'to सल्लेण व, पीडिज्जंतो दुहं जियै इय झूरिऊण सुचिरं पराए भत्तीए थुणिय महसेणं । जत्तेण खामिऊण य, जहागयं पडिगओ तियसो महसेणो वि सममणो, mANa'vamANesu दुक्खसुक्खेसु । सविसेसमुत्तरोत्तर- वड्ंतविसुद्धपरिणामो अच्चतसमाहीए, कालं काऊणं भासुरो देवो । तेत्तीससागराऽऽऊ, जाओ सव्वट्ठसिद्धम्मि अह कालगयं तं जाणि ऊण थेरा झाऽऽग्म्विहीए। तक्कालोचियकायव्व - वेइणो मुणियभवभावा तस्स सरीरं तसबीज-pANahariyaM'kurA''iNA र्हिए। पुव्वपडिलेहिए थंडिलम्मि सम्मं परिठवेंति ततरं पडिग्गह-muhadhammovagaraNama'vi तस्स । घेत्तुं अतुरियचवलं, गोयमसामि समल्लीणा तिपयाहिणदाणपुरस्सरं च तं वंदिऊण पणयसिरा । उवणीयतदुवगरणा, एवं भणिउं समाढत्ता भयवं स तुम्ह सीसो, खंतिखमो विजियदुज्जयाऽणंगो । पम्मुक्कसव्वसंगो, वज्जियनीसेससावज्जो पयईए च्चिय सरलो, पयईए च्चिय सुचिण्णसामण्णो । पयईए य विणीओ, पयईए च्चिय महासत्तो सम्महियासियदुस्सह- परीसहो स्रिय्प्ण्च्न्व्कारो। आराहणमाऽऽराहिय, निस्सामण्णं दिवं पत्तो अह मालैमालाहिं व, दसणपहाहिं पसाहयंतो व्व । थेरे गोयमसामी, महुरगिराए समुल्लवै हो महाणुभावा !, सम्मं निज्जामिओ स तुब्भेहिं । जाणियजिणवयणाणं, एवं चिय वट्टिउं जुत्तं 201 / / 9924 ॥ / / 9925 / / / / 9926 // / / 9927 // // 9928 // / / 9929 / / // 9930 // // 9931 // // 9932 // // 9933 // // 9934 // // 9935 // // 9936 // // 9937 // / / 9938 / / // / 9939 // / / 9940 // // 9941 // / / 9942 / / // 9943 // // 9944 // // / 9945 // // 9946 // // 9947 // / / 9948 / / // / 9949 // / / 9950 / / / / 9951 / / / / 9952 / / / / 9953 // / / 9954 // / / 9955 / / / / 9956 // / / 9957 / / / / 9958 / / / / 9959 / / Page #289 -------------------------------------------------------------------------- ________________ असहायसहायत्तं, करेंति जं संजमं करेंतस्स । एएण कारणेणं, नमणिज्जा साहुणो होति ॥ 9960 ॥ न य एत्तो उवयारो, अण्णो वि हु विज्जए जए सारो । जमुवटुंभो कीरै, पज्जंताऽऽराहणासमए ॥ 9961 ॥ धण्णो य सो महप्पा, जेणं आराहणासुनावाए । दुहमयरनियरकिण्णो, तिण्णो व्व भवण्णवो भीमो ॥ 9962 ॥ अह थेरेहिं भणियं, भयवं! एत्तो कहिं स उव्व्न्न्न्नो। कैया य निहयकम्मो, निव्वाणं पाविही कहसु ॥ 9963 ॥ tihuyaNabhavaNa'bbhaMtara-विस्सुयजसवीरनाहसिस्सेण । पढमेण तओ भणियं, एगग्गमणा णिसामेह ॥ 9964 ॥ सो महसेणमुणिवरो, सम्म आराहणाए थिर्चित्तो। सुरवैकयप्पसंसा-कुवियाऽमरविहियविग्घो वि ॥ 9965 ॥ झाणाउ निमेसं पि हु, अचलंतो मंदरो व्व काऊण । कालं सव्वट्ठम्मि, भासुरबोंदी सुरो जाओ ॥ 9966 ॥ आउक्खएण तत्तो, चविऊणं एत्थ ज्ण्बुदीव्म्मि। उप्पज्जंतनिरंतर-जिणचक्किदसारवग्गम्मि ॥ 9967 ॥ पुव्वविदेहे वासे, वासवपुरिमणहराए नयरीए । अवराजियाए जियवेरि-वग्गविक्कंतकित्तिस्स । / 9968 ॥ कित्तिधरधरावइणो, वयणोहामियमयंकबिबाए । बिबाऽहराए देवीए विजयसेणाऽभिहाणाए ॥ 9969 ॥ muhpvisNtciruggy-sNpunnnnmyNksuminnkysuuo| gabbhe पाउब्भविही, पुत्तत्तेणं महप्पा सो ॥ 9970 ॥ अट्ठमराइंदिय-समहियमासेसु नवसु विगेसु। होही य तस्स जम्मो, सोहणनक्खत्ततिहिजोगे.. ॥ 9971 ॥ अच्चंतपुण्णपगरिस-आगरिसियमाणसा य स्ण्निहिया। देवा तज्जम्मम्मि, पडिसंतरयं दिसाभोगं ॥ 9972 ॥ वायंतमंदपवणं, कीलंतजणं समंतओ काउण्। कुंभग्गसो खिविस्संति, पवररयणाई नगरीए ॥ 9973 ॥ अह मंगलमुहलमिलंत-वारविलयासहस्सरमणीयं । रमणीयमणिविभूसण-भूसियनीसेसनयरजणं ॥ 9974 ॥ नयरजणदिज्जमाण-प्पभूयधणतुट्ठमग्गणयलोगं । मग्गणलौक्कित्तिज्ज-माणपायडगुणप्पसरं ॥ 9975 ॥ गुणपसरसवणसरहस-मिलंतसामंतचक्ककयतोसं । वद्धावणयं होही, महया रिद्धीसमुदएणं ॥ 9976 ॥ उचियसमयम्मि पियरो, रयणुक्करवरिसणेण य जहत्थं । रयणायरो त्ति नामं, तस्स पइट्ठावइस्संति ॥ 9977 ॥ उम्मुक्कबालभावो, कमेण ahigysmtthstth'ttho| कैवयसमवयसुइवेस-विउससुवयस्सपरियरिओ ॥ 9978 ॥ पयईए च्चिय विसय-प्पसंगविवरंमुहो भ्व्विरागी। वियरंतो लीलाए, मणहरकाणणपएसेसु ॥ 9979 ॥ एगम्मि अवसरे न्य्रि-पास्प्रिव्त्तिप्व्व्य्निगुण्जे। सो पेच्छिही विसाले, सिलायले अणसणपवण्णं ॥ 9980 ॥ स्ण्निहिनिस्न्न्न्न्मुन्निज्ञ्न्-svvaa''yrdijjmaannannushuuiN| विविहतवकिसियकायं, damaghosa'bhihANamuNivasabhaM // 9981 // तं पेच्छिऊण तस्स य, कत्थ वि य मए वि एरिसाऽवत्था । सयमेव समणुभूय त्ति, ईहापोहं करेंतस्स ॥ 9982 ॥ जाईसरणं उप्पज्जिही लहुं तदणुभावओ सम्मं । sumariyapuvvabhava'bbhattha-सयलआराहणविहाणो ॥ 9983 ॥ पासं व घराऽऽवासं, विसं व विसए धणं पि निहणं v। पियजोगसुहं दुक्खं व, बुद्धिचक्खूए पेहंतो ॥ 9984 ॥ सव्वविरई पवज्जिउ-कामो वि हुजणणिजणगवयणेण । दारपरिग्गहविमुहो, वसिहि गेहे कैवि वरिसे ॥ 9985 ॥ नवरं विसालसाला-मणहरगौरविरायमाणाणि । उत्तुंगसिंगसोहा-पहसियहिमसिहरिसिहराई ॥ 9986 ॥ pvnnpkNpirdhyvdd-र्न्न्ण्त्म्न्निकिण्किन्नीम्न्न्ह्राई। हरिणंक-कुमुयखीरोय-फेणफलिहुज्जलपहाई ॥ 9987 ॥ gaaytthunnNtpddhNt-bhvvhlbolvaauldisaaiN| अणवरयपयट्टूसव-कीरंतविसेसपूयाई ॥ 9988 ॥ देवंगदूसविरझ्य-उल्लोयविरायमाणमज्झाई । मणिकुट्टिमतलनिम्मिय-मुत्ताहलवरचउक्काई ॥ 9989 ॥ ddjhNtnirNtrkuNdurukk-ghnnsaarsurhidhuuvaaii| kusumovahAraparimala-milaMtaraNajhaNirabhamarAI // 9990 // aisNtkNtsuNdr-sruuvjinnbiNbsobhmaannaaii| काराविही विहीए, पौराई जिणिदभवणाई ॥ 9991 ॥ ऐदुक्क्र्त्व्च्र्न्नोवुत्त्-मुन्निप्ज्जुवास्न्नानिरो। साहम्मियजणवच्छल्ल-संगओ उवसमपहाणो ॥ 9992 ॥ लोगविरुद्धच्चाई, जत्तेणं विजियिण्दिय्ग्गामो। sammama'NuvvayaguNavaya-सिक्खावयपालणपहाणो ॥ 9993 ॥ उवसंतवेसधारी, पडिमाऽणुट्ठाणविहियपरिकम्मो । गमिऊण केत्तियं पिहु, कालं निरवज्जवित्तीए ॥ 9994 ॥ स महप्पा रायसिरिं, नयरिं dhnnknngrynnsNbhaarN| अम्मापियरो दढनेह-निब्भरं बंधवजणं च ॥ 9995 ॥ 282 Page #290 -------------------------------------------------------------------------- ________________ मोत्तूण तणं व paDa'ggalagga-मुवसमदमप्पहाणस्स । चोद्दसपुव्वमहासुय-रयणनिहाणस्स सूरिस्स ॥ 9996 ॥ धम्मजसनामधेयस्स, अंतिए तिय्स्निव्ह्क्य्म्हिमो। घणकम्मसेलवज्जं, पव्वजं गिव्हिही सम्म ॥ 9997 ॥ तो चिरकालं सुत्तत्थ-वित्थरुद्दामविलसिरतरंगं । ऐसयरयणाऽऽइण्णं, अवगाहेंतो समयसिंधुं ॥ 9998 ॥ छट्ठट्ठमाऽऽइदुक्कर-विगिट्ठतवचरणभावणाहिं दढं । दुहओ वि हु अप्पाणं, पैदियहं संलिहंतो य ॥ 9999 ॥ कायरचित्तचमक्कार-कारिवीरासणाऽऽइठाणेहिं । संलीणत्तं परमं, पइक्खणं अब्भसंतो य ॥ 10000 ॥ संसारभीरुभव्वे, धम्मुवएसप्पयाणरज्जूए । मिच्छत्तकूवयाओ, समुद्धरंतो य करुणाए ॥ 10001 ॥ सूरो व्व दित्ततेओ, ससि व्व सोमो धर व्व सव्वसहो । सीहो व्व दुप्पधरिसो, एगागी खग्गसिंगं व ॥ 10002 ॥ वाउ व्व अपडिबद्धो, संखो व्व निरंजणो गिरि व्व थिरो । भारुंडो vva'pamatto, गंभीरो खीरजलहि व्व ॥ 10003 ॥ इय लोगुत्तरगुणगण-विराइओ विहरिऊण ध्र्न्नीए। पज्जते सविसेसं, काही संलेहणविहाणं ॥ 10004 ॥ saMlihiya'ppA य तओ, चुव्विहाऽऽहार्विहिय्स्ण्व्र्न्नो। मासं पाओवगओ, सुक्कज्झाणाऽनलेण लहुं ॥ 10005 ॥ नीसेसं कम्मवणं, निद्दहिऊणं जरामरणरहियं । इट्ठविओगाऽणि?-प्पओगदोगच्चपम्मुक्कं ॥ 10006 ॥ एग्ण्तियच्च्ण्तिय्-अव्वाबाह्प्फान्न्सुह्म्हुर्ण्। appuNarAgamama'calaM, nIrayama'ruyaM खयविहीणं ॥ 10007 ॥ असुहसुहकम्मविटुंभ-labbhama'bbhayama'NaMtama'savattaM / निव्वाणमेगसमएण, पाविही सो महाभागो ॥ 10008 ॥ देवा ya bhttivsniss-rNtromNckNcuiykaayaa| निव्वाणमहिममुवउत्त-माणसा तस्स काहिति ॥ 10009 ॥ इय भो थेरा ! सम्मं, महसेणमहामुणिस्स सोऊणं । पवरुत्तरोत्तरफलं, कल्लाणपरंपरं परमं ॥ 10010 ॥ परिवज्जियप्पमाया, मायामयमयणमाणनिम्महणा । भववासविरत्तमणा, विसोत्तियाहि विउत्ता य ॥ 10011 ॥ जिणमयमयरहरुप्पण्ण-मेयमाऽऽराहणाऽमयं पियह । अजरामरा सया वि हु, जेण परं निव्वुइमुवेह ॥ 10012 ॥ एवं निम्मलनाणा'-वलोयनिद्दलियमोहतिमिरेण । गोयमपहुणा भणिए, जहट्ठिए वत्थुपरमत्थे ॥ 10013 ॥ मत्थयथिरविणिवेसिय-करकमला ह्रिस्विय्सिय्क्वोला। थेरा सविणयपणया, इय संथुणिउंसमाढत्ता ॥ 10014 ॥ जय निण्णिमित्तवच्छल!, अतुच्छ्मिच्छ्त्त्तिमिर्दिव्स्य्र्!| सपरोभयभयभंजण!, जणगंजणमयणनिम्महण ॥ 10015 ॥ नीहार्गोर्प्स्र्ण्त्-कित्तिप्ब्भार्भ्रिय्तिलोय्!| ससुराऽसुरनरविरइय-सव्वाऽऽयररुइरथुइवाय! ॥ 10016 ॥ जय निव्वाणपुरुम्मुह-पट्ठियभव्वोहपरमसत्थाह ! / अत्थाहौदहिविब्भम-निब्भरकरुणारसपवाह! ॥ 10017 ॥ तं उवमाणं neva'sthi, जेण उवमिज्जसे तुमं सामि!नवरं तुमए वि तुमं, उवमिज्जसि न उण अण्णेण ॥ 10018 ॥ हीणेणुवमाणेण हि, हवेज्ज का चंगिमोवमेयस्स । न तडागो व्व समुद्दो, त्ति उवमियं पावए सोहं ॥ 10019 ॥ सोहम्माऽहिवपमुहा वि, जस्स गुणसंथवे न परिहत्था । तस्स पहु! तुज्झ किं तुच्छ-बुद्धिणो संथुणंतु परे ॥ 10020 ॥ एवं च निरुवमो थुइ अगोयरो जै वि नाह! तं तह वि । सुगुरु त्ति चक्खुदाइ त्ति, दूरपरमोवगारित्ति ॥ 10021 ॥ भत्तिभरतरलिएहिं, अम्हेहिं थुणिज्जसे तुमं चेव । न तुमाहिन्तो वि जओ, थोयव्वो अस्थि किर अण्णो ॥ 10022 ॥ ता जयसि तुम चिय एत्थ, जेण भवजलहिमज्जमाणाणं । आराहणातरंडं, एयं भव्वाणमुवइटुं ॥ 10023 ॥ इय थोऊणं थेरा, भयवंतं गोयमं स्म्न्न्सीह्ण्। पारद्धधम्मकिच्चेसुं, वट्टिउं संपयट्टति ॥ 10024 ॥ एवमिमेह समप्पइ, संपइ संवेगरंगसालत्ति । आराहणा इयाणिं, तस्सेसं कि पि जंपेमि ॥ 10025 ॥ आसि उसभाऽऽइयाणं. तित्थयराणं अपच्छिमो भयवं । तेलोक्कपहियकित्ती, चौवीसैमो जिणवरिंदो ॥ 10026 ॥ dittaM'taraMgariuvagga-गंजणज्जियजहुत्तवीरत्थो । तेलोक्करंगमज्झे, अतुल्लमल्लो महावीरो ॥ 10027 ॥ लीलाललणसुहम्मो, संयमलच्छीए तस्स य सुह्म्मो। सीसो तत्तो जंबू, गुणिजणसौणीण वरजंबू ॥ 10028 ॥ नाणाऽऽइगुणप्पभवो, तत्तो य अभू महापभू प्भ्वो। taya'NaMtaraM च भयवं, आसी सेज्जंभवो भयवं ॥ 10029 ॥ अह तस्स महापहुणो, मूलाओ चेव न हु ज्द्दाऽन्नुगे। न जहुत्तरं तणुतरे, परिमियपव्वे वि य न चेव ॥ 10030 ॥ सव्वंगं सारे च्चिय, न अप्प्वोच्छेय्द्च्छ्रुच्छ्फ्ले। पत्तन्तसाडरहिए, समंतओ निच्चसच्छाए ॥ 10031 ॥ 283 Page #291 -------------------------------------------------------------------------- ________________ न य अण्णेसिं गम्मे, अकंटए निरवसाणवुड्ढिगुणे । तुंगमहीधरमुद्धा' - णुगे वि भुवि पावियपट्टे अच्वंतं सरले च्चिय, अपुव्ववंसम्मि परिवहंतम्मि । जाओ य वैरसामी, महापभू परमपयगामी तस्साहाए निम्मल - जसधवलो सिद्धिकामलोयाणं । सविसेसवंदणिज्जो य, रायणा थो ( थे) रप्पवग्गो व्व कालेणं संभूओ, भयवं सिरिवद्धमाणमुणिवसभो । निप्पडिमपसमलच्छी-विच्छड्डाऽखंडभंडारो ववहारनिच्छ्यनय व्व, दव्वभावत्थय व्व धम्मस्स । परमुण्णइजणगा तस्स, दोण्णि सीसा समुप्पण्णा पढमो सिरिसूरिजिणेसरो त्ति, सूरो व्व जम्मि उइय्म्मि। होत्था पहाऽवहारो, दूरंततेयस्सिचक्कस्स अज्ज वि य जस्स हरहास- हंसगोरं गुणाण पब्भारं । सुमरंता भव्वा उव्व-हंति रोमंचमं गेसु बीओ पुण विरइयनिउण-पवरवागरणपमुहबहुसत्थो । नामेण बुद्धिसागर - सूरि त्ति अहेसि जयपयो तेसिं पयपंकउच्छंग-संगसंपत्तपरममाहप्पो । सिस्सो पढमो जिणचंद - सूरिनाम समुप्पण्णो अण्णो य पुण्णिमाससहरो व्व, निव्ववियभव्वकुमुयवणो । सिरिअभयदेवसूरित्ति, पत्तकित्ती परं भुवणे जेण कुबोहमहारिउ - विहम्ममाणस्स नरवैस्सेव । सुयधम्मस्स दढत्तं, nivvattiyamaM'gavittIhiM tassa'bbhatthaNavasao, सिरिजिणचंदेण मुणिवरेण इमा। मालागारेण व u-च्चिणित्तु वस्वयणकुसुमाइं मूलसुयकाणणाओ, गुंथित्ता निययमैगुणेण दढं । viviha'tthasorabhabharA, निम्मवियाऽऽराहणामाला एयं च समणमहुयर-हिययहरं अत्तणो सुहनिमित्तं । सव्वाऽऽयरेण भव्वा, विलासिणो इव निसेवंतु एसाय सुगुणमुणिजण- पयप्पणामप्पवित्तभालस्स । सुपसिद्धसेट्ठिगोद्धण - सुयविस्सुयजज्जणागस्स अंगुब्भवाण सुपसत्थ- तित्थजत्ताविहाणपयडाणं । nippaDimaguNa'jjiyakumuya सच्छहाऽतुच्छकित्तीणं जिणबिंबपइट्ठावण-सुयलेहणपमुहधम्मकिच्चेहिं । अत्तुक्कासगदुक्कुह-चित्तचमक्कारकारीणं जिणमयभावियबुद्धीण, सिद्धवीराऽभिहाणसेट्ठीणं । साहेज्जेणं परमेण, आयरेणं च निम्मविया एईए विरयणेण य, jama'jjiyaM किंपि kusalama'mhehiM / पार्वितु तेण भव्वा, ,जिणवयणाऽऽराहणं परमं छत्तावल्लिपुरीए, जेज्ज्य्सुय्पास्न्नाग्भुव्न्न्म्मि। विक्कमनिवकालाओ, समैक्कन्तेसु वरिसाण एक्कारससु सएसुं, पणुवीसासमहिएसु निप्फति । संपत्ता एसाऽऽरा - हण त्ति फुडपायडपयत्था लिहिया य इमा पढमम्मि, पोत्थए विणयनयपहाणेण । sisseNama'sesaguNA''-लएण जिणदत्तगणिण ति तेवण्णब्भहियाइं, गाहाणं इत्थ दससहस्साइं । सव्वग्गं ठवियं निच्छि-ऊण सम्मोहमहणत्थं *** 204 ॥ / 10032 // // 10033 // // / 10034 // // / 10035 // // 10036 // // 10037 // / / 10038 / / // / 10039 // // 10040 // // 10041 // // 10042 / / // 10043 // // 10044 // / / 10045 / / // 10046 // / / 10047 / / // 10048 // // 10049 // / / 10050 / / / / 10051 / / // 10052 // // / 10053 // // / 10054 / / Page #292 -------------------------------------------------------------------------- ________________ Ukkie Pacha Page #293 -------------------------------------------------------------------------- Page #294 -------------------------------------------------------------------------- ________________ 30% OMkAragabbhama'ggeya OM जुसः OM मृत्युंजयाय, अ संवेगरंगसाला पद्यानाम् अकारादिक्रमेण अनुक्रमणिका अंकुससरिसं अवधीरिकण, अंगसु य बहुविहे, अंगार किसकिसारव - ठाणम्मि अंगारक्कमणुप्पण्ण-किसि अंगारमद्दगो पुण अंगीकयं न सम्म, अंगीकरे रज्जं, भुंज अंगीकरेसु सयलं, कुडुंब - अंगीकिज्जति अणिच्चयाए, अंगुट्ठखग्गदप्पण-कुड्डाइसु अंगुट्ठाऽऽइसुदेव अंगुब्भवाण सुपसत्थांगुव्वत्त-किसत्तणांगोवंगनिबद्धं, अणुओग अंजणपुंजपगासं, बिंबं अंजणसलाइयाए, झडत्ति अंजलिकरणं पाय-प्पमज्जणं अंतरारिहणणाओ, देवो अंतवियसंतनवकमलांतेउरं पि पेच्छसु, अंते विसेससंले- हणाए to kasA''uNe, अंतोपसरंतमहंत - सोगवसांतो बाहिं च ततो, अंतमुत्तमेतं अंतोमुहुत्तमेत्ते, दिवसे अंतो सकम्मनिगडाऽवबद्धांतोज्झ, पुरिसो 3301 3314 अंधारियं च नगरं, कसिणांधेणं पडिभणियं, अंधो अहेसि पुत्तो, अंसुयकयमुहकोसा, अंसुयसक्कारं पिहु अ 9491 4679 ऐउग्गभगंदर 16 दारुणेहिं1496 ऐउच्चभूमिगावडण1495 ऐकलुणदीणविरस - तणं 1504 ऐकसिणकंतकुंतल8362 ऐकसिणकायचीरं, ai9213 ऐकुसलं तुह तेणं, 2553 ऐगरुयं मह दंडं ति, 557 ऐगुरूयरिद्धिवित्थरपरिगय3066 ऐघोरतवपरक्कम-वसीकया3864 ऐतिक्खदुक्खलक्खक्खणीसु 10047 ऐदुक्करं च पागय-जणस्स 6069 ऐदुक्करतवचरणोवौत्त 2829 ऐदुज्जयं पि इंदिय 3239 ऐदुलहं मणुयत्तं, 6611 ऐनिज्झणं करेंता, ऐनिबिडमूलगुणकलिय ऐपंडिओ वि वाई, 1597 2690 5800 ऐपंडिओ सि चिरजीविओ 1743 ऐभीमकसायविसप्पि3995 ऐयारपंकमुक्कं, पालित्ता 6672 ऐयारमलविवज्जिय 6989 3567 7549 ऐरभसकयाणं पुण, ऐरम्मं हम्मयलं, सरयससी ऐरम्मयगुणरंजिय, 3115 ऐलज्जणीयमंगुल- रूवं 1861 ऐलहुगे वि अविणए, 8164 | ऐवच्छला वि निद्धा वि, 9189 ऐवाहिय देवत्तं, तओ 2722 ऐविसिट्ठसुहलेससंगओ, 2718 ऐवेगगमणविगलिय9172 ऐकिलिट्ठकम्माऽणु6008 ऐसंतकंतसुंदर । ऐसयसहस्ससुंदर-मयरंदु । ऐसुहुमखंडिए वि हु, अकए वि हु अवराहे, अकयप्पडियारेसु य, वेज्जा अकिलेसघडंताणं, जहिच्छि अकुसलकम्मुदउब्भव9285 अकुसलखओवसमओ, 9020 अकुसलमणनिरोहो, 3166 अक्कमित्ता तिलोकं 2377 अक्कोसहणणमारण-धम्म3216 अक्खंडगंडमंडल - लुलंत - 6735 अक्खंडचंडमायंड-किरण4942 अक्खंडनाणदंसण-चरिताक्खंडबंभचेरं, चरिउं अक्खओ निरुजो निच्चो, 85 6231 766 अक्खण्डसंजमधुरं धराण 5568 अक्खमणपरे वि परे, 9992 akkhaliyA''iguNa'NNiya 4875 अक्खाडओ य रइओ, 3356 अक्खेवेणं कम्म क्खओ 9462 अगणियछुहापिवासो, 4357 अगणियपरिस्समो ता, 1438 अगणियपरिस्समो भव्वागणियपरोवहासो, 212 7285 अगिलाणीएऽणुवजीवणेण, 656 | अगिलाणीएऽणुवजीवणेण, 5307 अग्गट्ठियइट्ठरसोववेय4754 अग्गिउदगपाणाऽऽइसु, 1847 अग्गिम्मि वि उदगम्मि 2330 1566 7996 301 अग्गीययप्पमुहेहिं, रोडिज्ज अघडंतघडणसुघडिय अचक्खुणो वि सच्च अचलो व्व चलै थेवं पि, 789 331 6871 5005 9991 6 236 7997 6207 5779 9558 821. 1599 1761 7274 7672 8930 9408 5835 5219 2264 5508 5369 1395 7739 7441 4337 1463 7442 8507 8522 1437 5313 5312 1417 3654 4581 1711 Page #295 -------------------------------------------------------------------------- ________________ 625 अच्चंतं आदण्णो, सव्वो अच्चंतं आदण्णो, सव्वो अच्चंतं तिक्खाणं, हिययाच्चंतं पत्तट्ठो, जाओ अच्चंतं विमणमणो, अच्वंतं सरले च्चिय, अच्चंतकलहकारी, उव्विय-. अच्चंतकोहमाणु-ब्भवो अच्वंतचंडकोदंड-मुक्ककंडं अच्चंतचंडमणवयण-कायाच्वंतचंडमणवयण-काय अच्चंतछुहाऽभिहओ, accaMta'NurattakalattaaccaMta'NurattakalattaacvaMtatahAvihakusala-कम्माच्वंततिव्वगेलण्ण-पत्तमप्पाच्वंतथिरत्तं पेहिऊण, अच्चंतदैयदोहग्ग-खग्गाच्वंतदुग्गदुग्गइ-सेलगुहाए अच्चंतदुप्परक्कम-पमायपराच्चंतनिद्दएणं, पबलाच्चंतनिबिडदुमदुग्गमेण, अच्चंतपबलसत्तोअच्चंतपरमरमणीययाए, अच्चंतपरोप्परनिबिडाच्चंतपवरपूया-पुरस्सरं अच्चंतपाढिएहिं पि, इमेहि अच्चंतपावपडिबद्ध-माणसं अच्चंतपावसंध, पायडिआच्चंतपुण्णपगरिसाच्चंतभत्तिकोऊ-हलाऽऽगयं अच्चंतभावसारं, पडिवण्णा अच्चंतभुयबलेणं, mahallaaccaMtamaNaharaM'gI, चंकाच्चंतमणहरो वि हु.. accatama'vacayaM maMsaaccaMtama'vissAsassa, अच्चंतमहग्घत्तं, सुदुल्लहत्तं अच्चंतमहाघोरा वि, अच्चंतमुत्तरोत्तर-samIhiyaaccaMtamevama'ghaDaMtameva, अच्चतरूवकलिया, जवस्स अच्वंतरोगविहुरो व्व, अच्वंतविगिट्ठविसिट्ठ-तवाच्वंतविचित्तमहग्घमुल्ल 6428 अच्चंतविणयपणया वि, अच्चंतविमलबुद्धि-त्तणेण 6860 अच्वंतविम्हयकरं, चरियं 2323 अच्वंतविसयगिद्धीए, पौर10033 अच्चंतसमाहीए, कालं 6184 अच्चंतसमाहीए. मरिउं 6111 अच्वंतसिणेहवसा, विजय2415 अच्चंतसुंदरं पिहु, 834 अच्चंतसुद्धसद्धा-वेरग्ग1968 अच्चंतसुस्सरा के, इमे 2612 अच्चंतहयगयो वि हु, 2293 अच्चन्तकण्णकडुयं, 7658 अच्चन्तकलहकारित्ति, 6913 अच्चन्तगुणपहाण-तणेण अच्चन्तगूढमतो, परिभाग9895 अच्चन्तगेहमुच्छा-गढिओ 4110 अच्चन्तचित्तपीडा-विणिन्त5586 अच्चन्तनिच्छयं पिच्छि-ऊण 3371 अच्चन्तपरमजोगीहि, 3771 अच्चन्तपावमइणा, मोह866 accantabhIsaNaM'go, 5420 accantama'NuciyaM उभय9402 अच्चन्तलोभमाया-रूवम3900 अच्चन्तविम्हियाए, पुट्ठो 2193 अच्चन्त संवासो, लब्भइ 1411 अच्चन्तहरिसियमणा, तो 8690 अच्चन्ताऽणिट्ठसमुन्मवे 9321 अच्चाहीणा जाहे, धीरा 9972 अच्छंतु पुव्वपुरिसा, 9492 अच्छं बहलं लेवड5567 अच्छइ इह पल्लिवई, न व 6755 अच्छौ ता किर अण्णो, 6287 अच्छौ ता परलोए, इहलोए 3019 अच्छरगणाऽऽउलेसु य, 9871 अच्छरियं पुण तं जं, 5870 अच्छरियमहो! सम्माण7171 अच्छाहि ताव सुंदर!, 8950 अच्छिउमिच्छइ ता सव्व6026 अच्छिज्जे धाराणं, अभिदणि9920 अच्छिण्णपयाणेहिं, वच्चंता 7854 acchiNNama'cchipuDasaM अच्छिण्णलच्छिविच 4225 अच्छिण्णविसयवंछाए, वच्छ 4146 अजहट्ठीलोगट्ठी-नाया अणवरौटुइंतवियप्प4249 अजहाबलमाऽऽरंभो 7604 3639 अज्जं कहेमि कल्लं, 2650 3920 अज्जं चयामि कल्लं, चयामि 655 7259 अज्जं चयामि कल्लं, चयामि 3502 9950 अज्जं चिय चित्तरई, अज्जं 3023 3522 अज्जं चिय रयणीए, कल्लं 3102 3510 अज्जं वद्धावणयं, अज्जं 3022 3688 अज्ज इमं kAhama'haM, 1821 2370 अज्जप्पभिई मज्झं, 2689 9173 अज्जवगुणेण पुरिसो, 6002 100 अज्जवि कुणसु पसायं, 685 3690 अज्ज वि छड्डेहि लहु~, 3834 1143 अज्ज वि न patthuya'tthassa, 2945 2117 अज्ज वि य कुतित्थियहत्थि481 अज्ज वि य जस्स हरहास- 10038 8635 अज्जवि रयणाधारा, धरणी 1056 8614 अज्ज समत्थं पि दिणं, 6260 686 अज्ज समीहियलाभो, 3024 8273 अज्जाओ अणाहाओ वुड्डे 4620 .8334 अज्झवसाणविसुद्धीए, 4077 1659 अज्झवसाणविसुद्धी, कसाय- 4079 3692 अट्ट रोदं च दुवे, झाणाई 9630 6066 अट्टहास-परिहास-णिहुय- 3849 2098 अट्टदुहट्टोवगओ, पए 763 1882 अट्टे चउप्पयारे, रुद्दम्मि 9636 1308 अट्ठ उ गोयरभूमी, 4033 995 अट्ठमयट्ठाणविसंतुलस्स, 5296 3728 अट्ठ मयट्ठाणाई, उवलक्खण 7015 6855 अट्ठमयट्ठाणेसुं, अट्ठारस- - 8329 5455 अट्ठमयपावठाणग-दोसे 6005 1001 अट्ठमीचउद्दसीसुं, मुणि 3531 6164 अट्ठविहकम्मचयरित्ति-कारगं 8315 5999 अट्ठारसपावट्ठाण-विरयचित्तं 6540 5614 अट्ठारससहसेहि, सीलंगाणं 6907 2309 अट्ठियथूणाधरिए, पए पए 1860 1052 अट्ठीणं तिण्णि सया, भरिया 8037 4724 अडै गिरिदरिसमुद्दे, 6025 2662 अडवीए निवडिओ सो, 849 8271 अड्डवियर्ल्ड हिंडिय, निहीण- 6546 3472 अड्ढाइएहिं दियहेहि 1167 4101 अणैक्कमणेण कुलक्कमस्स, 1542 7659 अणणुमयं च अओ च्चिय, 2245 2396 अणभिहयतूरनाओ, सद्दो 3158 8779 अणवरौटुइंतवियप्प 3350 Page #296 -------------------------------------------------------------------------- ________________ 823 2641 aNavasyagaruyadukkhohaaNavarayagaruyadukkhohaaNavarayaguNa'bbhAso, अणवरयजंतुसंभूइ-भावओ अणवरयजम्ममरणग्गिअणवरयदहणताडणाणवरयभत्तजणदिज्जाणवस्यमरणजम्मणाणवस्य-मरण-रणरणयाणवस्यविणितंसुयाणवरयवेरिपम्मुक्त-सत्थाणवस्यसुत्तदाणा-NaMdiyaaNavikkhiya'NNalakkhaM, अणवेक्खियनियकज्जो, अणसण मूणोयरिया, अणहं अरयं अरुयं, अजरं अणहं जिणिदंभवणं, अणहं परिणामसुहं, अणिआणोदारमणो, अणिगृहितेण बलं, अणिययविहारचरियाए. अणिययविहारचरियाए, अणिययविहारचरिया, एसा अणुकूलकम्मपरिणतिअणुकूलकम्मवसओ, अणुकूलयाए कम्मोदयस्स, अणुकूला वा सत्तू, अणुगिण्हंतो व्व समत्थाणुचियआहारवसा, बाढं अणुचियमेयं ति विभाविउं अणुजाणिएण य तओ, अणुणइऊणं maMjulaaNupayama'kkhaliyappasaraaNupuvvavaTTamaNahara-मुरुमणिअणुपुव्वीए वुड्ढीगए अणुपुव्वेण य तं पि अणुपुव्वेणाऽऽहारं, अणुभवमाणो संभूयाणुभविय संपयं मरै, अणुमाणेऊण गुरुं, अणुरूवट्ठाणवयणा, नीया अणुवकयपराणुग्गहाणुवकयपराऽणुग्गहाणुवज्जियसद्धम्मा, अपोढाणुवत्तणाए सीसा, पायं 1841 अणुवत्तणापहाणं, सच्चु1517 अणुवत्तेज्जसु नीइं, ओओओ aNuvamama'meyama'kkhaya684 अणुवसमपरे वि परे, 8701 aNuvahayama'cchisavaNA1465 अणुसट्ठिपयाणे वि हु, 2997 अणुसट्ठी पडिवत्ती य, 7229 अणुसरणिज्जो भवै 724 अणुसरिय रासहं खेत्त अणुसासिऊण एवं, तीए अणुसासिज्जतं पिहु, 3264 अणुसासिज्जंतो वि हु, 7013 अणुसूरं पडिसूरंच, 4019 अणुसोयै अण्णजणं, 4169 अण्णं अवरझंतस्स, बेति 2818 अण्णं च इमस्स गिरा, 1853 अण्णं च इमाउ च्चिय, अण्णं च चउव्विहमिलिय9874 अण्णं च जीवदव्वाऽऽइयाण2234 अण्णं च तुमं सुंदर अण्णं च दाणधम्मो, 2185 अण्णं च दुत्थियाणं, 2493 अण्णं च patthuya'tthe, एत्थं 1732 अण्णं च पयारंतर-जायं 2636 अण्णं च पुत्त ! तुझं, 1180 अण्णं च मरणभीओ, 3001 अण्णं च मोक्खफलकंखि7257 अण्णं च विणा नाणं, 6664 अण्णं च विद्दुमलया, मुत्ता6367 अण्णं च विसयवासंग3682 अण्णं च सव्वहा तह, परि3014 अण्णं जपंति कुणंति, 5797 अण्णं निययगुणेहिं, 8035 अण्णं पि तहा वत्थु, 5451 अण्णं पि समयविउणो, 4073 अण्णं वा कलुणकंद9196 अण्णण्णकाणणेसुं, पलोय3448 aNNa'NNaguNagaNA''rovaNeka 4919 अण्णण्णपवररामा-पसंग2962 अण्णत्तो विणियत्तिय, 598 अण्णत्थ य विविहमणो4317 अण्णत्थ वि एवं चिय, कय4223 अण्णत्थ वि जो जम्मि, 4387 अण्णत्थ विहरियव्वं, तुमए अत्थनिरवेक्खवित्ती, पइक्खण4195 अण्णदियहम्मि तिण्णि वि, 5724 470 अण्णम्मि अवसरम्मि, 3486 9788 अण्णम्मि अवसरम्मि, 3469 अण्णम्मि अवसरे तस्स, 8636 6068 अण्णम्मि य पत्थावे, उज्जाणं- 6195 4589 अण्णम्मि य पत्थावे, नरवै- 1096 5559 अण्णम्मि वावि एया-रिसम्मि 1182 7631 अण्णम्मि वासरम्मि, पसण्ण- 6950 7862 अण्णयरजाइयाए, पसंसणा 7364 324 अण्णवि कोवि सुपुरिसो, 1055 2044 अण्णस्स व जस्स परं, 2291 7860 अण्णह वयणं तैयं, निच्चो 7930 4045 अण्णाण्णविरुद्धाण वि, जल 4388 8657 अण्णायजिणवरगुणा, 2115 5760 अण्णायमेगडिंभं, रहम्मि 9087 4569 अण्णासु वि विविहासुं, 430 7695 अण्णियपुत्ताऽऽयरियो, 5332 8210 अण्णे उ कसाऽऽईया, 8859 7534 अण्णे उ पंचमुग्गाण, 7129 8206 अण्णे उ पत्थुयम्मि, एत्थं 8740 8549 अण्णे उ सूरिणो पुण, 3602 4489 अण्णे पुण अण्णाणं, 7458 1354 अण्णे पुण कुसलमईए. 5116 7084 अण्णे य कालकुंजर-सिरिसेह 7588 503 अण्णे वि बहुविहा इह, 4061 7121 अण्णेसि पि हु आसण्ण 8536 4359 अण्णो को वि पभावो, 7558 1352 aNNoNNama'Negaviho, 2745 4484 अण्णोण्णविणयकरणं, 2893 7215 aNNoNNasuya'tthANaM, 2896 4546 अण्णो देहाउ जिओ, 8684 2425 अण्णो य पुण्णिमाससहरो 10041 7018 aNhANama'NuvvaTTaNa 4048 4531 अतितिक्खो खेयकरो, 4385 7435 अतिनिविडकवयजुत्तो, 9611 3155 अतिहिविभागो य कओ, 3043 681 अतुलियबलसारेणं ति 9807 2494 अत्ताए आउलाए, वुत्तं 2437 1370 अत्ताणाणं ताणं, नाहो' 4326 7443 अत्तुच्छाऽणच्छेणं, नेवत्थेणं 7373 2749 अत्थखयं च पलोइय, भणिय- 6802 6128 अत्थनिमित्तं सीयं, उण्हं 8157 5359 atthanimittama'ibhayaM, 8155 5340 अत्थनिरवेक्खवित्ती, पइक्खण- 37 Page #297 -------------------------------------------------------------------------- ________________ अत्थाऽऽइस अविहीए. अत्थाऽऽइस अविहीर अत्याणमंडलि भिदिऊण, अस्थि अनंता जीवा, जेहिं अत्थि धणधण्णपडिपुण्णातिथ पुरं गजण अत्थेणं बुद्धीए, परक्कमेणं अत्थेहाए तस्सेव माणसं, अत्थोवज्जणकज्जेण अथिरा जायन्ति थिरा, अदा चिया विय अदो ओविय अदुराऽऽरा गुणप अदरगहणसंजणिय अदत्तादानफलं एवं अद्दिस्समाणरुवो, निद्दाराहू addha'cchipecchiehiM वि, अद्धट्ठमराइंदिय-समहिय अद्धत्तेरसलक्खे, रययस्स अद्धरिसणीयमपणेसि अधणाण गरुयरोगाऽऽउराण, अध धणं धणे पुण अनिमित्तं अविलंबी, अनिमित्तं चिय सत्ती, अनिमित्तथक्कवयणो, अनिमित्ते सहस च्चिय, अनिययविहारचरियाए, अनिययविहारमेत्तो, अनिरुद्ध जोगपसरो, savvaM'gaM अनिरुद्धा'' सवदारो, अनुमन्ता विशसिता अन्तरभासाविप्पिय-पयंपणं अन्तिमम्मासे पुण अन्तोसारो नीसख, नूणापमज्जियदुपमजियापमत्तयाए गैकोसलेण, अपरक्कमस्स मुणिणो, अपश्यत्तेतिय अच्यंतियापरिजिएण मणूसो, अपरिप्फंदं च तयं, पलोइटं अपुव्वखेडकब्बड पुराअपव्वापुव्वगुणज्जणम्मि, अप्पच्चओ अकित्ती, धिकारो अप्पडिकम्मसरीरत्तणं अप्पडिदुष्पहिलेहिय अ 1348 | अप्पडिबद्धविहारं, विहरंतो 3408 अप्पविद्धविहारं विहरन्ता 8798 अप्पडिबद्धविहारो, तुमए अप्पडिमपगिट्ठबलेण, 77 1488 अप्पडिमरुवकलिया, द 6694 अप्पडिमरूवभुयबल - साली 41 अप्पडिमरूवलक्खण 2594 अप्पडियहयसुरवैपाडि 2078 अप्पडियारं च इमं, कह 8203 अप्पडिलेहपमजिय भंड 8204 अपहियपसरफुरतनाण 4187 अप्यहियप्पयावं, विहरितु 5769 अप्पडिहयप्पयावो, समत्थ 5770 अप्पत्तगुणाणं पावग 7289 8126 9971 अप्पपरनियत्तीए, एवं अप्यपरिकम्ममुवहि, अप्यपरिस्समम 'गणिय, अप्पपसंसं च चएज्ज, पुत्त अप्पपसंसा हि नरस्स, होइ appa'pyavisayaparibhAvamANaapparisAvI सम्मं समदंसी 408 2835 2320 1828 3282 अप्पविणासाऽऽसंकार, 3295 3285 अप्पसमखपराणं निच्वं appAThama'NArogaM अप्पार्ण परिवेयह तब्ब अप्पानं पि हु परिपीडिऊण, अप्पाणं सुचिरं झूरिऊणं, अप्पा न केवलो च्चिय, अप्पा वि जओ समभाव 3169 6978 2045 5298 5291 7106 4269 4011 1894 अप्पुव्वगुणसमज्जण7916 अप्पुव्वसाहुसयसहस208 अप्पोवरिसंकामिय-समय3553 अप्फालिज्जसि वियडे, 8515 अबल त्ति होइ जं से, 7814 अनुहाविसिटुपेयं, एवं 2108 अभंगसिणाणुव्वट्टणाणि, अब्तरदारम्मि, चौरो 4799 355 अभक्खाणं अरईई 7941 अब्भत्थिया पुणो वि 1203 अब्भवहरणं सुमिणे 2754 अमितरबाहिरभेय अप्पाऽऽहार - अवड्ढा, अप्पाऽऽहारस्स न इंदियाई, अप्पीए साऽऽकंखा, पीए 9205 अब्भिन्तरबाहिरयं, कुणसु अब्भिन्तरबाहिरिए, सव्वे अब्भुज्जयचरियाए, 689 7244 6761 5120 2543 8602 अब्भुवगओ य तेणं, 1276 अब्भुवगओ वि खमगो, 9806 5064 8509 8510 1066 4258 अब्भुट्टिया य रण्णा, गुरुणो अब्भुट्टेज्ज सयं चिय, अब्बुवगओ च तीए, 5001 3387 4674 अभएन भणियमिह देव अभएण वि उस्सुंको, अभयं सर्वसत्त्वेभ्यो, अभयप्पयाणसरिसं, अण्णं अभिगमसु ममं संपइ, अभिमंतिया य तुमए, अभिमरएणं निवैम्मि, अभिमाणेण पओसेण, अभियोगभावणा वि 497 498 अभिवन्दणाऽणुवन्दणाभिसंगलक्खणं खलु अमणुण्णदव्वगंधा- 53इणो 91916 4354 अमणुण्णधण्णरासी, अमणुण्ण2983 अमणुण्णसंपयोगे अमगुण्णेयरसदाइ विसयपणगे 64 7925 अमरतं अजरत्तं, अजम्मणत्तं 5393 amaraviNimmiyalagu'Du 4377 अमराचलनिच्चलचलण 5165 अगुणियतदभिप्याओ, 195 7043 अम्मापीपीइपरा, अणुरत्त 4027 4074 अम्मापिउणो सलहिंति, 7060 अम्मापिठसंजोगे, सोणिय 1570 अम्मापिऊण तह वि हु, 4446 अम्मो ! kima'tthi इह 2554 अम्मो ! पेच्छ नियसुयं, 251 अम्हं इट्ठझे आसी, निक्कित्तिम8017 अम्हं ति मण्णमाणा, 7039 अम्हाण किंपि सिहं, 1214 अम्हारिसा वि परीणपवया 5379 अम्हे निप्पुण्णा ड, संयम अमुणियपरमत्येण य अम्ब! विमुंच ग्गाहं, अरैरईणम करणा 9119 8147 4673 5743 4732 5580 ayasama'NatthaM दुक्खं, 6290 अरई पि कुणसु अस्सं3209 अखरैतरलजीहाजुएण, 9333 | अखरईणम करना, 6754 2646 4871 1680 7159 4788 5600 1039 222 3524 3870 3867 2071 7499 5274 5025 9633 8196 8514 8506 2341 5639 5898 1047 5619 9034 8028 2533 7303 732 9799 4558 3481 9041 1127 7983 6281 7971 9440 Page #298 -------------------------------------------------------------------------- ________________ 7570 38 ऐईहि कयभवगईहिं, अरैरईहिं कयभवगईहि, अरैरईहिं दोहिं वि, अरहंतसिद्धआयरिय-वायगाणं अरहट्टघडीसरिसी, अहवा अरहन्तसिद्धगुरुसंघ-सक्खियं अरहन्तसिद्धसाहू-jiNadhammaarihaMtadhammasavaNa'tthaarihaMtappamuhANaM, चउण्हारिहंतसिद्धकेवलीअरिहंत सिद्ध चेइय-आयरि अरिहंताऽऽइवीसं, ठाणाई अरिहं देवो गुरुणो अरिहण्णओ वि भयवं, अरिहन्तेसु य पूया-सक्कारं अरिहाऽऽइअंतिगे सो, अरिहाऽऽइछक्कभत्ति त्ति, अरिहो जोग्गो भण्णइ, अरिहो 1 लिंगं 2 सिक्खा अरुणोदयवेलाए, छायं अलभंतो य उवायं, तहाविहं अलमिण्हि पसंगेणं, अलमेत्तो मज्झ परिग्गहेण, अलमेत्थ पसंगेणं, अलमेत्थ पसंगेणं, अलिए अब्भक्खाणाऽऽई अलिएहिं हसियभणिएहिं, अलिकुलकज्जलकसिणो, अलियं न भासियव्वं, अलियं पयंपमाणो, अलियं सई पि भणियं, अलियं हि रुद्दकंदो, अलियपयंपणसंपत्त-पावालियविउसेण पइणा, अल्पायुषो दरिद्राश्च, अलंछियपयसावय-मेक्क अल्लियै पाणिकमले, अवगणियकुलायारो, अवगयसमयरहस्सं, जैजणावजसमिमं ति तक्खणावणयणदाणविहिणा, अवणिज्जंते तम्मि, वच्चंतं अवयारी किर वेरी वि, अवरं पई करेमि त्ति, अवरम्मि अवसरम्मि, तेण 6533 अवरम्मि अवसरम्मि, पुव्वो6270 अवरम्मि दिणे मित्तेण, 7982 अवरम्मि य पत्थावे, पुव्व4935 अवरम्मि य पत्थावे, विसुद्धा8495 अवरविदेहे दो वणिय8247 अवरसमए य तिस्सा, तीए 5107 अवराडगो वराडग-मह 8324 avarANama'ppaNo वा, 9600 अवराहगोवणं जोयणं अवरे पुणो न गहिया, 6662 अवरे वि मंततंताऽऽइ2517 अवरोप्परगाढपरूढ-पणय9541 अवरोप्परपडिबन्धा, बन्धा 815 अवरोप्परसाऽवेक्खत्त-संगया 3568 अवलंबिऊण सत्तं, बुद्धीए 7636 अवलोयंतो पेच्छइ, एगत्थ 810 अवलोयणमेत्तेण वि, 808 अवलोयणविरहेण य, 3315 अववाओ वि ठियस्स हु, 9101 अववायपयपसत्ता, पूइज्जंता 717 अवसर दिट्ठिपहाओ, मा 6063 अवसरपत्थियपत्थिव-विदिण्ण8648 अवसरह तुरियमेत्तो, 9810 अवसेसकम्मांस-क्खयाय 3035 अवहरिय पुव्वपग्गहिय4434 अवि अहिययरं वुड्ढिं, 5802 अविकत्तिऊण जीवे, कत्तो 5688 अविगप्पिऊण तेण य, 7944 अविगिटुं पि तवं जो, 5687 अविणीए सासितो, कारिम5680 अविणीयस्स उ विज्ज, 5703 अविणीयस्स पणस्सइ, जै 1997 अवितक्कियतदुवागम-वटुंता7107 अवितक्कियमाऽऽगमणं, 5789 अवि तीरिज्जइ जुगविगम7543 अविदलियबलो इण्हि अवि नाम कहवि कीरै, 4315 अवि नाम जलहिवेला, 3961 अविभावियसपरजणो, 70 अविभिण्णरहस्साणं, संसइय1317 अवियडिए य चरितं, न 5915 अवियाणित्ता तह तेण, 6319 अविरयमरणं बालमरणं 9093 अवि लब्भन्ति समत्थाई, अस्संठवियनिवसणं, इओ 3512 अविवेयत्ता बालत्तणम्मि, 1815 5896 अविवेयपंककलुसस्स, 1842 5736 अविवेयमिठमुल्लुंठिऊण, 1946 7628 अविवेयमूलबीयं, अणुवहयं 6494 6018 अविवेयविडविकंदं, चन्दण- 1817 5335 अवि संभवंतमरणे, 1196 5874 अविहियपरियम्मो सम्म, 4438 8448 अव्वाबाहाउ च्चिय, सय 9720 2874 avvAviddhama'viccA 5380 5894 अव्वुच्छिण्णं पीई, पवंछ 3636 1720 अव्वोच्छित्ती जिणसासणस्स, 2836 107 अव्वो! जह एयाणं, 1729 2202 अव्वो! सच्चपइण्णा, महा 1662 7130 असई कयं विसोहिं, 4894 453 असई न केवलं चिय, 2018 8728 असच्चवयणसवणे, बहिरेणं 2546 8137 असणाऽऽईदव्वाणं, गहणेण 1545 5150 असमंजसं भमंतो, 35 2856 असमंजसवावारो, सव्वत्थ 5962 asamaMjasasuidukkha'ddiyANa, 8298 1023 असमंजसाई बहुसो, 6205 6370 असमाहिणा व कालं, 5395 130 असमाहियस्स खवगस्स, 5265 9754 असमाहीओ दुक्खं, दुहिणो 1704 7626 असहायसहायत्तं, करेंति 9960 299 असहायाण सहाओ, 4549 2240 असहायाण सहायो, 9344 2318 असिचक्कचावहत्था, न जा 1062 4078 असिणाणो दिणभोई, 2756 4382 असिरं व बहुसिरं वा, 3113 1615 असुइ अदंसणिज्जं, मला- 6077 1614 असुइत्तणाऽऽइबहुविह 3547 2642 असुइप्फुण्णघडस्सव, 8720 5143 असुणंतो व्व पुणो 4747 1993 असुरविउव्वियगरुयंग 253 7605 असुरसुरखयरकिंनर-नर 2094 2036 असुरसुररायकिनर-नरवरविंदाण 8317 4488 असुहविसयं निरुभिय, 8180 2871 असुहसुहकम्मविटुंभ 10008 5131 असुहसुहसंगवसओ, दीसंति 5232 4906 अस्संखभवपरंपर-परिचय- 439 2009 अस्संजए गिहत्थे, कुव्वन्ति 6586 3457 अस्संजमम्मि अरई, रई 1916 431 अस्संठवियनिवसणं, इओ 7293 877 Page #299 -------------------------------------------------------------------------- ________________ 275 553 2796 अस्सुयमदिट्ठपुव्वं, इय अस्सुयमदिट्ठपुव्वं, इय अह अट्ठमतवकम्मे, परिणमाह अडवीए मझे, चिलाइअह अड्ढरत्तसमए, समागया अह अणुकमेण संपइ, अह अणुमग्गेणं चिय, अह अण्णम्मि अवसरे, दमाह अण्णया कयाइ, पसमियाह अण्णया कयाइ, वच्चंता अह अण्णया कयाइ, विरहम्मि अह अण्णया कयाइ, सो अह अण्णया कयाई, अत्थाणीअह अण्णया कयाई, अत्थाणीअह अण्णया कयाई, उज्जेणि- अह अण्णया कयाई, केवलिअह अण्णया कयाई, जायाह अण्णया कयाई, तीए अह अण्णया कयाई, तुमए अह अण्णया कयाई, पयंडाह अण्णया कयाई, पुराह अण्णया कयाई, स अह अण्णया कयाई, सलिलोअह अण्णया कयाई, हंतुं अह अण्णया कयाई, हरिधणुअह अण्णया जिणिदो, अह अण्णया नराहिव-चरीउ अह अण्णया पयट्टे, पुरीए अह अस्थि गाढतरसोगाह अप्पणिज्जमेव-'प्पणो अह अवगणिय कैया अह अवगारीणि वि होंति, अह अवरावरतरुवर-पलोयणं अह अवरोप्परसविलासाह अहिचंदेण वसू, अह आउगविगमि सव्वट्ठाह आगयाए तीए, दवाविओ अह आभरणसमेया, अक्खयाह आरंभकहा पुण, अह आरहट्टिएणं, एयं अह इंगिणिमरणं पुण, अह ईसिहसणवसविहङाह उग्गमंतरविमंडलम्मि, अह उग्गयम्मि सूरे, अह उंग्गयम्मि सूरे, अ 124 अह उज्झिऊण लज्जं, दूरे 9272 अह उत्तरायणाउ, अट्ठावीसं 1156 अह उत्तरायणादेव, जस्स 3960 अह ऊसुगत्तणं ता, संखित्त9733 अह एक्कारसवच्छर-छम्मासे 2010 अह एगम्मि अवसरे, 1090 अह एगम्मि अवसरे, 6906 अह एगम्मि अवसरे, 881 अह एगम्मि अवसरे, 9269 अह एगम्मि अवसरे, 2640 अह एगम्मि अवसरे, 114 अह एगम्मि अवसरे, 940 अह एगम्मि अवसरे, दसण्ण78ER अह एगम्मि अवसरे, समुद्द अह एगम्मि अवसरे, समोसढो 670 अह एगम्मि दिणम्मि, 9157 अह एगम्मि दिणम्मि, 277 अह एगया गओ सो, 6636 अह एत्तो कित्तिज्जइ, 5844 अह एवं पि तहाविह5180 अह ओलंबियभुयपरिह209 अह कंककत्तियाछिण्ण6865 अह कंतदंतपसरंत-सेयपह अह कणयकयवरेसुं. 6922 अह कण्णकुहरकडुयं, 6897 अह कप्पसमत्तीए, ठाणं9165 अह कयपरिकम्मविहिस्स, 4105 अह कलुणवयणसवणु3316 अह कहमवि लोगाउ, 7009 अह कहवि कया वि कहि 6446 अह कहवि तं पएसं, पत्तेणं 1635 अह कहवि तहाभविय285 अह कहवि दूरपुरवासि5727 अह कहवि विहरमाणो, 9243 अह कहवि सव्वविरै1391 अह कारणेण keNa'vi, 1666 अह कालगयं तं जाणि7378 अह कुंतखग्गभल्लय9208 अह kUlaM'taralaggaM, दठूण 3590 अह केत्तियं पि कालं, 2959 अह कोवि कम्मदोसा, 2419 अह खणमेत्तम्मि गए, 1491 अह खणमेत्तम्मि गए, 2023 अह खेयरेण हरिसूसियेण, अह तं नयरीलोयं, इंतं 5640 अह गाढघायवियणा-घुम्मिर- . 7332 3137 अह गामनगरगेहा'' 7505 3135 अह गिहवैभीयाए, परमं 8638 2785 अह गुडियकरिघडाऽऽरूढ- 9297 4010 अह गुरुणा सुत्तुवओग 3489 1717 अह गेयपरिस्समवड्ढमाण- 9024 2446 अह घोरघायवसनट्ठ-चेयणो 5147 3397 अह चंडचवलमंगल-विस्संभ- 131 3756 अह चेडगेण भणियं, 1264 5104 अह जंबुदीवतिलओवमाए. 9227 5514 अह जै पुण निब्भरपणय 1111 6688 अह जइया सो अब्भु-च्छ- 4756 3967 अह जणनयणाणन्द, 5890 अह जयपहुणा तस्सो-वयार- 782 4766 अह जहविहीए एगग्गयाए, 4314 2598 अह जह सो तह ते वि 6408 अह जाए पत्थावे, पियणत्थं 757 4960 अह जाणवत्तनाहो, एगंते 2407 3088 अह जा नयराऽऽरक्खो , 7311 6692 अह जायपच्छयावो, खवगो 5450 1736 अह जायमाणभंगो, 7609 3540 अह जायम्मि पभाए, अणु- 6425 9859 अह जायम्मि पभाए, दंडप- 5538 2748 अह जायम्मि पहाए, 1065 2942 अह जावज्जवि नीहरै, 2620 2460 अह jAva'jja वि सामन्त- 3400 4170 अह जाव सरयससहर 3806 3837 अह जिणदासो दिव्वं, 1128 1285 अह जिणपूयापणिहाण- - 2106 3077 अह जिणवाणीसवणुब्भवन्त- 738 5320 अह जियमोहमहाबलु 9233 3653 अह जो अणसणकामो, 4728 4115 अह जोगो त्ति नियपए, 6756 3496 अह jovvaNama'Nupatto, 6297 3343 अह झत्ति वलियकंठं, 6708 1539 अह ठाऊण खणं सा, जंत- 7342 9951 अह तं अदुट्ठदोघट्ट-घट्टपडि- 2194 3769 अह तं आगयमुवलक्खिऊण, 7595 1249 अह तं कयंतजणणि व, 127 4137 अह तं चिबिडियनासं, 9012 5445 अह तं जसोमई पेच्छि 7301 173 अह तं तहाविहं पे-च्छिऊण 4826 6188 अह तं तहाविहं पेच्छिऊण, 8702 2349 अह तं नयरीलोयं, इंतं 4769 Page #300 -------------------------------------------------------------------------- ________________ 960 अह तं पि ठियं कहमवि, अह तं पि ठियं कहमवि, 1840 अह तेण जलणतुल्लेण, अह तं भूमीवइणा, 1413 अह तेण दुव्विणीएण, अह तं विसवसनिण्णट्ठ-चेयणं 3791 अह तेण नियंतेणं, अह तं सकरंगुलिचंपियस्स, 3263 अह तेण पएसेणं, उच्चाराह तं सम्मं परिपालि 2736 अह तेण समग्गेण वि, अह तं सोऊणं सो, 6573 अह ते दो वि समं चिय, अह तइओ विहु पढिओ, 7879 अह ते धरपीढलुठंताह तैयं सामाइय-पडिमं 2739 अह ते भीसणरूवे, दर्दू अह तक्कारि त्ति कयाइ, 5821 अह ते मुणिणा भणिया, अह तज्जीयं घेत्तुं व, अह ते वि तिव्वगुरुभत्तिअह तण्णयरनिवासिस्स, 1628 अह ते वि सोगभरसंअह taNNimittamaNa'varaya- 1722 अह ते सव्वे वि पमोयाह तत्थ परिस्सन्तो, जा 250 अह ते सहरिसमेवं, वयंति अह तत्थ पुरे एगत्थ, 8826 अह तेसि चिय साहूण, अह तत्थेक्को जंपइ, आरुह- 9674 अह tesima'bhippAyaM, अह तत्थेव पुरम्मि, वत्थ- 3932 अह तेसु निष्फला खलु, अह तत्थेव पुरम्मि, वत्थव्वा 5783 अह तेहिं जंपियं कहह, अह तत्थेव पुरीए, वत्थव्वाए 2097 अह तेहिं पडिरुद्धो, अखुभियाह तद्देसगयाए, विचिंतियं 3954 अह थेरमज्झयारे, पुव्वाह तब्बहिया उस्सग्ग 3427 अह थेरेहिं भणियं, अह तम्मणोगयकुवियप्प 3970 अह थेवभूमिभागे, अह तम्मि नवरि दीसंत 1012 अह दंसणम्मि जीवाऽऽइअह तव्वीमंसट्ठा, एक्केण अह दंसियविहिणाऽऽलोअह तस्स अप्पनिद्दा, 5371 अह दढकढिणत्तणओ, अह तस्स जाणवत्तेण, 8074 अह दव्वखेत्तकालाऽऽइयाण, अह तस्स तणुं गुरुरोग 2356 अह दव्वाऽऽईचौहा-'णुण्णवणं अह तस्स तहा झाण-ट्ठियस्स 4142 अह दावानलपसरंताह tassa'bhigamaNAu, 2769 अह दुराउ च्चिय मुक्काह तस्स मयणसच्छह 1037 अह देवीए भणियं, नरवर अह तस्स महापहुणो, 10030 अह दोग्गइगमणमणो, अह तस्स रम्मयागुण 8575 अह धणमित्तस्स सुओ, अह तह वि तेण मुणिणा, 9559 अह धम्मकहं कुणमाणाह तासिं पुव्वसुया, तिण्णि 5847 अह धम्मगुरू पसरंत-भूरिअह तिक्खवेयणापबल- ....... 214 अह धम्मरुई सुचिरं, अह तियचच्चरचौपह 9105 अह नच्चंतेण कहिं पि, अह तियसतिरियनरसंकुलाए, 8792 अह नयरवासिलोय-प्पवायाह tivvakovadaMta'gga 6711 अह नरवइणा सुबहुअह तिव्वाऽमरिसेणं, 6213 अह निच्वं पि य भावेण, अह तिहुयणेक्कतिलएण, 9255 अह निज्जामगसूरी, खवगं अह तिहुयणेक्कपहुणो, 729 अह निज्जियजेयव्वो, कणगाह तीए अंगपच्चंगं, 9059 अह निठुरेहिं वयणेहि, अह तीए थेवमौलिय 289 अह नियपुत्तप्पमुहा, अह तीए सो भणिओ, 6045 अह निरुवममरणभयुअह तेणं सा भणिया, 1050 अह निवसिणिद्धसवियास अह बाहुबली तं तह 243 अह निव्विण्णाणो तह 2865 1237 अह पंचमपडिमाए, 2755 5893 अह पंथगपमुहाणं, 2165 1476 अह पैदिणगमणवसा, 6747 165 अह पगुणीभूयतणू 2172 3946 अह पच्छिमम्मि काले, 6010 4577 अह पच्छिमरयणीए, अत्ताणं 393 5329 अह पज्जन्ते मरिउं, जंबुद्दीव- 271 6236 अह पज्जुवासिऊणं सौं 2994 4254 अह पडिपुण्णसमस्सं, घेत्तूणा- 6145 4596 अह पढियसयलसत्थो, 353 अह पणमियजिणचरणो, 446 4736 अह पणयवच्छलेणं, मुणिणा 4832 4293 अह पत्ते तम्मि महं, 2519 6322 अह पत्थावं उवलब्भ, 4127 3222 अह पबलकोवविवसो, 2005 3478 अह पबलभुयबलेणं, 6775 1063 अह पमिलाणच्छिजुया, 959 4297 अह parakajja'bbhujjaya 9610 9963 अह परमपसमरसपरिणयस्स, 5355 अह परमविम्हिउप्फुल्ल 2086 8368 अह परिभूयं मुणिऊण 2720 3057 अह परियणेण सहिओ, 865 5281 अह परिवारविरहओ, 1009 2066 अह पवरुब्भडसिंगार 1300 8186 अहपव्वज्जब्भुज्जय 518 9926 अह पाणगपरिकम्मण 5454 859 अह पारदारिएहिं, पयंपियं 1673 5140 अह पावपरिगएण वि, 896 6451 अह पावभावणाभाविएण, 5245 6956 अह पुणरुत्तं तीए, भणिरीए 6800 6681 अह पुण्णपावखेलय-चउगइ- 7269 3000 अह puvva'jjiyaniravagga- 4158 6142 अह पुव्वट्ठिईए पइ-दिणं 2400 3700 अह पुव्वपवंचियउभय 2530 अह पुव्वपवंचियनिच्च- 2931 7238 अह पुव्वबद्धतित्थयरनामु, 9231 6200 अह पुव्वभणियनंदो, 3697 5480 अह puvva'bhihANeNaM, 3964 7627 अह पुव्वसूइयं चिय, संखेवेणं 1523 2384 अह पुव्वुवदिढे ठाणगम्मि, 5151 6316 अह पेच्छइ अद्धपहे, 8572 6590 अह बाढममरिसो भे, 148 2316 अह बाहुबली तं तह, 5984 3905 7166 Page #301 -------------------------------------------------------------------------- ________________ 188 अह बाहुसुबाहुहु~ अह बाहुसुबाहुई अह बीओ, वि हु पढिओ, अह बुद्धिरंजिएणं, तरुवासिअह भणियविहाणवसा, अह भत्तिभरोणयमत्थएण, अह भरहेणोसरणे, अह भाउजायादेह-भाराह भालयलाऽऽरोवियाह भावजाणणट्ठा, रण्णा अह भीएणं रण्णा, जिणदत्तो अह भूमिवई मुणिउं अह भूरिसमरसंपण्ण-विजयाह मंगलमुहलमिलंताह मंतिणा वियाले, अह मंदिरस्स मज्झे, अहमगैमुवगओ वि अह मज्जं चिय जम्मंतरेवि, अह मज्झरत्तसमए, उचियं अह मज्झिममाऽऽराहणाह मडयखग्गघायप्पभावाहमपुरिसाण दुलहं, ahama'vi eyama'vatthaM, ahama'vi cAraniveiyaahama'vi मुणीहिं नियनियाह महुराए नयरीए अह मालैमालाहि व, अह मुक्कचक्कनारायवग्ग, अह मुणिणा ते भणिया, अह मुणिणो रूवं peaha muNimAhappeNaM, aha muNivaiNA joggo aha muNivaiNA नाउं, अह मुणिवइणा नाऊण, अहमेक्को च्चिय एयस्स, अहमेव सोयणिज्जो, अह मेहसंघनिग्घोसाह मोरपित्तलंछिय-पयाहरं पि पोमराएण, अह रसभरिए तेणं, उवणीए अह रायाणं पणमिय, अह रुहिरगंधलुद्धाहिं, अह लोगेणं भणियं, अह वंदिउं नियत्ते, हरिम्मि अह वज्जलेघडिय व्व, 9240 अहव तिरियत्तपत्तेण, 7878 अह वत्थव्वगसूरी, णिय1624 अह वत्थव्वा मुणिणो, 3324 अह वत्थव्वो तत्थेव, 3416 अहव न जिणवयणत्थेण, 6646 अहव नियाणं तिविहं, 984 अहव पहुप्पंति कहंपि, 6366 अह वयणाऽणंतरतूर-माण6312 अहव सयं चिय सक्खा, 7789 अहव सिवपहपलोयण160 अह वहति दिवसदसगं, 7624 अहवा अनिरुद्धिदिय-दारे 9974 अहवा अहं अणज्जो, जो 6812 अहवा आलोइंतो, छण्णं 5658 अहवा इमं तयं पि य, 2310 अहवा उ उइच्चाणं, माउसवत्ती ___7048 अह वा उ जुण्णसेट्ठी, दिटुंतो 1006 अहवा एयावत्थस्स, मह 9702 अहवा किं एएणं, इण्हि 7765 अहवा kima'NeNaM, 3738 अहवा kima'NeNaM सिंदु969 अहवा kima'NeNa 6743 अहवा kima'NeNa विगप्पि5254 अहवा kima'NeNa विगप्पि1386 अहवा kima'NeNa विगप्पि9958 अहवा किमणेण विगप्पिएण, 7596 अहवा किमणेण विचिंतिएण, 6225 अहवा kima'NeNA'Na अहवा कुणंतु किंपि 2359 अहवा कुपत्तसंगहवसेण, 2367 अहवा गंता जेट्ठो, तो 915 अह वा गामविलुंपग5108 अहवा गिरिसिरनिवडंत5535 अहवा चिट्ठौ दंसण-छाया559 अहवा जं चिय लोइय-सत्थं 7593 अहवा जम्मो मरणेण, 5787 अहवा तवैस्सरिय-ठाणेसुं 8047 अहवा तस्सेव जिणस्स, 8087 अहवा ते जयगुरुणो, 3404 अहवा ते सव्वे मंत-तंतदेवा1164 अहवा दंसणनाण-चरित्तसुद्धी 1315 अहवा दिट्ठिविसाऽऽई, 6930 अहवा निमित्तविरहा150 अहवा निम्मलगुणगण अह सक्कहत्थिणो तत्थ 9374 अहवा niyavatthaM'cala 7207 4844 अहवा पंडियमरणाई, 3606 1493 अहवा पैदिवसं सो, चित्ता- 4031 6795 अहवा पयंडपासंड-कूड 228 1956 अहवा परदोसपलोयणम्मि, 9133 अहवा पारद्धविसुद्ध 2667 4858 अहवा पासविसप्पिर 155 6512 अहवा पुच्छालग्गाऽणु 3177 3071 अहवा बज्झनिमित्तं, 6275 2 अह वा भवविगुणत्ता' 9338 3134 अहवा भावेणेवं, साइणि- 2708 8967 अहवा मणवैकाएहि, 5488 1019 अहवा लज्जावसओ, सम्मम- 4953 4932 अहवा लभंति ते वि हु, 8837 2507 अहवा वच्चौ अत्थो, 2587 7382 अहवा वणस्सइत्ता, तरुसाहा- 8397 8546 अहवा वासिज्जइ भिज्जइ 1951 658 अहवा वि दव्वओ भावओ 4005 6765 अहवा विवाहभायण-भोयण 7384 8603 अहवा विसं मुहे च्चिय, 7205 2103 अहवा वि सुदुल्लंभ, 1695 3705 अहवा सदेसपरदेस-गाम- 2787 1072 अहवा समाहिहेउं, 5469 4220 अहवा सरीर सेज्जा-संथारु 3392 9905 अहवा सव्वेसुं पि हु, 3984 182 अहवा साहुगिहीणं, 2139 170 अहवा सिवसुहसाहग-गुण- 7525 6599 अहवा सेलु व्व इसी, 9765 4286 अह vijjulayAsaraya'bma 2573 1243 अह विमलकेवलाऽऽलोय- 9883 2058 अह विम्हिएण परिसाजणेण, 6684 9680 अह विम्हिएहिं विज्जाहरेहि, 8116 2327 अह विसमगड्डदेसे, पत्ते 5653 3010 अह विहरिउमाऽऽरद्धो, 7109 अह विहिवसेण दिव्वो 304 3787 अह वीसत्थसरीरो, विम्ह- 5251 7003 अहवुज्जलवेसे पाडि-वेसिए 6332 9449 अहवेगदिवसमिच्चाइ-थूलं 1970 558 अह वोच्छिण्णतदिच्छो, 9337 7210 अह संकिलेसविसुद्धी, 2746 3390 अह संघसमक्खं चिय, 4210 7209 अह संभमम्मि मोत्तुं, 8072 3165 अह संवेगोवगओ, 5167 4174 अह सकहत्थिणो तत्थ, 3976 2178 Page #302 -------------------------------------------------------------------------- ________________ 642 1397 3116 अह सणियं चिय तत्तो, अह सणियं चिय तत्तो, अह सत्तदीवसायर-मेतं अह सत्तोयहिदीवाह स महप्पा पैसमयाह स महप्पा पुव्वाह स महप्पा समयाह सवियारविजंभिताह सव्वत्तो सद्दाऽणुअह सव्वपुत्तजेट्ठो, सिरिअह सव्वसंगचागी, सम्म अह सव्वसेण्णसहिओ, अह सव्वहा वि छायाअह सव्वाओ वि पभूयाह सहयारतरुतले, निवसियाह सा गिहे पविट्ठा, अह सा पगुणसरीरा, अह सा पट्टिवयणा, तहत्ति अह सा puvvama'macceNa, अह सारियो वि खवगो, अह सावएण भणियं, अह सा वग्घी अच्चन्ताह सा विचित्तमणिमयाह साहुसावगजणं, नाणाअह साहुसावयाणं, सव्वाण अह साहू नरवइणो, नियाणाह सिक्खगो वि चिंतै, अह सिग्घं चिय पत्तो, अह सिढिलियसामण्णो, अह सिसिरपवणपरिलद्धाह सिस्सपसिस्साण वि, अह सुंदरीए दीहूण्हाह सुंदरीए भणियं, अह सुंदरीए सद्धि, पुव्वाह सुत्तम्मि जणम्मि, अह सुपसत्थे हत्थग्गहस्स, अह सुमरियपुव्वभवो, अह सुसमाहियमणवयणाह सूरतेयरण्णा, विम्हियाह सूरीहिं समं चिय, अह सेणावैभज्जा, सा अह सो अहिगयसत्तो, अह सो उज्जेणिनिवो, अह सो कणिट्ठपुत्तो, अह सो कयसंलेहो, आ 1029 अह सो कोववसुग्गय8783 अह सो च्चिय ताण वसे, 8787 अह सो ताराचंदो, जुवराय5407 अह सो तीए सद्धि, विसय4590 अह सो ते दृट्ठणं, वयणं 4631 अह सो थेरीजीवो, देवत्तं 9938 अह सो नियभववित्तं, 2732 अह सो परिमग्गित्ता, अह सो पसंतचित्तो, 8776 अह सो पिउणा करुणाए. 6770 अह सो पुरिसेहि समं, 3321 अह सो पुव्वुवइट्ठो, 5859 अह सो भत्तिभरोणय7316 अह सो मायंगमुणी, 7772 अह सो मुणिजणमारण6209 अह सो साहुसमीवे, 3507 अह सो सीमाऽऽरूढो 1374 अह सो सुगुरुवै8, 9486 अह सो सूरि दटुं 7781 अह सोहणे मुहुत्ते, 691 अह सोहम्मसुरिंदो, 1652 अहह! aNiccama'sAraM, 2067 अहह कहं एयाए, हीलिज्जइ 2053 अहह ! कहं एवंविह-धण9217 अहह ! कहं गयजीओ 5534 अहह ! कहं चिरसिक्खिय974 अहह ! कहं छलिओ हं, 1466 अहह कहं परमाऽमय368 अहह ! कहं सकुलक्कम3929 अहह! kahama'ppaNijjo, 3679 अहह कुलीणत्तम्मि वि, 3663 अहह ! कुसलस्स कस्स 3638 अहह चिरधरणिभमणे 5662 अह हणिउं पारद्धो, रुद्देण 4098 अहह ! तडत्थो जाओ, 5215 अहह ! दरदलियकैरव9893 अहह ! न कहिपि भयवं 5117 अहह ! बलवत्तमिदिय923 अहह ! बलिया कसाया, 9052 अहह ! मए वि हु सद्धि, 2982 अहह ! मह अवजसो एस, 3528 अहह ! महापावो कह, 2725 अहह महामुद्ध! किमेव5366 अह हयलालाहरिधणु आकारंतरविहिणा, ठवेइ 6870 अहह ! रमणीण रेहै, 5796 8973 अह हासवसविसप्पंत 8601 2315 अह होइ विगप्पकहा, 7385 6217 अह होज्ज देसविरओ, 3340 6606 अहिगयकलाकलावो, 6905 2109 अहिगयजीवाइपयत्थ8647 अहिगयमरणे अंगी 3746 4715 ahigayasamatthasutta'tthasatthu, 9237 4243 ahigayasutta'tthANa य, 5178 7751 अहिगयसुहाऽसुहकए. 4819 अहिगारी वि गसिज्जइ, 2128 9204 अहिट्ठिओ सुरेणं, होहि 1623 5484 अहिणवपुरस्सरंतेसि 8523 6219 अहिनौलसरडगोहा, कुड्ड- 8425 760 अहिमवि कुररेणं चण्ड 2126 1123 अहिमूसयकिमिकीडा 3074 3750 अहियं सहिओ खिज्जौ, 7450 3027 अहियासइ सो सम्म, 6885 2170 अहुणा सिट्ठा जह गोयमेण, 582 4804 अहुणेगत्तवियकं, एगतं 9654 1272 3355 674 1018 6348 176 9063 आउक्काउप्पण्णा, अणवर 8400 3327 आउक्कायत्तणओ, तब्बाहा 8394 905 आउक्खएण तत्तो, चविऊणं 9967 8997 आउक्खएण मरिठं, 9198 5194 आउक्खयम्मि कयपाणचाउ, 9226 2501 आउक्खयम्मि तत्तो, चविऊणं 6594 4739 आउगविगमम्मि चुओ, 4155 8102 आउपरिण्णाणं पि य 7, 2487 7726 आउपरिण्णाणकए, सम्म 3107 आउपरिमाणकए, कयपणि- 3092 3009 आउयचिन्ताऽवसरे, पाण- 3131 8982 आउरभए भडो वा, अमोह- 7711 7275 आउहं पि कयं चारु, 1752 5522 आएसाऽणंतरतुर-माणाणु- 2299 3959 आओहणं महंतं, निवाडिया- 3517 168 आकंपैत्ता अणुमाणइत्ता 4911 1045 आकंपिज्जंति सुरा वि, 5710 6862 आकारंतरविहिणा, ठवेइ 68 A. 5806 Page #303 -------------------------------------------------------------------------- ________________ आकाशगामिनो विप्राः, आकाशगामिनो विप्राः, आगंतुं धायरओ वीसत्थो आगंतुं भत्तीए तेसिं आगंतुगेण एवं वत्यव्वआगंतुगेण तत्थ व आगंतूर्ण जक्खस्स, पडिम आगंतुणं भणियं आगंतॄण महण्या, पयओ आगच्छे भिक्खटु आगमओ सुगओ वा आगमणेर्ण एएसि, आगमपरतंतेहिं, तम्हा आगाढमणा गाढे, सद्दहग आगाढे उवसग्गे, दुब्भिक्खे आगारिंगियकुसलत्तणेण, आगारिंगियकुसला, आगारेहिं सरेहिं, पुव्वाऽवरआगासभूमिजलनिहिआचंदकालिआजस- फंसणा आचंदसूरियं रज्ज-लच्छिमआज पहावस-मंसरु आजम्मं पि करिता, आजम्मं रम्मतणू, AjammaAnaMdaM'sunivArya, कुणमाणाआणंदबिंदुदिर-सुंदेरुद्दामआणंदसंदिराई, जिणिंद आणंदसंदिसुंदर मुदुम आणं सीसे पडिच्छिऊण, आणक्खिया च लोएण, आत्ताऽज्झाए, आत्ता नियपुरिसा, आणाह बस्थिमाई आणाए च्चिय चरणं, आणानिद्देसक, किंकरआणाऽभिकंखिणाऽवज्ज आणाऽभियोगपरिभव आणावेत्ता तं थाल - खंडगं आणाय आगमधारणे आर्णेति परं वसणं, आसि जै तुमं भद्द आहि पट्टहत्थि, अहवा आदण्णो नरनाहो, मुणियआदिवखाकालाओ, अण्णानआदिक्खादिवसाओ, काऊणा 7095 5664 9195 4737 4731 6202 5728 4801 3941 4886 2991 9731 5374 9068 7167 आ "आधावसि पधावसि, ममं आपद्यपि च श्राद्धे च यो आपायसीसं सयलं पि देहं, आ पाव ! अकिच्चमिमं, आ पाव ! कहं इय जंपिऊण, 3460 "आमासु य पक्कासु य, 6052 आ मुद्धि ! निसिम्मि तए, 5518 आमूलक्खणनग्मि, 5079 8006 आ पाव! जिणमयं पि आ पावजीव ! पुव्वब्भवम्मि, आ पाविट्ठि ! सुमुट्ठाऽसि, आपुच्छिओ य पिडणा, आबद्धपरियरोसो, समगं आभरणसमूहं पि हु आभोर्3अऊण च तओ आमं ति जाणनाहेण 44 4041 9581 आयंबिलेण सिंधो, आयडिकण खाणं, निर्दसिय आयडिकण tama'dissaAyaDiyA तत्तो, पेडाउ 7670 आयड्ढिउमाऽऽरद्धो, आयदियखग्गे, जह 3710 7669 4278 आयण्णिऊण एवं, तहत्ति आयण्णिऊण एवं, तेणं 5801 आयण्णिऊण एवं विम्हिय 7427 5162 आयण्णिऊण एव, विचितियं आयण्णिऊण तं नरवई 9888 आयणिऊण य इमं परमं 1220 आयण्णिऊण य इमं, महन्त6254 आपपरमोहुदीरण- उग्रहो 4812 आयपरसमुत्तारो, ANA 5463 आयपरोभयहियौरु-पिढर 1234 आयरियौवज्झाए, सीसे 6992 आयवदप्यणसलिलाऽऽइएस आयसपत्तनिहितं जल आयहियपरिण्णा भाव-संव Ayahiyama'yANato, 6987 4658 आयाणे निखये, 7266 7757 6321 आयारं पंचविहे, चरह आयात्थो दोसे, पयहिय आयारपालयाणं, आयरियाणं आयारवमाऽऽइया, अट्ठ 6215 4276 आयारव माऽऽहारवं, 4720 आयारे वट्टंतो, आयारपरूवणे 10 7863 | आयोवायविहिण्णू, विज्जा 7138 आरंभमटुमीए, सावज्जं 1165 6263 646 3957 6265 2438 5189 7324 6969 आराहणपच्चैयं, खवगस्स 4179 आराहणमाऽऽराहिय, 2412 आराहणमिच्छंतो, तदेग 7325 8088 7128 आराहणमिच्छतोय, 3953 7642 5459 7337 5673 943 6739 1116 986 8582 2645 आराहणाए पडिदार दसरा 6162 5492 3109 4706 1337 1339 आरण्णओ वि हत्थी, मत्तो आरण्णकरिवरो इव, दुव्वारो 7920 4636 4638 7638 4984 | आरद्धो छिड्डाई, पलोइउं आरामाउ सा चोरियाए, आराहगो जहुत्तर-चरण आराहगो न पुव्वुत्त आराहगो य तिविहो, आराहणं च विहिणा, 1418 आराहणाए पडिदार । आराहणार पडिदार 4635 8908 आराहणविहिमेयं, आराहित्ता आराहणविहिमेयं, आराहित्ता आराहणाए पडिदार आराहणाए पडिदार आराहणाए पडिदार आराहणाए पडिदार आराहणाए पडिदार 3418 आराहणाए पडिदार 7409 आराहणाए पडिदार 1346 आराहणाए पडिदार आराहणविहिमेयं, आराहित्ता आराहणविहिमेयं, एमेव आराहणाए अरिहो, आराहणाए आरा-हियाए आराहणाए जो वि य, आराहणाए पडिदार आराहणाए पडिदार आराहणाए पडिदार आराहणाए पडिदार आराहणाए पडिदार आराहणाए par3इदार आराहणाए पडिदार आराहणाए पडिदार आराहणाए पडिदार आराहणाए पडिदार आराहणाए पडिदार- दस आराहणाए पडिदार- दसग आराहणाए पडिदार- दसग 1343 2761 7845 5817 6817 1646 9742 1589 9696 805 5467 9809 3753 34 9724 9725 9726 9727 1199 31 831 4240 4713 4726 5269 5364 5404 5418 5453. 5478 5498 5552 9307 9467 9485 9609 9627 9664 9694 9792 9835 4588 4312 4629 Page #304 -------------------------------------------------------------------------- ________________ 721 654 5040 आराहणाए पडिदार-दसगआराहणाए पडिदार-दसग- 4756 आलोइऊण गुरुणो, आराहणाए पडिदार-दसग- 4842 आलोइऊण नवरं, आराहणाए पडिदार-दसग- 4852 आलोइयं असेसं, होही आराहणाए पडिदार-दसग- 4865 आलोइयपडिकंतो, दूरं आराहणाए पडिदार-नव- 5226 आलोएइ य निच्चं, मच्चुं आराहणाए पणरस-पडिदार- 1588 आलोएसु विहीए, सुविहिय आराहणाए पणरस-पडिदार आलोचिउं पयत्तो न आराहणाए पणरस-पडिदार 1793 आलोचिऊण देमो त्ति, आराहणाए पणरस-पडिदार- 2043 आलोयणं अकाउं, मया आराहणाए पणरस-पडिदार- 2184 आलोयणं अदाउं, सइ आराहणाए पणरस-पडिदार- 2483 आलोयण दायव्वा, केवइआराहणाए पणरस-पडिदार- 4166 आलोयण सेज्जाए, उवहीए आराहणाए पण्णरस-पडिदार- 1198 आलोयणाअदाणे, दोसा आराहणाए पण्णरस-पडिदार- 1323 आलोयणाए अज्जवआराहणाकयमणो, 7540 आलोयणाए पुव्वं, जे आराहणाकयमणो, 7567 आलोयणागुणा खलु, आराहणाघडीमा-लियाए 13 आलोयणाऽणुलोमं, आराहणाठिएण वि, कसाय- 824 आलोयणापरिणओ, आराहणाठियाणं, कुणंति- 9845 आलोयणाऽरिहेसो, आराहणापडागा-गहणे 7708 आलोयणाविहाणं, सेज्जा आराहणापुरस्सर-ga'NaNNa- 7737 आलोयणेण सुज्झइ, आराहणाफलमिणं, 9790 आवैगया वि उत्तमआराहणाभगवई, जयौ आवज्जइ साऽवज्जविवज्जगो . आराहणाऽभिलासी, निम्मल- 2465 आवज्जिऊण किच्छेण, आराहणामहोयहि-तडपत्त- 5267 आवयणिबंधणाए संमोहआराहणाऽरिहेसु य, 813 आवरणविरहियंगो दप्पुद्धरआराहणा विन जओ, 1585 आवाए संवासे य, भद्दगं आराहणेह सिवपुर-परमपहो 583 आवायकहा इह रसवतीए, आराहयं मुणि जे, 9846 आवायमेत्तरमणीयगाण, आराहिउग्गकिरिया, 3993 आवायमेत्तसुहदाय-गाणि आराहिऊण विणया, वरदाणो- 7069 आवायमेत्तसुहया वि, आराहिएसणस्स वि, अव- .. 8178 आवायमेत्तसुहलेस-संभवम्मि आराहिओ य बाढं, 1144 आवासयं च सो कुणै, आरियदेसुप्पण्णं, जाईकुल- 4180 आवासयसोहीए, दंसणसोहि Aruhiuma'haM सुपुरिस 3338 आवीचि ओहिं अंतियआरुहियचरित्तभरण, 5471 आसंसापकविमुक्कआरूढजणपसंसस्स, पुण्ण- 6003 आसणदाणाईओ पच्चक्खो, आरूढजोव्वणा हं, इहेव 290 आसणं चिय जेसि, महाणुआरूढाई दोण्णि वि, 3650 आसण्णभाविभद्दो हु, आरोविऊण चंपा-पुरीए 8121 आसण्णाऽणासण्णं, सेसाणं आरोवेऊणं रास-भम्मि 7778 आसण्णेयरमच्चू, कालविभागोआरोहसु त्ति तो सो, 9023 आसमलणं व अरिपोसणं आलम्बणभरियस्स वि, 2499 आसयवसेण एवं, पुरिसा आलिंगिऊण गाढं, ससंभमं 2421 आसववसगो सत्तो, संतावं इंतस्स य कहवि नराऽहिवस्स 4937 आसाइत्ता कोई, तीरं 5425 3005 आसाइयमेत्ताओ, सहस 7044 4914 आसापिसाइयाविणडियस्स, 2504 6151 आसायणबहुलाणं, विराहगाणं814 आसायणा अवण्णा, अरहंता- 3052 4876 आसि असुंदरो वा, कि 3097 6055 आसि उसभाऽऽइयाणं, 10026 1261 आसि किर मज्झ बद्ध1139 आसि चरणाऽऽइगुणमणि 1230 4988 आसी अणंतखुत्तो, संसारे 9597 4877 आसी कणगरहनिवो, 7580 2389 आसी दो वि वयंसा, 6686 4990 आसी नरेंदसीहो, नामेण 6556 5002 आसीविसेण दट्ठस्स, होति 7973 5090 आसुपरिभमणभममाण 6486 5018 आसुरियभावणेवं, वुत्ता 3873 आसेवणसिक्खा वि हु, 1487 2135 आसेवणाए सिक्खा, न 1451 4900 आह किर जै बुहेहिं, 7111 4870 आह न छउमत्थेणं, 5081 5086 आहम्मै मारिज्जइ, रुब्भइ 8162 3681 आहरणं जुवरण्णो, सागारि 4950 4880 / आहारनिमित्ता गंतुं, 5433 9388 आहारनिमित्तागं, मच्छा 5434 आहारभयपरिग्गह-मेहुण- 8385 647 AhArabhayA''laya'vacca 8406 4202 AhAramaM'tareNa वि, 7410 7376 आहारमओ जीवो, कहि 4644 1886 आहारवसहिवत्थाऽऽइएहि, 2834 1872 आर्हिडियबहुदेसं, अवधारिय 4185 7221 आहिंडिय रूवमउत्थ-दोसओ 6720 5833 आहूओ इंतो पुण, 1112 3578 आहूओ तत्थ तुम, 5474 आहेडगेसु अहवा, raNaM'gaNesa- 8442 3444 3003 1600 2630 9465 3060 3061 iMgAlakammama'ha जं, 8344 4695 इंगिज्जइ चेट्ठिज्जइ, पैनियए, 3563 4543 इंतजन्तसुरगणविराइयं, 736 8759 इंतस्स य कहवि नराऽहिवस्स, 9055 15 433 221 Page #305 -------------------------------------------------------------------------- ________________ इंताणमुयहिमज्झे, इंताणमुयहिमज्झे, इंताण य अद्धपहे, ऐपैंते य ते पलोइय, नट्ठा इंदपुरे इव रम्मे, इंदपुरे iMdamahapecchaNa'TThA, महाइंदिय कसाय उवहीण, इंदियकसायसण्णा-गारवइंदियकसायहणणा, हणिय इंदियगझं जं किञ्चि, इंदियदमणं काउं, इंदियदमप्पहाणो, निच्चइंदियदमाऽभिहाणं, इंदियनिव्वत्तणपुव्वगाओ इंदियपभवं सोक्खं, इंदियविसयकसायाऽऽइंदियविसयपसत्ता, पडंति "इंदियाणि कसाए य, इंदो जीवो तस्स u, ई कट्ट सव्वसत्ते, खामेमि ई चितिऊण तेणं, कहिओ ई चितिऊण परमाई चिन्तिऊण भणियं, ई जंपतो जै नियगैइ जायतिव्वकोवेण, ई थुणिऊणं उज्झइ, "इओ गया इओ गया; इगिविगलिदियजलथलैच्चाइ काइओ वाइ-o इच्चाऽऽइगुणुक्करिसा, इच्चाऽऽइ गुरुगिरं निसुणीच्चाइ चित्त ! केत्तियैच्चाइ जा उ तिविहस्स, इच्चाऽऽइबहुपयारं, लोइयैच्चाइभूरिवयणेहिं, इच्चाइसुमिणदंसण-पमोयैच्चाई अण्णो वि हु, इच्चाऽऽई बहुदोसे, इच्चाईवयणेहिं, पुत्तो इच्चेयाओ चौरो, विगहाओ इच्चेवमाऽऽइदोसा, न इच्चेवमाऽऽइयाहि, गिराहि इच्छइ घेत्तुं दिक्खं, इच्छामिच्छाऽऽईयं, पडिलेहइच्छामो अणुसढेइ ति, 5860 इच्छामो अणुस4i ति, 2596 इच्छामो त्ति भणित्ता, 1153 इच्छावोच्छेयकए, संतोसो 1365 इच्छासंपाडणओ, सरीरपरि2125 इट्ठजणो धणधण्णं, भवणं 3391 iTThama'saNaM व छुहिओ, 8132 इटेसु अणिद्वेसु य, सद्दष्फ8940 इटेहि विप्पओगो, 1864 इड्ढाऽऽइगारवेसुं, दोग्गइमूल8939 इड्ढिरससायगारव-रहियं 9433 इणमेव य णिग्गंथं, 9118 इण्हि च तुज्झ सामत्थ6549 इण्हि च न फासुयमही, 8992 इण्हि च भट्ठदिट्ठीबलस्स, 9641 इण्हि च भुवणबंधव 8993 इहि चिय एस मुणी, 4751 इहि चिय विष्फुरियं, 8964 इण्हि तु तुमं पुत्तय 637 इण्हि तु तेसि पढम, 2591 इण्हि पि ताण पुरओ, 4625 इण्हि च तए सद्धि, जीयं इति चितिऊण जै तं, 4748 इति चितिऊण तेणं, 5321 इति चिंतिऊण सव्वो, 543 इति भावेंतेण कया, 7867 इति भातेण निवडिऊण, 8624 इति संसिऊण-सम्मोह1598 इत्थं समत्थथोयव्व-सत्थ7016 इत्थिनपुंसगपसुवज्जिया 4608 इत्थीकडेवराणं, सतत्त1977 इत्थीकहं कहतं, सौं 3550 इत्थीगइंदियाई, सरागचेट्टाउ 7108 इत्थीणं इत्थीसुव, कह 2729 इत्थीण केवलाणं, तव्विसयं 2988 इब्भस्स सुयत्तेणं, संभूओ 3151 imama'iduraMtaduggai8023 इमिणा विडंबिओ 2980 इय अकयपडिविहाणं, 7400 इय अक्खंडविहीए, 4710 इय अग्गी संथारो, इमस्स 2557 इय accatama'vattaM, फासिदिय5517 इय अट्ठगुणोवेयस्स, 8282 इय अणवरयं निवडंत3008 इय अणवरयं समयं, इय कालचक्कसारं, गाहा3826 इय अणसणसंथारग 3346 3337 इय अणुहवजुत्तीहेउ-संगयं 9723 5886 इय अप्पाणं निदंतयस्स, 5536 4649 इय असमंजसभासिय 6577 2516 इय असरिसामरिसवस 9015 9463 इय इंगिणिमरणफलं 9739 9621 इय इत्थिकहादोसा, अहवा 7408 1885 इय इस्सरियं नाउं, विणस्सरं 6999 4973 इय इस्सरियं पि पडुच्च, 6943 4176 इय इहलोइयगुणवज्जिओ 7453 603 इय इहलोए वि भवंति, 8737 4830 इय इहलोगफलं पइ, 1358 657 इय इहलोगे धणकाम 7776 9875 इय इहलोयफलं पइ, जह 1439 9858 इय उच्छाहगवयणेहि, 7245 6412 इय उज्झियव्वकायव्व 9335 531 इय उभयलोगगोयर 2529 5648 इय उवएसामयपाणएण, 9305 5577 इय एवं लोभरिउं, सुंदर 6064 इय एयनिदसणओ, 6325 3503 इय एयनिदसणओ, लज्जं 4971 2794 इय एरिससलिलमहा 9913 3646 इय एवं अणवरयं, कयप्प 728 2639 इय एवं नियदुच्चरिय 1475 1669 इय एवंविहगिरिगरुय 1319 1664 इय एवंविहगुरुपाव-कम्म- 1244 2605 इय एवंविहरूवं, वरिसायालं 886. 18 इय एवंविहलोएण, संकुलाए 875 4054 इय एवंविहसंगरि बहुजण- 7600 1562 इय एवंविहसोक्खं, मोक्खं 351 7403 इय एवमाऽऽइजिणकप्प- 3939 8193 इय एवमाऽऽइवयणेहि, 3662 7362 इय एसा जह रण्णा, महसेणेणं 581 8195 इय एसो च्चिय सफलो, 701 9199 इय कयचउसरणगमो, 8322 3624 इय कयपडिमापडिवत्ति- 2712 7494 इय कयसव्वच्चागो, लीलाए 3393 5216 इय कयसुहपणिहाणो, 9412 9464 इय करणसौणिपंजर-तुलाए 2482 इय करणसौणिपंजरसमाए, 9791 7133 इय कलुसबुद्धिवसगो, 5950 4711 इय कहिऊणं विरए, फुरंत- 577 2129 इय कहिए महसेणो, 367 2449 इय कालचक्कसारं, गाहा 3276 Page #306 -------------------------------------------------------------------------- ________________ 9521 इय कुगइतिमिरदिणयरइय कुगइतिमिरदिणयर- 4239 इय छटुं गिहिगोयरैय कुगइतिमिरदिणयर 9484 इय छम्मासे पालिय, अभिग्गहं इय कुनयकुरंगयवग्गुराए, 9626 इय छायाखेड्र्3e पिव, सुमिणुइय कुनयकुरंगयवागुराए, 4587 इय जंपिऊण अच्चन्तैय कुमयकमलहिमभर- 5452 इय जंपिऊण विरए, खयरे इय कुलमयपडिदारं, 6668 इय जंपियम्मि तेणं, इय कुवियप्पवसगतो, 4153 इय जंपियावसाणे, उग्गीरियइय कुवियप्पवसुप्पण्ण- 8672 इयजंपिरसुरवैवयणैय कोमुइमयलंछण 3925 इय जंपिरीए तीए, निच्छुळे इय कोहाइविणिग्गह 7036 इय जंपिरीहिं विरइयइय खणमेगं वाहरिय, 2032 इय जंपिरेण पामुक्कैय खमग! मणागं 5907 इय जंपिरे नरिंदे, देवी इय खवग! भावसारं, 8496 इय जं भणियं पुट्वि, इय खवग! महादुहहेउ 8649 इय जै अवायदंसी, न इय खवग! समत्थभवुत्थ- 8621 इय जै इहलोइयतुच्छइय खामंतो संघ, 5495 इय जै गिहिणो वि इय खुड्डुगनाएणं, पव्वज्जं 796 इय जै चरमजिणो वि इय गरुयविसायपिसाय 200 इय जै विगहागहगसियइय गुणजोगाराऽऽहिय 1520 इय जै सकुलपसंसणइय गुणदोसपरिक्खं, 1583 इय जै सा मरुदेवी, पुव्वैय गुणमणिरोहणगिरि 4311 इय जह खाओवसमिगइय गुणमणिरोहणगिरि 9608 इय जह दवावियव्वा, इय गुरुयकुलकलंकं, 187 इय जह साहुदारं, समणीद्दारंइय गोयमेण भणिए, 9847 इय जाइमयसमुब्भव-दोसं इय ghorabhava'NNavataraNa 1331 इय जाणगप्परिण्णाए, इय चौकसायभयभंजणीए, 3981 इय जाव निवो चिंतै, इय चौकसायभयभंजणीए. 5417 इय जाव सो विचिंतै, इय चत्तसव्वसंगो, सीईभूओ 8174 इय जिणदिक्खानिव्वाणइय चवणसमयभयविहुर- 9594 इय जिणबिंबद्दारं, भणियं इय चिंतंतेण मुणी 906 इय जिणभवणद्दारं, भणियं इय चिंतिउं पमायै, न 340o इय जेणं दायव्वा, सविवक्खो इय चिंतिऊण चत्ताणि, 659- इय जेण जेण बाहा, इय चितिऊण तेणं, वच्छयले 230 . इय जेत्तियकालाओ, इय चिंतिऊण पट्ठि-ट्ठिएण ..... 1239 इय जो निच्चं पि मणो, इय चितिऊण राया, अविचल- 177 इय झायंतो खवओ, इय चितिरस्स भरहस्स, 5983 इय झूरिऊण सुचिरं, इय चिन्तयरस्स य से, 705 इयतं मोत्तूण घरं, इय चिन्तिऊण कुवलय 2021 इय तैयपावठाणगैय चिन्तिऊण तुमए, 270 इय तैयाए सम्मं, करेइ इय चिन्तिऊण तेहिं, निडाल 861 इय तत्थ gaya'ggapae, भयवं इय चिन्तिऊण भइणीए, 990 इय tama'NusAsiUNaM, इय चिन्तिऊण रज्जं, टुं 2131 इय तव्वयणं सामंतइय चिन्तिऊण वच्चै, स 566 इय तस्स आवयाए, विमणुइय चिन्तेन्तो जा ताड 2003 इय ताव गहणसिक्खा, इय निच्छिऊण राया, सेणाहि3056 इय ताव पुण्णपब्भार-पुण्ण- 2087 787 इय ताव भणियमेयं, 7795 2585 इय ताव विसेसविहि, 4018 141 इय ताहि फरुसवयणेहि, 1383 2355 इय तियसवयणमा'' 7623 3835 इय तिरियत्तगयस्स वि, 3709 149 इय तिरियत्ते तिरिनर 8407 9902 इय तिरियमणुयदेवे, 8459 9013 इय तीए गिरं सोऊण, 1041 9943 इय तीए जंपियम्मि, राया 533 2579 इय तीए पणयसारं, 2000 529 इय ते च्चिय मुणिवइणो, 1089 3440 इय तेहिं जंपियम्मि, 4603 4704 इय थुणिय मुर्णिदं, 1781 1683 इय थोऊणं थेरा, भयवंतं 10024 इय थोऊण जिणिदे-समुच्च- 2338 8681 इय दस वि इमे दोसे, 4945 7433 इय दुक्कडगरिहं कारिऊण, 8386 6666 इय दुक्कहयाए तहाविहेहि, 4230 803 इय दुग्गइपुरपरिहो 4725 1441 इय दुग्गइपुरपरिहोवमाए, 5477 5084 इय दुट्ठसिट्ठगोट्ठी-फलाई 8122 2858 इय दूरमसारिच्छे, उवमाणे 420 6614 इय देसचरणविसए, ऐयारे 3046 3548 इयदोसं पेसुण्णं, तप्परिहारं 6375 इय दोसगुणे नाउं, 2180 4122 इय दोसे दिटुंतो, निद्दिट्टो 6017 2079 इय धण्णा इय पुण्णा, अण्णा 7424 2817 इय धम्मज्झाणपरो, 3439 2807 इय धम्मतावसाऽऽसम 4755 4947 इय धम्मसत्थमत्थयमणीए, 5268 1568 इय धम्मसत्थमत्थयमणीए, 9663 4883 इय धम्मुवएसमणो-हराए, 1587 1980 इय धम्मुवएसमणोहराए, 5403 9659 इय धीबलेण धीरा, दमेज्ज 4066 9948 इय नंदणवणवालय1015 इय नरयउब्भवदुहं, अणुभूयं 254 5791 इय नरवइणो चिन्तागयस्स, 392 2752 इय नाऊणं tumama'vi, 6436 3978 इय नाऊण वि रण्णो, 9044 8713 इय नाणनयमएणं, जत्तो 1422 7153 इय nArayatiriyanarA'maraM'gi- 8469 298 इय निक्कलंकसम्मत्त-संगतो 2474 1424 इय निच्छिऊण राया, सेणाहि 9069 1059 6567 13 Page #307 -------------------------------------------------------------------------- ________________ 3617 2057 इय निद्दिट्ठा कंदप्प-भावणा इय निद्दिट्ठा कंदप्प-भावणा इय निब्मच्छिय गिहिणि, इय निययमंससोणियइय निरवग्गहवेरगा-- इय निरुवमसुहहेडं, पज्जइय निव्वुइपहसंदणसमाए, इय निव्वुइपहसंदणसमाए, इय नीसेसाऽऽवरणाऽइय पंचनमोक्कारे, पणिहाणइय पंचममक्खायं, सुयइय पंचमहव्वयभावणाण, इय पंचरूवसामण्ण-लिंगैय पंचसु समिईसुं, इय पैगेहं चिय जणइय पैतक्कररक्ख सइय पौरपावणिहिणो, इय पडिसिद्धो अभओ, इय पडिहयपडिबन्धो, इय पडु पडिदारं आउइय पण्णविओ वि बहुं, इय पण्णविज्जमाणो, इय पत्थुयत्थवित्थर-पत्थाइय परमविभूईए, राया इय परमसमरसापत्तीय परमसमाही-मंतमैय परिकम्मविहीए. इय परिणामपरिणओ, इय पव्वज्जापडिकूल-जंपिरं इय पसमसारमाऽऽयण्णिऊण, इय पायवोवगमणाऽभिहाणइय पावकमलहिमभरैय पावकलिलजलविब्भ, इय पावकलिलजलविब्भमाए, इय पावजलणजलभरैय पावजलणजलहरैय पुणरुत्तं तीए तज्जिज्जंतो इय पुण्णा वि हु वंछियइय पुत्तसिक्खपडिदारइय पुत्तेण सविणयं, इय पुव्वभवज्जियभूरीय पुव्वुवदंसियधीरैय पेरणीयपेरग-भावा, इय बज्झकारणवसु-च्छलंतवीय बहुभणितो सो . 3854 इय बहुभेयछत्तीसगुण2616 इय बहुविहप्पगारं, 4431 इय बारसविहभावण-पडल319 इय बालमरणभीसण740 इय बीयं पडिदारं, अट्ठमय1322 इय भणइ जहाऽहं तुज्झ, 4851 इय भणिउं मुणिवइणो, 9748 इय भणिए दढतरपणय9456 इय भणिए नरवइणा, 6849 इय भणियविहीए गिही, 8197 इय भावणवसपाउ1223 इय भावणाउ बारस, 5065 इय भावसारवसही-दाणेण 7168 इय भाविऊण भावेण, 1670 इय भूरिभवपरंपर-दुहसहणु266 इय भूरिभेयभिण्णं, 1626 इय भो थेरा ! सम्म, 639 इय भो देवाणुपिया 3323 इय भो देवाणुपिया 4141 इय भो देवाणुप्पिय 9606 इय भो देवाणुप्पिय 711 इय भो महाणुभावा 541 इय भो महाऽणुभावा 7729 इय भो महायस! तए, 1777 इय भो महायस! तुम, 5550 इय मंतिवयणगाढो3335 इय मणालिमालैमा526 इय मणालिमालैमालियाए, 1747 इय मयणभुयगगरुलो9789 इय मयणभुयगगरुलोवमाए4712 इय मह कुदेवजोणि, 2183 इय महसेणनरिंदो, विविह5225 इय महसेणस्स महा-मुणिस्स3744 इय महुनरिन्दसंतिय-मक्खाणय9466 इय माइणो अणत्थं, 1259 इय माणधणस्स महिड्ढि1486 इय माणपवित्तिनिवित्तिभाव2660 इय मुणिय खवग ! तं 2674 इय मुणियजगसरूवो, 113 इय मुणिय विवेयाऽमय9924 इय मुणिवइणा भणिए, 2072 इय मुणिवेसेण सुरेण, 4389 इय मोक्खसाहगगुणाण, 1291 इय मोक्खसाहणाऽवंझ इय संसारविरत्तो, स 4985 इय मोत्तूण पमायं, 1353 2878 इय मोहविसं घायै, 8849 8932 इयरम्मि कसाऽऽईया, 8853 इयरस्स य पावपओयणेसु, 939 7021 इय रागाऽऽइवसेणं, 5066 इय रिक्खठावणाए, ठविठं 3174 922 इय रिद्धिजुयं सक्कं, दुटुं 3974 3649 इयरी वि तव्विओगेण, 6100 2457 इय रूवमयसमुत्थं, दोसं 6723 2074 इयरे पुण दोण्णि वि 9245 4051 इयरे य सुयाऽऽईया, 5078 8926 इयरे वि दो वि सज्झायझाणि, 9239 2308 इयरो पुण रज्जसिरिं, 6136 4463 इयरो य पबलभुयबल 6757 774 इयरो य मंतिसामंत 7258 1601 इयरो य सच्चवाइ त्ति, 5751 10010 इयरो वि सयलरयणि, 8670 1505 इय लाभमयट्ठाणं, सत्तम- 6938 8815 इय लेसुद्देसेणं, जोइसदारं 3185 6109 इय लोगुत्तरगुणगण 10004 7496 इय वंकचूलिचरियं, निवेइयं 1131 442 इय वच्छल त्ति निव्वाण- 4259 4522 इय वट्टतो पुत्तय !, 2552 306 इय vayavaNamUla'ggi, 8139 4796 इय वागरेज्ज हंभो 4244 7607 इय वासणापहाणो, धीबलिओ. 3441 इय वाससरूवपरूवणापरं 6354 2042 इय विलसमाणमाणा 5957 3842 इय वुत्ते हरिसवसुच्छलन्त- 352 5363 इय वेरपरंपरपसम-णट्ठया 4309 1483 इय संकहाए मुणिणो, 5205 513 इय संकिलेसवसगो, 4291 9837 इय संखोभवसेणं, लज्जाए 5861 668 इय संजमजीवियहरण 4447 6021 इय संथारगओ सो, 5360 9607 इय संलत्तो घिट्ठिम 1404 5993 इय saMvegA''ihiya'ttha 47 5944 इय संवेगोवगओ, 5541 8795 इय संवेगोवगओ राया 384 6525 इय संवेगोवगतो, सरिउं 6266 937 इय संवेगोवगयस्स, 1731 9936 इय संसारमहोयहि-तरीए 1690 8861 इय संसारमहोयहि-तरीए 9306 2289 इय संसारविरत्तो, स 5172 Page #308 -------------------------------------------------------------------------- ________________ 623 20 इय सच्चवयणमंता:इय सच्चवयणमंता:इय सच्छंदविगप्पियइय सज्जाऽवत्थकए, इय सत्तरसमरणसरूवैय सत्तरस विहीउ, मरणे इय सत्थुब्बंधणपभीणा इय सपरिहासभाउग-वयणाई इय सप्पणयब्भत्थणइय समओदहिअमओइय समओयहिअमओइय समभावमुवगओ, इय समयसिंधुवेलोवमाए, इय समयसिंधुवेलोवमाए. इय समसक्कयगाहाहिं, इय सम्मं घाइयविग्घइय सविणयप्पयंपियइय सवियारं मंजुल-गिराहीय सविसेसं दंसणइय सामण्णगिहीविही, इय सामण्णसुयस्स वि, इय सामण्णेण निदं-सियावि इय साऽवेक्खाण मिहो, इय साहुवयणमाऽऽयण्णीय सिद्धताभिप्पाय-सारवयइय सिरिजिणचंदमुणिंदइय सिरिजिणचंदमुणिंदइय सिरिजिणचंदमुणिंदइय सिरिजिणचन्दमुणिन्दइय सुंदर! जाणित्ता, इय सुक्कसोणियप्पमुहइय सुचिरं गुरुमुववूहीय सुचिरं विलवित्ता, इय सुचिरं सिक्खविलं, इय सुट्ठियघडणानामइय सुत्तवुत्तजुत्तीजुयाए, इय सुत्तवुत्तजुत्तीजुयाए, इय सुद्धबुद्धिसंजीवणीए, इय सुद्धबुद्धीसंजीवणीए, इय सौं सा तुट्ठा, ठिया इय सो उम्मत्तमणो, इय सोऊणं tumama'vi, इय सोऊणं पुरिसा, इय सोऊणं सम्मं, मंसस्साइय सोऊणं सुंदर!, 5707 इय सोगाऽऽउलहियया, 6644 इय सोच्चा कोवभरुब्भवन्त3080 इय सोच्चा नरनाहो, 3588 इय सो धम्मत्थी वि हु, 3446 इय सो परिभावतो, 3544 इय सो विचिंतिऊणं, 8698 इय सो सौं भयविहुर864 इरिया ठाणे निक्खेव3595 इस्सरियत्तस्स सुरेंद इस्सरियाऽऽइलवेण वि, 9662 इह अंतरम्मि साहा-रणस्स 4841 इह अण्णत्थ व जम्मे, जइणा 9693 इह कम्मचओ भारो, 9267 इह कलहपावठाणग-दोसेणं 5547 इह खलु कारणविरहे, 134 इह जह खाओवसमिग1307 इह जोगिणो कयत्था, 2683 इह तुरियपावठाणग-पवित्ति2564 इह देहतिगं मोत्तुं, 7887 इह दोसपावठाणा, चरणम इह निहणियमोहा-'णंतकाल7131 इह पण्णविज्जमाणो, 9918 इहपरभवगुणचिन्ता 1, 1297 इहपरभवदुहजणगा, दोसा 4864 इह परमपयपुरप्पह-पयट्ट5551 इहपरलोयवियारे, jama'duTuM 9834 इहपरलोयसुहयरो, इहपर4165 इह परिकम्मविहीए, अरिह5719 इह पुण परमत्थेणं, 8039 इह पुण पुव्वपवंचिय971 इह पेज्जपावठाणग-दोसे - 3675 इहभवकयभावविहूण 551. इहभवसुहावहा तत्थ, ताव 3026 ihabhaviyama'tthakAmA, 1197 इहभवियसव्वगुणगण1792 इह (य) तण्णिरोहजणिओ, 4628 इहरा अणप्पकुविकप्प3377 इहरा आराहणसंठियस्स, 5650 इहरा उ इमा इच्छा, दिण्ण1994 इहरा उग्गमउप्पा-यणेसणा6268 इहरा उ पमायपरस्स, पत्थुया854 इहरा जह तह अण्णोऽण्ण7172 इहरा tada'NaNNattA, न 5863 इहरा तुम पि उज्झिय उकडकसायरोग-प्पकोवओ 2402 इहरा nANa'bbhAso, 4280 125 इहरा पडुपवणपणोल्लमाण- 8198 193 इहरा पवयणखिसा, धम्म- 4238 2656 इहरा बलविरियाईसु, 1178 3706 इहरा रायाऽऽईणं, सरूव- 4762 8585 इहरा विहिवसविहडिय 7606 783 इहरा होज्जुड्डाहो, पवयण- 4862 1213 इहलोए अवियडते, सढो 4688 6961 इहलोए आयासं, अयसं 7474 1992 इहलोए परलोए, अनियाणो 5548 2797 इहलोगपारलोइय-दोसा 7943 8340 इहलोगम्मि अकित्ती, 5690 4992 इह लोगे च्चिय जायै, 2924 6169 इहलोगे ताव नरो दुज्जय 7436 5560 इहलोगे वि महल्लं, 7988 1360 इहलोयपारलोइय-ववसायाणं 7297 8873 इहलोयपारलोइय-सव्वा- 617 5841 इहलोयसिढिलभावं, 1573 9778 इहलोयसुहपसत्ता, सत्ता 6529 6120 इह savvama'tthasAraM, लहिहं 6371 2336 इह हि वियंभंतकयंतसीह4666 इह होज्ज कस्सइ मई, 2910 2486 7045 8869 7040 7696 714 ईरियाए अणुवओगे, 5063 7745 ईसत्थाऽऽइकलास. परमं 7305 4173 ईसाकसायकलिओ, 5692 6092 ईसालुएहिं भणियं, 1671 4689 ईसाविसायमयलोह 8752 7741 ईसिचिरसुकयवसओ, 6595 7748 ईसि सवियासचक्खू, 8705 7020 ईसि सवियासलोयण 4512 43 ईसीपब्भाराए, सीयाए 9779 1981 826 5872 4072 7568 3752 8716 उंदुरकयं पि सदं, सोच्चा 7954 8220 उक्कडकसायरोग-प्पकोवओ 7284 Page #309 -------------------------------------------------------------------------- ________________ 761 उवेज्ज व सहसा, निग्गउक्तूवेज्ज व सहसा, निग्गउक्कोडागहणरओत्ति, उक्कोसबंभयारी, परिमाणउक्कोसाऽऽइठाणेसु, उक्कोसेणं साहुस्स, उक्खयसुतिक्खखग्गाऽऽइउक्खित्तमाऽऽइचरगा, उक्खित्तसव्वभारस्स, तुज्झ उग्गं पि तवो तवियं, उग्गतवसा किसंगे, उग्गमउप्पायण-एसणाहिं उग्गमउप्पायणएसणाहिं, उग्गयपयंडकोवस्स, उग्गविसविसहराऽऽउल-घरं उग्गाऽऽइ-कुलुप्पण्णाणउग्गायंतं व भमंतउग्घाडिय करकमलं, उग्घोसणा पुरे तिकौचियठीपरिवालणौचियपएसे य तओ, उचियमुदारत्तं पि य, उचियसमए पसूओ, उचियसमए पसूओ, कयमौचियसमए य मुणिणो, उचियसमयम्मि नाम, उचियसमयम्मि पियरो, उचियसमयम्मि य गुरू, उचियसमयाऽणुरूवं, उचियाऽऽसणोवविट्ठो, उच्चाऽणुच्चासु विचित्तौच्चारं उच्छृणं, हेट्ठा उच्चारभूमिजुत्तं, पावमहाउच्चालियचलणा एत्थ, उच्छहसि वि न मण! उच्छालियौच्छाहो, उच्छाहवुड्विजणगा, निक्कंपा उच्छाहिओ वि उच्छहै, ucchuma'tucchaM छुहिओ, उच्छवणे सालिवणे, उच्छृण महुरया विव, उज्जलजलविसओ वा, एस उज्जाणपालगेहि, कयप्पणाउज्जाणभवणदीहियौज्जुगभावम्मि असंतयम्मि, 4648 उज्जुगभावो मिहुणत्तणेण, 5693 उज्जुयगंतुं पच्चाऽऽगई 1558 उज्जुयभावत्तणओ, भणिओ 9690 उज्जुयमग्गुस्सग्गो, 1327 उज्जुसभावत्तणओ य, 7116 उज्जेणीए जियसत्तु-राइणो 4037 उज्जेणीए पुरीए, नरवइणो 2555 उज्जेणीनगरीए, अनिलसुओ 6850 उज्जेणीनयरीए, अच्वंतं 8293 उज्जेणीनयरीए, गीयत्थो 4053 उज्जेणीसंकंताण, जणणि5260 उज्झाएणं जंपिय-महो 9188 उज्झियजिणिददिक्खो, 5924 उज्झियपरिग्गहाणं, 7367 उज्झियमाणो जिणपाय8573 उट्टखरजुत्तजाणं, एगागी 3274 उठविऊणं उवलोभिउं 5823 उट्ठाणबलपरक्कम-विय1516 उट्ढाऽहोतिरियतिलोग1394 उड्डा य इमं भणिया, 2548 उड्डाहकरा थेरा, कलहकरा 6665 उड्ढं तियसविमाणाऽऽदी, 273 उड्ढं tiriyama'he वा, 2672 उड्ढं बंधणमुक्को, 3899 uNNayama'vekkha निण्णस्स, 9977 उत्तत्तजच्चकंचण-तरुण5449 उत्तमकुलप्पसुई, रूवं 5103 उत्तमकुलसंभूया, सुसील1550 उत्तमगुणाणुरागो, 4697 उत्तमजाइकुला विहु, 8729 उत्तमदेवेसु तहा, कुलेसु 2666 उत्तरईसाणपसत्थ-दिसिमुहं 927 उत्तरगुणे य पिंडग्गहम्मि, 1955 उत्तरसंबन्धो पुण, 9612 उत्तारिओ य keNa'vi, 4610 उत्तारिओ य तीए, तत्तो 6277 उत्तुंगथणत्थलसालिणीहि, 8727 उदए न जलै अग्गी, 5029 उदगम्मि वि तरै सिला, 1510 उदयाओ उ चउत्थे, निहणे 6488 उदासीणय 1 मज्झत्थ 399 उद्दाममोहवसओ, पयट्टिडं 4954 उद्दामसहृदुंदुहि-झंकार8011 उद्दायणरायरिसी, उक्कड उवमेइ केसहत्थं, बरहि6019 उद्दिट्ठकडं भुंजइ, छक्काय- 8858 4034 उद्धट्ठियस्स अहवा, अह व 593 6571 उद्धरिउमणा वि न चेव, 2883 2850 उद्धरियसव्वसल्लो, आलोइय- 5017 6690 उप्पज्जति विणस्संति, 3644 7299 उप्पज्जइ किर नाणं ति, 5991 1983 उप्पज्जइ मइभेएण, संथवेणं 9248 7852 उप्पज्जमाणओ च्चिय, 5911 6454 उप्पण्णतिव्वरागेण, मग्गिया 6401 5511 उप्पण्णमण्णुमंथर-गग्गरगल- 4255 9562 उप्पाइओ य पलै व्व, 9907 2721 उप्पाइयपीडाण वि, परिणाम- 4383 उप्पाडित्ता सल्लं, mUlama'sesaM 4703 उन्भडसलिलुप्पीडेहिं, 9909 उब्भवियाओ नियनिय 8827 3189 उभयकरंगुट्ठलैय-कण्ण- 3244 7326 उभयभवभाविआवय 5682 2941 उम्मग्गदेसणा तत्थ, 3875 7683 उम्मग्गदेसणा मग्ग 3874 5895 उम्मग्गविलग्गा गिरि 5708 4614 उम्मत्तवायसरिसं खु, 2847 8778 उम्मायघूयसंघा, समुच्छलंति 2537 8626 उम्मुक्कबालभावो, 9978 9776 उम्मूलणेण तीसे, संजायै 5007 2852 उयरम्मि मुट्ठिगेज्झे, 5799 7671 उल्लं संतं वत्थं, विरिल्लियं 9746 455 उल्लासं न लहै ऐ 4242 103 उवइट्ठो गुरुणा से, 2723 1512 उवैसह पुव्वभववेर- - 4306 5111 उवउत्ता आयरिया, भणंति 6843 7744 uvaesamaM'tareNa वि, 1347 3093 उवगरणगहणनिक्खिवण- 8374 5061 उवगारिवग्गमित्तो, 9362 6954 उवचिणइ छ?मासे, सोणिय- 8032 2987 उवजाइयसयतोसिय 2571 8094 उवणीओ पढणत्थं, लेहा- 1378 4519 उवणेऊण पईवं, तत्तो 6703 3018 उवणेह पहरणं मे, 6741 8010 उवणेहि किपि वसहि, 895 3182 उवभुंजिऊण तत्थ य, 5208 2740 उवभोगपरीभोगाऽऽइ 8463 1559 उवभोगप्परिभोगे, 3038 7382 उवभोगोवायपरो, 2513 9529 उवमेइ केसहत्थं, बरहि- 8046 18 Page #310 -------------------------------------------------------------------------- ________________ उवयारिति विद्याणिय, उवयारिति वियाणिय, उवयारो वि मए तुह, उवरि पवित्थरै दर्द, उवरुवरिमगुणखाणं, उवरोहसीलयाए, पडिवण्णमिमं उबरोहिएण ततो, अंतो उवरोहिओ य वेय-प्पउवलद्धकम्मविवरत्तणेण, उबलडसुद्धगुणमणि उववण्णाणि य देवतणेण, उववण्णो य तर्हि चिय, उववण्णो य नईए, गंगाए उववण्णो सुरलोए, भासुरबोंउबवत्वो उवविनयरिजणो, उवविसइ स सूलाए, पविसइ उवविस य एगंते, बन्धौ उवडिओ निवेणं, उवसंतवेसधारी, पडिमा उवसंपण्णो वि मुणी, उवसग्गपरीसहहडउवसग्गग्गनिक्खोभयाए, उवसग्गवग्गसंग्य उवसग्गेण वि जं सो, उवसमै किण्हसप्पो, उवसामं पुवणीया, गुणौवहिगणगुरुकुले उव्वत्तणपरियण-संचार उव्वत्त दार संथार, कहग उब्वियसि दुहेहिन्तो उवूढो गाढपरूढ- पणयौल्वेयकलहझंझा, धणनासो उस्सग्गदिट्टिणो तुह, उस्साणपमुहसमत्थ-नयमयं ussagga'vaSAyANaM, नियउस्सग्गियं च तं साव ऊ ऊपियवयणो निप्कंदऊमहिवयस्स उपरो, जं 9162 |ऊणोयरिया दुविहा, ऊरूण जुगे रोगं, ऊरूदर सिरकरसवण 3815 5878 3749 5745 4779 4764 6882 3928 5207 3668 ऊ ए ऊसतुसाराऽऽईणं, न ऊससइ ससइ महिला, | एह न बं नवकम्म, 215 6369 एईए च्चिय जम्हा, तिव्व9235 एईए विस्वणेण य, जम 1396 "एड लोओ नवि जाणर्3a, 7208 एए अत्थे सम्म, देहे ए 1785 एए उ महासल्लं, इमे 6834 एए चौरो वि तुमं, 9994 एएण कारणेणं, मझिम4727 एएण कारणेणं, रोएमो 5308 एएण कारणेणं, वुच्चै 417 एए तुमं च जम्हा, भूयसुवा 3937 एए दुट्ठकसाया, विडंबणा3584 एए दोसा गणिणो, पापण 7844 बहुसुया 7276 एए वि jiyAda'NNe, सच्चित्ता3438 एए निम्मलसीला, एए वि महामुणिणो, 4201 1202 5377 एए सव्वे दोसा, न होंति 5376 एए सव्वे दोसा, न होंति 1896 4161 2076 3125 6115 1963 1959 एएसुं नाऽऽलोए, आलोएएएस दंसिएसु य, हिययगतो एएसु य चउसु वि arihaeeha'bhibhUyANaM, संसारीणं एएसि jama'gahaNaM, पमायओ एएसि पि हु जा का वि एएस रोगाणं, एवं एएहिं दोसेहिं, मुच्चै एएहि पाणपुत्तेहिं, संचरंतेहिं । एए हि जीवसव्वस्स- हारिणो "एकत्र करावः सर्वे, | एक निययाऽणुभवा एक्कं पंडियमरणं, छिन्दै एक्कं पंडियमरणं, सव्व एकं पि तु बहुवत्थु 1 4021 एकं व दो बहूणि 3118 एकचलणनिमियंगभारओ, 9472 एकम्मि गिरिवरम्मि 5272 6076 egapayattha'NumANeNa एक्कम्मि विभवगहणे, एकग्मि विमोक्खनिबंध एकस्स कए नियजीवियस्स, एक्कस्साऽऽलोइत्ता, जो एक्कारसमं एवं, निदंसियं एक्कारसमे य दिने, एकारससु सरसुं, पणुएक्काऽहेण तवस्सी, भवेज्ज 8929 एक्केकं पि इमेसि, लोग5501 एकेकगोयरा वि हु 10050 एकेकमवि इमेसि 6820 एक्केकमवि इमेसि 8055 एक्केक्कम्मि य दसणे, 7176 एकेकवग्गमेवं, अनुसा 1265 7264 4623 4547 8685 4495 933 4237 एक्केक्को य इमेसिं, 1115 एको करेड कम्मं, 4163 एकोच्चियभद्द! तुमं, एक्केक्का वि य दुविहा एक्को च्चिय भवपंके, एक्को च्चिय सुहदुक्खे, एक्को च्चिय से दोसो, एक्को जंबूरुक्खो एक्को नरयम्मि दुहं, एको वि नमोकारो, 7959 7989 एगंतनिलुक्केणं, तेणेरिसगा egaM'tariovAsA -'ऽयंबिल3045 एगंतियाच्चंतिय-अव्वा 9351 एगतेण अजोगं, मुणिक 9286 एगं पंडियमरणं, मरिऊण 5028 एगं पि एगवारं, पंडिय5413 एगत्तभावणं ता, पैसमय712 | एगत्तभावणाए, न कामभोगे9716 एगत्थ काणणम्मि, 8167 एगत्थ घोरसरघुरु-हुरन्त9169 एगत्थ ठवे खवगं, गच्छ7279 एगत्थनिहियकुंजर-महंत4793 एगत्थ परोप्परवैर-भाव1865 एत्थ बंदहिय-पहिय एगत्थ मांसलाऽऽमोय 3741 3735 एगदिवस पि जीवो 1905 egapayattha'NumANeNa 3243 332 1236 5398 7829 9509 4936 6154 1270 10052 7821 39 7578 5808 6528 3971 4506 1507 4059 8655 9407 8660 8679 101 9671 8659 7717 2468 4009 10007 5077 3723 3628 8651 3896 9185 870 5263 868 871 869 1448 1969 8569 Page #311 -------------------------------------------------------------------------- ________________ 917 एगम्मि अवसरम्मि, मुणीहि एगम्मि अवसरम्मि, मुणीहिं एगम्मि अवसरे नयरिएगम्मि अवसरे पबलएगम्मि अवसरे रयणएगम्मि अवसरे सो, एगम्मि गरुयगच्छे, एगम्मि नईतीरे, सुविसंतुलएगम्मि पुरे धणवंतएगम्मि महानगरे, एगम्मि महानगरे, एगम्मि महानगरे, एगम्मि महानगरे, एगम्मि य कुग्गामे, एगम्मि य पत्थावे, एगम्मि य पत्थावे, अमच्चएगम्मि य पत्थावे, कोसलिएगम्मि य पत्थावे, जत्ता एगम्मि य पत्थावे, तेणं एगम्मि य पत्थावे, तेहिं एगम्मि य पत्थावे, थावच्चाएगम्मि य पत्थावे, दिवं एगम्मि य पत्थावे, देवीए एगम्मि य पत्थावे, महल्लएगम्मि य पत्थावे, रयणीए एगम्मि य पत्थावे, राया एगम्मि य पत्थावे, विचित्तभंडं एगम्मि य पत्थावे, स एगम्मि य पत्थावे, सरयएगम्मि य पत्थावे, साकेयएगम्मि य पत्थावे, सावत्थीउ एगम्मि य पत्थावे, सिभेणएगम्मि य पत्थावे, सुहाएगम्मि वणनिगुंजे, एगम्मि सण्णिवेसे, मिच्छएगाऽऽइकवलहाणी, एगागिणं च तं पेच्छिएगागी य भमंतो, एगागी वि पयट्टो, गंतुं एगा नियगा चेडी, भुंजाएगारसीए एसो, खुरेण एगा व दो व तिण्णि एगा वि किर समत्था, एगिदियत्तपत्तेण, चेव एगिदियाऽऽइभावं, गएण 6918 एगूणतीसदिणवह-रविम्मि 9980 एगे खिवन्ति चक्खं, 6511 एगे वहन्ति सोगं, 7582 एगो आया संजोगियं 7756 एगो एसो नियमो, 4281 एगो खवगं पडिचरै, 9566 एगो च्चिय जीव! तुमं, 6006 एगो च्चिय सोयंताण, 6857 एगो य पयत्थंतर-ववएसा 7749 एज्जासि जेण सम्म, 8722 एत्तिएण वि समत्थपावयं, 8823 एत्तियमेत्तेणं चिय, 8095 एत्तो उवरिं न मुणेमि, 4301 एत्तो कमाऽणुपत्तं, 1367 एत्तो च्चिअ सुमरिज्जइ, 6201 एत्तो च्चिय इण्हि पि 9009 एत्तो च्चिय कित्तिज्जइ, 1146 एत्तो च्चिय गणिणा 6464 एत्तो च्चिय चत्तकलत्त2153 एत्तो च्चिय जयगुरुवीर1985 एत्तो च्चिय णिद्दिट्ठो, 1620 एत्तो cciya'NuNNAo, 3465 एत्तो च्चिय तिव्वुवसग्ग3534 एत्तो च्चिय ते नमिमो, 1282 एत्तो च्चिय नरयसमुत्थ5849 एत्तो च्चिय निच्चं पि 3903 एत्तो च्चिय पढणत्थं, 6958 एत्तो च्चिय पियसाहु 672 एतो च्चिय भद्दय ! सीय6603 एत्तो च्चिय mAyarama'vi, 5345 एत्तो च्चिय मुणिवसभा, 6559 एत्तो च्चिय ललियपया, 9668 एत्तो च्चिय वणिज्जइ, 7768 एतो च्चिय ववहारे वि, 4028 एत्तो च्चिय वासासुं, 181 एत्तो च्चिय सव्वेसु वि, 2024 एत्तो च्चिय सो हलसगड- . 9146 एत्तो च्चिय सोहिकए, 6043 एत्तो जे पडिबुद्धा, 2766 एत्तोऽणंततरगुणा, 3167 एत्तो तुब्भं एसो, सामी 7572 एत्तो दुवालसविहे, तवम्मि 8391 एत्तो नाडिद्दारं, नाडि 9368 एत्तो पमायनिग्गह-निमित्त एत्थ भवे अण्णत्थ व, सयं 3138 एत्तो पारत्तहियं, ता 1121 262 एत्तो पुण पडिपुण्णा, 260 एत्तो य जलहिपारे, पत्ता 2440 8652 एत्तो य मह विरागो, 321 931 एत्तो य सुंदरीए, परिवालि- 3669 5391 एत्तो य सो महप्पा, 2633 3907 एत्तो संकं संखं, वितिगिच्छं 2710 8654 एत्थं अणोरपारे, संसारे 3095 एत्थंतरम्मि अंजण-सिद्धेण 6609 6699 etthaM'tarammi अत्थवण 7322 1306 एत्थंतरम्मि ओहीए, 8673 1888 एत्थंतरम्मि जक्खो, रिसिणो 6222 1007 etthaM'tarammi तग्गुण 3411 8246 एत्थंतरम्मि तेणं, चिरकाल- 4809 7649 etthaM'tarammi नरसुंदरो 5148 998 एत्थंतरम्मि पुरिसेहि, 1069 8552 एत्थंतरम्मि मंतीहिं, 7601 3840 एत्थंतरम्मि मणसा, 5938 8280 एत्थंतरम्मि मणिमय 8115 7528 एत्थंतरम्मि मुणिणा, 7877 8846 एत्थंतरम्मि वणदेवयाए, 6578 2118 एत्थंतरम्मि सड्ढो, 4833 8661 एत्थंतरम्मि सप्पो, अवहरितो ओओओइ 703 एत्थंतरम्मि सेणाऽहिवुत्त 6749 8686 etthaM'tare सुभद्दा, सासुय- 6429 9787 एत्थं पुण परिहरणीय 5570 7883 एत्थ ट्ठियाणि दोण्णि वि, 980 791 - एत्थतरम्मि अरहट्टिएण, 9206 8710 एत्थन्तरम्मि सूरी, सविसेस4437 एत्थ पडिबद्धचित्तो, सत्तो 5794 436 एत्थ परत्थ व जम्मे, कया 8355 60 एत्थ परत्थ व जम्मे, जंतूणं 1868 1458 एत्थ पुणरुत्तदुत्तर-जम्म 3614 2899 एत्थ भवम्मि पत्तं पि, 428 889. एत्थ भवे अण्णत्थ व, 8455 8941 एत्थ भवे अण्णत्थ व, 8332 8924 एत्थ भवे अण्णत्थ व, कयं 8347 4989 एत्थ भवे अण्णत्थ व, भवम्मि 9371 2889 एत्थ भवे अण्णत्थ व, सयं 8404 4050 एत्थ भवे अण्णत्थ व, सयं 8410 514 एत्थ भवे अण्णत्थ व, सयं 8412 8379 एत्थ भवे अण्णत्थ व, सयं 8414 3123 एत्थ भवे अण्णत्थ व, सयं 8416 7498 एत्थ भवे अण्णत्थ व, सयं 8418 928 18 Page #312 -------------------------------------------------------------------------- ________________ एत्थ भवे अण्णत्थ व, सयं एत्थ भवे अण्णत्थ व, सयं एत्थ भवे अण्णत्थ व, सयं एत्थ भवे अण्णत्थ व, सयं एत्थ भवे अण्णत्थ व, सयं एत्थ भवे अण्णत्थ व, सयं एत्थ भवे अण्णत्थ व, सयं एत्थ भवे अण्णत्थ व, सयं एत्थ भवे सच्चेणं, निम्भिच्चं एत्थ य अंधक्खाणय-मेवं एत्थ य एगम्मि विसोवगम्मि, एत्थ य किरियानय-मयमेयं एत्थ य जो सूरिपयं, एत्थ य पावट्ठाणे, दिटुंतो एत्थ य महुनरनाहो, एत्थ य वामा चंदो, एत्थ य संपत्तम्मि, मा एत्थ य सत्थुत्तकसाऽऽइएत्थ व जम्मे jammaM'tarammi, एत्थ व जम्मे जम्मन्तरे एत्थाऽवसरे वररुइ-विणाएत्थेव जंबुदीवे, भरहे एत्थेव जंबुद्दीवे, भरहे एत्थेव भवे पाणिवहएमाइ उत्तरोत्तर-गुणगणएमाइ गुणकलावो, एमाइगुणगणो सावगेहिएमाइ गुणब्भासत्तणं एमाऽऽइ जंपमाणो, एमाऽऽइ जा पयंपइ, एमाऽऽइ जा पयंपइ, अमियएमाऽऽइणा कमेणं, एमाइणो अणेगा, एमाऽऽइदुहविवागं, एमाइ पवंचपहाण-वयणएमाऽऽइपसमपीऊसएमाऽऽइ भूरि भणिओ एमाइ मए सम्मं, पत्तो एमाइयं गुणगणं, एमाऽऽइवियप्पेसुं, जीवेसु एमाऽऽइ विलवमाणी, एमाऽऽइ विलविरेहि, एमाऽऽइ विसुद्धिकए, एमाऽऽइ संथुणित्ता, एमाऽऽइसु अण्णेसु वि, 8420 एमाईयं अण्णं पि, तग्गयं 8422 एमाऽई सव्वो वि हु, 8424 एमेव uttima'Dhe, संवेग8427 एमेव कुलमयं पि हु, 8432 एमेव सावगो वि हु, 8444 एमेव सेसमहिला-वग्गेण 8458 एयं अब्भक्खाणं, सपरोभय5711 एवं आरियखेत्तं, एत्थ . 2717 एयं कयं इमं पुण 1022 एयं करेमि इण्हि, 1432 एयं करेमि इण्हि, 4175 एयं कसायजुज्झम्मि, 6031 एयं गूढचरेहि, णिवेइयं 641 एयं च अमुचंतो, दाणा''3130 एयं च कहमिमीए, सयाऽवि 7545 एयं च कुणै सोहं, 8845 एयं च चिन्तह दढं, पडिबंधो 9387 एयं च तदुल्लावं, कडगं'8494 एयं च तुमं सोच्चा, 6837 एयं च दुरुद्धरणत्तणेण, 3631 एयं च निसुणिऊणं, 9250 एयं च पेच्छिऊणं, बलेण 5625 एयं च बीय-अट्ठम-पाव1576 एयं च मोहमूढो, 1227 एयं च रायवारे, ओलंबा1519 एयं च समणमहुयर1207 एयं च sammama'vagamma, 5135 एयं च सिलोगं कउगेण, 6583 एयं णिसामिऊणं, सुट्ठ 8113 एयं न सुयं दिटुं पि, 4464 एवं नाउं तप्पसम-वारिवरिसेण 3322 एवं नाऊण तुमं, महागुणं 4062 एयं नियाणबंध, काऊण 2439 एयं निरुद्धतरयं, बीयं 9193 एयं पंडियमरणं, पिया 4823 एयं पंडियमरणं, सम्मट्ठिई 2518 एयं पिउणो वयणो2148 एवं पि नेव नायं, जीवाओ 7895 एयं पि पसत्थपयत्थ5164 एयं पि वियरै च्चिय, 3484 एयपि हौ ई जं-पिऊण 6879 एयं समैक्कतो, धम्मज्झाणं 6656 एवं ससल्लमरणं, मरिऊण 8326 एवं सामायारिं, नाऊण एयारिसस्स गणिणो 2802 एयं सुपसत्थसहाव-लक्खणं 8936 5855 एयं सो दिसिमोहो, 6485 4882 एयं हि परं मूलं, कल्लाणाणं- 2714 6616 एयं हि परमसोक्खं, 1746 2060 एयं हि भीमभवमरु 3623 4409 एयं हि मणोवंछिय 3622 6244 एयज्झाणा परमे-ट्ठिणो 7723 8812 एयण्णामाऽऽइनिसण्ण-वण्ण 7722 1819 एयद्दारेण नरो, घोरं 6029 1823 एयपयारं अवरं पि, सपर 5457 2510 एयपवायनिमित्तं च, सिप्पिणो 5734 9658 एयपसत्तो सत्तो, अविभावे- 5754 7603 eyama'NataM दुक्खं, चउगइ- 9595 9249 eyama'valoiuM पिव, उच्चट्ठाणं 9036 2113 एयम्मि अणिग्गहिए, 7495 269 एयम्मि अपरिचत्ते, न 7509 438 एयम्मि अवगयम्मि, जरे 5970 1051 एयम्मि जीवंते, पडिवज्जइ 2385 327 एयम्मि य पसरते, फुरै 2536 6474 एयम्मि सारणावार 4553 3482 एयरहिया न जम्हा, किरिया- 1423 6189 एयविरत्ताणं पुण, इहपर 6251 6439 एयविवक्खं पुण, बाल 3599 6328 एयस्स जहाविहिविहिय 7644 9203 एयस्स दिव्वमणिकणग 5246 10045 एयस्स नाणनिहिणो, 4565 5098 एयस्स पभावेणं, न विद्द- 7753 7864 एयस्स पुरो रेहै, न 6091 6888 एयस्स य पयमूलं, मोत्तूण 4550 2505 एयाइं जै न चौरो, ता 7070 6152 एयाई तुज्झ सुंदर!, 8212 9127 एयाए न विउत्तो, ससि 4774 4154 एयाए निरयमणा, गिहिणो 4775 3559 एयाए भावणाए, चिरकालं 3910 3736 एयाए विज्जाए, सुइभूओ 3314 3718 एयाए विणा वणमालईए, 1425 7754 एयाऽऽएसगएहि वि, 4551 8709 एयाओ भावणाओ, 3881 7527 एयाणं समुदाओ पंचण्ह 2750 3621 एयाण भव्वसत्ताण, जं 4334 एयाण य भावत्थं, जहक्कम 9001 9645 एयाणि य जो मूढो, 6537 3453 एयाणि समुदिताणि 1848 2073 |एयारिस्स्स् गणिणो, 5221 Page #313 -------------------------------------------------------------------------- ________________ ए 7416 एयारिसेण तम्हा, दायव्वाएयारिसेण तम्हा, दायव्वाएयाहि अप्पाणं, भावेंतो एयाहिंतो बुद्धा, विरया एरिसगुणजुत्तौ, भवह एलतयनागकेसर-तमालएवं अच्चंतदुरंत-दुक्खनरएवं अट्ठपयारं, मयं निरुद्धंएवं अट्ठ वि जामे, अणुअट्टो एवं अट्ठारसगं, पडिदाराणएवं अणंतचिंता-संताणुएवं अरैरईऊ, भवभावएवं अरिहंताऽऽईसु, . एवं आणत्तेहि, तहेव एवं आलोइंतो, गारवरहिओएवं आलोयणपरि-णओ एवं आलोयणपरिणयस्स, एवं इंगिणिमरणं, एवं इमम्मि दारे, मरणं एवं उक्कोसेणं, एक्कारसएवं उज्झाएण वि, अडयालीसं एवं एए अत्थे, देहे चिन्तएवं एक्कक्कं पि हु, एवं एस पमाओ, मज्जाएवं कए य सुंदर!, एवं कओवयारा, परोप्परं एवं कमेण एक्को वि, एवं कम्माऽऽयत्तं, लाभाएवं कयउण्णाणं, चरित्तचूडाएवं कयकायव्वो, पुत्ताएवं कयपरिकम्मस्स, एवं कयपरिहासो वि, एवं कयम्मि लोगो एवं कयसंकप्पो, परतीरएवं कल्लाणपरं-परं परं एवं कल्लाणपरं-परं परं एवं कसायजोगे, निरुद्धएवं कसायदारं, परूवियं एवं कहिए वेज्जेण, एवं काहं ति पयंप-माणएवं काहं ति पयंपिऊण, एवं काहं ति पवज्जिऊण, एवं किर सुबहूण वि, एवं कुणसु महायस एवं कूडविगप्पेहिं, 4908 एवं खामणखमणाहिं, 3883 एवं खामेमाणो, सयं 2805 एवं खु गुणो होहि त्ति, 2354 एवं खु दंसणम्मि वि, 5461 एवं खु भावसल्लं पि, एवं गच्छसमुद्दे, तुब्भे 7002 एवंगुणाण सीमंतिणीण, 3576 एवं गुरुणा अणुसासिओ 5575 एवं गुरुणा कहिए राया 5813 एवं च असुहचेट्ठा, कम्म 6280 एवं च इमं मणुयत्तणं 8538 एवं च उत्तरोत्तर-वखंतुद्दाम3760 एवं चउत्थमुवइट्ठ-मेत्थ 5224 एवं च उभयलोगे वि, 2134 एवं च उववैत्तण-दोसो 2136 एवं च elaga'ccho त्ति, 3581 एवं च कए एए वि, साहुणो 3594 एवं च कए के के, 2772 एवं च कए ठाणाऽणु6301 एवं च कम्मबंधेक्क8054 एवं च कीरमाणे, होही 7747 एवं च कुणंतेणं, तेणं 7483 एवं च कुलं सीलं, किर्ति 6153 एवं च केई उक्कोस4744 एवं च खामणाए, कयाए 6381 एवं च गुरुं पि गिरि, 6937 एवं च चिंतयंतो, अपुण्णवंछो 8527 एवं च चिरं कालं, विहरित्ता 2567 एवं च जंपियं भइणि 4164 एवं च जावजीवं, विहडै 6104 एवं च जियत्तम्मि, तुल्ले 7858 एवं च ठिए मिच्छा-दसण8726 एवं च तं समग्गं, गंधव्व5623 एवं च तज्जिओ सो, 5717 एवं च ताहिं भणिया, 4067 एवं च तुज्झ न गिलाण7288 एवं च तुमं सुंदर!, 4965 एवं च तेण धीरेण, 372 एवं च तेसि वच्चंतयम्मि, 1657 एवं च नाणकिरिया-नएहिं 6420 एवं च निरुवभो थुइ 2900 एवं च पत्तविहवो, सो 9884 एवं च मत्तकरिकर-चूरिज्जं2029 एवं च रयणनिहिलाभ एवं ते अणुसासिय, महा5542 एवं च वियोगते, 7533 5510 एवं च विसयभेया, तब्भेय- 7501 4264 एवं च विहरमाणो, .. 2771 5050 एवं च वुत्तु सो रायपुत्तु, 1400 6479 एवं च संपयं इह, तावस- 199 4562 एवं च सप्पभेओ-भय 1584 1567 एवं च समत्थेसु वि, 2161 च सो अणज्जो, 7218 5177 एवं च सो च्चिय परं, 7630 5965 एवं च सो महप्पा, संपाइय- 2198 586 एवं च सो वराओ, तग्गय- 5810 6058 एवं च हणइ पाणे, भासद 5766 7359 एवं चिटुंतस्स वि, संसइओ 8159 7790 एवं चिय गिहिणो पाउणंति, 3006 147 एवं चिय जीहग्गं, नियग 3266 3963 एवं चिय दूरुज्झिय-नियय- 66 913 एवं चिय भयवं पि हु, 9528 2907 एवं चिय सव्वे वि हु, 6962 2826 एवं छायाहिन्तो वि, 3122 42 एवं जै तिरियाण वि, 5255 4378 एवं जलसंथारय 5358 2869 एवं जाणंतेण वि, पायच्छित्त- 4987 7452 एवं जाया वि अभिक्खणं 1429 9701 एवं जिणप्पणीयं, लोगाओ 8789 4279 एवं जिणेण कहिए, 443 1577 एवं जिणेण भणिए, 6934 7451 एवं जिणेण भणिए, 8680 3823 एवं ठिए य जेणं, सव्व 9863 997 एवं ठियस्स य तुहं, सविसेस- 5569 6955 एवं तदुभयसिक्खा, भणिया 1506 7118 एवं तद्दारेणं, दुक्खं 6085 6481 एवं तवं तर्वितस्स, तस्स 8782 6971 एवं तवम्मि अणसण 5067 756 एवं तवस्सिणो वि हु, 2138 6432 एवं तित्थविवड्ढी, थिरया 2480 1965 एवं ति पडिसुणित्ता, 1649 8775 एवं ति सो पवज्जिय, 6040 6886 एवं तीए भणिए, साहू 3504 5211 एवं तीए वुत्तो, पुरलोगेण 2017 1447 एवं तुज्झ तणूए, मणहर- 2957 10021 एवं तुब्भे अच्चंत-दुस्सहं 4598 1085 एवं तुमं पि एत्थं, 4481 7589 एवं तुम पि सुंदर 4364 339 एवं ते अणुसासिय, महा 449 Page #314 -------------------------------------------------------------------------- ________________ 421 7885 एवं ते जंपंता, सयंभुदत्तं एवं ते जंपंता, सयंभुदत्तं एवं तेण पवुत्ते, वुत्तं एवं ते दोवि सुया, एवं तेहि भणिए, सकम्मदोसएवं थोऊण जिणं, गोयमएवं दाणाऽऽईण वि, एवं दिट्ठन्तगुणा, सज्झम्मि एवं दिण्णं हि बहु-फलं एवं दुच्चरियगणं, गुणाऽएवं धणधण्णेसुं, सुवण्णएवं dhamma'tthigihatthaevaM न आउरत्ते, सक्को एवं न केवलं चिय, सामण्णमुएवं नमि व्व धीरा, इहलोइयएवं निम्मलनाणाऽएवं नियकुलचंगिमएवं नियनियलक्खणएवं नियपयठवियएवं नियाणबंधं, जो एवं नियाणबंधो, एवं निसामिऊणं, अच्वंतं एवं निसामिऊणं, इब्भो एवं निसामिऊणं, दाऊणं एवं निसामिऊणं, पडिबुद्धा एवं निसामिऊणं, वेरग्गाएवं निसामिऊणं, सूरी एवं नीयागोयं, mANaM'dho एवं पइक्खणं चिय, खोभिएवं पच्छित्तफलं, लेसुद्देसेण एवं पढमं वुत्तं, मयठाणं एवं पयंपमाणं, उन्भडएवं परपरिवाओ, किज्जंतो एवं परपरिवायं, अकयं एवं परिग्गहविसयं, पंचमगं एवं परिभावित्ता, अकहित्ता एवं परिभावित्ता, नियंसियाएवं परिभाविन्ता, चेडीएवं परिभातस्स, तस्स एवं परिभातो, गओ एवं परिभातो, जा एवं परिभावेत्ता, स एवं परेहिं परिकलियएवं परोप्परं सइ, सुकयपरिएवं परोवएस, देन्तस्स e' 3779 एवं पवयणसायर-पारगओ 6693 एवं पवित्तिणी वि हु, 2724 एवं pasaMgapatta'ttha-जुत्त9111 एवं पसंगपाविय-मंसा एवं पसत्थसव्वत्थ8542 एवं पि तेहिं भणिओ, 8851 एवं पि नो विभावै, 3942 एवं पूयादारं, सम्म 9401 एवं पेज्जविवक्खे, वर्सेतो 6080 एवं बीयवयम्मि वि, 1578 एवं भणमाणम्मि, 7712 एवं भणिउं तम्मि, 3368 एवं भणिऊण नराऽहिवेण, 1782 एव भाणए गुरु एवं भणिए गुरुणा, 10013 एवं भणिए तीए वि, 6660 एवं भणिए पारा-विऊण 2704 एवं भणिए पुरिसेहि, 4241 एवं भणिए भुवणेक्क9141 एवं भणिए मुणिणा, 9197 एवं भणिए रण्णा, वाहरिठं एवं भणिए राया, तीए 6995 एवं भत्तपरिण्णा, सुयाऽणु6763 एवं भावसिईए, जो 6722 एवं भावेमाणो, धम्म 4303 एवं मण ! निच्छयनय5352 एवं ममाऽवि सामिय 5954 एवं महुरगिराए, वारिज्जंतो 3515 एवं मायासल्लं, वज्जित्ता 5097 एवं मिच्छादसण-सल्लमिमं 6615 एवं मुणिऊण नराऽहिवेण, 1024 एवं मुणिणा कहिए, 6396 एवं मुणिणा भणिए, 6383 एवं मेहुणनामग-पावट्ठाणं 5908 एवं रण्णा भणिए, ओहिण्णाणे6600 एवं राईसरसेट्ठि-पमुहपुत्तीओ9053 एवं रायसिरि पिव, पच्चक्खं 3475 एवं वच्चंतम्मि, काले 1028 एवं वच्चंतम्मि, काले 6179 एवं वच्चंतम्मि, काले 3788 एवं वच्चंतेसुं, दिणेसु 9879 एवं वच्चंतेसुं. दिणेसु 7405 एवं वच्चति काले, ते 4753 एवं ववत्थियम्मि, UNo1899 एवं वसहिपयाणं, उवरोह एवं विहिए विहियं, सम्मत्ता5220 एवं वसुदत्तेणं, अलीय 2014 4497 एवं विगप्पमाणस्स, 396. 2879 एवं विचिंतयंती, सविसेसं 5638 7173 एवं विचिंतयंतो, तेण 7319 6942 एवं विचितिऊणं, सव्वट्ठाणाणि 7315 6517 एवं विचित्तभेयं, आलोए- 5072 7537 एवं विणिच्छिऊणं, स 3520 2828 एवं विणिच्छिऊणं, स 9293 6108 एवं विभाविउं सो, एवं विभाविऊणं, इन्भो 6998 6262 एवं विभाविऊणं, कयं 2603 8667 एवं विभाविऊणं, निदंसिओ 5198 एवं वियारैत्ता, तुलिऊण 3376 4778 एवं विलासिणीजण-सव्वं- 5803 2405 एवं विसयद्दारं, निदंसियं 7262 335 एवंविहं अकिच्चं, काउं 6323 4818 एवंविहं अवत्थं, संपत्ते 6229 545 एवंविहं च कुग्गह-चक्कं 1967 6587 एवंविहं च नियसामिणो 679 5902 एवंविहं च माया-sallama'Nu- 9222 1373 एवंविहं न दिटुं, न सुयं 2989 3562 एवंविहं पितं पासि 9929 3839 एवंविहं सुसामत्थ-सुन्दरं 375 6192 एवंविहं सुसिस्सं, सूरी 4207 1961 एवंविहगुणगणरयण 9946 3012 एवंविहगुणगणसंगओ 4690 754 evaMviha'tthakaraNa-क्खमं 1639 9246 एवंविहदेहो वि हु, 8045 6527 एवंविहदोसविसेस-कारयं 6776 9037 एवंविहदोससमुस्सयस्स, 9114 एवंविह निसिसमए, जाए 389 3821 एवंविहप्पवायं च, निसुणिउं 9282 5864 एवंविहबुद्धीए, पसत्थ 2050 7620 एवंविहरयणीए, साऽऽभूसणा 1661 4486 एवंविहववहारो, हीणकुलेसु 678 1399 एवंविहवसणकरं, घाणिदिय- 9083 4285 एवंविहवसणाई, अणि?संगेण 8107 5243 एवंविहसुंदरराय-लक्खणा- 860 5343 एवंविहसेज्जाए, जम्हा 4056 220 एवंविहस्स पवराऽसणस्स, 4743 6678 एवंविहस्स य तुहं, सिक्खा- 8697 5735 एवंविहाउ थीभत्त-देसनर 7432 3026 एवंविहा य ऐसय-समण्णिया 4840 2475 एवं विहिए विहियं, सम्मत्ता- 2870 2632 21 Page #315 -------------------------------------------------------------------------- ________________ 946 3831 3471 एवं विहियपइण्णस्स, मज्झ एवं विहियपइण्णस्स, मज्झ एवं विहियाऽणत्थो, एवंविहु य कुवियप्पु एवंविहेण तुमए, तह एवंविहे य इहई, bahiraM'to एवंविहे य कहमिह, एवंविहोत्तरोत्तर-कल्लाणएवंविहोवयारिस्स, तुज्झ एवं वुत्ते चोरो त्ति, एवं वुत्ते तेणं, निज्जामगएवं वुत्ते दिण्णा, पव्वज्जा एवं वुत्ते नीओ, जिणदत्तो एवं वुत्ते पुत्तो त्ति, एवं वुत्ते रण्णा सुयएवं वुत्तो परम-प्पमोयएवं वुत्तो वि हुरुक्खएवं वुत्तो संतो, संभंतो एवं वेहाणसगद्ध-पट्ठमरणाई एवं संचितंतो, राया एवं संजमसाहण-मेत्तं एवं संथारगतो, गओ एवं सच्छंदपयट्ट-चित्तदोएवं स महासत्तो, सम्म एवं समीववत्तिण-ma'NuevaM समुद्धराविय-पोसहसालो एवं समुल्लवन्तो, सोगमहाएवं सम्मं कयदव्व-भावएवं सम्मं नाणोवयोगएवं सम्माणियसयलएवं सरीरधणसयण-भिण्णएवं सरीररागा, अब्भंगुव्वएवं सरीरसंले-हणाविहि एवं savva'tthesu वि, समभावएवं सव्वेणं चिय, भववासएवं सागरमेगं, निवसित्ता एवं सामग्गीसंभवम्मि, एवं सामण्णेणं, नाऊणं एवं सामण्णेणं, सव्वाणुवएवं सा मायावस-विहुणियएवं सारेयव्वो, निज्जामगएवं सावगदारंव, साविगाएवं सासिज्जंतो, गुरूसु एवं सिक्खविऊणं, झडत्ति एवं सिद्धाणं पि हु, 8617 एवं सुगुरुसमीवा-दाऽऽयण्णिय 6848 एवं सुविणगदारं, दंसिय 9242 एवं सुसाहुभणिओ, 189 एवं सेसेहि वि नर-वैस्स 8041 एवं सौं कविलो, 5171 एवं सौं भरहो, हरिसव7635 एवं सौं राया, तहत्ति 3813 एवं सौं राया, हिययम्मि 1675 एवं सोऊणं सो, ईसि 4722 एवं सोच्चा अच्चन्त-पहरि5528 एवं सोच्चा कैवय-दिणाण7786 एवं सोच्चा कुविएण, 5856 एवं सोच्चा कोऊहलेण, 1122 एवं सोच्चा तक्खण-विस्सु2358 एवं सोच्चा तुट्ठो, भूमि एवं सोच्चा ते त-क्खणेण 8605 एवं सोच्चा तेहिं, उवायओ 3523 एवं सोच्चा नरवै-सुएण 9064 एवं सोच्चा निप्पडिम3386 एवं सोच्चा परम-प्पमोय5362 एवं सोच्चा भालयल2033 एवं सोच्चा महसेण5443 एवं सोच्चा य ईसिं, 2207 एवं सोच्चा रण्णा, फलिह2885 एवं सोच्चा रण्णा, मुणि2611 एवं सोच्चा राया, परमं 4092 एवं सोच्चा रुटेण, तेण 7888 एवं सोच्चा विम्हइय-माणसो 2498 एवं सोच्चा संजाय-धम्म8714 एवं सोच्चा समणेहि, 6079 एवं सोच्चा सम्मं, निज्जा4076 एवं सोच्चा सिस्सेण, 9623 एवं सोच्चा सुंदर!, 3980 एवं सोच्चा सुहकम्म255 एवं हरिदत्तमहा-मुणिस्स 5405 एवं हि कीरमाणे, 480 एवं हौ tti'NumaNNi4324 एवं हौ त्ति निवेण, 6016 एव उवज्झायाणं, पंच9483 एव एक्कारसवच्छराणि, 2838 evama'kusalavivajjaNa1235 evama'NuciMtayaMto, विच्छाय6424 evama'NuNNAyassa वि, 8512 evama'NusaTThidAre, सवित्थ एसुक्कोसा संले-हणा 2481 evama'NusaTThidAre, सवित्थ- 8245 3229 evama'NusaTThisavaNe वि, . 9309 4611 evama'NusAsiuNaM, पवत्तिणि 4494 1407 evama'NusAsiUNaM, पढमं 4392 6048 evama'NusAsio सो, 4697 6651 एवमणुसासियाणि य, 546 8620 evama'NegapayAro, वुत्तो 5283 9067 evama'dattAdANa-प्पवित्ति- 5790 8092 evama'rihaMtapUyA-पणिहाणं 2132 406 evama'vaMtIvaiNo, रण्णो 5175 evama'vagamma सम्म, 8968 6346 evama'viNayapahANaM, माया- 6471 evama'visaNNacitto, 6920 5930 एवमिमेह समप्पइ, संपइ 10025 evamuvaiTThama'mhehiM, तुम्ह 4576 एवमुवलद्धतण्णिच्छएहिं 8830 1503 एषा नौ षष्ठिका जाति 9207 901 एस करेमि पणामं, अरि 9416 5975 एस करेमि पणामं, आयरि- 9418 9867 एस करेमि पणाम, उज्झा 9419 7592 एस करेमि पणाम,समत्थ- 9422 307 एस करेमि पणामं, सव्व 9421 1008 एस करेमि पणामं, साहूणं- 9420 5731 एस करेमि पणाम, सिद्धाणं 9417 4835 एस पुण मोहमैलस्स, 3013 6362 एस पुमं इत्थी वा, न . एस महप्पा एवं, विलासिणी680 एस महप्पा खवगो, एस महरा 5465 4135 एस विकहापमाओ, भणिओ 7434 759 एस सयणो परो वा, 2743 5502 एस सुसीलसहावो, सत्थ- 505 799 एसा उ कन्हलद्धी, परमत्थेणं 6933 8586 एसा गणहरमेरा, आया 4353 2101 एसा य जहा रण्णा, महसेणेणं- 75 एसा य दुविहभेया, उक्कोसा 4004 1531 एसा य पत्थुयारा-हणेह 74 5530 एसा य सुगुणमुणिजण 10046 5142 एसा सयलिन्दियविसय- 9721 8524 एसा सिवपुरगमणे, 4499 4012 एसा हम्मै पल्ली, दज्झन्ति 3781 1979 एसा हि भावणा पुण, 8550 7615 एसा हि सुदीहरदुप्प 3990 7137 एसिं च रक्खणट्ठा, करेसु 8176 7497 एसुक्कोसा संले-हणा 4016 3099 4151 22 Page #316 -------------------------------------------------------------------------- ________________ एसो इओ चैत्ता, कुले एसो इओ चैत्ता, कुले एसो च्चिय विण्हूणं, एसो जणओ जणणी एसो तुम्हाण पहू, पभूयगुणएसो परमत्थखओ, एसो एसो परमत्थरिऊ, एसो एसो पुण संथारो, एसो पुण संवेगो, एसो पुण सम्मत्ताइएसो पुण से पुत्तो, एसो बहुगुणसंघो, एसो महाऽणुभावो, एसो महाऽणुभावो, एसो य कीरमाणो, एसो य मए तुम्हें, मग्गमसेसो य महापावो, पयासिओ एसो य महासत्तो, इमीए एसो य संपयं जो, विवेयएसो य समाही चित्तएसो य सयलपाव-ट्ठाणगएसो वच्चै राया, एसा एसो वि रायरिसिणा, एसो स सारगंठी, एस एसो सो जेण तथा, एसोऽहमिहगओ हु, एसो हि उत्तरदिसा-नराऽहिवो एसो हि नमोकारो, एहि करेमि धणड्ढं, एहिन्ति मज्झ पुत्ता, 989 ओ का 2122 ओसक्कणाहिसक्कण6650 ओसरणे चक्कवई, भरहो 7731 ओसरणे पविसित्ता, 4563 ओसहिवस-अविणस्सिर7491 ओहिबलेणं तत्थ वि, 7490 ओहिवसमुणियचिरवै5278 ओहेणं सव्वा चिय, 55 ओहेण न वूढाओ, 9700 726 5481 5935 8211 7507 4548 कंकेल्लिणो वि उम्मिल्ल7479 कंचणपुरम्मि नगरे, 1058 कंचणपुरम्मि नयरे, 456 कंचुइणा लत्तं, सा 1794 कंठक्खोभे पहरा, तालुक्खोभे5865 कंडरतिड्डुपयंगा, दंसा 178 कंडरीएणं भणियं, 7871 कंदंति सरणरहिया, 7725 कंदप्प देवकिब्बिस, 6230 कंदप्पभावणा नाम, 629 कंदप्पे कोक्कुइए, 7602 कंपिरतणुणा सियसिररुहेण, 7738 कं वेलं पेच्छणयं, 8078 कैयवि रुहसि नहग्गे, 3480 कैया व थेवखलिए वि, कैया वि दुवालस भावकैया वि महामुणिपवरकैयावि माणथद्धं, कयाइ कैया वि य झाणेणं, कैया वि रागरत्तं कैयवि कैया वि वायणाए, कैया 8190 कैया वि वेरमच्छर-रणरणय1633 कैवयजणपरियरिओ, 8492 कैवयदिणाई एवं, पालित्ता 5129 कच्छुजरसाससोसा'4564 कज्जमिहलोइयं पि हु, 4664 कज्जलभसलच्छाया, 2376 कट्ठाण परमकट्ठ, अहिट्ठिओ 9773 कट्ठाऽणुट्ठाणमिमा, 7449 कडुयं पि कहवि भणियं, कयकरुणविप्पलावा, वाउल4038 कडुयकसायतरूणं, पुष्फ 7271 730 कडुयम्मि अनिव्वलियम्मि, 6499 411 कणगतुला सममज्झे, 4355 4425 कणगवई पाणीए, गहिऊणं 151 788 कणगवईए देवीए, वास 121 3708 कणगवई वि य भणिया, 516 3989 कणगवई से भज्जा, 6675 4458 कण्णकडुयं पि पत्थं, 4544 कण्णुग्घाडणसमणंतरं 3105 कण्णे कीलं छोढुं, गोवो 4384 कत्तो तुब्भे एत्था-गया 855 कत्थ इमं तुह तेलोक्क 2954 कत्थइ य अपावेंता, चोरपौत्ति 9106 कत्थइ सुहं सुरसम, 8818 6564 कत्थ गयं होसि गर्य, 1824 3754 कत्थ मए दिट्टेयं ति, 3701 4213 कत्थ मरुमंडलो कत्थ, 3811 1372 कत्थ व एत्तियकालं, 2422 3283 कत्थ व न जलै अग्गी, 3017 8423 कत्थ व पसत्थतित्थे, गयस्स 7236 कत्थवि दिळं एवंविहं 223 1741 कत्थाऽहं सुदुहट्टो, 3812 3846 कत्थेयाणि सुरगुरुसमो 2022 3847 कपिलानां सहस्रं तु, 4785 3848 कपिलानां सहस्रं तु, 7105 116 कप्पतरुकिसलयसम, 2357 1004 कप्पपकप्पधरो चिय, 4892 कप्पपकप्पो य सुए आणाइत्तो 4887 382 कप्पाऽकप्पे कुसला, 5375 2671 कप्पासं गेण्हेत्ता, तत्तो 8071 2199 कप्पोवगा सुरा जं, 9703 1974 कमलमुहि ! पेच्छ गयणं- 3659 2670 कमलमुही किंसुयकुसुम- 6565 1973 कमवड्ढियपीइरै-पाविय 8128 2669 कम्मजलसंगवड्ढंत-गुविल- 1910 1975 kammaTThagaMThima'iniThuraM 8794 328 कम्मपरतंतयाए, इओ 8797 1299 कम्मप्पबंधबंधण-निबंधणं 8480 9540 कम्मवसवत्तिजंतूण, 3661 6279 कम्मवसा जाईओ, उत्तम- 6548 1651 कम्मविवागो अच्चंत 2203 7461 कयकरचरणविसुद्धी, 2333 2955 कयकरणा वि सकज्ज, 747 4554 कयकरुणविप्पलावा, वाउल- 1735 1958 ओ oggahama'ha तव्वसहि, ओणामणीए विज्जाए, ओदइयाऽऽइयभावट्ठिएण, ओ ! पेच्छ पेच्छ पावाण, ओमो समराइणिओ, ओयंसी तेयंसी, वच्चंसी ओयरिओ सेलाओ, ओरालियाऽऽइसव्वाहि, ओवाइयाइं इच्छइ, कुलदेवय 23 Page #317 -------------------------------------------------------------------------- ________________ कामदुहघेणुगहणं 3810 2284 697 5169 8606 1972 287 2597 3334 6610 698 7799 2429 कयकामभोगविसयाऽऽकयकामभोगविसयाऽऽकयदेवगुरुपणामो, कयपंचंगपणामो, कयपच्चक्खाणस्स वि, न कयपाणच्चागो पुण, कयबहुगुणतरुभंगो, . कयभत्तपरिच्चागो, कयभोयणो य तं भणइ, कयमिहि पसंगेणं, कयमिममिमंच काहं, कयमेत्थ पसंगेणं, कयमेत्थ पसंगेणं, कयसयलदुक्खांते, कयसीमं चिय विहिणा, कयाइ गाढरुट्ठदुट्ठमत्तकयाइ पुण्णपावबन्धमोक्खकयाइ भूरिचंचरीयपिज्जमाणकयाइ मंजुगुंजिउब्भडप्पकरकच्छाऽऽइसु सुद्धो, करगहियमंसपेसी, चंडालाकरचरणछेयवहबंध-रोहणुकरचरणतले खंधे, कक्खासुं करचरणमुहक्खालणकरचरणेहिं सुचिरं पि, करचरणोऽवहिसंघट्टणाऽऽइ, करडतडपगलियमयं, करडिघडुब्भडसुहडोहकरणीयं कारुण्णं, karadhariyakusa'kkhayamissakarayalakaliyakavolaM, करयलनिलीणनिम्मलकरविरहे दस वरिसे, करिकंधराऽधिरूढो, करितुरयाऽऽइजह जए, करिपट्ठिसंनिविट्ठो, ससिकरिसूणं पलमेतं, करुणाए च्चिय मण्णे, करुणामयखीरनिही, निहीणकलमलगमंससोणियकलमोयणाऽऽइउत्तमकलहाओ दोहग्गं, कलहे तच्चागम्मि य, कलहो अत्थखयकरो, कलहो कालुस्सकरो, 9435 कलहो गयपोओ वि 3073 कलहो बोलो झंझा, 6734 कलहो वेयालो इव, 5479 कलहो सुगैगमहरो, 8641 कलहो हि कीरमाणो, 36 कलिकालकवलियजए. 3830 कलिकालुब्भडपसरंत7771 कलुसफलेण न जुज्जइ, 6521 कलुसीकयं पि उदयं, 9399 कल्लाणं मंगलयं, देव587 कल्लाणकप्पतरुणो, अवंझबीयं 4274 कल्लाणपरंपरयं, लभंति 8264 कल्लाणमित्तमेत्ती-पहाणम'- . 8187 कल्लाणमित्तसंसग्गि110 कल्लाणिड्ढिसुहाई, जावैयाई कल्ले पेच्छिस्सं भूवई 111 कल्हारकुमुयकुवलय109 कवलाण उ परिमाणं, 2866 कविलेण जंपियं देव 7146 kasiNaM'baranevatthA, कसिण5825 कसिणमुहच्छाओ सुण्ण3799 कसिणाए रयणीए, संकेओ 8411 कसिणा परीसहचमू, 6815 कसिणाहिबिलसमीवे, 4270 कस्स वि य तहा संपट्ठियस्स, 2730 कहै य सुहत्थिणोऽणेस2189 कह उज्झामि सजीयं 4342 कहकहवि कम्मलाघव8723 कहकहवि किं पि सुचिरेण, 7969 कहकहवि जंगमत्ते, 1787 कह कहवि धीरिमं dhA3306 कह कह वि पुष्फचूलाए, 9051 कहकहवि हम्ममाणा, 8871 कह जेट्टे विज्जंते, काउमिमं7393 कह तेजसोमयासु वि, 8030 कह ते पुणो वरागा, . 123 कह दायव्वा य तहा, 2091 कह नियपुत्तं पियरं, 1876 कह पहसियससिजोण्हा4738 कह पुण भयवं! वेरो6159 kahama'NNahA अदिटुं, 6241 कहमण्णहा तहाऽहं, जीवंतो 6157 kahama'NNahA पुणो वि 6156 kahama'NNahA महाबल 6168 kahama'NNahA महाविस5258 kahama'NNahA मुणीणं, 6161 कहमण्णहेह खंदग-मुणि6160 kahama'huNa च्चिय तीए, 6163 कहमिव सरणाय परेसि, 8877 कहमिहरा मरुदेवी, 2364 कह लक्खणेहिं लक्खि4087 कह वंचिस्सामि इमं, 8058 कह व चिरं चिट्ठौ ता, 4579 कह वच्चिही वराओ, 7641 कह वा उस्सग्गगयस्स, 7562 कह वा कुबोहसलहा'4184 कह वा ताओ निवसति, 2551 कह वा तेण तुलिज्जति, 9124 कह वा देवपसाएण, 6306 कह वा मुणिचंदमिमं, 9279 कह वा वि वंतपित्तासुईसु, 4025 कहसि य जागस्स विहि, 6054 कह सो वि पसंसिज्जइ, 3190 कहिं पि गब्भसाविओ, 4733 कहि पि धीवराहओ, 281 कहिं पि वारिवूढओ, 3908 कहिं पि सत्थदारिओ, 1851 कहिओ य समग्गो 2088 कहिओ सव्वो वि हु 3945 काइयवाइयमाणस्सिओ 3516 काउं पच्चक्खाणं, सागार4134 काउं पयाहिणत्तिय-माणंद काउस्सग्गेण ठिओ, .. 8799 काउस्सग्गेण ठियं, 3657 काऊणं बालतवं, देवत्तं 991 काऊण अणसणं सास9175 काऊण पंचमुट्ठिय-लोयं 2726 काऊण पायवडणं, णिवेइया 418 काऊण वंदणं संघ8836 काऊण सच्चसावण-मह 4878 काऊणाऽऽउसमं सो, 8642 काएसु निरारंभे, सण्णाणे 286 काओ करिकण्णचलो, 4305 कामकया 1 इत्थिकया 2085 कामग्घत्थो पुरिसो, 1086 kAma'ttha'jjaNavisayA, 3546 कामत्थरैपरद्धा, मुज्झन्ति 9904 कामदुहधेणुगहणं, 5163 5637 376 219 3645 772 771 773 770 4811 6144 1595 693 2993 5989 8109 6718 2473 6833 3476 2065 5746 9750 7921 7512 7964 7980 5762 46 7281 2267 24 Page #318 -------------------------------------------------------------------------- ________________ 4460 कामपिसायग्गहिओ, कामपिसायग्गहिओ, कामभुयगेण ट्ठा, कामविसयम्मि नायं कामसरजज्जरे रे!, कामाऽऽउरस्स गच्छइ, कामाऽणिलेण हिययं, कामाऽणुरंजियं अट्ट, कामुम्मत्तो न मुणै, कामो कोहो लोहो, हरिसो कायंदीए पुरीए सुरसिरकायरचित्तचमक्कारकायव्वं वक्खाणं, जेण कायव्वे च्चिय बहुहा, कारणियनरेहिं सो, कारावणेण आणाऽऽई, कारावियजिणमंदिरकारावेइ य अलिय-प्पयंपणे कारावेमि महंति, कारिता जिणबिंबं, कारियजिणिदभवणो, कारियजिणिन्दभवणो, कारुण्णपुण्णहियए-धम्मुकारुण्णाऽऽउण्णमणा, कारुण्णाऽमयनीसंद-सुंदरं - कारेमि तुम्ह एसणियकालंतरे य विहुणियकालक्कमेण अहिगयकालक्कमेण एक्कारसाऽवि, कालक्कमेण जाया, गीयत्था कालक्कमेण तीसे, समागओकालक्कमेण पत्तो, कालक्कमेण पत्तो, कालक्कमेण पत्तो, कालक्कमेण पवरो, कालक्कमेण य दढं, कालक्कमेण विहुणियकालक्कमेण वुड्डि, गयम्मि कालण्णुं देसण्णुं, नाणाविहकालन्तरभाविफलंतु, कालपरिणामविहडियकालपरिहाणिदोसा, कालम्मि अईयम्मि, कालविगरालरूवं, लायण्णकालविसुद्धा सा निर 7979 कालसहं भारसहं, उवसग्ग7972 कालाइक्कमणेण य, 7767 कालाऽऽइदोसओ पुण, 1839 कालाऽणुरूवकायव्व7968 कालाऽणुरूवकिरिया8124 कालाऽणुरूवसुंदर-किरिया9635 कालाऽणुसारओ पुण, 7987 कालुस्सकज्जलं उव्व* 2214 काले अभिग्गहो पुण, 2090 कालेणं बहुएणं, 10000 कालेणं संभूओ, 4332 कालेण तस्स वणिएण, 621 काले दड्ढतिही तह, 9091 काले विणए बहुमाणे, 8457 काले वि दुस्समाए, 535 कासायवत्थरत्तच्छ-दंडधारीण 5689 काहं फासुयदव्वेहि, 9275 का होही सा सुनिसा, 2810 कि अणेण तणुसोसकारिणा, 2489 किं एत्तो लट्ठयरं, अच्छेरयरं 2461 किं एयं को देसो, कत्था किं एस उग्गदंडो, मिउदंडो 9350 किंकायव्वयवाउल-मणो 3336 किं किं न चिंतै मणे, 2171 किं किं संपण्णं नेव, 2179 कि केणाऽवि पियं चिय, 6172 किंगरहिएण मंसेण, 2164 किंच अहुंतगुणकए, 9184 किं च जिणिदाऽऽईणं, 9021 किं च tuha'NaMtakhutto, 1097 किंच तुहागमणम्मि, 1989 किंच न पेच्छसि तुह छणए, 6305 किं च पढिएण बहुणा, 3415 किंच मणवयणकाया, 3424 किं च suha'tthI जीवो, 9218 किं चित्त ! चितिएहिं, 6294 किंचि वि कयं अणुचियं, 8915 किंचि सविसेससीयंत7740 किं चोज्जं दोसपरा, 388 कि जंपइ कह पासइ, 4206 किं जाएण वि तेणं 8371 कि जीविएण विहलेण, 6203 किं तत्तमेत्थ गुरुणा, 2707 किंतु अहालंदविहि, परिहार किं बहुणा एक्कक्कं 4200 किंतु इय निबिडघडणे 2792 2508 किंतु इय वैयरेणं, 203 2182 किं तु कहेसु कहं 6983 4231 किंतु गयं से निहणं, 1280 5963 किंतु जरडाहरप्फग-जाला- . 4692 1919 किंतु जलसिप्पिणीउ, 4485 5389 किंतु दुरवगमसुहुमाऽइ 3030 1939 किंतु न tattha'sthijiNiMda- 2808 4035 किंतु भवे मोहवसा, 8227 किंतु मम पव्वयारोहणेण, 395 10035 किंतु महिलाण तासिं, 4419 8730 किंतु विणा तवकम्म, 4000 5026 किंतु समिद्धं धणसेट्ठि 6042 1591 किंतु सुदंसणमूलं, 1170 3620 किं diTTho'hama'NeNaM 2601 3214 किं न कयं पुत्त ! मए. 2961 1294 किं न मुणह मुणिणो 4815 379 किं न लहुभाइणो वि 6289 1302 किं न सुर्य सुयरासी, 6790 7837 किं न सुया ते तैया, 9545 2414 किं न सुया ते सुंदर 9544 4916 किं नाम अज्ज अमय 7728 4808 किं नाम तेहिं लोए. 9844 7402 किं निरवराहलोयक्खएण, 6773 5423 किं नु रई कि रंभा, 9056 4252 कि नो पेच्छसि अच्चंत 1040 7081 कि नो पेच्छसि आउं, 8691 4524 कि पच्चभिजाणसि भद्द 8703 6853 कि पम्हुटुं जं मज्झ 527 किंपागफलं पिव भुज्ज 5831 किंपागफलं व विराम 7233 4103 किं पि हु अपावमाणो, 7447 1850 कि पि हु ठवेइ तं गिहि- 6813 8945 किं पि हु निष्फज्जन्तं, 1903 7530 पुण अणगारसहायएण, 9569 1804 किं पुण गुणकलियाओ, 4456 8328 किं पुण जइणा संसार 9512 2561 किं पुण तरुणा अबहु 8134 6191 किं पुण तरुणो अबहुस्सुओ 4405 8145 कि पुण पगयं भण्णइ, 3598 पुण परमेसरसिद्ध 7573 9876 किं पुव्वभवेसु मए, 4118 1450 किं बहुणा अंगगयं 7438 3373 किं बहुणा एक्केवं, 4075 994 Bu Bu Bu 196 25 Page #319 -------------------------------------------------------------------------- ________________ 3582 कुलसाला किं बहुणा जं किंपि कि बहुणा जं किंपि किं बहुणा णत्थि जए, कि बहुणा तव्वज्जए, किं बहुणा दाणेणं, किं वा किं बहुणा भणिएणं, किं बहुणा भणिएणं, किं बहुणा भणिएणं किं बहुणा भणिएणं, किं बहुणा भणिएणं, किं बहुणा भणिएणं, किं बहुणा भणिएणं, कि बहुणा सन्तं पि किं भद्द ! तुज्झ सत्थेसु, किं मुणिपुंगव ! मिहिलाए, कि रे! कुसया गहिया, कि रोसवसा किं वाऽकि लिङ्गवेषग्रहणैः, किं वण्णिएण बहुणा, किं वरण्णमिममस्सिओ किं वा इमा वि पावा, किं वा इमिणा सो को वि, किंवा उब्भडतंडवियकिं वा एएण विचिन्तिएण, किं वा कोसंबिनिवासिकिं वा खणभंगुररज्जकिं वा जंबूणयसेलकिं वा न पेक्खसि सयं, किं वा न पेच्छसि सिरिं, किं वा न सुयं तुमए, किं वा भेरवपडणे, किंवा मित्त ! न सुमरसि, किं सामिघायगो गुरुकिं सो वि जीवै जए, किं हुयवहेण आलिंगियम्हि, कि होहि त्ति सचिंता, किं होही तं सुदिणं कीकम्मं काऊणं, किच्छेण पाविऊण य, किण्णरपडिरूवसरेण, गायकिण्हा नीला काऊ, लेसाओ कित्ति अत्थविणासं, कित्तिकरं धम्मकरं, कित्तिकलंकं पि अपेहिऊण, कित्तिज्जंती बंदिण 3054 कित्तिधरधरावइणो, 464 कित्तिममेत्तीजुत्ताण, 2041 किन्तु सुहज्झाणेणं, 1849 किन्हाऽऽइकम्मदव्वाण, 2926 kima'haM नियभैणि 3021 kima'haM वच्चामि ततो, 6082 किमिह पडिबन्धठाणं, 6282 किम्वा न नियच्छसि 8025 किर अज्ज मए पत्तो, 8488 किर एगो रायसुओ, . 9392 किर जत्थ कत्थई एत्थ, 7677 किर जस्स जेण सद्धि, 4782 किर तप्पउत्तिविणिउत्त1739 किर पुव्वमाऽऽसि जिण5904 किर पुट्वि तत्थ पुरे, 5190 किर भणइ गुरू खवगं, 7100 किर मरुदेवी नाम, 7697 किर सुचिरमग्गिओ 1303 किर सुप्पसंतचित्तं, किरासि जं महाबलं, किरिय च्चिय फलजणणी, 143 किह वित्थरओ भण्णइ, कीरति जत्थ कत्थ वि, 9560 कीरै पडुच्च जमि, 377 करेज्ज व जाइमओ, 993 कीलंति य अण्णोण्णं, नवरं 8693 कुंडग्गामपुरप्पहु8692 कुंथुपिवीलियपडला3660 कुंभो वि जह दढंगो, 6878 कुक्कुइयं पुण तं जं, 204 कुगैपहविहियहीलं कुग्गहनिबंधणाई, 3642 कुच्छियसंसग्गीए, भाविय4100 कुज्जा य मई सुधम्मे, 5668 कुज्जा सव्वसमप्पण378 कुणै अकज्जं कज्ज 4716 कुणै य जं जमुवायं, 3353 कुणमाणो जाइमयं, 9005 कुणमाणो जीयलोयं, 9685 कुणमाणो वि हु किरियं, 8130 कुणमाणो वि हुदुककर5705 कुणसु पसायं वियरसु, 5755 कुणह जणा! अत्तहियं, 6433 कुणह नियपायपंकय केवलै च्चिय सुहुमे 9969 कुणह पमायं माऽऽवस्सएसु, 4396 2013 कुणिमरसकुणिमगंध, 8053 1926 कुरंगमंसपोसिया, 3768 9666 कुरुचन्देणं भणियं, 2430 2020 कुरुचन्देण वि सिट्ठो, 2424 6174 कुरुचन्दो वि तहाविह 2466 517 कुरुदेसाऽहिवई वि हु, 7587 9912 कुलगंजणावलोयण 1038 2986 कुलभवणं व सिरीए, 2311 9077 कुलयदलदीह-रच्छी 117 कुलसीलठीविडंबी, 8744 2054 kuvalayadala'TThamIcaMda 1875 7585 कुविओ वि कन्हसप्पो, 8009 9224 कुविय त्ति निवं नाउं, 6823 3965 कुवियाए पाडिऊणं, 5749 4872 कुविया वि कहवि तुम्हं, 4498 723 कुव्वंतस्स वि जत्तं, 7907 2030 कुव्वंति जे पओसं, 1229 5563 कुव्वंति विविहदुक्कर 908 1104 कुसलं च रायचक्कस्स, 2431 1435 कुसलेहिं पसमियं पि 4539 9649 कुसलो य सो च्चिय 4885 218 कुसुमत्थलम्मि नयरे, 2570 6335 कुसुमत्थलम्मि पत्तो, 2634 6547 कुसुमपुरनगररण्णो, 3913 6687 कुसुमफलाणि अकाले, 3160 8662 kusumama'gaMdhaM पि 4530 899 कुसुमाऽऽउहसमरूवं, 6697 8216 कुसुमोग्गमो य सोग्गइ 7643 3850 कूडविउसं ति मं दूसिऊण, 2007 8962 कूडहिरण्णं जह निच्छएण, 4940 9384 कूडाऽऽलोइयसोही-दाणं 4898 5231 कूरग्गहाणमुदए, पंचमए 3183 2975 केइ वि मज्झिमलेसा, 9704 2565 केण पुण कारणेणं, 5795 केण वि अमुणिज्जन्तो, 283 6894 केण वि पिसुणेण इमो, 6350 6554 केणाऽवि पुण्णनिहिणा, 2791 961 केणाऽवि हु पल्लववय 8577 2715 केणोवाएण समं, 5636 1232 केत्तियमेत्तं भण्णइ, 8633 5410 केलीकिलत्तणेणं, 5521 386 केवैकालाउ आगयो 8833 863 केवलै च्चिय सुहुमे, 4928 562 999 27 Page #320 -------------------------------------------------------------------------- ________________ 702 7304 245 666 kevalama'balAdehaM, paribhujjakevalama'balAdehaM, paribhujjakevalama'varajhaMti, पावाई केवलमवयारकए, परेकेवलमेक्कमिमं चिय, केवलिणं पि अवण्णा, केवलिमहिमा य कया, के वा उत्तमजणपूइयं के सक्का वण्णेउं. पंडियकेसुंडुगनाणमिमं, को अज्ज एस कीणासकोइ रिसी तवै तवं, कोई तमाऽऽयइत्ता, कोई रहस्सभेए, कए कौय भूइकम्म, कौयमेत्तं मोत्तुं, को एस दुरायारो, को एसो पत्थावो, को केण समं जायै, कोट्ठाऽगारा धण्णाऽऽलया कोडीपज्जवसाणो, सिट्ठो को तस्स दिज्जइ तवो, को दुक्खं पावेज्जा, को नाम किर सकण्णो, को नाम किर सकण्णो, को नाम किर सकण्णो, को नाम किर सकण्णो, को नाम किर सकण्णो, को नाम किर सकण्णो, को नाम किर सकण्णो, को नाम कुलपसूओ, को नाम भडो कुलजो, को नाम भणीकुसलो को नाम मयच्छि! जए, को भद्द ! तुमं? चोरो म्हि, को मै जीवंतम्मि कोलाहलं च सोच्चा, कोवम्मि जमो कित्तीए, को वा इह तुह दोसो, को वा tassa'varAho, को वा तेसिं दोसो, को वा विसेसलाभो, को वा सा वेला वि को वा सो सुमुहुत्तो, को वि पभूयगुणो 8051 को वि य पहीणकम्मो, 5824 को वि य वियलो रूवेण, 72 को वि विवेयवियलो, कोसंबीए पुरीए, दढप्पहारि3857 कोसंबीनयरीए, उवहसिय5941 कोसंबीनयरीए, जसोय2197 कोसंबीनयरीए, तावससेट्ठि 3743 कोसम्बीब्भपुत्तो, 6487 "को सि तुमं? किं नामो, 978 कोऽसि तुमं जं च तए, 7068 को सो रे तुम्ह निवो 5428 कोहं खमाए माणं 4709 कोहं खमाए सम्म, 3861 कोहं लोहं मयं माय485 कोहस्स य माणस्स य, 2175 kohA''INama'NudiNaM, 9919 कोहाऽऽईण विवागं, 8656 कोहाऽऽईण विवागो, 7398 कोहाउ महाऽऽरंभो, 6062 कोहाउ हणइ पाणे, 4931 कोहाओ लोभाओ, 7476 कोहाऽहिट्ठियजणवयण कोहेण कयविरोहण, कोहेण परवहं जो, 2700 कोहो उव्वेवणओ, 4605 कोहो दुक्खणिमित्तं, 6450 कोहो मणसा वि कओ, कोहो माणो माया, लोभो 7716 कोहो विगंधिदव्वु492 9505 4390 3658 1034 5931 2015 खंडणमुंडणताडण5119 खंडियपयंडसुहडं, 191 खंडिहिसि समीगिहभित्ति9192 खंताऽऽइगुणकणुक्कर192 खंतिखमा मद्दविया, असढ560 खंतिप्पमोक्खदसविह381 खंधखए अट्ठ दिणे, चउमासं खउवसमाउ लाभंतराय4228 खओवसमवसोवज्जिय खीणा चिरसंगहिया 9741 खचरा य हंससारस-पारावय- 8429 4227 खणउवचियम्मि खण 6725 4687 khaNama'vi परिसुद्धं पालिऊणं- 1130 खणमेगं अच्छित्ता, 5985 8608 खणमेत्तं च निसामिय, 7613 6033 खणमेत्तं सज्झायं, 1552 8634 खणमेत्तम्मि ऐगए, 1727 8595 खणमेत्तेणं च समागओ 8668 9482 खणलद्धचेयणेणं, पडिसिद्धो 6148 1076 खणलद्धचेयणो asi6767 खत्तं च पाडिऊणं, कयकरणो 1016 4080 खत्तखणणं विमोत्तूणं, 1010 1914 खत्तमुहम्मि ठवेऊण, 6465 1760 खद्धो भुयंगमेणं, उप्पण्णा 3785 4081 खन्ताइगुणजुयाणं, 4029 खमौ य भयवं संघो 5490 7024 खमग ! पमायं उम्मूलिऊण, 7796 7022 खमगसरीरस्स भवे, जो 9794 5920 खमगस्स महामुणिणो, 9471 5919 khamaNama'sa(सम)ज्झायं 9829 8184 खमणापरो य खमगो, 5543 6149 खरपवणपहयपउमिणि 348 6531 खरपवणबलिंदियतुरय 414 9136 खरपवणुप्पाइयदीह 9927 5917 खरफरुससरीरच्छवि-कडित्त 7445 5922 खरययरं अंगारे, मैंतो 1498 5923 खलै मणो गलै मई, 7188 7278 खलिए अमोहसत्थे, एत्तो 1279 खवग! मणवयणकाएहि, 8342 खवगमुणी पुणरुत्तं, 9312 खवगस्स कहेयव्वा, u, 5382 खवगस्स जै न दोसे, 4670 खवगस्सुवसंपण्णस्स, तस्स 4759 खवगो kilAmiyaM'go, 4675 खवगो पडिचक्कजया, 9616 9580 खाइयगुणप्पभूए, समत्थ- 8267 3770 खामितस्स इह गुणा, 4310 9494 खामित्ता सयणजणं, 6356 5587 खामेमि अहं सव्वे, 5509 5372 खामेमि चउम्मासिय 2176 8890 खामेमि माइवग्गं, 9361 3320 खारकडुतिक्खकक्कस 8401 6890 खित्ता तदुवरि धूली, 210 6731 खीणा चिरसंगहिया, 3757 2509 काहणता 7481 का 5909 380 27 Page #321 -------------------------------------------------------------------------- ________________ खीरं व महुं व सुहा खीरं व महुं व सुहाखीरकर्यो य इमं खीरदहिसप्पितेल्लं, गुलो khI''Iraso विगाई, खुड्डाकुमारमूले, खुट्टा व खुर्3इया वा अन्जाओ खुद धेरइ सेहे, असंवुडे खुद्दो एसो ति विचितिऊण, खुद्दो वि पिपीलियविहिय खुहियं परीसम्मीहिं खेत्तद्धाऽऽङ्गदोसा जैवि खेतविसुद्धा सव्वत्य खेलाऽऽलीढा तुच्छ व्व, खेल्लावित्ता पैमंदिरं खोभेर्3a पत्थरो जह खोमं कुंडलजुपलं, गंगाए नाविओ नंदो गंगाए वालु जो गंगामहानईए, नंदो यु गंडीर्तिदुगजक्खस्स, मंदिरे गंडोलयालसजलूय गंतुं जोवणसत्तग गंथस्स गहणरक्खणगंबे गयियिओ गंधो भयं नराणं, गंधव्वप्यमुहाओ कलाओ, गंधारजणवयवई, नगैनामो गंधोदयं च वुटुं, भमराऽगंभीरजुत्तिगयं गंभीरनीरनीरहि निहित्तमुत्ता गच्छं पि परिचएज्जा, गच्छद य समुच्छेयं, गच्छन्ति नरकं घोरं, गच्छेज्ज समुद्दस्स वि, गणणामन्तसुरासुदि गणसंकमणं काउं गणिना सह संलावो, गणिमं धरिमं मे 5713 5726 गत्ताए मसाणेसु य, गथच्चाओ लाघव-मप्पा गतूण गुरुसमीवे, ग 4042 4039 6324 गमणुम्मणं च तं 4621 4616 गम्भीरिमोदयालं किती 7163 गयौरनगरे राया, नामेण 9515 गयचम्मनिवसणाए, चामुंडाए 4682 गयणं gaNaparisakkaraNagayaNaM'gaNasaMlagga'gga 8486 2006 गयणग्गलग्गदीहर-कराल 4452 गयणविसप्पणदुपेच्छ 3699 गयणसरोवरवियसंत 8057 गयबुद्धी गोट्ठामाहिलो 1253 गयबोहिणो य पुणरवि, गयरागदोसमोहत्तण गब्भपरिसाडणाई, परदारा गब्धवई संजाया, चितर्3a गयसुकुमालो नामेण गरिहापणतरुणीए, गरिहा भवंतरेसु वि । गरु पिहू परिवज्जिय । गरुयक्खरछकुच्चार 6139 गरुयगिरितुंगसिंगा, 7816 गरुयविहलंघलत्तण-कारण 6121 6194 8419 2607 8165 गहणुग्गाहणनवकि 8166 गहिकण य सत्थाई, राच्छिय 8154 गहिओ ताराचन्देण 2719 गहिओ रोगेहिं पि 8570 गहिया जिणपव्वज्जा, 6240 गहियाणि जहिच्छाए, 9640 गहियाणि य मुक्काणि 23 गहिया ताराचंदेण 5075 गाढं परिवेतरस, तुह 8876 गाढाउरत्तसंपण्ण - साहुगिहि7096 गाढाणि ठइस्से हं, उग्घा8012 | गामनगरा ' 'गराइसु, 405 गामनगरा गराओ 4863 गामम्मि जत्थ सुणिगा, 3751 गामाऽऽगरनगरे 6939 गामे गोत्ते य भयं, गवलगुलियासमप्पहगहचकमेकलेलं, पाडे गहनाऽऽसेवनतदुभयगहणासेवणरूवं, सिक्ख 28 3206 | गामे वा नगरे वा, खेत्ते 1217 गायंतधुणंतपर्वत 2163 गायंतेहिं तेहि य, अमच्च9393 गायै नच्चै धावै, कंपइ 3498 गायै नच्चै धोवद, चलणजुर्य 3647 गारवतिगेण रहिओ, गारवपंकनिबुड्डा, ऐयारं गारवपडिबद्धस्सा गालियवसणा उक्खणिय 512 8780 3777 4379 गावीओ वालियाओ, 2298 गिण्हइ पच्चक्खाणं, खण 2332 गिद्धाऽऽइभक्खणं गिद्ध8955 गिम्हुम्हहयस्स दुहं, गिरिनयराओ अम्हे, गिरिसिहरेर्हितो तुंग 965 5953 8822 गिहनाहे सग्गगए, जिणिंद 2002 गिहसामियनगराऽऽरखिएहि, 5315 गिहसारं नरवइणा, गहियं 5681 गिहासमं विमोत्तूण, 4899 गिहिसाहूभयविसया, 7184 गिहीण उ इहभविया 3127 गीयत्यपायमूले, होति 8953 458 962 7673 गुणकारओ ति भुजद्द, 1325 गुणकित्तणं कुर्णतेन, गुरुवा गीयत्थो चरणत्थो, गीवाऽभावे चउतिदु गीवाविरहे माझं, चिबुगा 671 7004 गुणगणहरगणहरनामगुणदोसे मुणिकणं, 8439 गुणपयरिसकणनियरस्स, 2387 गुणपसरसवणसरहस 2168 गुणवाहाए बुद्धी 6097 गुणरयणमहानिहिणो, 953 गुणरवणहारणं दोस 8482 गुणरायण्यहाणि, नमामि 2375 गुणसंकुलं कुलं किं, 1863 गुणसंजोगेण विवजिओ 708 | गुणसिलए उज्जाणे, 6421 गुणसुट्ठियस्स वयणं, 2813 गुदतालुयजीहाऽऽईसु, 7390 गुरुकम्मणो कहं 6098 गुरुकहिओवाएणं, 4136 गुरुकुलवासे सुचिरं 3141 गुरुकुलवासोवगओ 5774 9988 6604 8158 7985 5302 3452 3860 8441 5667 1556 3459 8996 5852 884 1288 5822 5678 1764 715 2237 4656 4626 3319 3308 4920 2550 7632 5076 5793 9976 1715 8285 6389 10 6617 5967 9295 8907 3163 2472 1927 3495 7239 Page #322 -------------------------------------------------------------------------- ________________ गुरुकोवजलणजालागुरुकोवजलणजालागुरुगब्मभरक्कन्ता, गुरुगिरमुवव्हेंतो, गुरुगिरितडसंभूयं, गुरुचरणपसायणओ, गुरुछंदाऽऽणंदरुई, गुरुजणण्याऽऽईणं, गुरुणा पण्णविओ सो, गुरुणा भणियं नरवर गुरुणा भणियं भद्दय गुरुणा भणियं भद्दे गुरुणा भणियं भद्दे गुरुणा वि य संसारागुरुणी व अंगपडिचारिग गुरुणो धम्मुवएसे, गुरुदेवयापणामं, काउं गुरुदेवाऽतिथिपूयणगुरुदेवातिहिपूया-पडिवत्तिगुरुपक्खवायविहियाऽगुरुविहियथूलभद्दोवगुरुसंवेगपरिगतो, गेएणं नट्टेण य, अक्खित्तगेण्हइ य imama'bhiggahagehaTThio य संतो, गेहसमीवनिवेसिय-पोसहगेहसिरी देहसिरी, sidvattagehassaM'to खित्तो, भणितो गेहे जहा पलिते, सेसं gocche bei cauttho, goLe पायोवगओ, गोमहिसिकरहपभीयगोरवलज्जाऽऽईहिं, नेवागोवालदारगेहि, चौहिं गोविंदसयाणुगयो, गोसम्मि गओ नंदो, गोसाणमंसपडिसेहगोहा समागया तं, गोहेममहीदाणाणि, गौडी पैष्टी तथा माध्वी, 5910 6873 5485 1940 घणकुड्डे सकवाडे, 1427 घणमालाओ व समुण्णमंत4555 घयखीरुच्छुरसेसु य, साऊसु 1518 घयभायणमज्झगयं, 3824 घरदेवउलविभागो, 5118 घाओवाए पेहै, तम्मारण4781 घायं काउमणेणं, 5334 घुणखद्धमज्झसारो, 5338 घूयाऽणुरूवनयणं, वयण3417 घेत्तुं च इमं सम्म, 4492 घेत्तुं सा तीए सम-प्पिया 2458 घेत्तूण अप्पिओ नर9441 घेत्तूण य पव्वज्ज, 1513 घेत्तूण sArama'tthaM, 493 घोरं तमो tuhaM'to, जा 9554 घोरतवकिसियकाओ. 4443 घोसावियं च तेणं, 2492 घोसाविया अमारी, 9167 9292 2774 2462 7456 चवणसमए य तुमए चइऊण वि किर संगं, 5955 caiyabhavaNaM'to जं, सुत्तं 3048 चौकारणपरिसुद्ध, कस 8852 5261 चउगइगएण हे खमग 8387 4439 चउमासियाऽइयारं, खामेउं 2174 5438 चौरंगबलसणाहो, दसण्ण- 3969 3233 cauraM'gAe वि सेणाए, 7701 7386 चौरो चयंति विहिणा, 5386 5657 चउसट्ठिसहस्ससुरूव 4511 5939 चउसरणगमणनाम, 8323 8202 चउसवणा साहणं, छस्सवणा 5042 6706 चउसु वि गईसु जं जं, 3615 1159 चउसु वि दिसासु चौरो, 5387 7774 चौहि समएहिं दंडग 9749 7785 cakkaM'kusakulisajjhaya 9444 5341 चक्कलविसालमूलो, 9669 3772 चक्कीण वि न य सुहं 5361 1854 चक्खिदियदोसे पुण, 9025 9179 चक्खूरागो एवं-विहाण 9076 6758 चण्डगैनामधेयस्स, पवर- 272 9085 चत्तारिजणा पाणग 5385 चत्तारि महाविगईओ, 4040 चत्तारि वाइमुणिणो, 5383 चत्तारि वामहत्थे, हियए 3173 चत्तारि विचित्ताई, विगई 4139 चयै य ऐप्पसंगं, सिंगार 2759 चयरित्तीकरणाओ, चारितं 8937 2037 चरणकरणाऽणुओग 3927 3154 चरणगुणविप्पहीणो, 5951 7430 चरणम्मि वि मूलुत्तर 5054 9107 चरणाऽऽइघट्टणेणं, 5049 3180 चरिउं पि चिरं चरणं, 7951 7838 चरिऊण चिरं चरणं, 1177 3132 चरिमसमयम्मि तो सो, 9756 9458 चरिमाए कुंचिगाओ, 8228 3181 चरिया छुहा य तण्हा, 2144 3152 चलै ववहरै कह सो, 6380 8022 चलणेसु णिवडिऊणं, 5337 6253 चलणेसु निवडिऊणं, 6210 1251 चलणेसु निवडिऊणं, 6234 8065 चलवलै तसइ नासइ, लुक्कर्3a 7122 6400 चलिओ अडवीहुत्तं, दूरे 6257 9531 चलिरथिरथोरथंभं, कंपि 4824 3633 चवणसमए य तुमए, 359 3500 7710 चंकमणं पि हु tikkha'gga9676 चंकमणठाणनिसियण9520 चंडभुयदंडमंडव-निवेसिया'6941 चंदणरसचच्चिक्किय-देहो 9221 चंदसणिभोमसूरा, 9147 चंदाउ नीइ जोण्हा, बहुस्सुय81 चंदायए दिणेसो, अहव 6814 चंदावेज्झयआराहणाऽऽइ, 7089 चंदो जै दसमगओ, 8093 चंदोदए वि पयै7147 चंदो वि होज्ज उण्हो, 7053 चंपाए नगरीए, अज्झावग चंपाए नयरीए, असोगचंदो चंपाए नयरीए अहेसि भाणू चंपाए नयरीए, तच्चण्णियचंपाए मासखमणं, करित्तु चंपा नामेण पुरी, आसि Page #323 -------------------------------------------------------------------------- ________________ 734 चवलत्तमुवेइ बलं, जीयं चवलत्तमुवेइ बलं, जीयं चाओ 10 मरणविहत्ती चाडुसएहिं काऊण, वल्लहं चाणक्कपंचतंतय-कामंदचाणक्यसगडाला'-भिहाणचारणमुणिपुंगवकहियचारित्तपक्खवाओ, गुणाणुचारियचोराऽभिमरेहि चावल्लयाए तत्तो, उड्डित्ता चिंतै अचिंतणीयं पि, ciMtaNama'vi सयमोल्लं, ciMtA'ikvaMtama'vayaNa-गोयरं चिंताऽणंतरसमकालचिंताऽणंतरसहसत्ति-संघचिंतामणि व मूढा, चिंतिताणं धी जीविएण, चिंतिज्जते य इमम्मि, चितेंति ही ! अकज्ज, चिट्ठा रयहरणं, दोसा चिक्खल्लपाणथंडिल-वसहीचिटुंति जहा न चिरं, चिट्ठइ दिट्ठिविसगोयरम्मि, चिट्ठौ ता पावमईए, पावमाचिण्णं सामण्णेणं, सामण्णं चित्तं च वेयै भयं, चित्तं समाहियं जस्स, चित्तचपलत्तणेणं, रसायलं चित्तसमाहाणं चिय, चित्ताऽइक्कन्तपयाणओ चिन्ताऽणंतरघडमाणचिन्ताऽणंतरसमकालचिन्तारघट्टसंजोयणेण, चिन्तासन्ताणपरं, जै चिन्तेइ पुव्वभज्जं, कहं चियमंससोणियस्स हि, चिरकालं जीवौ मज्झ, चिरकालकलियनिम्मलचिरकालपेसियं तुम्ह, चिरकाललद्धछिद्दाहि, ताहिं चिरकालवोलियाणि वि, चिरकालाओ एत्था-गओ चिरकालाओ पुंडरिचिरचरियचरणकरणस्स, चिरदिक्खिओ त्ति संजम 7514 चिरपुरिसेहिं किंवा, 809 चिरभवपरंपरापरि-चियत्त7006 चिरभवपरंपरोवज्जियाण, 8921 चिरमुवयरियं विविहो7011 चिरवेलं अच्छित्ता, निय2445 चिरसमुवज्जियपुण्णेण, 2265 चिरसुचरियसामण्णो वि, 7412 चुलसीइजोणिलक्खा''5238 चूयाऽणुमाणओ च्चिय, 6071 चेइयकुलगणसंघे, 5809 चेइयकूलगणसंघे, 2417 चेइयदव्वं साहारणं 2301 चेइयपसाहारणदव्व7679 चेच्चा मच्छरमुप्पण्ण8821 चोइंति सूरिणो तं, 4560 चोज्जमिणं एत्थ जए, 5816 चोद्दसदसनवपुव्वी, महामई 9565 चोद्दसपुव्वधरा जे, ओहिण्णाणी9827 चोद्दसमपावठाणग-मेवं 7428 cora'ggivagghavisajalahi8007 चोरहरिओवहितं, गाढ7202 चोरा य तस्स भवणे, 9377 चोरा वि रक्खगतं, 3360 चोरेहिं जंपियं सुयणु 7117 चोरो व्व अवदारण, चोलुक्कसुयाणं चिय, 1801 9933 8309 7656 2218 12 1825 छंदट्ठियं सुरूवं, समसुह3330 छंदो गम्माऽगम्मं, जह 4001 छउमत्थमरण केवलि985 chakkAyarakkhaNa'TThA, निविट्ठचेट्ठो 4222 छक्कायरक्खणपरो, 7584 छगणे मुत्ते दुद्धे, 6411 छज्जीवनिकायाणं, घट्टण7619 छटुं पावट्ठाणं, परूवियं 677 chaTThaTThamadasamaduvAlasa'ddha7240 छ??मदसमदुवालसद्ध3372 छ??मदसमदुवालसद्ध3536 छ??मदसमदुवालसाऽऽइ जं एवं तेल्लोक्वं, Na'gghai 4606 छट्ठट्ठमदसमदुवालसेहि, 7820 5266 छट्टट्ठमाऽऽइणिटुर-तवो- 5179 4123 छट्ठट्ठमाऽऽइदुक्कर 9999 छट्ठमयट्ठाणमिमं, निद्दिटुं 6889 9006 छट्ठीए बंभचारी, र्त्ति। 2758 862 छट्ठो भणेइ तुम्हे, 9682 5350 छड्डावियपसमाऽऽयं, 9320 6536 छड्डिज्जइ धम्मकए, एगेहिं 261 8584 छण्हं खंडाणं खंड-पंचगं 8802 2908 छत्तत्तयपिसुणियसग्ग 401 1440 छत्तत्तिगचिन्धबन्धुरं, 9353 छत्तावल्लिपुरीए, जेज्जय 10051 1188 छत्तीसगुणजुएण वि, 4980 4307 छत्तीसगुणधुराधरण 4327 1233 छम्मास तिण्णि मासा, 3234 9901 छव्विहपज्जत्तीए, पयडसरीरो, 232 4639 छाया जस्स न दीसइ, 3114 7839 छिदेइ माहणं माहणि 6875 6326 छिज्जौ सीसं परिगलौ, 935 7999 छिज्जन्तांगरक्खयं कुंतगग- 650 2841 छिण्णतरुणो व्व ताणं, 6228 6868 chiNNa'ddhANe सरिया-जलम्मि 9536 7646 छीयणकासणमुत्तण 3288 1656 छुहियं सीहं कुवियं 7204 5146 छेओवट्ठावणिए, परिहार 611 7368 छेत्तस्स रक्खणट्ठा, अडवीए 9151 1788 1668 जं ऐतिक्खं दुक्खं, जं 7381 जं अज्ज सुहं भविणो, 3445 जं अज्जियं चरितं, देसूणाए 5303 जं अण्णाणी कम्म, खवेइ जं अप्पणो अणिटुं, 8043 जं अम्ह भूमिगाए, 5055 जं असुई दुग्गंध, बीभच्छं 5945 जं उज्जमंति केई, 6193 जं उवणीयं ऐदुल्लहं जं उस्सग्गनिसिद्धाई, 8766 जं एक्को च्चिय जीवो, 2225 जं एवं तेल्लोकं, Na'gghai 7025 3357 4083 1971 5605 3370 6074 2275 5347 2845 8653 7900 30 Page #324 -------------------------------------------------------------------------- ________________ जं एस कीरमाणो, जं एस कीरमाणो, जं एस नमोक्कारो, जं कज्जमुवसमपरो, जं किंचि कयं पावं, जं किंचि जलयराऽऽईण, जं किंचि सुहमुयारं, जं किं पि एत्थ वसणं, जं किंपि पमाएणं, जं किर चिन्तामणिकामजं किर जलं पि पीयं, जं किर मणुयाण सुहं, जं किर मयस्स भारो जं कुणै भावसल्लं, जं केइ देसविरति, गिण्हति जंघाबलं व हीएज्ज, जंघाबलपरिहीणस्स, जंघाबलहाणीए, desaM'tarajaMca कयाइ कत्थई, जंच कसायकलुसिया, जंच किर माणुसाणं जं चक्कवट्टिज्जं, भरहो जं च जिणपहुपणीए, जं च जुवैत्तणम्मि, जं च तहा माईसु य, जं च तहाविहसाहम्मिएसु, जं च तियसत्तणे च्चिय, जं च न संमं सुगुण:जं च नियरूवचंगिमजं च नियसामिभज्जं, जंच पमायमहामय-मत्तेण जंच परमत्थगोयर-संसयजं च मणुयत्तणे च्चिय, जंच महाऽऽरंभपरिग्गहाजंच वसियरणकारणजंच विचित्ततवोगुणजं च विसिट्ठजणाणं, जंच विसेसाभिग्गहजंच सुदुक्करतवचरणजं चिय पए निसिद्धं, तं जं चेइयदव्वुवजीवणं जं चेच्चा गंतव्वं, तमजं जं अहिलसणिज्ज, जं जं च तदाऽऽयण्णणजं जं जयम्मि जायै, 6545 जं जं जीवाण जयम्मि, 7705 जं जत्तो तं तत्तो, पुण्ण5916 जं जत्तो य अहीयं, तस्स 8348 जं जत्थ जहा अंगं, निक्खि9369 जं जत्थ वत्थु जुज्जइ, 7927 जं जायै निस्सल्लो, नियमा 440 जंजीववहेण विणा, 5496 जंतप्पओगदारं, निदंसियं '3740 जंतप्पीलणनेलंछणाण, 5436 जं तस्स साऽणुबंधो, 7272 जंताव कामिणीणं, 1895 जं तेसुन वावारो, 4701 जं दुटुं ववहारे, लोए 2276 जं देसचायवट्टण-निप्पीसणयं 1181 जं नत्थि सव्वबाहाओ, 5342 जं न मए सद्दहियं, जं 4893 जं न लहै सम्मत्तं, लभ्रूण 8446 जं नाणं तं करणं, 3605 जं निज्जरेइ कम्म, 8465 जं निज्जरेड कम्मं. 4513 जं नियमिय अप्पाणं, 8358 जं nira'NubaMdhamiTuM, 8450 जं निरुवमरूवो वि हु, 8327 जं नेगंतेणं चिय, 602 जं नेरइओ कम्म, 8467 जंपंति पहुं अप्पाणयं 4250 जं पयैचला पाणा, चिटुंति 4418 जं परदक्खिण्णाओ, 145 जं परपीडाजणगं, हासेण 5545 जं पाणगपरिकम्मम्मि, 4335 जं पायवो व्व उद्धट्ठिओ 8453 जं पाविऊण परमे, नाणा जंपिउमाढतो जाव, 8451 ज पि कयं kAriyama'Nu622 जंपि किर पंसुलित्ते, 1191 जं पि जहुत्तगुणम्मि जं पि भरहम्मि लटुं, 1320 जंपियं हरिणा राया 2846 जं पि य इटुं कन्तं, 3051 जं पि य कहंपि संपइ, 7520 जं पि य तिविहं सल्लं, 3739 जंपि य पयईए च्चिय, 2271 jaMpiyama'jehiM छगलेहिं, 3733 jaMpiyama'NeNa ससहर जं सूलकूडसामलि-वेयर6090 जंपियमहो महामुणि 1157 2584 जं पि य विसिट्ठपयवी 7657 590 जं पि य सव्वंगपहाण 7661 3583 जं पि य siyadevaM'suya 7668 2956 जं पीयं पच्छायै, विमलं 7042 जं पुण बलविरियपरक्कमाण, 2964 7905 जं पुण भूईसुत्ताऽऽइएहिं, 3863 3311 जं पुण्णपावरूवं, वट्टै 1900 8346 जं पुव्वकम्मनिम्मिय 5880 2917 जंपेइ वच्छ! गेण्हसु, 6315 1563 जंपेन्ति भट्टवट्टा!, कीस 6221 4615 जंबालपडलगाढा''-वेढणओ 8718 7145 जंबुद्दीवे दीवे, सुत्तिमईए 5721 6083 जंबूफलभक्खगपुरिस 9667 9782 जं भवजलहिम्मि जिया, 7418 9357 जं मुद्धो कुणै जणो, 7085 7472 जं मूलकारणं सो, 2252 7833 जं roga'ggipisAya 2286 3725 जं व इह कुंडकूवा' 9379 4069 जं वट्टै उवयारे, उवगरणं 4023 1923 जं वट्टियमवयारे, तुम्ह 448 3616 जं व निहयाऽरिचकं, 8987 6683 जं वा किंपि कह पि 4248 2500 जंवाऽऽगमपडिकुटुं, 7041 7822 जं वा तं वा विसमं, 1707 4256 जं वा तं वाऽसिस्स वि, 1706 1884 जं वा दंतवणिज्जं, रस 8345 8350 जं वा दिसमुवणीयं, 9833 5701 जं वा पुच्छंताण वि, 4247 5470 जं वायाम न करेसि, 2395 3587 जं विहियं हियय ! पुरा, 1897 4373 जं वेलं कालगओ, 9817 जं saMcaraNa'NNoNNe, 9653 8330 जं सग्गे सुरराया, विलसइ 8986 8452 जं सत्थं जिणपवयण 2830 6492 जसपरबुद्धिकप्पण-पुरस्सरं 8341 8803 जं सम्मत्तं सुत्ते, अविवज्जासो- 2697 1767 जं सरवंजणमत्ता-बिंदुपया- 9354 9411 जं सरिसे वि हु मणुअत्त434 जं साऽणुबंधमिटुं, 3734 9334 जं सामनए सन्ते, सन्ते 469 जं सुद्धकारणकयं, कारण- 8026 5748 जं सुमिणे वि न पेच्छसि, 1046 1371 जं सूलकूडसामलि-वेयर- 9575 444 610 259 Page #325 -------------------------------------------------------------------------- ________________ जं सेवेज्ज अकप्पं, कुज्जा जं सेवेज्ज अकप्पं, कुज्जा जं सो वि महप्पा पबलजं हट्ठसरीरो वि हु, जै अज्ज वि एस गर्म, जै अणुजाणह तुब्भे, जै अरिहा वि हु हौं, जै अवणेह लहुं चिय, जै इंधणेण अग्गी, जै इण्हि निवारिज्जइ, जै इह पेसुण्णं चिय, जै उत्तरायणदिणाजइ एत्थ वि पत्थावे, उवेहियो जै एयं चिय एकं, नरेसु जै कहवि गुणपहाणो, जै कहवि चिलाएहिं, जै कहवि मागहेहिं, जै कह वि य दाहजरो, जै कीलगखिवणत्थं, जै कुणसि ता परेणं, जै खंडसिलोगेहिं वि, जै चंडचक्किणो वि हु, जै जलै जलौ लोए, जै जलै जलौ लोए, जै जिणवरेसु भत्ति, जै jIvaM'gattasamattajai तं संपुण्णं, चिय जै तत्थ गणे kahama'vi, जै तहवि असुहकम्मोदएण, जै ता एए एवं, असहाया जै ता कया पमाणं, जै ता को णु सुयमओ, जै ता गुणरहिओ वि जै ता जणसंववहारजइ ता तत्तगवेसी, ता जै ता न कुणंतो च्चिय, जै ता न गतो तित्ति, जै ता परो वि खमई, जै ता पसुणो वि इमे, जै ता मायामोसं, जै तारिसिया तन्हा, छुहा जै ताव कसाय च्चिय, जै ताव गहणसिक्खा, जै ताव तुमं माणस जै ताव थिरा ता पढम 5394 जै ताव नाणचक्खू, न 4514 जै ताव निहाणाऽऽइसु, 3871 जै ताव परमदुलहं, संपाडइ 3101 जै ताव मुणी गंता, 6430 जै ताव सुरो कि तस्स, 3435 जै तुममिह पडिबन्धं, 1313 जै तूरवरपुरस्सर-ma'Nega8161 जै ते एवं वुत्ता, हसंति 4289 जै ते वि नमंतसुरिंदविंद6334 जैत्ता पौरे जण्णे, भोइत्ता 3133 जै दगवारगमाणं, 1238 जै दाया छेत्ता वा, एत्य 6503 जै दिवसे संविक्खइ, 2863 जै दुट्ठसुओ एसो, मुणिणो3786 जै na'tthi गुणा ता । 6764 जै न मरिस्सामि अहं, 303 जै नाम taha'NNANI, 801 जै नाम परमधम्मो, 1920 जै नियम भंजित्ता, 7851 जै नेव इंदियदमो, 3434 जै पच्छा वि हु तुमए, 4086 जै पढमं पिन काहिसि, 7283 जै पढम पि न रज्जसि, 1918 जै पत्तियह न तुब्भे, 7090 जै परच्चक्कं वच्चै, ता 3317 जै पवयणस्स सारो, मरण4855 जै piTuM'taM चट्टै, सुणहो 9479 जै पुण अणज्जजण9568 जै पुण abhujjamANa'ttha9601 जै पुण इट्टवियोगाइ, 6782 जै पुण एगागि च्चिय, 5299 जै पुण कहिंचि संचय6392 जै पुण गेलण्णवसा, 2511 जै पुण गेहसमीवे, 6623 जै पुण तुमं महायस 5439 जै पुण तुह निब्बंधो, 5506 जै पुण तुह वयणाओ, 9517 जै पुण ते उवयरिया, 6452 जै पुण दुगंछिएसु, 9598 जै पुण निरवेक्खो हं, 7286 जै पुण वाही होज्जा, 1461 जै पुण होज्ज परोप्पर1913 जै पुव्वमुहाऽऽयरिओ, 2784 जै पेज्ज चिय न भवे, जै सत्येण हणिज्जइ 7798 जै बंभणो वि सुद्दाऽहमाण, 6553 9923 जै बज्झविसयचिन्ता-वावा- 1928 7698 जै बिंदूहि भरिज्जइ, 6088 2056 जै bhayama'tthi मरणजं, 3742 153 जै मण ! धरेसि सवसं, 1930 1968 जै मह समरहुयासण 6768 2241 जै मूढलोयरैयं पि, 7884 4735 जै मूलगुणे उत्तर 4930 जइयव्वं चिय धम्म 2976 1763 जइयव्वं जहसत्तीए, कम्म 548 9573 जइयव्वं सव्वेण वि, 1702 5608 जइया पुण सयलिदिय 2967 9832 जइया रागा दोसा, गारव 8151 6584 जइया हं नरनाहो, होमि 362 6622 जै लब्भइ निब्भग्गेहि, 5882 6824 जै लिहै उरं तो दोण्णि, 3082 9511 जै vatthusarU''vAloyaNAu, 1917 5590 जै वा वि तहा दुसह, 3436 1119 "जै वासुदेवपढमो, 6658 8981 जै वि कसाया हेट्ठा, 7263 3433 जैवि किर परमथोयं, 6246 7535 जै वि तुमं कुसल च्चिय, 4465 1833 जै वि तुह पणयवच्छल्लयाए, 370 6261 जै वि न कहिं पि हु 2251 1316 जै वि न तज्जम्मे च्चिय, 7743 741 जै वि नियनियगिहेसु, 2890 3081 जै वि परिचत्तसंगो, 4442 2812 जै वि य दिवसेण पयं, 7811 3951 जै वि सयं थिरचित्तो, - 4408 437 जै वि सयं न नियत्तह, 5392 जै वि सुयनाणकुसलो, 1686 8160 वि हु णो पेच्छिज्जति, 425 9450 वि हु तहावि कत्तो 1631 2452 वि हु तुह सव्व च्चिय, 9866 7523 वि हु paidiNama'pamatta- 4879 1412 वि हु पयडीए च्चिय, 451 1114 वि हु मणवंछियसयल- 424 3794 वि हु महाणुभावेण, 2471 2260 वि हु विसट्टकन्दोट्ट- 426 7014 जै वि हु सो पज्जते, 9096 1179 जै संपुण्णं पासइ, 3305 4572 जै सच्चं चिय चोरो, 1071 5033 जै सण्णाणतरंडं, अक्खण्डं 1937 6073 जै सत्थेण हणिज्जइ, 2401 Gu Gu Gu Gu Ha Ha Ha Ha Ha 32 Page #326 -------------------------------------------------------------------------- ________________ 435 6491 2881 544 7647 jai सव्वंगं संकोचिऊण, जै सव्वंगं संकोचिऊण, जै सव्वपोग्गलचओ, जै से दुक्खत्ताए, सव्वे जै सो कह वि न दाही, जै सो भयवं भुवणेक्कजइ होज्ज गुणो विसयाण, जै होज्ज होज्ज सड्ढा जै होहिसि तिक्खकरो, जउणावंकुज्जाणे, बाहिं जक्खपडिमामुहाउ, दीहं जक्खापामोक्खाओ, सत्त जग्गंतो च्चिय निच्चं, जच्चकणगच्छवि पि हु, जणगं व हियं जणणि जणणि व्व परकलत्तं, जणणीए जणइ डोहलजणणीओ इव न कुणंति, जणणी वि bhavaM'tarapattajaNaNI वि से अविच्छिण्णजणबहुले धणबहुले, जणमणहरणं रूवं, लच्छी जणमुहपरंपराए, सोऊण जणयंति किलेसं अज्जणम्मि, जणयै ण केवलं इहजणसंचारविरहिए, एगम्मि जणियदुरराज्झवसाया, जण्णाऽहिगारसंतिय-ma'jehiM जत्तियमेत्तो एसो, जत्तो तत्तो य खिवंतयाण, जत्तो पच्चक्खं चिय, जत्तो पाणिवहाऽऽई, जत्तोहुत्तो गामो, तत्तो जत्थ उण नेय मुणिणो, जत्थ जरमरणदारिद्द-rogajattha'tthamiyanivAsI, जत्थ पुणाऽणाइभव-ब्भासजत्थ य दुहत्तजणमारणम्मि, जत्थ य नत्थि तणाई, जत्थ सुही वि हु दुहिओ, जत्थेव मासकप्पं, वासावासं जद्दियहाओ तं निग्गओ jama'kammabhUmiaMtarajama'NaMtammi वि न कयाइ, जमणिच्चयाइविसए, 3083 jama'NuciyA''saNagahaNaM, 3573 jama'tucchamahAmicchatta3572 jama'devo वि हु देवो, 2028 जमलगजायत्तणओ, पुत्तो 391 jama'haM तैया वंदण-मेत्तेण 7225 जमिम मिच्छादसण जमुदासीणत्तं पि हु, 488 जम्मंतरम्मि उत्तम-देवो 9557 जम्मजरमरणदारुण-दीहर1477 जम्मजरमरणरणरणय6839 जम्मजरमरणसिहिणा, 3191 जम्मजरामरणदारुण263 जम्मजरामरणेहिं, पुप्फेहि8310 jammaNabhavaNa'bbhantara9026 जम्मणमरणविमुक्को, 8031 जम्मन्तरजणणी को जम्मन्तरलक्खेण वि, न 8631 जम्माउ च्चिय निच्चं, 296 जम्माऽभावे न जरा, 5626 जम्मि नरेंदे रज्ज, 6691 जम्मि य पौरजलाउल5201 जम्मि सणी नक्खत्ते, 1858 जम्हा अणाइनिहणे, संसार4694 जम्हा अणिवत्तयसास1247 जम्हा अरिहन्तस्स वि, 7265 जम्हा अरिहन्तस्स वि, पत्तस्स 5738 जम्हा असच्चवयणाऽऽइएहिं, 7508 जम्हा इमस्स उवमा, न 5899 जम्हा उ विसेसेणं, सीयंति 929 जम्हा को वि हु चिरभूरि7931 जम्हा खवगो तम्हा, ममत्त.9822 जम्हा गुरुणो वि हु 8813 जम्हा गौलसारैय-मेह1812 जम्हा चरित्तपालण-लक्खण3425 जम्हा जिणेहिं कहिया, जम्हा तुज्झ कएणं, 872 जम्हा तुब्भं धम्मे, वण्णि9825 जम्हा तुह पिउविसभाविय5168 जम्हा न मोक्खमग्गे, 9812 जम्हा नरयाउ इहाऽऽगयाण, 2432 जम्हा नरसुरलच्छी, लब्भइ 8801 जम्हा न सहमबायर-छज्जीव- 7542 जम्हाऽनिययविहारो, सक्खं 609 जम्हा पवित्तिलक्खण जलचरथलचरखहचर3050 जम्हा मच्छरगहिओ, 6378 5544 जम्हा सिद्धे मोत्तुं, अण्णो जम्हा सुबहूणं मीलगम्मि, 2892 842 जम्हा सुमणुण्णाऽऽलय 2257 7629 जय अक्खीणमहाणस 573 6490 जयै जिणसमूहो देसिओ 1129 6493 जयौ जयौ देवो, माणमीलंत- 117 2925 जय करुणारससागर!, 9263 4333 जयगुरुचरणसरोरुह-ma'bhi- 2110 8589 जयगुरुणा भणियं साहु 784 1802 जयगुरुणो वीरजिणेसरस्स, 6509 3325 जयगुरु! भवजलहित्तो, 1909 जय जंतुविसरबंधुर-बंधो 9264 9035 जय जगचूडामणिणा, 575 2130 जयजयरवमुहरमिलंत 8664 9516 जय जीव नन्द एवं, एगे 264 3275 जयजीववच्छलत्तं, ससरीरे 8529 2503 जयणाए जोगपरिभावियस्स, 3891 9719 जय तैलोक्कमहापहु!, 2069 1714 जय तेलोक्कदिवायर!, 571 885 जय देव! भीमभवसंभ 9259 3172 जयधम्मधुराधरणेक्क-वीर 574 2744 जयनाहं वंदित्ता, गणधरमुणि- 7612 3470 जय निक्कारणवच्छल !, 9852 1361 जय निज्जियकुसुमाउह 2361 1442 जय निण्णिमित्तवच्छल!, 10015 7910 जय निव्वाणपुरुम्मुह 10017 4566 जय भवभयवारण ! सिव- 542 7175 जय मोहतिमिरपूरिय 9849 2186 जय मोहमहाकुंजर 9261 5558 जय रोगजरामरणाऽरि 9262 1502 जय वंदारुसुराऽसुर-चूडा- 9265 921 जय विमलकेवलालोय 413 8938 जय विमलकेवलाऽऽलोय- 9850 888 जयसि तुमं सिरिगोयम 9853 9917 जयसि विजियकोह!, 1778 903 जयसुंदरो त्ति पढमो, 3463 6359 जय सुक्कज्झाणाऽनल 9851 9730 जय हिमवन्तमहाऽचल 572 7547 जरचीरियानिवसणो, लीहालय- 7444 338 जरजम्ममरणरणरणयभीमु, 2350 2239 जरतरुदलं व कहवि ह. 2048 जर 1 सास 2 कास 3 दाह 9284 1434 जलचरथलचरखहचर 8405 45 248 33 Page #327 -------------------------------------------------------------------------- ________________ 3112 जहक 4691 जलणाऽऽउलो वि भग्गो, जलणाऽऽउलो वि मग्गो, जलणो वि पावहेऊ, कह जलणो वि होज्ज सीओ, जलणो व्व दहै भुवणं, जलतीरठिओ पट्ठीए, कयरवी जलदुग्गे थलदुग्गे, जलनिहिसंगेण व पत्तजलमाणमणिपहुफुण्णजलसंथारगयस्स वि, जलहिगया जलचरभक्खणे जलिओ हि kasAya'ggI, जल्लमलदिद्धदेहो, लुक्खो जवणक्कंडणपायाऽऽइ-मद्दणं जवणियांतरियाओ, धरियाओ jassaM'gavaovuDDhI, जस्संगुलीओ सहसा, जस्स किर कोवकलिणा, जस्स तह सत्तुपडिहयजस्स दिवसं पि एकं, जस्स धिई तस्स तवो, जस्स निवाए वि गिहे, जस्स परे सयणे वा, मित्ते जस्स पसाएण इमं, रायसिरिं जस्स पियविप्पियपरे, परे जस्स मणोगयणयले, जस्स य घरम्मि सो लहै, जस्स य जिणमुणिचलणुजस्स य jIha'ggammi, जस्स य सुक्का विट्ठा, निट्टयं जस्स रविम्मि वहते, जस्स वसेणं पि य कामिणीण, जस्स विणओ स नाणी, जस्स सयणीयगेहे, महाणसे जस्स सिरे कागोलूगजस्स सिरे गोमयचुण्णजस्स सिरे वंसलयाइ-संभवा जस्साऽमाणुससामत्थजस्साऽऽसमम्मि मुणिणो, jassuttama'TThamaraNammi, जस्सेह न बहुमाणो, जह अंबिलेण दुद्धं, जह आगमपरिहीणो, जह आगमेण वेज्जो, जह आणवेइ सामी, तह 6178 जह आयासे लोगो, 6226 जह आवायं विसयाणं, 7736 जह एस गिहत्थंभो, 6233 जह कंसियभिंगारो, जह कज्जमाणयं कड7685 जह कागणीए हेडं, 6901 जह कालम्मि सुखेत्ते, 7655 जह कि पि कारणं pA5357 जह किर दुइंतेहि, तुरएहिं 9567 जह किर विभंगिणो 4084 जह कुंडओ न सक्का, 1215 जह कुसलो वि हु वेज्जो, 6084 जह कोई रोगिवेज्जो, 6805 जह कोवि नेव जाणइ, 3208 जहचिंतियत्थसंपाडणं ति, 3284 जहचितियफलसंपत्ति5914 जह चेव चारुदत्तो, गोट्ठी जह जलहराउ वुट्ठी, जह 7559 जह जह करेइ माणं, 8944 जह जह करेइ मायं, 3235 जह जह किर पडिबंध, 5287 जह जह कीरै गिद्धी, जह जह कीरै संगो, 5288 जह जह तस्संकमणं, 7553 जह जह तस्सवणरसो, 5761 जह जह दढप्पइण्णो, समणो 840 जह जह दोसोवरमो, 3164 जह जह परपरिवाओ, किज्जइ 3249 जह जह परपरिवायं, करेइ 3147 जह जह संगच्चाओ, तह 1561 जह जह संवेगरसो, वण्णि1688 जह जह सुद्धसहावो, दोसे 3087 जह जह suyama'vagAhai, 3252 जह जह suyama'vagAhai, 3278 जह जाणिऊण दोसे, 3204 जहठियलोगसरूवं, वियाण1638 जहठियसामायारी-कुसल जह तं आराहित्ता, सिद्धि 5400 जह तंदुलस्स कुंडय-सोही 1351 जह तं सम्म आराहिऊण, 6447 जह तरुणो साहपसाह-पुष्फ7808 जह तह परिभमिरो वि 7807 जह तह bhAsittaNama'vi, 914 जह ताहि तीए वुड्ढी, जह सा सव्वं सच्चं, इमं 7904 जह तुंबस्स दढत्तं, विणा 8200 1835 जहथाममुज्जमतो, 8910 3096 जह दायव्वा तह वणिया 5044 4927 जह दीवा दीवसयं, पैप्पएसो 8919 6516 जह न वरिसन्तमेहेहि, 1931 3354 जह नाणदंसणाण, य 718 6224 जह नाम कंटगप्पमुह326 जह नाम पट्टणगया, मोल्ले 8820 4060 जह नाम महावाही विहुरत्तं 7179 4888 जह नाम महासत्तू, दावेइ 7178 8150 जह नाम सारगब्भो, 8213 4986 जह निप्पम्हदिसाए, पावारे 6271 4978 जह पयैकुसलसयलि 7291 7857 जह परमंसं तह जै, 7148 619 जह parama'NNassa विसं, 5685 7660 जह पव्वएसु मेरु, उच्चागो 7903 8064 जह बालो जंपतो, 5038 3063 जहभणियं जिणधर्म, 1095 5966 जह भद्द-मंद-मिग-सं 4361 6000 जह मक्कडओ khaNama'vi, 7846 7536 जह मक्कडओ पक्कप्फलाई, 7946 5440 जह य अणंतरजायं पि, 67 7217 जह य असंपत्तीए, पत्थिय- 6273 6386 जह य विभंगिकएहिं, 4891 7734 जह रण्णो रंकस्स वि, 8893 8927 जह राहुपहापडलं, किर 6480 8839 जह राहुपहापडलं, हणइ 6478 6385 जह रोगिणं न सज्जी 4662 6384 जह रोहिणी उ सुण्हा, .. 8241 7539 जहवाइणो तहाका-रिणो 4395 49 जह वा तह वा परिसंठियस्स, 595 4995 जह वा रक्खियवहुया, 8238 1342 जह वालुयाए अवडो, पूरै 4923 7464 जह वा सा भोगवई, 8235 8024 जहविहिकयपुच्छस्स वि, 4853 8796 जहविहिभावियभावण 3979 1532 जह संधाणुप्पज्जंत-जंतु 7076 9838 जह संवरियदुवारे, न 8761 9689 जह सण्णद्धो पग्गहिय 4399 जह सरणमुवगयाणं, 4371 8201 जह सव्वओ असंवुड-वियड- 8756 4520 जह सा उज्झियनामा, 8232 874 जह सागरम्मि मीणा, 4561 4478 जह सा सव्वं सच्चं, इमं 9019 676 2258 34 Page #328 -------------------------------------------------------------------------- ________________ जह सीयतावपवणा'-वधूयजह सीयतावपवणा'-वधूयजह सेट्ठी तह गुरुणो, जह होइ तहा निययं, जहा जहा भवे लाभो, "जहा लाभो तहा लोभो, जाइकुलरूवनेवत्थ-गोयरा जाइकुलविणयनाणे, जाइकुलाऽऽइमयपरे, जाइजरामरणहरं, सद्धम्मजाइमयं कुलमयं, रूवमयं जाइमयाऽवलेवा, मायंगजाईकुलसंपण्णो, पायमजाईसरणं उप्पज्जिही जा उ य दिया राओ य, जाउ वि लडहलायण्णजाए कहिंचि खलिए, लज्जा जाएज्ज संकिलेसो, बाहिज्जजाएण जीवलोगे, सव्वेण जाए दिसाए गामो, जाए पभायसमए, चोरो जाए पभायसमए, तत्तो जाए पभायसमए, पुण्णो जाए पभायसमए, सविम्हयं जाओ अज्जेव अहं, अज्जे जाओ न समं बंधुहि, जाओ पगुणसरीरो, जाओ भोयणसमओ, जाओ य तम्मि समए, जाओ य नियगुणेहिं, जा का वि केण वि जा किर एगंतसुहो, जा गंतुं आरद्धो, ता जागरण-सुयण-छीयणजागरिया धम्मीणं, जाणंतस्सायहियं, अहियजाणता वि य विणयं, जाणतो अजाणतो जाण किर सण्णिवेसे, जाण मणवणणिगुंजे, जाणसि अथिरा नेहा, जाणसि तुच्छमिह सुहं, जाणह य मज्झ थाम, जाणामि जहा सम्म, जाणियपरमत्थाए, अह ज 8773 जाणियपरमत्थेणं, सेणा8231 जातो च मए सद्धि, पडिबंधो 3265 जातो विसयाऽभिमुहो, 1770 जा न पसीयै थेवं पि, 6059 जा निच्चपयट्टविसट्टनट्ट7363 जा पुण रूवपसंसा, अंधिप्प4901 जा पुण सरूवगुविलत्तणेण, 7017 जायंति न hINaM'gA, * 2978 जायं पंकम्मि जलम्मि, 6542 जायै जाओ वडै, जह 6183 जायै मुणालसीयल4902 जायै हियए तालो, वंसो 9983 जा य बुहसलहणिज्जा, 592 जायवकुलनहयलदिणयरस्स, 314 जाया तदेगचित्ता, भत्तारो4949 जाया पुरम्मि वत्ता, 1222 जाया पुरे पसिद्धी, ताहे 3629 जाया य समीवग्गाम9826 जावं छज्जीवणियं, उक्कोसा 6466 जाव अहं नियकिच्चं, 8618 जावैयाई जलाई, वीईओ 7164 जावैयाई दुक्खाई, होति 3962 जावैयाउ रिद्धीओ, होंति 3783 जावैया उस्सग्गा, तावैया 7417 जावैया किर दोसा, 7241 जावैया किर दोसा, 6964 jAva'jjavi अणुवहओ, 882 jAva'jjavi किर सबलो, 6602 jAva'jjavi लक्खिज्जइ, 9390 जावज्जीवपइण्णा-निव्वहणा8559 जावष्णुरागी लोगो, 6105 जाव दिएहिं न भुत्तो, 7689 जाव न वाया अक्खिवै, -7355 जाव न समत्थकम्मि1340 जाव न सम्मं अवगा-हिओ जाव य केत्तियमेत्तं 5505 जाव य दंसणपडिमा जा वहै गरुयपरिहा7651 जा वि य इच्छामिच्छ-प्पमुहा 318 जा वि हु गरुयकिलेस317 जावेण साहियव्वा, अह 4918 जा सुळु वायणा पुच्छ4976 जासु नयरस्स लोगो, 6357 जाहे पुण उवसग्गा, जिणहरजत्ताईसु य, महू9065 जाहे य पावियव्वं, इहपर 8838 358 jiNakappa'bbhAsINa व, 4022 8068 जिणकप्पियाऽऽइविसयं, 3366 9190 जिणदत्तो पुण सलिलं, 7783 84 जिणदाससावगो विय, 1125 7369 जिणदेसियं ति जिणसेवियं 618 597 जिणधम्मणुरत्तिण निरुव 1110 5617 जिणधम्मनिच्चलमणा, 3949 8141 जिणधम्मनिरयचित्तो, 6342 6023 जिणधम्मपच्चणीय-तणेण 6406 3247 जिणधम्मपालणपरा 3635 3194 जिणनाहवंदणटुं, उक्किट्ठाए 9296 457 जिणपडिरूवं वरिया-यारो 1218 6904 जिणपयपूयणवंदण 6794 4429 जिणपहुपणीयजीवाऽऽई- 2691 3509 जिणपायपूयसुहसिद्ध-खेत्त- 2335 4805 जिणपूयं काऊणं, भणियं 6416 1092 जिणपूयापरिणामो, 2120. 1328 जिणबिंबं अण्णम्मि 2815 3506 जिणबिंबपइट्ठावण-सुय 10048 8005 जिणबिंबपूयणाओ, 3228 5593 जिणबिंबे वा मुणिसाव 2928 9706 जिणभणियपवयणमिणं, 3610 2853 जिणभणियाऽसद्दहणं, 3055 6165 जिणभवणं 1 जिणबिंबं 2776 7965 जिणभवणाऽऽइपयाणं, 2915 3365 जिणमयभावियबुद्धीण, 10049 1195 जिणमयमयरहरुप्पण्ण 10012 9461 jiNavaMdaNa'TThapaTThiya-सेणिय- 5926 742 जिणवन्दणत्थर्मितो, 731 2522 जिणवयणं पढमं सुद्ध 1333 6223 जिणवयणदक्खचक्खू वि, 7190 3558 जिणवयणभावियमई, 6544 1443 jiNavayaNama'mayabhUyaM, 8360 1844 jiNavayaNama'mayabhUyaM, 9570 2622 जिणवयणमुणियतत्तस्स, 2969 2709 जिणवयणविरहिओ इह, 8623 83 जिणवयणसमरसाऽऽपत्ति- 1954 1581 जिणवयणसुइपभावा, 4654 432 जिणवयणाओ नाउं, 2209 3069 जिणवयणाऽमयसुइपाणएण, 4645 591 जिणसासणलहुयत्तण 4814 9274 जिणसासणसरवरराय-हंस- 894 3570 जिणहरजत्ताईसु य, महू 2274 34 Page #329 -------------------------------------------------------------------------- ________________ जिणं नवीकरेज्जा, सिपण जिणं नवीकरेज्जा, सिणं जियै तिदिणं स सव्वं, जियकोहमाणमाओ, जियकोहे हियमाणे, जियचौकसायसेण्णो, जियनिद्दछुहपिवासो, सव्वजियमच्छरे जियमए, जियकामे जियरागो जियदोसो, जियसत्तू पाहता, पभूयजियसत्तू पुण मग्गे, जियसेणसूरिसिस्सिणिजीए अच्वंतं पणयवसओ जीए vioga'ggapalIjIyaM पितम्मि गयाजीयं संजमपरिपालणं जीवंत तुझ पिया जीवं पटुच्च फलाजीवगयाऽजीवगया, दुविहा जीवत्तम्मि तुल्ले वि जीवदयाइविहीए, धम्मो जीववहो अप्मवहो, जीवदया जीवस्स जमिह तोसो, जीवाजीवाइपयत्थ रुइसरूवं जीवाऽजीवाइसमत्यजीवाजीबा इसमत्यजीवाणं एतेण चैव जीवाण कम्मबंधी, जीवियमरणाऽऽसप्पयोगजीवियमिच्छेतेणं, पडिवण्णसुपत्तभू, चिट्ठति जीवो कसायकलुसो, जीव कसायबहुलो, जीवो देवो एसो त्ति, जीवो बंभा जीवम्मि, जीहाए वि लिहतो, न जीहा वि जस्स सामा, जुगमित्तनिमियनयणं, जुगत्तनिहियनयो, जुगवं सव्वं नेयं, निउणं जुगविगमसमीरपक्खुद्धखीरोयजुज्झं च समावडियं, जुझपरिभावियच्या, जुझेण संपलग्गो, जुणेहिं मलिहि य, ज जुण्णो व दरो वा, जुत्तमिर्ण जाणियभवठितीण, 2799 3258 6232 जुत्ता य इमा चिन्ता, 8286 जुत्तीसुवण्णगं पुण, 3717 जुवईण विजियहंसं, 483 जुवरायसमा साहू, सागारिय8287 जूया व मच्छिया वा, 9629 जे इह सत्थे भणिया, 4430 जे उज्झिऊण वच्चंति, 4424 जे करयलम्मि लीलाए, 6292 जे किर करिकुंभत्थलजे गहणधारणाए, पडुया 1880 जे जेत्तिया य पुव्वि, 1813 जेटुं कारणमेयं, मण्णे 7886 जेटुकणिट्ठसहोयर-भगिणि5647 jeTTha'jja ! रक्ख रक्ख त्ति, 9793 जेटुस्स गेहिणीए, तिव्व7912 987 7114 6575 5594 5873 जेणं इह मंसासी, पाणिवहाजेणं चिय चितिज्जंत जेणं चिय देहाओ, जेणं चिय पैवत्थं पि, जेणं चिय संतेसु वि, 631 जेणं चिय संसारो, 2213 jeNaM'tario हरिणो, 8534 जेणं तुमए तणमिव, 8337 जेणं स तुज्झ रज्जं, 5441 9434 जेणं स भिल्लपल्ली-सुगो जेणं सो हरिकरिजोह9160 जेण इमा पोक्खरिणी, 1938 जेण कुबोहमहारित7277 जेण खरपवणताडिय7919 जेण जहणेणाऽवि हु, 2111 जेण तवं लुटेड, बच्चामो 7962 जेण तहाविहनिम्मल 4370 जेण तुमए भवाऽगड3281 जेण न गणेइ गुरुणो, 8177 जेण न रुक्खाहिंतो जायै 569 jeNa'bhibhUyA सत्ता, 9448 जेणम किलेससाहण540 जेण सुकुलुग्गया वि 7625 जेणेयं नश्यनिवास- कारणं 3894 जेणेवं nira'vaggaha-मस1268 जेणेव समत्थाण वि, 1216 जेणेस जणो एवं, पवरा 39 जो किर जहण्णजोगो 7640 7690 7730 4128 8434 4261 4380 837 1730 2968 2977 8002 | जेणेस नमोकारो, 2160 जेणेस नमोकारो, 2229 जेणेस नमोकारो, 8855 जेणेहभवे परमं विदेसं 5805 जे तत्थ दुचितेण, 4951 जे तुम्हे सव्वेसिं, परम3250 जे तुह अण्णाणवसा, जे 8856 जे ते वि हुंति ArA6994 जेतियमेत्तो संगो, 9899 जे धम्म अत्थकामा, नूणं 1057 जे निच्चं धम्मरया, अमय 2833 जे निव्वाणगया वि हु, 6118 जे पढमपावठाणग-पडिवक्ख7059 जे पयणुभत्तपाणा, 4503 जे पाणवहाऽऽईणं, 3906 जे पुण अणप्पतरविरिय 897 6094 जे पुण इह जीवेसुं, जे पुण जह एसो व्य 8594 जे पुण तओ विरत्ता, 8715 | जे पुण तम्मूढमणा, 8622 जे पुण सयं कुसीला, 8682 जे मे जाणंति जिणा, 8650 जे य अणिदियविहिणा, 5730 जे य मणोवैकाया, 5566 जे य विमुक्कविरोहा 6304 जे वा किलामिया दूमिया 5252 जे वा संघट्टियाभिहया 5141 जे वि मणुयत्तणे विय 9281 जे वि य अच्चासायण10042 जे वि य पुव्वुत्तकमेण, 322 जे वि हु जहण्णियं teo9711 जे साहू पंचविहं, सुद्धिम942 जे सुसमाहिम्मि रया, 3703 जे सेसा सुक्काए, अंसा 9855 जेहिं तेहि जह तह, भोयण 5195 जो अनिमित्तो वि अतक्किओ 7082 जो आसि रग 5986 जो इंदियाण 7227 जो एए बरवासे, जिधित्ता 1053 जो एगविसोवगविप्प8694 जो एयपच्छिम प 4607 जो किर एयं पूरै, 8587 जो किर कओ पओसो, 4770 जो किर जहण्णजोगो, 5 5716 7830 8382 8554 5613 797 5781 2927 1183 5223 2919 8477 4401 8431 8430 8433 1185 2920 9707 3388 1710 9698 2741 3231 1105 8998 6352 1025 9203 6140 8333 9762 Page #330 -------------------------------------------------------------------------- ________________ जो किर जहण्णपुण्णो, जो किर जहणपुण जो किर धीवलकलिओ, जो किर मंसं नाऽसइ, जो कोई एथ देवो, जो को विहु ऐयारो, जो को विहु ऐयारो, जोगतिगेणासेवण जोगप्पसण्णयाए य, चेव jogama'kArijjato, जोगमग्गनिग्गहियमाणसो, जोगा य वियोगा वि जो गारवेहिं मत्तो, जो गेहकुटुंबा सु जोगेहिं कसाएहिं कयजोगो त्ति कलिय तेहि, जोगो ति कलिय विहिओ, जो जं किर कहै कहं, जो जंघाबलरहिओ, जो जइणो चिन्तामणि जो जत्थ सुए पढणाजो जत्थेव य जायै, जीवो जो यह करेर्3a पावं, जो जहियं सो तत्तो, जो जारिसओ कालो, "जो जारिसओ कालो, जो जेण जिप्पइ इहं, जोणिमुहनीहरिओ जो तत्थ सहू सो जो तुम्हं पडिकूलो, जोतिज्जसि वसभो इव, जो दसवहज धम्मे, जो जो न जलदप्यणाऽऽईस, जो नियघरं पलित्तं, जो परिभवै अविणया, जो सत्वगुणरयणमण्डनो, जो पुण असुइसरूवे, जो पुण इयविहिविपरीय जो पुण गिहडिओ च्चिय जो पुण जिणप्पणीए जो पुण tArisama'saNaM, जो पुण दो रविविबे, जो पुण धम्मपवत्तो जो पुण नो पडिवजह जो पुण पत्तब्बूओ 5881 1194 7143 1478 झ ठ ड ढ ण जो पुण मत्तो नच्चंतओ जो पुण रसाऽऽइगिद्धी जो पुण लोभविवागं, जो पुण सम्मं गुणिउं, 5047 जो पुण सविसेसाऽसेस 8377 जो पुल्वपरिचियाए, uba1426 जो भत्तपरिण्णाए, उवक्कमो 2256 जो महिलासंसगिंग, 3888 जो व कुतित्थिय ऐसयजोयणाणि छत, 330 188 जो य न तहारिहेणं, 5292 जोयमहामैमुनिजण9391 जो रज्जदेसपुरगाम 7913 जो लाभवं इहभवे, 1091 जो छह अच्छिणं सोक्ख1145 जो वंतमिमं तेणं, 7413 जो वा करिजुतेणं, 3555 जो वा तत्थुवहासो, 812 जो वि य पाऊणं, | जोव्वणजलहिं दहसिय 589 5599 jovvaNama'Nupatto 5607 जो संजओ वि एयासु, 9828 जो सम्मं नाऽऽस्लोए 5388 जो साहुगुणरहिओ, 5390 जो सुयपरियाएहि, अव्वत्तो 1133 जो हमे आलोयै, 8040 जो सो संधारणओ, 3058 6828 249 8381 3121 4350 1602 विरजन्ति विसं 329 |झाएज कसिणव 8721 झाणाउ निमेसं पि 4093 झायै पडिमाए ठिओ, 2052 8918 4742 3255 2568 झ ठ 5074 5293 वविकणं स्वणीए, पभाय 36 3199 |ठविओ तस्स पयम्मि य, 2149 ठविओ पयम्म सिरिओ, 6030 ठविओ महंतसामंत7692 उविओ य सबहुमाणं, 4211 3919 वियं मंजूसाए, सा ठाऊण खणं चक् 3565 ठाऊन पंजलिउडो, सविम्ह 8136 ठाणं पराभवाणं, सव्वाण 601 | ठाणगमसुयणजागर4633 ठाणाऽऽइसु ऐयारं, 825 |Thihama'ntareNa तव्यत्ता 8300 4347 6892 4776 310 3218 9359 उज्झतनिरंतरकुंदुरुक डज्झइ पंचमवेगे, अंगं 6453 8146 डढम्म जहा बीए, 8066 डिडीरपिंडपंडुरछतच्छण्णंतरं 3882 5080 8857 4939 णिययकुलकमाविरुद्ध 4925 4856 473 3273 9966 2757 ड ढ दक्षियकुमैदुवार ढकियकुमैदुवार, ढलंतचारुचामरं पुरंत ओइरणाऽवणीए, अगणिय दुक्कन्तमत्तवारणं, भडाण ढोएसु मे अलाबुं ण णवरं एगो तेसिं, सावयपुत्तोणवरं जत्तो जतो, स णियकुलनहयलचंदो णियडीकिलिटुचितो, 6809 णिवयकुलकमाविरुद्ध 5633 6836 1084 876 9080 9057 8599 7180 2747 5099 2235 9990 7975 9718 96 3737 9126 1098 7440 1099 8086 5848 5353 312 5004 3755 Page #331 -------------------------------------------------------------------------- ________________ णियसामिकज्जपरिचत्तदेह, णियसामिकज्जपरिचत्तदेह, Nisiya'gakhagdhAyA ण्हाणविलेवणभोगण व्हायंतस्स वि नलिणीव्हायरस य जसं गाणि हायाऽणुलित्तगत्तस्स, अत्थमणत्वपर्यख, तं आणिस्सरियं सयल तं इंति सोऊणं, तुट्ठेणं ऊण सनियं त तं यमाणं neva'tthi तं एगया पलोइय, जुवराया तं एवंविहगुणसं-गयं तं कसं सत्ताहं कललं सगुणो तं किंपि परमतत्तं, तं किंपि सुहज्झाणं, तं कुण किंपि कज्जं, तं च अपेच्छंतो सो, तं च गुणरागिणो तं च तदंतरचमरिंद-य तं च तवकिसियकार्य, तं च तहडियमाऽऽयणिकण, ताद वि. तं च तहाविहमणुवम तं च तहाविहमवलोइऊण, तं च tahAvihama'valor3अऊण, तं च तहाविहमाऽऽभोगि तं च तहाविहिनिरयं, तं च न तह काउमणो तं च न विणोवयारं, तं च निसामिय सम्मं, तं च बहुवसणखिणं, तं चायण्णिय रण्णा, पयंपियं तं चाऽऽरामं बाहिट्ठिएण, तं चैव कत्तिर्व नियय तं चैव पुरिं पत्तो, तं चैव सुमरमाण 7598 122 2380 3289 3310 3290 9389 5161 त पवित तं खरम तं जै निमित्तकाले, तं जयै पवयणं पव-यणं जलमधित्ता, संनिहिए तं झायसु चित्त ! न तंडवियपयंडफणो, अरुणतं णत्थि ओसहं नत्थि, तं तं सव्वं मिच्छत्त तं तुहिक्कं काउं, मुणि तं दक्ख सो बुद्धि तं दट्टु नट्ठाओ, अज्जाओ तं समाओ संघरिज तं नत्थि जं न जाणइ, तं नमह तं पर्ससह, सं 1390 तं नमह महावीर, अनंतराय 1032 तं निसुणिऊण महपीढपीढ, 10018 तं पडिले एतो, किरोमि 7855 तं पालित्था पत्थिव-मत्थ333 तं पि असेसं जाणसु, 8029 तं पि कहंपि हु पत्तो, 8854 तं पि सुतवस्सिसिक्खग1335 तं पि सुसाहुजणोचिय739 तं पि हु किर सद्धासलिल9940 तं पुण इमीए भणियं, 7331 तं पुण गिहे व रणे 2811 तं पुण तिलजवगोहूम 1278 तं पुण दुविहं इहई, 6220 तं पुण नाणद्दंसण-चरण7249 तं पुण पुयाकामो, 9474 तं पुण भतपरिण्णातं पुण मिच्छत्ततमोह2451 तं पुण रागाउ दोसओ 4097 तं पुण समणाणं समय9925 तं पेच्छिऊण तस्स य, 30 2076 तं पेच्छिऊण राया, रूवाऽऽइ2520 तंबूलभक्खणावील - खेल - 2906 भमि तं रमियं 8793 तं भुंजिऊण राया, 6460 तं मग्गित्ता वसहि, 1724 तं महुमहेण वंदिज्ज1632 तं लिंगं जहाजायं, अव्वभि3543 तं वत्थं मोत्तव्वं, 6134 तं विण्णाणं सो बुद्धि5188 तं संविग्गमणो हैं, 36 तत्तो उव्वट्टित्ता, महाडवीए 7485 7487 1375 5546 4014 तं सव्वं पि वियाणसु 3175 तं सामरिंग संजमगुणाण, 11 तं साहेज्जसु तैया, महं 8108 सुद्धभावणाऽपिल 1943 तं सोडं सो धीमं, अभि 4298 ही हा हा! 294 | तइओ पुण गरुयनरिंद9382 इयं च पुणो खवर्ग, 5645 तैयाए वाराए, रेणाए 7353 तैलोक्कचक्कचमढण-विढत्त6842 तैलोकमत्थयमणी, 6514 तओ य नटुकायरं, हया99 तकव्वसचितुडो, राया 8988 तकारणं च पविण 4 | तक्कालोचियनेवत्थ-धारिणी 9241 तक्खलाए तत्तो पक्खिवि 4758 तक्खसिलानयरीए, इक्खाग6627 तग्गंधलुद्धओ महु परो 7682 तग्गयचित्तो तम्हा, sama'Nu 5877 तग्गवफलगाही पुन, तग्घायकरा पुरिसा, 4521 4517 तच्छणछेयणमोडण- तोडण 7667 तज्जपणे य जे कोह 5092 1935 5456 तज्जणणीए सहि अच्च्छतो "" तज्जम्मे च्चिय पावै, तज्जेट्टो पुण भाया, 2903 तडपत्तस्साऽवि विचित्त 5045 तणकट्ठेहिं व अग्गी, 4686 तणुदेसछिज्जमाणासु, 3619 तणुरोहाऽऽरंभाओ, 343 तण्ण अवेक्खाकारण4266 तण्णामाऽणुग असिया4821 तण्णिव्वहणुवचूहा, इयरे 9982 तहाऽऽइएस ऐदुस्सहेसु 8598 2049 तहाकिलामियं गो, तहाहाऽऽपरितायिओ 9593 तण्हावोच्छेयम्मि, जीवस्स 9088 तत्तं दिसंति tavama'vi, 891 तत्ततौतंबसीसय रसभरियं 6928 तत्ते अतत्तबुद्धी, जं 1210 तत्ते अतत्तबुद्धी, जा 4082 तत्तो अविग्गहाए, गईए 2972 तत्तो ईसावसओ, , चाउव्वेज्जा9400 तत्तो उव्वट्टित्ता, महाडवीए - 6919 6869 932 4857 6807 2205 5556 1103 6796 5561 6702 8104 5972 1449 7715 9679 3410 8417 6245 9161 5757 9934 4685 5435 7113 9768 8553 7720 2898 4619 7779 7897 5473 8977 242 8354 9381 9757 9168 2467 Page #332 -------------------------------------------------------------------------- ________________ 768 7248 792 तत्तो उव्यट्टित्ता, विचित्ततत्तो उव्वट्टित्ता, विचित्ततत्तो कयसिंगारो, तत्तो कुणंति सामत्थतत्तो कुमारियाओ, तत्तो कुसलपवित्ति, तत्तो गंगातीरे, हंसा तत्तो गणिणो ताण तत्तो चुओ य सुकुले, तत्तो चुया नरत्ते वि, तत्तो चेइयभवणे, गंतुं तत्तो जलजलणाऽनिलतत्तो जलथलखहयरतत्तो तं मग्गित्ता, तत्तो तुब्भे वेस त्ति, तत्तो तेण समीहियतत्तो दुव्वण्णमया, तत्तो देवो होही, पुणो वि तत्तो देसूणं पुव्वकोडितत्तो निवौज्जाणे, तरुसालोतत्तो निसाए नट्ठो, गओ तत्तो निसियाए कप्पणीए, तत्तो पडिक्कमित्ता, तत्तो परेण लोगो, तत्तो पुणो वि तेहिं, तत्तो बब्बरमायंगतत्तो भगिणीरूवेण, तत्तो भयसंभंतो, तत्तो मओ य सो पुण, तत्तो मगहाविसए, सालि, तत्तो मुणिणा भणियं, तत्तो य उत्तरोत्तर-विसोहितत्तो य कज्जौज्झणतत्तो य चुओ संतो, तत्तो य तव्विरत्तो, तत्तो य तस्स निब्भरतत्तो य पंचपरमेट्ठितत्तो य पोसहं गाहिऊण, तत्तो य भवविवड्डी, तओ तत्तो लज्जाविगमो, तत्तोवएसयं सुह-गुरुं तत्तो वि अणंतबला, तत्तो वि चुया असरिच्छतत्तो विणिक्खमित्ता, तत्तो विवित्तदसे, निबद्ध 6900 तत्तो सद्धम्मविरुद्ध-जंपिरं 2162 तत्तो सुहुमं मणवै2786 तत्थ ऐदीहहस्सो, जो 3070 तत्थ अणारियजणकीर1978 तत्थ इहलोइया संजयाण, 9154 तत्थ उ विग्गहसीलत्त4617 तत्थ किर नाणनयमय7633 तत्थ किर वेयणेणं, 5836 तत्थ खणिज्जंतम्मि, उड्डेहि 2059 तत्थ गिही साहू वि य, तत्थ जै ता tama'kkhaya767 तत्थ jama'rihaMtesuM, 4962 तत्थ जुवै व्व सुविया, 9072 तत्थ ट्ठिया य जइणो, 9278 तत्थ नरत्ते सुहुमा, 6960 तत्थ नियाणं तिविहं, 2123 तत्थ पढमं जिणाणं, 9744 तत्थ पढम पि सम्म, तत्थ पविसित्तु विहिणा, 9163 तत्थ पुढवाऽऽइपणगे, 235 तत्थ पुढवित्तणाओ, 9429 तत्थ पुण जत्थ गीयत्थ8785 तत्थप्पाणं पढम, ठवेज्ज 246 तत्थ य अग्गीहोमो769 तत्थ य अच्चंतं दज्झ3955 तत्थ य अच्छंताणं, 3667 तत्थ य अविसेसेणं, वेहाण8639 तत्थ य इहभवपरभव-गुण216 तत्थ य करगहियगदो, 9182 तत्थ य गिहिणा जै वि 5174 तत्थ य गिही मणी 8230 तत्थ य गुणवंताणं, 2302 तत्थ य जा उक्कोसा, बारस 830 तत्थ य जा किर तेणं, 3339 तत्थ य जो तुम्ह पसाय640 तत्थ य जो पव्वज्ज, काउं 3537 तत्थ य ठियस्स तुज्झ संसारा5006 तत्थ य ठियस्स हरिदत्त4534 तत्थ ya'NuvvayadhArI, पवण्ण- 5114 तत्थ य दिस त्ति गच्छो, 6730 तत्थ य दीहरवडविडवि5615 तत्थ य नमंतपत्थिव-सिर3947 तत्थ य नाणाऽभावं, 3272 तत्थ य pasatthadhamma'ttha तदसंपत्तीए पुणो, अवलंबिय4837 तत्थ य पुरम्मि अधरिय 5889 9752 तत्थ य पुव्वपवंचिय-विहि- 9891 3223 तत्थ य पुव्वाऽभिमुहो, 2093 2814 तत्थ य फासुयदेसे, समे 5276 2236 तत्थ य मज्जइ जीवो, 7038 3869 तत्थ य विसट्टकंदोट्ट 5186 तत्थ य संखेवेणं, ताव 624 8768 तत्थ य संपत्ताणं, होही 8099 5891 तत्थ य समणा अणियय- 2779 2064 तत्थ य सव्वंपि निसं, 6307 3117 तत्थ य सहु व्व असहू, 3059 8325 तत्थ य सामण्णविहि-प्पवित्ति- 1524 82 तत्थ य सुवण्णभूमी-गमण- 8096 2250 तत्थ रमंतो सो हेरिऊण, 644 8408 तत्थ वि आरियदेसो, 337 9131 तत्थ वि कहिपि सविसेस- 24 3601 तत्थ वि पुव्वठिईए, दड्डो 6135 9428 तत्थ वि भत्तपरिण्णा-पवण्णियं 9737 1538 तत्थ वि य कुंभयारो, 7869 3033 तत्थ वि य भाविभद्दत्तणेण, 25 8393 तत्थवि य समत्थतवस्सि2282 तत्थ वि विज्जुड्डामर-महल्ल- 247 454 तत्थ वि विडाण मिलिओ, 6456 3862 tattha'vi सविसेसतरं, 1703 238 तत्थ वि सो आहारं, 2768 3466 तत्थ sacittama'cittaM, 7500 9734 तत्थ समत्थजिएसुं, मिति 9624 2488 तत्थ समत्थपयत्थ-प्पयासणे 5046 9092 तत्थ सुयस्साऽवण्णा, एवं 3856 3382 तत्थाऽऽइल्लेहिं तिहिं, 3607 तत्थाऽऽगया य बहवे, 6218 तत्थाऽऽरूढो संतो, अणेग- 3973 4006 तत्थुप्पण्णो तं तं, करेइ 3721 3497 तत्थेव पुरे एगो, सत्थाहो 9003 7586 तत्थेव य बहुदोसो, 7125 2051 तत्थेव संपयट्टै, तहा पयट्टो 7448 325 tada'pucchaNe परोप्पर 4850 4800 tada'bhAve मिहिलाए, 1745 3345 tada'bhAve साहारण-दव्व4172 तदमच्चो वा सेट्ठी, सत्थाहो 2306 5236 tada'saMkhejjaguNAseDhIe, 9769 2312 tada'saMpattIe पुण, मग्गि- 5446 tada'saMpattIe पुण सामाइय- 3007 2668 तदसंपत्तीए पुणो, अवलंबिय- 626 3715 2775 3e Page #333 -------------------------------------------------------------------------- ________________ तदसामत्थे पुण सव्वतदसामत्थे पुण savvatada'hiTThio व्व savva'ppataduvari सिणेहदोसेणं, तइंसणाउ सद्धा, पायमतइंसणाओ पणरस-पडिदारतद्दायगनिण्हवणा, सुयाऽऽइतद्दिण्णगहियनिरवज्ज-विसयतद्दीणवयणसवणुब्भवंततदुव्विलसियावलोतद्देसगामिणि कट्ठ-हारिणि तद्देसमाऽऽगएहिं, अह तद्दोसेणं मरिऊण, तप्पक्खवाइणो ता, ताण तप्पच्चैयं च दढं, निव्वत्तितप्पच्चयं च सुचिरं, सरै तप्पडिबद्धाई पुण-, तप्पडिवक्खे वि हु खवियतप्पढमयाए जंजत्थ, भुज्जए तप्पणइजणो वि दढं, तप्परिणयणनिमित्तं तप्परिसंतो संतो, संतोसं तप्परिहारो य सुहेयरेसु, तप्पहपयट्टसत्थाओ, लद्धतप्पहुणा वि न केवलतप्पागकए दारुप्पडिमाभंग तप्पायपंकयं वंदि-ऊण तप्पारतंतजोगा, अणुसोयं तप्पुण्णपगरिसागरि-सिए तप्पुण्णपगरिसेण य, . तप्पुत्तो रज्जम्मि, ठविओ tabbaMdhUNa'bhihANaM, तब्भणणाओ य पुणो, तब्भणणाओ य पुणो, तब्भणणा पुण भणियं, तब्भणणा पुण वुत्तं, तब्भत्ता वि पउट्ठत्ति, तब्भावणा फुड च्चिय, तब्भोगाऽणंतरमवि, tama'kaMDaviDDaramimaM, तमालतालसामला, विपक्खतमुदारत्तं तं चिय, तम्मयकिच्चं काउं, तम्मरणं च पलोइय, तम्मरणनिमित्तं पि 828 तम्मि पयंडपासंडि-मंडली5804 तम्मि य काले सज्झाय3838 तम्मि य तहट्ठिए जा न, 2077 तम्मि य दिणम्मि पायसा4167 तम्मि य दिणे पसूयाणि, 8366 तम्मि य देवीए समं, 2061 तम्मि य समए सामी, तम्मि वि अगाहजलजलहि5663 तम्मि वि पुव्वुत्तविही, तम्मि सुरमंदिरपरि5239 तम्मि हि दुल्लहलंभा, 1138 तम्हा अण्णकए च्चिय, पारद्धं 3999 तम्हा अम्हेहि चिय, तुम्हे 6899 तम्हा असच्चवाइत्त रागि 7019 तम्हा इहपरलोइय-फल807 तम्हा इहपरलोइय-फल6032 तम्हा इह परलोए, दुक्खाणि 7383 तम्हा एत्तो न गिहम्मि, 297 तम्हा एवंविहवल्लहत्तणे 6402 तम्हा एसो च्चिय निच्च7421 तम्हा कल्लाणपरंपराए, 1700 तम्हा कुमग्गलग्गं, 1250 तम्हा खवगेण सया, अवाय4730 तम्हा गणिणा ओवीलएण, 7072 तम्हा जह स च्चिय नच्चणीह, 6880 तम्हा जुत्ता इण्हि, सविसेसा1175 तम्हा जे इह सत्थे, साहुगुणा 2990 तम्हा tada'tthiNA सव्वहा 3827 तम्हा तिविहाऽऽहारं, 5124 तम्हा नाऊणेवं, जत्तेण 8229 तम्हा नियदव्वाओ, किंचि 4866 तम्हा निव्वाणपसाहगाण, 5553 तम्हा पडिरूवगुणम्मि, 3379 तम्हा पियदढधम्मेहिं, 9836 तम्हा पुरंधिपडिबंध6407 तम्हा पुरीए पायारं, 8399 तम्हा पुव्वं पुव्वरिसि1292 तम्हा bajjha'bbhantara6489 तम्हा भत्ते गुणसंगयम्मि, 3766 तम्हा मणखोहकरो, 1891 तम्हाऽऽराहणसत्थं, सुपसत्थ6863 तम्हा विगहाउ विवज्जिऊण, 6360 तम्हा विणयै कम्म, 4113 तम्हा संवसियव्वं, ववहार तस्स गवक्खाऽऽइपभूय8814 तम्हा सव्वे संगे, अणागए 8173 4294 . तम्हा सुयम्मि जत्तो, 7841 4232 तम्हा सो ऐचवलो, मण 7847 6866 तयणंतरं तु जै ता, 1536 1377 तयणंतरं पडिग्गह 9953 1627 तयणु गहिरदुंदुहीभेरि 540 8786 तयणु वेज्जेहिं सत्थाई 1109 8800 taya'bhAve गिहिधम्म, 9340 3556 taya'saMkhaguNavihINo, 9759 9011 तरलियचित्तो य नरो, 7414 4642 तरुणत्तं संपत्तो, तत्थ 258 2244 तरुणेहिं सह वसंतो, 8062 तरुणो वि वुड्ढसीलो, 8059 7416 तरुमूलम्मि निसण्णं, 8597 1363 तरुमूलाऽऽरामुज्जाण 4052 1446 तरुसिहरगए सीसे, निव्वाण 9831 7926 तलिओ तत्तकवल्लिहि, 9577 912 तल्लोहिएण तण्हं, अवणेमि 5134 7010 तवौ तवं पढौ सुयं, धरौ 6448 4567 तवनामप्पडिदारं, परूवियं 9129 1689 तवनियमसंजमरहो, 7735 1701 तवभावणाए पंचेन्दियाणि, 3886 4705 तवभावणा य सुय सत्त, 3885 4671 tavama'kuNaMtassee, जहसत्ति 9123 4474 tavama'vi तं कुज्जा सो, 4070 561 तवसत्तिए जायाणेगलद्धि, 2353 8860 तवसुसियतणुत्तणओ, 567 1586 तवसेवणं पि संले-हणा 3987 5416 तव्वंदणवडियाए, सबाल- 4767 7703 तव्वयणाओ अत्थि त्ति, 2782 2918 तव्वयणेण य सव्वा'' 5250 4482 तव्वयणेणाऽऽरूढा, पुरिसा 851 4224 तविक्कयपत्तपभूयदव्व 8832 4540 तव्विद्धंसो पाएण, देहधा- 3986 8946 तव्विवरीयत्तणओ, जीवबहुत्ते 7126 1749 तव्विसए सुयनिहिणो, 1964 7809 तव्विस्सासणवंचण-संगिह- 7123 5088 तव्वेलं चिय अविआरिऊण, 5187 2191 तव्वेलावत्तगमेग-मेव 957 5259 तव्वेलुव्बूढाए, आगंतव्वं 1653 33 तस्संगाऽऽमिसरसियं, 1878 7420 तस्संसा निंदा वा, नेवत्थकहा 7388 5013 तस्स उ पमायदोसा, रज्जे 5123 4663 तस्स गवक्खाऽऽइपभूय 8965 40 Page #334 -------------------------------------------------------------------------- ________________ तस्स गुणा तस्स जसो, तस्स गुणा तस्स जसो, तस्स चिगिच्छनिमित्तं, तस्स धणसारइब्भस्स, तस्स निमित्तं मारै, तस्स निरंतरधम्मो, तस्सेव तस्स pariNNANa'TThA, केइ तस्स पियपणइणीए, तस्स पुरस्स अदूरे vaDavaddatassa'bbhatthaNavasao, तस्स य अप्पडिमगुणो, तस्स य एगेण तुरंगमेण, तस्स य जरभूयपिसायतस्स य धूया नामेण, तस्स य पमायदोसा, तस्स य भज्जा निरुवमतस्स य भिक्खट्टाए, घरप्पतस्स य रण्णो निम्मेर-. तस्स य रण्णो पडिबंधतस्स य रण्णो मुहचंदतस्स य रसाऽणुबंधाऽतस्स य वसुनामेणं, तस्स य सिवभद्दनराऽहिवस्स, तस्स विणिओगठाणं तस्स सए च्चिय देसे, तस्स सरीरं तसबीजतस्साऽऽगमणं नाउं, तस्साऽऽगमणं सौं, तस्साऽसुइत्तणं पुण, तस्साहाए निम्मल-जसतस्सेगम्मि अवसरे, सुहातस्सोदइया भावा, भव्वत्तं तह अग्गिहुणणकिरिया, तह अण्णेसि पि दुवालसंगतह attha''jjaNarakkhaNa- ... तह अप्पणो उवेहा-परं तह अप्पणो कुलस्स य, तह अप्पणो परस्स य, तह asuipavahama'NisaM, तह आउट्टियदप्प-प्पमायओ तह आउरस्स जस्स वि, गेहे तह आदिक्खाउ च्चिय, तह इहई पि हु जीवे, तह इह दुसमागिम्हे, तह उग्गपरीसहसंकडम्मि, 8985 तह एक्ककरंगुलिपंचगस्स, 4963 तह एत्थ भवे अण्णत्थ, 6979 तह एस नमोकारो, 8152 तह कलसाऽऽमलसारग7075 तह कहवि तए किच्चं, 3062 तह कालवेसियमुणी, 6630 तह काहं जह एयस्स, सूरिणो 5629 तह कीस इह न संपइ, 10043 तह कुगईपहसहाए, जिणइत्तु 2313 तह केलिकलहविगहा9300 तह कोहलोभभयदोह8824 तह खत्तिय-माहण-वैस1147 तह खुड्डुकुमारो इव, 5094 तह खेत्तओ वि जै वि 841 तह गब्भजम्मदारिद्द-रोगजर2770 तह गब्भाइअवत्थं, विविहं 4130 तह चरणपहाणासुं, पंचसु 5627 तह चेव कयं रण्णा, संकेताओ102 तह चेव तं कयं परि5429 तह चेव तं पलोइय, विलिओ 3634 तह चेव तप्पमाणो, 4806 तह चेव नोकसाया, संलिहि2913 तह चेव भावसल्लं, भिक्खुस्स 2188 तह चेव य गव्वाओ नासं 9952 तह जं पि पासपहरण6679 तह जह सो च्चिय आसण्ण5105 तह जा असेससावज्ज8717 तह जाण अहिंसाए, विणा 10034 तह जा तवे पवित्ती, aNa9028 तह जा विहिया जिणभवण9774 तह जा संपत्तीए, पत्थुय2694 तह जे न केवलं चिय, 8526 तह जे भूयाऽऽईया, 1889 तह जो अत्थं अवहरै, 4233 तह joisa'gghakaMDA''i, 9510 तह जो जीवो सम्म, 6167 तह जो भव्वो पाविय, 6078 तह जो महव्वयाई, uva5041 तह जो वेज्जवरं ओसहं 3236 तह तस्सुवस्सए संठियाण, 3994 तह तिजगजगडणुब्भङ8757 तह तित्थयरभवाओ, आरेणं 4367 तह तुज्झ पिया वि पुरा, 746 तह तुह इमाहिं वुड्ढी, तह भावओ य गुरुई 7676 तह तुह नीहरियस्स वि, 6361 8336 तह तुह वि तहाविहनिय 4477 7733 तह तेणेव स मण्णइ, 7007 2801 तह ते सयं न गेहं, 2238 8816 तह दढफलियमहादुम 4493 9547 तह दव्वखेत्तकालाऽऽइयाण- 1960 1246 तह davvakhettakAlAi''yANa- 1962 2823 तह दाणसीलतवभावणाऽऽइ- 8369 822 तह दिक्खिओ वि तह पालिओ 4287 4502 तह दुविहो आयरियो, 4369 486 तह देवयाए पहओ, मुहम्मि 3958 4362 तह धम्मसामायारी-भंगो 8352 9498 तह धीर ! धीबलेणं, 9117 3384 तह नयणाऽमयवुट्टि, दर्छ 9585 8749 तह नाणाऽऽइगुणेसुं. 8380 1904 तह नाणे जो को वि 8364 8372 तह नारयतिरिएसुं, माणुस 9571 1682 तह निबिडमूलगुणसं 4358 5660 तह निहुयं चंकमणं, 4504 6413 तह पंचपयारस्स वि, सम्म 8521 9574 तह पैगुच्छं पेच्छिज्ज 9670 4090 तह पडिबन्धो दव्वाइ4693 तह पढमगुत्तिविसए. 8375 4979 तह पढमु चक्किसिरिवैरनाहु, 9230 9386 तह पबलबलो वि नरो, 6728 4363 तह पम्हिल्लदिसाए, पावारे 6272 605 तह पयैनिग्घिणमणा 1184 7908 तह पयईए विणीओ, 829 616 तह परिगलंतसोयं, निच्चं 4205 9352 तह परिमियसीलतवा' 8548 6274 तह पवयणप्पभावग-पुरिसवि- 5051 1187 तह पवयणमायासमण 4983 8456 तह पवरवीरियवसा, सइ 2675 7948 तह पागकम्मगेहे, 3213 8922 तह पावपसत्तेसुं, सत्तेसुं 8357 8239 तह पिहियाऽऽसवजीवत्थ- 8774 8242 तह पुव्वं पि हु सक्किरिय8236 तह फरुसगिराहि अणु 4668 3238 तह फुरै फुडं हयतम 7800 तह बालमरणवसओ, 3704 9327 तह भण्णइ किर पुव्वं, 3948 8501 तह भत्तपच्चखाया, जै 4859 6047 तह भव्वो जो कोई, 8233 4479 तह भावओ य गुरुई, 4994 638 2270 Page #335 -------------------------------------------------------------------------- ________________ 6318 506 तह भीमभवाऽरणे, तह भीमभवाऽरण्णे, तह भूमिगाऽणुरूवं, . तह भो देवाऽणुपिया तह मंताऽऽइसामत्थओ तह मग्गविपडिवत्ती, तह मणवैकाएहिं, करंतु तह मणसमाहिलक्खणतह मणुएसु वि रागा, तह मण्णुपुण्णमंथर-कंठतह मेत्तीभावो मह, तह य परिग्गहमाणे, तह रैपसत्तचित्तो, कहिं तह रक्खणीयरक्खग-भावं तह रत्तकुसुममालातह रागदोसमोह-प्पसत्ततह राहुगहपहापडलतह rodda'TTajjhANataNaM'kutaha लितो वि निवित्ति, तह वंदिस्सामि जिणं, तह वैरखुड्डगो वि हु, तह वच्छ तह सयम्मी, तह वच्छ तुम मह किंगुणस्स, तह वच्छ ! दप्पदाह-ज्जरो तह वज्जसिंखला इव, मंजूसा तह वण्णगंधरसफास-भेयतह vayaNama'NuvauttaM, तह विणयविहीणम्मि, तह वि य एगंतेणं, तह वियडिए य ल्हाई, तह वि य तेणं वुत्तो, तह विविहवाहिणिहिणो, तह विसयविसवियारो, तह विसयासाछिड्डेण, तह वि हु अणियत्ततीए, तह वि हु उवसग्गंती, तहावि हु जाइमएणं, तह वि हु तव्विणिवित्ती, तह वि हु न भावसारं, तहवि हु परो उवाओ, तह वि हु सरीरपरियणतह वि हु सुकुलपसूयाउ, taha'saMkhatikkhalakkhattaNeNa, taha'saMkhittabhujuyalaM, तह संझागयरविगय-पमोक्ख 9360 तह संतेसु वि बलविरिय3267 तह संथारगयस्स वि, 4251 तह संमत्तथिरतं, अरिहा9373 तह संवेगरसो जै, खणं 3877 तह संवेगसनिव्वेय-पमुह4374 तह सकलत्तादण्णत्थ-केलि8943 तह सत्थाहीए वि हु, भणियं 9370 तह सयमुर्वितभोगोव4578 तह सरसु खवग ! जंतं, 636 तह सवसे चेव सुहाऽसुहम्मि, तह सव्वराइउस्सग्ग6278 तह सव्वेसि पि हु सावगाण, 4574 तह ससिरविबिंबाणं, 3207 तह सामण्णेणं चिय, 9355 तह सावत्थिपुरीए, जिय8513 तह साहारणदव्वं, पयर्ड 5583 तह सिवसाहगगुणसा2716 तह सीयएण मौयएण, 3968 तह सीलतवाऽभावे वि, 9535 तह सुंदर! किं तुमए, तह सुविहियाण साहूण, 495 ता अज्ज चिय सुदिणं, 2539 ता अज्जकालियजइ4483 ता अण्णेसि पि हु सावगाण, 8390 ता अप्पणा समं ताव, 8373 ता अम्ह गिराए निवं, 1608 ता ahama'huNA भंजेमि, 4600 ता आगओ कुओ वि 4998 ता आणीयं पि न तुज्झ, 7307 ताई पुण अट्ठारस-पावट्ठाणाई 491 ताई पुण नियनिय-मूलदार2540 ता उज्झिऊण दप्पं, विणयं 1837 ता उज्झिय कुग्गाहं, 8615 ता उज्झियसल्लतिगो, 6095 ता उत्तिण्णो जलहि, पत्तो 1135 ता उत्तिमट्ठकारी, सव्वं 7023 ता उप्पज्जंतो च्चिय, ता ऊसुगत्तमुज्झसु, 6588 ता एए वरमुणिणो, 3383 ता एत्तो अवरं मह, 5197 ता एत्तो उवरि मए, 9404 ता एत्तो जयबंधव!, 3292 ता एत्तो दारं पिव, 5027 ता एत्तो वि हु पुव्वं, ता चित्तविजयलक्खण9358 ता एत्थ निवसिउं मे, निवसितं मे. 2321 5365 ता एत्थ भवसमुद्दे, सुलहाउ . 699 5572 ता एवं पाविट्ठ, सुदुट्ठ 229 52 ता एयवल्लहो हं ति, वाय- 7012 44 ता एयाओ दूरेण, वज्जिउं 3884 3036 ता एयाणं नियमन्दिरम्मि, 2454 ता एसा लोयकया, पेयववत्था 7052 1932 ता एह महातरुणो, इमस्स 9673 9504 ता एहि पुत्त ! जामो, 4124 8556 ता एहि मए सद्धि, वणलच्छि 6576 9519 ता एहि सुहय ! जावेस, 1999 8533 ताओ पुण एक्कारस, 2676 3354 ता कैया तं होही, 3331 9735 ता कसछेयाऽऽइविसुद्ध 8925 9550 ता कह इमं वरायं, 7802 2912 ता कह मुणियभवाणं, 6667 7526 ता कह समत्थमणवंच्छिय- 1684 7813 ता कह सव्वंगेहि, छज्जीव- 2243 8547 ता कहसु कहं गुरुणा, 5747 9556 ता कहसु को तुम्। 184 9348 ता कहसु सुयणु! परमत्थं, 288 1289 ता कालचक्कनिवडण 4602 3367 ता कि इमेहि नियमा, 6996 2795 ता किं करेमि एवं, 5196 1759 ता कि खग्गेणं मे, 1161 4817 ता किं teNa'NNeNa वि, 802 2793 ता किंपि कहिय दोसं, 9045 7317 ता कि मज्झ वि रज्जेण, 7237 7782 ता किमिह cojjama'ha .. 4221 5571 ता कुणौ किंपि एवंविहाण, 4290 713 ता कुण सरलं गीवा 4104 461 ता को णु निक्किवो 7083 9935 ता खमसु कलुसमइणो, 4828 9304 ता खवग! देहविसयं, 8739 8076 ता खवग! विसयवंछा, 8140 3841 ता गिन्हसु मम खग्गं, 7333 4089 ता गुरुणो मुणिणो 4496 ता गुविलविसयरण्णे, 4065 4360 ता गोवाडम्मि इम, 5659 4593 ता caiUNama'saccaM, सच्चं 5704 2638 ता चत्तगारवेणं, जींदियेणं- 4975 2366 ता चत्तभोगवंछो हं, 1775 1613 ता cAgadArama'huNA, 3381 4594 ता चित्तविजयलक्खण 1791 5138 Page #336 -------------------------------------------------------------------------- ________________ ता जं कया वि असणं, ताजं कया वि असणं, ता जै एयं तस्सेव, देह ता जै कज्जं भज्जाए. ता जै पेच्छह मम किंपि, ताज रहाणं पि ताजइ वट्टाबंधं काउं, ताजइ वि हु होयव्वं, ता जत्थ जत्थ बहुदुक्खता जयसि तुमं चिय एत्थ, ताजलनिहिणो दीवे, ता जह न देहपीडा, न ता जह पुव्वं तह संपयं ताजामो पल्लीए, इमाए ता जाव अज्ज वि जरा, ता jAva'jjavi छम्मासता जावज्जवि णो दूर ता जाव तदंगडे, उवरिमता जाव बलं सन्तं सन्तं ता जीव ! तुमं वं ता जीवदयं परमं, धम्मं ताजीवियव्वमुज्झामि ताजुज्झिउंन जुज्जइ, ता जो एक्कपयम्मि वि ताजो ता झाज्जा ओमिति ताडे दंडएण य, सिरम्मि ताण varama'jaNaNaM चिय, तानि व तुमए विदेसणा ताणि य परोप्परं गाढताणि य सो जीवियमिव ताणि रयणाणि घेत्तुं ताणुवचारे सब्बहिय ता तं दूरम्मि समुझिकण, ता तं पि अहं काहं, ता तत्थ पत्थरिज्जति, ता तम्मुंडाई खंडिऊण, ता तव्वुढिकए च्चिय, ता तस्स द्वाणम्मि, बीयो ता तह करेमि अवन्ति, ता तह कहविहु किच्चं, ता ताण कए दुहसय-निबंधणं ता ताण परमजत्तेण, ता ताय ! निययबलवीरियता ता इममिममहं त । ता तासु कुगैगमवत्तिणीसु ता तिक्खखतिखग्गेण, 175 ता तिक्खमिउकरं तं, 3421 तातीए उत्तरोत्तर- पगिया6117 ता तीए नरवइणो, पुरओ 945 ता तीयाऽणागयवट्ट-माण 9922 ता तुज्झ अणुण्णाए, 7124 ता तुमए जं सिट्टं, विवज्ज10023 ता ते विद्धंसित्ता, करेमि 8725 ता दंसेसु निवासं, साहिज्जं 4003 ता धी! निरत्थयं मज्झ, 532 890 4245 6208 ता धीर! धरसु अच्चन्त ता न खमं खु पमाया, ता नरयवेयणाओ, तिरिय ता नरवर! एवंविह दुहनिय 2521 3333 158 ता नरवर! जयगुरुपाय 3271 ता नाणज्झाणेहिं तवोबलण 3364 | ता नाणदाणदिक्खा 3437 ता निक्कलंकपवज्ज- पालणा 7950 ता निच्चं dhamma'tthI, 2379 ता निच्छियं इमेणं, 1271 वा निजामगसूरी, निव्ववओ 7828 ता निबिडनिगडघडणा 6721 ता नियरयणचउक्कस्स, 7721 ता निरुवमधम्मास्स्धार 5533 ता नूण मरै धणविप्पणास2629 ता पज्जत्तं पुत्तेण, 4131 ता पडिवजह सज्जो, 5326 ता पत्थिज्जइ वीसा, अहवा 8825 ता पयडिय दच्छत्तं, हत्थं 8835 ता परिणामद्दारं, एत्तो 3793 ता पवरगंधबंधुर- जुत्ति9804 ता पाणमिमं सीहासणम्मि, 1162 ता पुत्त ! परित्थीपेच्छणम्मि, 5282 ता पुत्त ! ममं हियैच्छिय 5133 ता पुत्त ! समणुमण्णसु, 56 ता पुव्वपुरिससंतै-कमा4860 ता भत्तिनिब्भरमणो, 1312 ता भद्द ! समीहियकज्जता भमति गिही जा 7282 7223 ता भवभयभीएणं, भविणा 2860 ता भववासुव्विग्गाण, 2958 ता भाविऊण एयं, सुंदर 2506 ता भो देवाणुपिया 43 1859 |ता भो देवाऽणुपिया 5921 ता भो देवाणुपिया 489 ता भो देवाणुपिया 585 ता भो देवाऽणुपिया 6806 ता भो देवाणुपिया 9346 ता भो देवाणुप्पिय ता भो देवाऽणुप्पिय ता भो देखाणुपिय 926 9316 5932 ताव च्चिय सयणा बंधवा 4372 7035 7226 7358 8199 6538 8557 8991 8960 5611 5702 5768 5827 900 4152 9501 4702 ता भो धम्मगुणाऽऽगर ता भो भणामि सर्च, ! ता भो भणामि सच्यं, ! ता भो ! भणामि सच्चं, ता भो ! भणामि सच्चं, 7224 ता भो महायस! तुमं, 8619 ता भो महायस! तुमं, 7622 ता मा करेह एवं दविणं 1681 2545 2973 2953 8942 7924 798 1349 9109 ता मुबह खर्ण एकं, 4684 ता मुयह विहलसंरंभ7652 ता मोक्खसोक्खमूलं, 2604 ताय किमेवं मुज्झह, 580 1026 4831 3491 6056 6505 2485 6351 ता मा भाहिसि एत्तो, ता मा महाणुभावे तामा सव्वमयहरं, सूर्य ता मित्तं सुहचित्तं, ताय! तए सग्गगए, गयाइ ताय ! तुमं वावाइय, ताय ! तुह विप्पयोगे, |ता रयणपुराऽऽगमणं, ताराचंदेण ततो, भणियं ताराचंदो नामेण, ताराचन्द सयणे, पडिबुझिय ताराचन्देण ततो, ता तारिसओ णत्थि अरी, तारिससुयनाणगुणाऽऽयरो तारुण्णं पि हु तुह मण तारुण्णसिरी जस्सेरिसी 3641 ता रे ! वच्चह सिग्घं, 5483 ता लेसासुद्धीए, जतो 9497 | ता लोइयलउत्तर- सत्थनिरत्थं 2080 तालोदृवियणगोफण8868 ताव अहरग्गलग्गोहताय च्चिय गरुयचं, ताव तावच्चिय मणभवणे, 3493 6001 2121 ताव च्चिय सयणा बंधवा 344 920 9683 4970 1044 6789 6329 240 144 2119 7154 2577 6317 2578 2433 2346 2314 2434 2423 8015 4304 1818 6597 6769 9691 7139 8415 6705 8972 6507 2589 Page #337 -------------------------------------------------------------------------- ________________ 166 ता वच्छ ! अहं एयाए, ता वच्छ! अहं एयाए, ता वच्छ! न jAva'jja वि, ताव तिमिरं व दिवसयरताव न जायै चित्तेण, ताव निरब्भा विज्जु व्व, ताव निसिद्धो केणै, ताव परिवारदुत्थत्त-भाविताव पुरिसेण तेणं, ताव मसिमेहसामो, ताव रसो परिचत्तो, ताव viNAsiyapasumahisa"tAvasa! किमिणा मोणव्वताव सरइंदुसुंदर-पसरंतुताविच्छगुच्छसच्छह-सुकंतता वियडिऊण सम्म, ता विसयकुपहपत्थियता विसयवासणाए, निवडौ तावुच्छलन्तजोण्हा-पवाहतावेइ तयारुहिराऽऽइ-धाउणो तावेत्तो ओसरिलं, ता संपयं पणासह, सहसा ता संपयं पि तं उवचिणेमि, ता संपयं पि sukaya'jjaNAya, ता सइ सत्तीए सयं, अण्णत्तो ता सम्मदिट्ठिगाए u, ता सयणे उवहिम्मि य, ता सयलाओ सिद्धीओ, ता सव्वपयत्तेणं, टुइं ता सव्वसंगरहियाण, ता सव्वहा न एयं, वोत्तुं ता साहारणदव्व-प्पयाणतासि चिय अण्णयरीए, जा ता सीलरक्खगाणं, पुरिसाणं ता सुंदर! चयसु तुमं ता संदर! दरमौलंतता सुंदर! दरिसियदोसता सुकयत्था एत्थेव, ता सुचरियसामण्णो, ता सुत्तुवओगेणं, तासु य सत्थं गेण्हिय, ता सो णिसेहियव्वो, ता सो तीए बाढं, अणुरत्तो ता सोऽहं तुह मित्तो, ता हेउवायपक्खम्मि, 2398 ताहे कढिणीभूया, 2940 ताहे गईए मणपवण3807 ताहे gamaNa'NukUlaM, 7694 ताहे गयसुकुमालो, 180 ताहे tadaM'guvaMgAI, 8082 ताहे ताइं घेत्तुं, वड्ढंत2523 ताहे तियसेणं पुव्व ताहे तेणाऽणुगओ, 6187 ताहे दूरुज्झियराय-चिंधौव8089 ताहे निवसेणावै-सुकुल3775 ताहे पच्चोसक्किय, सत्तट्ठपयाई 8646 ताहे पडिच्छियव्वो, खवगो 2339 ताहे पहाणपुरिसे, पेसिय 4143 ताहे बहुप्पयारेहि, 4997 ताहे भालयलसमुल्लसंतरंग9115 ताहे महप्पभाव त्ति, 5987 ताहे मुणिणा निच्छउम4215 ताहे रण्णा सम्माणिऊण, 8767 ताहे वाहरिऊणं, कुरुचन्दो 9914 ताहे विच्छायमुहो, 3429 ताहे विम्हइयमणेण, 3975 ताहे समग्गवणिय-प्पहाण6975 ताहे सा पडिबुद्धा वि, 2884 ताहे साहारणदव्वओ 6107 ताहे सुकोसलो परम3825 ताहे सुगेण सिटुं, 7688 ताहे सुरेंददत्तो, नरनाहं 3230 ताहे सो वंचित्ता, अणाऽऽउ2476 ता होइ अहुन्ता वि हु, 4459 ता होइ महाऽणत्थो, 2861 ता हौ भूरिभणिएण, 7372 ता हौमिण्हि एयं पि, 4455 ता होज्ज तक्कया नि-ज्जरा तिक्खकरवालनिद्दय-निद्दा8931 tikkha'ggakIlaeNaM, विद्धो 7261 तिक्खुग्गतुंडलग्गिर7228 तिक्खुत्तखित्तचालणि9865 तिक्खुत्तो विहियपया3422 तिगुणव्वयसाहालो, 8098 तिण्णा तरंति तरिहिंति, 4741 तिण्णेव उत्तराई, पुणव्वसू 5122 तिण्णो महासमुद्दो, 366 तिण्हुण्हदव्वभक्खण8899 तित्ताई पाणयाई, वज्जित्ता तीए भणियं हे वच्छ 8733 तित्थयरप्पडिवति, पंचविहा- 1569 9906 तित्थयरभवणपडिमा 2904 966 तित्थयराऽऽणाकोवो, 4523 5322 तित्थयराऽऽणापालण 5011 7766 तित्थयरा वि हु तैलोक्क 3996 2104 तित्थयरे पडिबंधो, 7524 8704 तित्थस्स वण्णवाओ, गुण- 2888 7594 तित्थस्स वुड्ढिकारी, 8244 7611 तित्थाण पूयणफलं, 2133 6426 तिपयाहिणदाणपुरस्सरं 9954 983 तिपयाहिणापुरस्सर-मह 2155 4848 तिपयाहिणापुरस्सर-माह 9254 6149 तिरिएसु य छुहतन्हुन्ह 9578 6238 तिरियगईए वि तहा, 7956 976 tiriyattama'NegavihaM, 7489 7775 तिरियत्तमुवगतो वि 3630 2644 तिरिया वि तोडपीडा 9513 5903 ति वि बाहुसुबाहु तव 9238 2453 ति वि बाहुसुबाहू चविवि 9244 949 तिव्वदुहजलणसंतत्त-सत्त- 2363 7169 "तिव्वयरे उ पओसे, 6248 1020 तिव्वसर्डिभसियालीए, 9549 5339 tivvasuha'jjhavasAyA, सव्वाइस 8765 2864 तिसरं चउस्सर बहुस्सरं 2832 682 तिसिओ वि हु सलिलाइय- 1436 5253 तिसियस्स य अकसायं, 9336 1415 तिहुयणतिमिसंगुहाए, 7801 3412 tihuyaNadiNNa'ccheraM, 6854 1430 तिहुयणपहूसभजिणिंद- 6625 tihuyaNabhavaNa'bbhaMtara 8874 3689 tihuyaNabhavaNa'bbhaMtara 9964 तीए कहियं पेच्छामि, 2436 3795 तीए चेव पुरीए, निद्धमणा- 1467 तीए च्चिय एक्काए, नमोऽत्थु 3513 तीए पयंपियं अत्थि, चेव . 3952 9553 तीए पयंपियं ताय!, 1387 6422 तीए पयंपियं ताय !, 4106 तीए पयंपियं संपयं 5853 2368 तीए भणावियं निवि 6698 8217 तीए भणियं का नाह 1258 9820 तीए भणियं भद्दय !, 1042 9500 तीए भणियं भयवं, 1293 8447 तीए भणियं भाउग 1000 5460 तीए भणियं हे वच्छ 2392 5969 1431 . 44 Page #338 -------------------------------------------------------------------------- ________________ तीए य ऐगयाए, समुच्छ तीए य ऐगयाए, समुच्छ ती य एगया कार णेण तीए य कीलियं फेडिऊण तीए य तहच्चिय पूरियाए, तीए य पुव्वविरइय-गरुयतीए वि साहुणीए, वंदण ती वि हु तुह दंसणवसेण, ती वुत्तो कि तुज्झ, टीए समीवे पुरलोय तीस वि कालेसु सुहाणि तीसे उवरि अवरं भजे तीसे व जोवणेणं, तुंबं पि अरयरहिये, तुच्छतणू तुच्छबलो, तुच्छफलो वि एक्को तुज्झ अनिवेइऊणं, कण्णातुझ देवविरहे विनिच्छियं, तुझ नमो तुज्झ नमो, तुज्झ मए जत्थ दिणे, तुद्रेण नरिन्देणं, दिणं तुझे राया दिणं, गामसहस् तुझे विचार नियो तुब्धं जणणी चाणक्क तुम्मे एगग्गमना, तुब्मे जणणीजणगा तुमेहिं अणुण्णाओ तुम्मेनेव भवं तुमए पुण बहुविहलालाहि tumama'NuginhiThamiha तुममवि असंकियमणो, तुमम सहाओ पट्ट तुममाऽऽराहणमेयं, तुममिह परमेको, तुममुचवण्णो भरहे तुममेको च्चिय धण्णो, तुममेव अम्ह कुलनहतुमेव ममं सामी, तुममेव य अंतरपबलतुममेव व तिहुयणवित्यरंततुम्बं विणा न अरया, तुम्ह पयपठममूले, दोहर तुम्ह समीवे भंते!, तुम्हाणं अम्हेहि, संजमभरतुम्हारिसाण सविसेस त तुम्हारिसे सुपत्ते, निहित्त तुम्हे गई मई चिय, तुम्हे च्चिय अज्ज इहं, तुम्हेहिं चियत्तेर्हि, दिण्णं तुम्हेहिं थेवमेत्ता वि, 7323 9004 7343 5346 7339 5203 turagaparivAhaNa'tthaM, 279 |तुलिएलविलमहाधण 1647 तुह खामणाए तं नत्थि, 6012 तुह गेहं मुसिडमणो, 9785 7769 तुह दंसणूसुओ एस, तुह पुण मोत्तुं आयास तुह सच्चरियकलावा' 278 4571 ते अधिरकायमणिए, 9514 तेउलेस्साए जे, अंसा 8870 तेऊ पम्हा सुक्का, लेसाओ 9033 ते कह कस्स वि तुब्भे, 1305 ते गुरुणो गुणनिहिणो, 5489 ते चंपाए तियच्चच्चरे, 3501 ते चरणगुणा सो नाण2025 ते चैव जोवराडे, सेवड 2413 ते च्चिय चिंतामणिणो, 1990 ते च्चिय धण्णा ते पुण्ण6345 ते च्चिय धण्णा निज्जिणिय9886 तेणं चिय तव्वसगा, 239 रोणं चिभुवनगुरु 9882 तेर्ण चिय मुणिवरा, 4601 तेणं पयंपियं अम्ब 8707 तेणं पयंपियं अम्म 5482 तेणं पयंपियं उयहि211 तेणं पयंपियं कुणसु, 5137 तेणं पयंपियं तिजय5994 तेणं पयंपियं देव । , 1779 तेणं पयंपियं धम्म-मित्त ! 256 लेणं पयंचियं नाह 7250 तेणं पपियं नेव, -7243 तेणं पपियं सुवणु 9854 तेनं परिक्खियच्या, किमिमे 9314 तेनं भणिवं एसो, मुणि9315 ते भणिदं कि तेहिं, 4570 तेणं भणियं जै मह, 4721 तेण भणियं नो कि पि. 2687 तेणं भणियं भंते 4277 तेणं भणियं भयवं 9861 तेण भणियं भाया, जेट्ठो 45 तेरसमपावठाण मुबई 6804 1321 743 1697 4647 300 8580 6036 1003 1073 5819 2595 6483 4765 1718 2319 3103 6216 1290 तेनं भणियं मयं 4719 तेणं सविसेसमिणं, 4718 तेण जहासत्तीए, आराहिंतेण 4272 तेण न इहाऽहिगारो, 902 | तेण पढमाऽऽइणा पुण, 3676 तेण परिचिन्तियमिमं, 6947 तेण पहेणं चूर्य, अपेच्छ 5491 तेण भणियं किमत्थं 1079 तेण मए भणियमिमं, 9018 तेण य कओ पणामो, 1256 तेण य डज्झतो असम 2556 तेण य धणेण रयणाई, 4974 तेण य परंपरापसर-माणमाणा 9699 तेण य राया अणवरय 9686 तेण य वाउलियतणू, 4262 तेण य vihurama'sAraM, | तेण लहुं गमिहि च्चिय, 970 1254 तेण विमुक्का कप्पइ, 6522 तेण सुलद्धो जम्मो, 4941 1088 2631 तेणाऽणुसासणं माणसस्स, तेणावि ईसि हसिऊण, तेणावि गयपमोक्खा, 3329 तेणाऽवि जंपियं भो, 9223 तेणाऽवि जंपियं सहरि 2657 तेणाऽवि तस्स गुलियाऽणु 3461 तेणाऽवि मंसजवतिग 2408 तेनेयं पण्णवणं, पटुच्च तेणेव अगलदत्तो, निद्दाचागेण तेणेव परसेणं, बच्चंतो 2393 8083 6695 तेणेव भवेणं पुण, 2099 तेणेव भवेणं सो, 9062 तेणेवाऽऽरंभरया-णाऽणे1118 ते दो वि हु गुरुपुरतो, 1676 ते धण्णा कयपुण्णा, जेहिं 7763 ते धण्णा ताण नमो, 1036 ते धण्णा ताण नमो, 4729 ते धण्णा भुवणयले, 5642 ते धण्णा सप्पुरिसा, ते 5854 ते धण्णा सप्पुरिसा, तेहि 6811 ते पुण दोवि मुणिवरा, 1481 ते य तह संपयट्टा, विविहाहि 5529 ते य तहा पण्णविया, तहेव 7320 तेयस्सिणमोयस्सिण 6829 |तेरसमपावठाणग-मुवइट्ठ 8990 2034 185 360 1499 1060 2389 7170 4461 7298 6130 8319 2307 7922 3488 9273 8762 2713 1789 2658 9842 688 5115 5448 4196 6269 Page #339 -------------------------------------------------------------------------- ________________ तेलोक्कजीवियाणं वरेहि लोकजीवियाणं वरेहि तेलोकतिलयकणं, पसवित्ता लोकविलकप्पस्स " तेलोकपणयपाए, समत्थतेलोकपूणिजे जिणेहि तेलोकपूरणत्थं झति तेलोकमत्थयत्थो, सो तेलोक्कसिरीतिलए मिच्छत कसायाऽऽईहिं, बहुसो सिलित्त अंगो विव्व सुक्खा तेवण्णमहियाई गाहाणं ते वि कहं तुम्हे हैं, ते वि तहाविहनिम्मल वि पहुणा वि तुम, ते वय गम्भीरुहिं ते वि ससंभमपाउब्भवंत ते वि सिरिमालिया, वि हुमण्णे तियसा, ते सग्गह पंच वि चविवि तेसिं अणुवित्तीए, गओ तेसि आराहणनायगाण तेसि एक्कं सुपरिक्खिऊण, तेसि च पारिओसिय-मुचियं तेसिं च समणधम्मं, तेसि चैव समीवे, गया तेसि जं अणुसरणं, तेसि पयपंकच्छंग-संगतेसि पवेसो पडिसेहिओ सिं पाणाणं तिहिं, सिं पुण वोच्छेओ, ते सुकपसालिणो चिय ते सूरा तैं धीरा, पडिवज्जिय तेहि कहिये नराहिव तेहिं पयंपियं नाह!, तेहिं पि पुव्वत तेहिं पुण पाणपुरोहि तेहिं भणियं भयवं तेहि भणियं सामी, तेहि हा सुयनिहाण तेहि य कओ पाओ, तेहि वि अणप्पमाहप्प to adhikacchati to acchari ta - 7899 to अट्ठसयं रण्णा, दीणाराणं 7422 तो अणवरयं नयभंग 1839 8258 7981 7675 तो आमिसलोलेहि, 9780 8257 5402 तो अवलोयंतीए सुनिठण तो आगंतू गय तो आदण्णो सेट्ठी, कया 3187 3291 तो आपण आयकिण तो इब्मसुर्य निविड तो इब्येणं भणियं तो उन्नुयभावेणं, तो उत्तरोत्तपवद्ध माण 10054 तो उद्धरंति गारव - रहिया 4257 तो उव्वत्तणधावण-निसिया3926 to ve kaMpa, dI 4381 to उस्सग्गेण ठिया, 2208 तो ऋजुभावमुवगओ, 2068 तो एगंतनिलीणं, सिरोयरिं 1379 तो एगम्मि अवसरे, 9900 तो एवं चिप एक हणामि तो एसा लोगकया, 9229 1996 तो ओवीलेयव्वो, गुरुणा 7675 तो ओसरि सिम्यं, 1388 तो कंककत्तियं go6910 तो कंकलोहकतिय5183 तो कयाब्भुट्ठाणेण, 3538 तो कयदिणकायव्वो, 9650 तो कयमाहणरूवो, 10040 to kavaDasAviyA sA, 9170 to kahai जहा भद्दय !, 3128 तो कहियं नरवइणी, 3593 to kIyagA''INi 4462 to कुविएणं रण्णा, 9843 तो कुविएणं रण्णा, 5901 तो कुवियकयन्तकडक्ख1644 तो केवलिणा तेसिं, 9181 तो केवलिपज्जायं, पालित्ता 9164 to gaMgadattama'ibhUri 3492 to गाढइहरिसपयरिस 955 तो गिरिगुहाए मझे 1480 तो गुणमणिपडहत्थो, 6459 तो गुरुजणोवैहूं, 1665 तो गुरुणा संलतं, होऊ 5199 तो घायपीडिओ सो 2624 तो चत्तभत्तपाणा, ते 47 तो ते ताहिं सद्धि, अणिदियं 135 2470 6801 तो चावकुंतकरवाल2448 तो चिन्तिउं पवत्तो, 5153 तो चिरकालं सुत्तस्थ 8784 तो जंपिउं पयत्ता, परोप्परं5192 तो जै सहरिसमियते, 8105 तो जणगो से जंपेज, 1277 to jaNaNIjaNagehiM 5524 to जयगुरुणा कहिओ, 6982 तो जयगुरुणा नरतिरिय6714 तो जहतह जीवंत, पेहिस्स तो जाजीवं तिविहं, 5016 तो जायगाढसोगो, 1298 तो जिणपौत्तिविणिउत्त292 तो जिणभवणे गंतुं, 6417 तो जीवियव्वदाय ति 5022 तो जेहिं पुव्वं सो, सुओ 706 6649 तो तं उत्तारिता, उग्घाडर्3a 2386 तो तं चिय कुवलयलोय982 तो तं निरीहभावो7091 तो तं पंडियमरणं, तो तं मोतुं चेरीए, तो तण्णाणनिमितं, 4667 1240 3533 तो तत्थेव पत्ता, संपत्ते 9301 3485 3530 तो तदुवयारमाऽऽभो6562 तो तोसेणं जेण, 282 तो तप्यभावओ सो 1738 तो तम्माहप्पुप्पेहणेण, 1287 तो तम्मि अपुज्जंते, 930 तो तस्स कए कमसो, 1120 तो तस्स चिगिच्छाजाण2843 तो तस्स वयस्सेहि, परिहासेणं 6808 तो ताण चक्खुपेक्खिय, 9113 तो तिक्खुत्तो दाउं 2407 तो तिजयविजय दिक्खिय4302 तो तुमएऽहं भणिओ, 6936 तो ते पहत्थो, 4149 तो तेणं हम्मते, I 6736 तो तेण चितियं लच्छि 690 तो तेण चितियमिमं, 9473 तो तेण चिन्तियमिमं, 2082 तो तेण तीए कहियो, 6685 तो तेण विम्हिएणं, तो तेण सिंहकेसर- मोयग तो वे ताहिं सद्धि, अणिदियं 9998 9672 4847 2946 8067 2114 422 6585 5463 6963 6909 1554 3808 4861 9081 9060 5411 3722 5785 6138 2606 3796 6917 7784 4836 1629 8561 9476 5516 6682 6652 964 361 8758 6874 2637 152 554. 996 6967 6931 3468 Page #340 -------------------------------------------------------------------------- ________________ to teva to te विमुक्ककंठं, तो तेसि सूरीणं, पयमूले तो तेहि चितियं कह तो तेहिं नियं दारि तो तेहि परिणाओ सो तो तेहि वारिबंधन तो तेहि सूरिणो नर तो थेरेहिं तह च्चिय तो दव्वंतरयुतं मुनीन तो दिखरुण गुरुणा, तो दीबुज्जोएणं, लज्जांवतो डुम्मुहेण भणियं तो दूराओ च्चिय करिवराओ तो दो विनियपुराओ, तो धम्मगुरु आपुच्छिऊन, तो धम्मझाओ तो धाविकण धरिया, to naravaDaNA''ravAya to naravaniruvakama- निबंधं तो नायसाहुजणजोग तो नारएण भणियं तो निचछूटम जाए, तो निययगण आपुच्छिऊण, तो निययसामिमग्गास् तो पंचसाहसयविसयतो पहदिणवताऽभिलास तो पट्टीए सूरं कार्ड तो पडियरगा खवगस्स, तो पणमित्ता सेणाऽहिवो तो पत्थावे पाहुनग तो पत्थियाउ तहियं, तो परमं निव्वेयं, समुव्वतो परमहरिसपगरिस तो परमहरिसपसरिय-विय तो पवयणस्स खिसा, तो पावसीलयाए, बाई तो पाविद्वत्तणओ, जाइयं तो पाविय माणुसं तो पुच्छिओ परियणो, तो पुनो सोगगग्गिरसर तो पुण्यमवगा, तो पोक्खरिणीए जणो, तो बहुगुणनासा, तो भग्गतवोसत्ती, 3477 तो भग्गा वलिऊणं, 5370 9108 तो भट्ठबोहिलाभो, अनंत तो भणियं जयगुरुणा, 213 तो भणियमणेण सविम्हएण, 9889 तो भणियमिमपुत्तेन, तो भणिया नियपुरिसा, 207 4813 तो भण्णइ अवियारं, 4308 तो भत्तिनिब्भराए, 9653 3494 थ तो भद्द ! वरेसु वरं, तो भावगाहि भाविय 6704 तो भिण्णकुंभिकंठयं, 5928 तो मगरगरुलसद्दूल-पमुह 6927 तो मच्चुरोगदोगच्च 2593 तो मा कासि पमायं, 9877 तो मुणिऊण savitthara662 to muNivaiNA नायं, 7345 तो मुनिवरणा भणियं, 9104 तो रज्जुबलेणं सो तो रण्णा परिचत्ता, तत्तो 3694 3423 तो रण्णो तं सुयमणि5739 तो रचणीए अनिबेहऊण, 6204 तो रायपमुहपरिसं, 4803 to uyarisimmi namimmi 8576 to रासहम्मि आरोविऊन, तो रोगी मख धुवं 785 5818 तो लोहमय ति वियाणिकण, 3304 तो वंकचूलिणा पण9661 तो वज्जकुंभियाए, 9074 to bacjho ANato, so 1500 to vaDDhaiNA समगं, 6841 तो वम्महलिहियसहत्थ3702 तो वररुइणा सयडाल 6911 तो वाहरिऊण गणं, 7344 तो विज्जाहरमिहणं, 3542 तो विरसमाऽऽरसंतो, 4961 तो विहरै स महप्पा, 6569 तो वृत्तो नरवइणा, 6613 तो वेयणाऽभिभूओ, 1368 तो वेरग्गोवगया, 1108 वो संकिलेसदोसा, 6099 तो संखुद्धा एसा, असिहुत्तं 9294 तो संवेगोवगतो, 7477 तो सत्तसागराऊ, जाओ 7073 to sayama'vi paDivajjiya, 47 1318 to सविलासाए सपम्हलाए, 4696 तो सविसायं जक्खेण, 6923 तो सविसेसं लोगो, 183 तो सव्यंगनिवेसिव रक्खा5526 to savvattha vi dese, 3428 to सामिमारणुप्पण्ण9656 तो साहुसमीवम्मि, 5333 तो सिरिहरं पलोयै, 1081 9637 तो सो चित चकी, तो सो तओ पलाणो, 648 to so dasaNNakUDo, 6742 to so nimmalakevala3487 to so रायनरेहिं परियरिओ 7555 तो हरिसविसायवसुतो होस दढचित्तो, 564 4218 898 8081 9048 6751 2322 4772 थेवत्तणे वि नाणस्स 3401 1479 भणयोभुच्चाहनथंभणपमुहं चिरसिक्खियं 1734 6608 शंभे अमिट्टित्ता, झडत्ति, 3179 थणवीढलुढंतं सुय-मुरुप - 5892 थविरत्तवसपकंपिर-कर 907 237 | थावच्चापुत्तमुणिन्द। थीपसुपंडगरहिए, ठिओ 5906 थी पुरिसो वा पच्छा 6560 1622 थीबालवुड्ढमारण- चोरिक्कधुव्वंतचित्तविधयं अण्णोण्णपायथूलाइऊण पुव्वं, माणी 6797 5671 थेवं पि तं समत्थं, 9299 थेवं पि नेव रागो, थ 4178 थूलाइयस्स कुलयस्स, 2372 थेरत्तणेण मुच्छं, 2618 थेरत्तम्मि य पत्ते, तेण 552 | थेरस्स तवस्सिस्स वि. 7310 थेरा वा तरुणा वा, वुड्ढा 9480 थेरा वि तस्स पुरओ, 9177 थेरो बहुस्सुओ वि 4292 थेवं पि जत्थ जायै, 667 7256 थेवं पि हु न वियारं, वत्तणे वि नाणस्स, 3761 171 4117 5674 1540 6968 5982 6612 3977 5537 9090 3655 8221 8454 159 1406 6628 568 2152 5181 2923 835 1101 9506 9507 2107 2648 4404 8056 9892 8133 302 2055 550 1879 7463 Page #341 -------------------------------------------------------------------------- ________________ वक्खलणे वि वपक्खल विहु, धेवसलिला पव्वय-नईड वाऽहमेवि वेण वि अखलियसुद्धरण, वो विहु ऐयारो, धोवत्थोवेण बहु धोवो व नो विसेसो, दंडगिरण्णो उपरोहिरण, दंडाविया य मुंडाविया दंतग्गउट्ठयं मतलट्ठ तालहलक्ख दंता वि जस्स सहसा, दतिदियं तिगुत्तं, तो समत्थु वोढुं दंसह व गेहसारं एवं दंसणक नेयं चेहयदंसणनाणचरितं तवं दंसणनाणचरित्ता''-यारा दंसणभट्ठो भट्टो, न दंसण 1 वय 2 सामाइय दंसणसोही 1 थिरकरण, दंसाई अगणिते, पोसहदंसियम' सेसमीसत्य - पमुहदंसिस्सामि मुहमहं, सेय बहुमाणं, दक्खिणवामभुआदंसणे दडुं च नट्ठजीयं, तं मोग्गरच फुरफुरंत पूषाऽइसयं परमदट्टु मुणिस्स चेट्टं, दट्टु समुवट्ठियमरणसुत्थिना भावमुवद्वियहत्थत्यसत्यतू नरनाही, मंगललोयखयं वजहणं अणि पिहु आलमणो, विचितर दट्ठूण तं च उब्बद्ध-पिंडियं 5532 तं च दवपुव्व-वेरओ तं सुसाहूं, एव तत्थ सद्दे 919 3526 7815 5100 7901 9288 9546 8438 दढमजुरागपराजिय 649 8409 3279 4194 4907 7335 2902 9625 4981 7560 2677 हूण मयकलेवर- दुग्गंध दट्ठूण य दुक्खत्ते, ण य विलसते नायरए दट्ठूण य से रूवं, विम्हइयदठूण वहयरमिमं विदुक्खनं अच्वंत । विनियदिडीए दठून सावयजणं, सविसेसं सो विचिन्त दलजुत्तिहेउदाणा, पारद्धदलदेहबद्धकवओ, नरवबहु 2140 2886 7306 दमप्यणो परस्स च दढमूढमहाणम्मि वि दत्तमिष्टं तपस्ततं, तीर्थसेवा दत्तेण जंपियं ताय दत्तेण व तेण तओ, दद्दुरवडेंसयम्मि, पवर दप्पिदुनिदुर सुरुदिट्ठी दरिसावं से दाउ, ऐज । दलै व जलै व चलै व, दव्वं खेत्तं कालं, पडुच्च दव्यं खेतं कालं भावं दव्वं खेतं कालं, भाव दव्यं खेतं कालं भावं दव्वं खेत्तं कालं, भावं दव्वं खेतं कालं भावं 973 5634 दव्वं खेतं कालं भाव 3119 दव्यं खेतं कालं भावं 5154 दव्वंखेतं कालं भावं 6876 दव्वं खेत्तं कालं, भावं 2827 दव्वं तु होइ अत्थो, 6197 दव्वक्खेत्ताऽऽईण aNu5604 davyapayAsama'kiccA, जह 3934 दव्वप्पयासणाऽणंतरं 5597 दव्वाऽऽइया य चौरो, 394 व्हाइस उवडती 6772 दव्वाइसु पटिबंध, मोतुं 3227 दव्वाण य निच्चवओ, 7165 दव्वे खेते काले, भावम्मि 7318 दव्वे खेत्ते काले, भावे 4. 6126 दव्वे खेते काले, भावे 5000 2887 दव्वेणं भावेण य, दसमं पावझनग मेवं - 6835 दसमासं तम्मितद्रु2212 दसमीए तदुद्देसेण, जं 6596 दसविहठियकप्पम्मि, 1070 दसविहपायच्छित्तं, 225 | दसविहवेयावच्चे, नवसु 3872 दसहिं दिवसेहिं वहिया, 8819 दाठं तत्थाऽऽवासिय 2075 3532 4198 1151 4422 7401 7840 दाठं पारेन्ति न सुगुरु दाउं वसहिमिहभवे, दाऊण गेहसारं, पुत्तपोत्ता दाणे अहिणवसेट्ठी, दिट्टंतो 1856 7531 4867 4273 dAyavvama'NasaNaM तं च, दारपरिग्गहविमुझे, दारिहं भीरुतं, पियपुर दारिहवियते नैव 4791 5191 दावाऽणलमज्झगतो, 5212 दावाविऊण दायव्व 9302 दासं व मणं अवर्स, 7653 दाहभयवेविराऽमर6745 दाहिणकरनिविड9591 दितगपच्छिगाणं हवेण्ण 4263 दितोय रज्जमिहि 608 | दिखादेवच्चणदाण2247 दिज्जइ धणकोडी जीवियं 4071 दिहुं च पुव्वजम्मे, जागविहि 4253 दिट्टं च भुज्जलिहियं, दिट्टंतस्सोवणओ, जो 4659 7484 दिट्ठ पि न सब्भावं, 8305 दिट्टं भवणं पि पणट्ठ 8478 diTThasuyasatthaparama'ttha 8887 दिट्ठा उ जे परेणं, दोसा 9652 दिट्ठा चोरेहिं तओ, 5961 दिट्ठा नियगा भगिणी, 5414 दिट्ठा मिच्छादिट्ठी, अमाइणो 5419 दिट्ठा य कुमारेणं, दिट्ठो य कयंतेण व 5289 5356 6110 3318 2764 4637 5085 607 1269 2825 2233 2294 6349 8544 5406 6689 5024 दिट्ठा य तत्थ पायाल - कण्णगा 3944 दाय तेहि मुणिणो, दिट्ठा य सुहपसुत्ता, सेज्जाए दिट्ठीजुद्धाऽऽईहिं, निज्जि दिट्ठीमोहं च कुणंतरण, दिट्ठो य कयंतेण व, 5767 1645 4044 2559 2035 9928 3245 4036 7254 5589 5601 224 6372 9677 8014 3473 2495 4921 1655 2006 722 867 7336 6199 1017 4516 8370 3666 Page #342 -------------------------------------------------------------------------- ________________ 9125 देवासी 416 521 दिवो य तहिं पिउणो, दिट्ठो य तहिं पिउणो, दिवो य नमुइणा सो, दिट्ठो य मक्कडीए, लग्गा दिट्ठो य सो महप्पा, दिट्ठो सुओऽणुभूओ, दिवो सेणावइणा, अपुत्तएणं दिण्णं पुरओ तं चेव, दिण्णं बहुं पि दाणं, दिण्णा भणितो य इमं, दिण्णाऽऽसणो निसण्णो, दिण्णासीसेण य मुणिवरेण, दिण्णो jalaM'jalI भवदिण्णो य तीए बीयो, दिण्णो रण्णाऽऽएसो, तत्तो dittaM'taraMgariuvaggadiyagahiyA''icauhA, दिवसं निसं पिवासं, .. दिवसे वा स मुहत्तो, दिव्वे सद्दे सुणई, समुद्दपुरदिस खामण अणुसट्ठी, दिसि अवरदक्खिणा 1 दिसिचक्कपवट्टतुरंगगणं, दिसिचक्कागयनेगम-कीरन्तदीक्षितो ब्रह्मचारी dINattama'NAdeyattaNaM दीणत्तमेसि अत्थी, लद्धत्थं दीणाणमणाहाणं, दीणाऽणाहप्पमुहं च, दीणाऽणाहाण परं, दीसइ य जेण सविसेसदीसइ सुणिज्जए वा, जो dIhadarisaNama'khuI, दीहरजडाकडप्पो-त्थइयदीहाऽऽउया अरोगा, दुक्कडगरिहानाम, बारसमं दुक्करकरणं च इम, दुक्खं वज्जघडीए, कि दुक्खक्खयकम्मवखयदुक्खसहत्तमिह गुणा, दुग्गंधमणुयतणुपरिदुग्गे भवकतारे, दुच्चरियं अण्णेसि, पगायओ दुज्जणसंसग्गीए, पायं दुज्जणसंसग्गीए, संकिज्जइ 8073 दुट्ठपमायपिसाए, निहणेइ 9186 दुट्ठमणवयणकायाऽऽउहेहि, 6101 दुण्णिग्गहेण इत्थी-गहेण, 6363 दुतिचौरिदियविगला, 3221 duttarama'vi भवजलहि, 6859 दुप्पणिहाणतिगं पि 6980 दुम्महणकसायपयंड-सत्तुणा 8543 दुयसीलत्तं तं पुण, 2374 dura'NucaramuttimaTTha 5669 dura'hIyakunayalavamaya893 दुरियगिरिकुलिसदंडं, 9864 दुलहं चरित्तरयणं, खंडिउ4428 दुलहा विमुक्कसंगा, 7313 दुलहो य मणुस्सभवो, 10027 दुल्लहलंभं पि हु वत्थु5060 duviheNa'NulomeNaM, 5811 दुव्वहगव्वुग्गीवेण, 2222 दुव्वारमिमं मच्चुं, 3148 दुस्सहपरिसहपाइक्क4171 दुस्सहपरीसहोहामियस्स, 9813 दुस्सिक्खियकैरैए, समय दुहनिवहहेउदुग्गइ दुई विसज्जिया लज्जि7094 दूयवयणेण तत्तो, भणा8974 दूरदिसाऽऽगयौत्तम1893 दूरदिसागयसामंत-मंडली dUrapahama'ikte सत्थे, 9364 दूरयरनयरपत्थिय-सत्थं 2063 दूराउ च्चिय छत्ताइ-छत्त73, . दे! पेच्छ पेच्छ मिच्छत्त7684 वंगदूसविरइय4186 देवगहरिक्खचक्खु9911 deva'jjaya ! जाव अहं, 5616 देव! तुह पायपंकय8498 देव! तुहाऽणुण्णाओ, 5008 देवत्तणम्मि विहियं, 234 देवत्तणे च्चिय कयं, 9139 देव ! दुवारे उज्जाण4049 देव ! न जै वि हु तुब्भे, 9587 देव ! निसामेसु मए, 8840 देव ! पसीयसु संपइ, 4977 देव ! पसीयह वियरह, 4527 देव पसीयह वियरह, आएसं 4528 देव ! मह अस्थि धूया, देसम्मि जत्थ विहगा 819 देव! mahagghama'sulahaM, 7152 5609 देव! maha'cchariyamima, 7583 1621 देव! मह जै सहाई, 3529 7894 देवय-सउण-उवस्सुइ, 3065 2249 देव! समग्गगुणेहिं, 9047 7482 देव! समग्गा नयरी, 7309 7280 देवाऽऽएसेण अहं, हयगय- 6737 3851 देवाणंदाए माहणीए, 6663 5256 देवाणं पि हु आकंपगं 620 8901 देवाण दाणवाण य, 8537 देवाणमहो सत्ती! तहा 374 7220 देवाऽणुपिए ! पीमाइणो 4473 2206 देवादायाऽऽइकरावणाऽऽइ- 2905 2204 देवा य भत्तिवसनिस्स 10009 2397 देवा वि दीणभावं, 7488 5039 देविन्दविन्दवन्दिय ! दढराग3406 देवियमाणुसभोए, 9137 1810 देवीए उल्लावो, नूणं 1078 9615 देवीए विहियकोवो, 1064 9487 देवीए समं राया, सहस्स- 539 6787 देवी-कैयवि दिणाणि 9319 देवी- किं दुक्करेण इमिणा, 523 6288 देवी-तै पव्वज्जोवगए, 525 6738 देवी-थेरत्तसमुचियमिमं, 5846 देवीदारेण तहो-वसग्गजोगे 9518 115 देवी-दुस्सहपरीसहे कहं, 520 देवी-पंचप्पयारपवरे, 524 4632 देवी-पेच्छह तहावि नियपुत्त- 522 410 देवी से पुष्पवई, तीए 5325 6523 देवेंदचक्कवट्टी, इंदिय 9784 9989 देवेंदरायगहवै-सागरि 7960 3211 देवे अदेवबुद्धी, jama'deve 8666 देवे अदेवबुद्धी, जा 9380 9029 देवेण जंपियं भाय 8712 9277 देवेहि भेसिओ वि 3895 8464 देवो गओ सथाम, 8120 8466 desaM'tarA''gayANaM, 1549 397 देसंतरेसु वि इमो, 157 6344 देसं भोच्चा कोई, 5426 6760 देसकहा वि चउद्धा, छंदकहा 7380 5136. देसकुलगिहत्थेसुं. 5059 7312 देसकुलजाइरूवाऽऽइ 8879 132 देसनगराऽऽगराणं, 5778 9031 देसम्मि जत्थ विहगा 5247 78 519 490 3764 दवा 8353 48 Page #343 -------------------------------------------------------------------------- ________________ 342 2200 desavirayANama'visyadesavirayANama'virayadesA'vagAsiyammi वि, देसे पुण नयरं सेसदेसे सव्वेऽणसणं, savvAdehaM'to भमिरमहंतदेहपडिबंधओ पुण, देहम्मि वि अममत्तं, देहस्स सुक्कसोणिय-ma'suI देहे असत्तिमत्तं, भयादेहो subhagattama'hINadoggainibaMdhaNeNaM, दोग्गइमग्गो सग्गाऽपदोण्णि य दिवड्ढभोगे, दोण्हं तिण्ह चउण्ह व, दो तिण्णि य वसहीओ, दोलायमाणमाणस-करणाओ दो वि परोप्परपणयदोसकरोवरिसंठिय-जियमुत्तादोसदवाऽनलजोगा, दर्ल्ड दोसा जेण निरुब्भंति, दोसाण नासणं गुणदोसाण सेवणे वा-रणं दोसा वि गुणा विणयाउ, दोसेण चेव कलिओ दोसेण पैभवं पि हु, दोसेण परगुणाऽसहणदोसो अणत्थभवणं, दोसो अनिव्वुइकरो, 7480 3604 धणवन्तलोयमन्दिर-पवेस3041 dhaNavama'dhaNo वि पुरिसो, 2280 धणवित्थारो सव्वो, 4020 धणसत्थवाहगेहे, चिलाइ8610 धणसयणाऽऽईएहिं, 9122 धण्णाणं खु कसाया, 1221 धण्णाणं खु कसाया, 8027 धण्णाणं खु कसाया, 7141 धण्णाणं खु कसाया, 8566 धण्णाणं खु कसाया, 7251 धण्णाणं खु कसाया, 8021 धण्णाणं खु कसाया, 9819 धण्णाण निवेसिज्जइ, धण्णा 3100 धण्णाण मणोभवणे, 5262 धण्णाणमेयलाभो, 7469 धण्णाण वि ते धण्णा, 3464 धण्णा ते भगवंतो, सुटु धण्णा भयवंतो ते, सणं6119 धण्णा य साहुणो ते, 2849 धण्णा सत्तहियाई, सुणंति धण्णो एस महप्पा, जो 2875 धण्णो कयपुण्णो सो, 1609 धण्णो कयपुण्णो हं, 6114 धण्णो णंदो सेट्ठी, जेणेसा 9132 धण्णो तुमं गुणायर 9397 धण्णो तुमं महायस 6112 धण्णो तुम महायस 6113 धण्णो तेसिं जम्मो, कुलं धण्णो य सो महप्पा, धण्णो सि तुमं सुविहिय धण्णो सो च्चिय भयवं, धण्णो हं जेण मए, धमणीओ नव सव्वंग धम्म kAuma'sattA, 5871 धम्म चउप्पयारं, सुकं 6902 धम्मकहं चिय न कहेइ, 549 धम्मगुणनागराणं, 6949 धम्मगुणसंजुयाणं, 3184 धम्मगुणहाणिजणगा, 6696 धम्मगुरुसहस्साई, लहै dhammagurUNamava'NNA, 6716 dhamma'ggiTThiyavAvI-कूव6719 धम्मजसनामधेयस्स, 2590 धम्मज्झाणठियं पिव, धी धी बुद्धीए वि हु 1011 धम्मज्झाणसरोरुह-संडाण- 5582 7550 धम्मज्झाणेण मणं, 2979 6991 धम्मण्णू धम्मपरायणो 8920 1140 dhamma'tthakAmabheyA, 8742 3420 धम्मत्थकाममोक्खा, 7028 dhamma'tthakAmamokkhA, 8872 4085 धम्मपवाए दाणं, पियणं 2268 7029 धम्ममईए नाऽहं, दाहं 2696 7030 dhammama'NahaM सदेवासुराए, 9446 7031 धम्मविरोहं कैया वि, 7032 धम्मस्स परमविग्यो, 8019 7033 धम्मस्स सुयस्स जसस्स, 7267 4329 धम्माऽणुट्ठाणस्स वि, 2965 7650 धम्माऽणुभावओ चेव, 2292 8218 धम्माऽभिप्पाएण य, . 2693 7034 धम्माऽभिप्पायपई-वओ 7191 4917 धम्माऽभिमुहा चिन्ता, 2219 4119 धम्मायाररयाणं, आयरियाणं 665 . 4400 धम्माऽहम्मे अरई-रईओ, 6284 8947 धम्मे अणाऽऽयरो पुण, 6929 धम्मे च्चिय धणबुद्धि, 1572 6925 धम्मे जेण पमायै, 7037 9856 धम्मो अत्थो कामो, 7493 9290 धम्मो च्चिय दोग्गइमज्ज 2455 6541 धम्मोवएसरूवं, रइठाणं 6116 6653 धरौ वयं चरौ तवं, सरौ 8970 7242 धरणियलचुंबिणा मत्थ 9046 2259 धरणियलचुंबिणा मत्थ 9848 9962 धरणियलछत्तसुरसेल 556 4723 . धरिसिज्जन्ता वि दढं, 3287 39121 धवलेसु नियकुलं पर 1398 7727 धारेज्ज सहत्थे च्चिय, 2563 8033 धारेज्जसु मह धूयं, 6404 7195 धावंतो उच्चाओ, मग्गण्णू 2851 9631 धीधणियबद्धकच्छो, 3909 5430 घिद्धी! पाविट्ठो हं, जेणा- 6177 1783 धी! अम्ह जीविएणं, 9176 3053 धी! जीविएण खत्तिणि 7365 8746 धीधणियबद्धकच्छा, 9524 8917 धी! धी! अहो अकज्जं, 7475 3858 धी धी धम्मो वि हु तुज्झ, 2655 8338 धी! धी! पडिबंधो सव्व- 1054 9997 धी! धी! पावेण मए, 9945 5933 धी धी बुद्धीए वि हु, धणधण्णखेत्तवत्थूसु, रुप्प धणधण्णसमिद्धाए, पच्चक्खं धणधण्णाइयदव्वे, खेत्ते धणमित्तेणं वणिएण, धणमिहुणे जामित्ते, धणरक्खिएण तत्तो, कुबेरधणरक्खिएण भणियं, धणरक्खिएण वुत्तं, पज्जत्तधणरक्खिओ वि बाढं, धणवज्जियस्स य मम, 308 50 Page #344 -------------------------------------------------------------------------- ________________ धी ! धी ! भवदुव्विलसिय धी भी भवदुव्विलसियधी ! धी! मए अणज्जेण, धी! धी! मज्झ अणज्जस्स, धी! धी! ममं विवेओ, धी धी सत्थत्थपरि-स्समो धीबलकरमाऽऽयहियं, dhIbalaviyalANama'kAladhI भाववियलकिरिया धीमंते गुणवते, सिरिमंते धीर्म विक सुरूयो, चाई धी ! मज्झ जीविएणं, धी मज्झ जीविये पोरिसं धीरपुरिसपण्णत्तं, सप्पुरिसधीरा ते च्चिय जेसिं, धीरा विमुकसंगा, धुणिऊण कण्णजुयलं, धुमाभा जाला से, नीलत्तं धुवमिहि मह पुत्तो, dhUyakavoya'cchisamaM, धूयाए जंपियं अम्म!, धूयाए पसुताए, सणियं धूलिपंगुरियतणू, जउमयधूवसमुग्गयवरगन्ध-कुसुम न नंदमणियारसेट्ठी, सोऊण नंदस्स वसुसुयस्स उ नंदेण जंपियं सुयणु, नंदो पुरोगास्स्वेग न इओ वि परं परमं, न उण अणुभवसि पसमं, न उण वियाण मूढो, न कयं दीद्धरणं, काइ कुलप्पसूओ, न कयाइ जेण चिरजीविणो न कया य मए महिमा, न कुणति दक्खिणुत्तर न कुणै अओवराहे, नक्खतं पिहु दुई, न गणेइ य सुयणतं, 8583 5348 3328 5540 नगनगराऽऽगरगामाऽऽनगनगराऽऽगरवरपुरन गयणगंगं पेच्छइ, नगरम्मि दसण्णापुरे, 1473 नगरस्स जह दुवारं, मुहस्स 4683 नगरौठ बहुं चठरंगवलं, 3625 नगरे य पाडगो पाव1474 nacca'tesuM तरुणी-वनेसु 8296 नच्चा मच्चुदुहत्ते, नाणाजोणनच्चा च पद्धिति 1945 6972 नच्चा संवट्टिज्जंत- माउयं 194 न जो न मूयलो वा 9605 न जहा तह वट्टेन्जसु एकेको 3921 न जहा मणस्स खेओ, 9523] नचलवलियगिहिभास3084 नट्टाइबहुकलाओ, सिक्ख 475 नडपेच्छणए वि धुवं, 5742 नडभूरिदाणपुष्यं, उव्यूढा 3293 न डहै अग्गी न जलं पि, 2383 नणु अंतरद्दिहीए, बज्झं 2410 नणु जो निसगओ 7371 2096 नणु पुव्वपरूवियगुण नणु संखेवाराहण - माराहै नणु होही तं किं पि न तहा जग्गा गुरुपाय न तहा दोसं पावै, न तहा सुस्सिण्णतं, जला नत्थि अणूओ अप्पं, न दुक्करं अम्बयलुंबि 9257 न नियै नियनयणाणं, 3637 न परीसहेहिं संताविओ 3664 न पिएहिं विप्पओगो, 9289 न मणागं पि हु जाओ, 4330 नमिऊण भणइ भगवं नमिऊण भत्तिसारं, नमिणा जंपियं एए, नमिणा भणियं परिचत 1953 7008 9588 2217 नमिणा भणियं सच्छाय 4219 नमिणा भासियं जण्णे, 9589 नमिणा भासि भद्द 6945 नमिरनरिदामरमौड- लग्ग4999 नमिरपरमपेमुब्भन्तदेविंद3801 नमिरसुरविसरसिरमणि6379 न मुति इमं पावा, 51 8490 न मुणसि लोगठि 1712 न मुणिंद ! काउमेवं, 3242 न य अण्णेसिं गम्मे, 8687 न य अम्हारिसमुणिजण7556 न य एत्तो उवयारो, 164 न य एत्तो एगं पि हु, 2281 न एसोचिय धम्मो 9166 न य कायव्वो सोगो, 5595 न य कालओ वि सरया6227 न य खमगस्स समीवे, 3561 न य चिंतणीयमेयं, जह न य चिंतणीयमेयं, jIvaM'gatte न य जीवं गत्तादेव, 5714 2544 न य सुयणु ! जोव्वणं 1241 4829 10032 9916 9961 3804 346 9797 3385 5401 7049 7086 7127 3200 7064 7947 350 9808 3611 6365 613 नयणाऽऽमएण मरिही, 4946 nayaNA'ruNattama'vi किर, 3698 न य तं लहै न भुंजइ, 2012 न य तदभावे च सुहं, 5213 न य तस्स सुचिरसंचिय7937 न य तेहि अणंतेहिं वि, न य नाऊण वि सिद्धं, 8551 2684 न य निस्सारस्स, सरीरवस्स 2681 न य पुण केणाऽवि 1193 न य पुर्ण पवईए च्चिय 2221 न च पेसुण्णा परं, पार्व 4599 न च भद्द धम्मवियलं, 9603 नवभूरिभंगगंभीर 476 न य भेसज्जं न य ओसहं 7902 नयरजणदिज्जमाण-प्प 3924 नयरम्मि वसंतपुरे, अच्चन्तं नयरम्मि वसंतपुरे, वसंत नयरम्मि वसन्तपुरे, जिय नयरम्मि सदुवारे, गो नयरीजणो वि हरिकरि नयरीरोहं काउं, असोगचंदो 3261 9632 5620 6581 6932 2344 न य लक्खिज्जइ एत्तो, 1756 न य वंजणसामग्गी वि, 1744 न य वच्छ ! अकल्लाणं, 1740 नयविक्रमसालितं, लज्जा1765 नयविनयसच्चसूरत1754 न य संघट्टो बीन, 2210 न य संभवै न एवं, जं 1129 न य सक्का अकिलेसेण, 7678 न य सुट्टु कलाकुसलो 227 न य सुयणु ! जोव्वणं 347 6089 2038 6338 3816 1093 2231 9975 9002 5782 4421 4129 2095 1281 2939 4740 6589 1515 1713 5273 6762 2040 2728 3687 Page #345 -------------------------------------------------------------------------- ________________ नरए नेइए वि य, दरिसइ नरए नेरइए वि य, दरिसइ नरएसु वेयणाओ, सीउण्हनरगाऽऽइभवनिमित्तानरतिरिभवपाउग्गाऽऽउं, नरतिरियतियसविहिए, नरतिरियाऽमरगोयरनरनाह ! जुण्णगोणि नरनाह! न जुत्तं तुज्झ, नरनियरपडणदुग्गम-मग्गानरयतिदिवेऽरिमित्ते, नरयपुरेक्कदुवारं, निम्मलनरयम्मि वरं ऐदीहरं नरवैगणबलदेवयनरवैसम्माणेणं, इस्सरिएणं नरवैसेवापमुहे, ववसाए नरविबुहेसरसोक्खं, नलकूबरो व्व रूवेण, naliNidala'ggavilaggaM'bunavakoDIparisuddhaM, मियमनवजोव्वणाऽभिरामो, नवजोव्वणो वि कामोवमो नवणीयकए सलिलं, विरोलसे "नवधम्मस्स पाएणं, नवनवतकालसमुच्छलंतनवनिहिचोद्दसरयण-प्पभावनव हारूण सयाई, सिरासयई नवबंभचेरगुत्तो, नवमं पावट्ठाणग-मेवं नवमीए पेसेहि वि, सावज्जं नवमे किंपि न याणइ, नवमे वा दसमे वा, नवरं अंतिममरण-त्तिगस्स नवरं अणत्थसत्थं, उप्पायंतो नवरं अतिगूढाए, तक्करनवरं अत्ता जंपइ, आ नवरं अद्धपहे च्चिय, अच्चन्तं नवरं इत्थिसहावा, विवेयनवरं इमं न होही, नवरं एवंविहगुण-जुआ नवरं एव ठिए वि हु, नवरं कालगयस्स हु, नवरं किं पि हु वित्तं, नवरं गुरुणा मुणिणो, नवरं गुरुणा वुत्तो, 5328 नवरं गुरुसीसाणं, दोण्हं 9572 नवरं चारेहिन्तो, तस्स 3449 नवरं जव्वेलं चिय, तीसे 3454 नवरं जह न तणुपीडा, 8676 नवरं तरलतुरंगम-खुरप्प8473 नवरं तीसे taya'vaNaya-णेण 530 नवरं थीपच्चइओ, भावी 4820 नवरं नाणाऽभावो, 7590 नवरं नो जाइमयं, मुयै 1809 नवरं नो jAva'jjavi, 9070 नवरं पइखणचंदण-रससि7546 नवरं पढमो ऐनिबिड2711 नवरं पिउणा भणिओ, 1991 नवरं पुव्वाऽणुसयं, 7350 नवरं बारसमस्सा, वरिसस्स 3358 नवरं मम भत्तिपरायणस्स, 3914 नवरं लच्छी तुच्छत्त-मुवगया 6633 नवरं विसालसाला8291 नवरं संकियचित्तो, 9042 नवरं समयविऊहिं, सा 5317 नवरं समीवसंठिय-सहीण 1902 नवरं सयणसिणेहे, अव्वु4541 नवरं सल्लं दुविहं, नायव्वं 9437 नवरं साऽऽयरपैदिण7666 नवरं सिस्साणमिमाण, 8038 नवरं सुचिरायासेणु5295 नवरमञ्ठायंते चालणीए, 6065 नवरमिममेव वयणं, 2762 नवरि तहाविहला - 7976 नववासरवाही पुण, महा8034 न वि कारणं तणमओ, 9736 न वि किंचि अणुण्णायं, न वि तं करेंति रिउणो, 9103 न वि तं करेइ अग्गी, 2381 न वि तं कुणै अमित्तो, 2105 न वि तं सत्थं व विसं 5635 न विभावेइ अणज्जो, 8677 न स पुणरुत्तं पावै, 1228 न ह सुज्झइ ससल्लो, जह नहि अकणगं पि संतं, 9811 नहि बलियम्मि सपक्खे, 2560 न हु कल्लाणपरंपर-परंमुहाणं5447 "न हु ते दव्वसंलेहं, 6847 नहु मरणम्मि उवग्गे, नामेणं नयसीलो, अहेसि 4208 न हु micchattaM'dhattaNa 6502 6744 न हु होंति तत्थ दोसा, 2285 4099 नाऊणं मिच्छत्तं, पच्चक्खइ 2685 9128 नाऊण एवमेयं, इमीए 9728 5149 नाऊण विसं पुरिसो, 4915 6410 नाओ य तओ तीए, मयणा- 3514 3490 नाऽकृत्वा प्राणिनां 7102 7462 नाणं खु सिक्खियव्वं, 7825 6593 नाणं गिण्हइ नाणं 7824 2228 नाणं चक्खू नाणं, पईवओ 7797 1721 नाणं चिंतारयणं, नाणं 1350 8688 nANaM'taresu caraNa'taresu, 3878 4114 नाणं दाणं च तवो, 2112 7872 नाणं नयणसमाणं, 1456 4013 नाणं पुण थेवं पि 7467 6237 नाणं विणा न गोरव 1364 2582 नाणं सुणेइ नाणं गुणेइ, 820 9986 नाणइंसणतवविरिय-गोयरा- 3031 7329 नाणपईवो पज्जलै, जस्स 7849 1579 नाणम्मि दंसणम्मि 4351 280 नाणवयवुड्ढसेवा, 1511 2767 नाणसहियं चरितं, नूणं 7832 6475 नाणस्स दंसणस्स य, 9341 6044 नाणाइगुणगणाऽऽगर 1224 4226 नाणाऽऽइगुणप्पभवो, 10029 2649 नाणामणिघडणुब्भड 2297 6427 नाणाऽऽलोएण पलोइयं 8644 7157 नाणाविणेयवग्गाऽणु 4331 2882 नाणाविहवंजणभक्ख 9930 3144 नाणाविहसारीरिय-बाहाजोगे 9405 5311 नाणुज्जोएण विणा, 7850 2848 नाणुवओगो तम्हा, 7848 7026 नाणे आउत्ताणं, नाणीणं 7819 6498 नाणेण उ संपण्णो, दोस 4904 7473 नाणेण वज्जणिज्जं, 7831 4700 नाणेण सव्वभावा, जीवा- 1338 8049 नाणेण सव्वभावा, नज्जति 7823 7691 नाणे तत्थ अकाले, विणएण 8365 5015 नाणोवयोगपुव्वं, 9432 नाणोवयोगरहितो, 7842 2288 नाऽतो भूयस्तमो धर्मः, 4786 579 नाऽदंसणिस्स नाणं, 7835 4750 नामग्गहणेण वि उवसमंति, 4834 7827 नामेणं नयसीलो, अहेसि 4282 843 2701 नाणावयागराहता पर Page #346 -------------------------------------------------------------------------- ________________ 1200 604 नामेण इमेणं चिय, नामेण इमेणं चिय, नायं च एत्थ सो च्चिय, नायं च तेहिं नूणं, नायं पि हु अण्णायं, nAya'jjiyavitteNaM, मग्गनाया असोगचंदेण, नारयतिरिएसु दुहं, किंचि नारयतिरियविवज्ज, . नारीए उ दिव्वाए, dhira'tthu नारीओ अकयपओयणाओ, नारीपुरुषयोर्हन्ता, कन्यानावाओ पक्खित्तो, नावाहिं कीलै नई-सलिलम्मि नावाऽहिवेण चिररूढ-गाढनासग्गनिवेसियचक्खुलक्खु, नासा मुहेण muhama'vi, नासा वि जस्स सहसा, नासाविरहे वरिसं, केसानासेज्ज अगीयत्थो, चौरंग नाहं अपत्तपावणगुणेण, नाहं पुरिसो न य मज्झ, नाह ! निसामेहि महानाहिसुयरज्जकज्जुज्जमंतनाहो त्ति ताणकारि nibaM'bajaMbujaMbIraniamaivihava'NurUveNa, निउणनिमीलियनयणं, निउणमुवदंसिएसुं, निक्कवडपेमधरणी, नामेणं निक्कवडपेमपरवसमणो निकिंचणया खन्ती, परपीडानिकिंचणा य समणा, निक्खमणनाणनिव्वाणनिक्खमणपमुहतित्थेसु, निक्खमणपवेसाईसु, निक्लेव निव्वत्ती, निग्गहींदियवग्गो, निग्गहिऊण अणक्खे, निच्चं akayama'kAriyaniccaM गुरुजणवयणानिच्चं चिय साहम्मियनिच्चं जूयपसंगी, निच्चं निच्चं दिवा य रत्तिं च, निच्चं देहगय च्चिय, 844 निच्वं परिगलै सुई, 1445 निच्चं परिगलति बलं, 4300 निच्चं पासत्थाऽऽईहिं, 8435 निच्चं पि अप्पमाओ, 2062 निच्चं पि वावडं चिय, 1263 निच्चं भव उज्जुत्तो, 9713 निच्चं वुड्ढसहावे, तरुणे 3714 निच्चकरणीयजोगा, - 7374 niccama'puvvA'puvva 6423 निच्चविडप्पगसिज्जंत7055 निच्चसमुच्छलणपरं, 9530 निच्चाऽवट्ठियरूवा वि, कि 9078 निच्चाऽऽसेवियगुरुकुल2420 निच्छइयतविणासा, धसत्ति 2328 निच्छउमधम्मनिरओ त्ति, 4573 निच्छयतिदंडविरया, निच्छिड्डुगनिक्कंपो, लहुओ 3307 निच्छियभाविवियोगा, 4640 निच्छियमरणाऽवत्थो, 8312 निच्छूढो अत्ताए, गेहाउ 202 निजधम्मसूरिवागरिय944 निजभुयजुयलबलज्जिय6624 निज्जाणं ऐयाणं, पडुच्च 1748 निज्जामओ bhava'NNava5234 निजामगो मुणिवरो, 6141 निज्जामणापरा ते वि, 7292 निज्जावगसाहुगुणा, 5444 निज्जावगाऽऽयरियाण, 5102 निज्जियचिंतामणिकप्प4420 nijjuttIsutta'tthe, पीढधरो 268 निट्टाणकहा एसा, सयं 6640 निट्ठियनाणाऽऽवरणे, 2141 निठुरचरणावटुंभओ 2049 निण्णट्ठजीवियव्वे, सव्वे 2146 निदं जिगीससि तुम, 7915 निद्दड्डो सो ताहे, उप्पण्णो 356 निद्दद्धाऽणंगो विहु, 4375 निद्दयदढप्पहारित्तणेण, 8885 निद्दा उज्जमविग्यो, 1206 निद्दाचागाऽचागे, एवं 1528 निद्दातमस्स सरिसो, सव्वा880 निद्दा नाणाऽभावो, 7953 निद्दावसगा य परे, पुरिसा 1830 निद्दावसेण पुरिसो असमंजस नियमेण गेण्हियव्वा 3363 निद्दाविरमम्मि तहा, 1529 3362 निद्धं महुरं हिययंगमं 4681 4532 निद्धमहुरेहिं हिययंगमेह, 4665 4340 निबिडदुहविडविकिण्णे, 1976 निबिडपडिबंधबंधुर 2933 7639 निब्भच्छणं च परिकुविय- 3212 8123 निब्भच्छिऊण गोवं, 8674 निमिओट्ठपुडं मंथर 1786 5130 nimmamanira'haMkAro, 5286 963 निम्मलओहिण्णाणा-'निमेस- 7680 8889 निम्मलजसोवलंभे, अत्थित्तं 9898 निम्मलतेल्लाऊरिय-कुंडय- 1416 4192 निम्मलमऊहमुत्ताकलाव 4144 3670 निम्मलसम्मत्तगुणड्ढ6403 निम्मलसीलधराणं, इहलोए 8949 3726 निम्मलसीलाऽऽणंदिय 3923 5277 निम्महिय मोहजोहं, 4655 2938 निम्महियमोहजोहो, 795 3626 निम्मायम्मि य तम्मि, 5732 9100 निम्मूलुम्मूलियभव 7634 9872 नियए पयम्मि न ठवेज्ज, 4212 2496 नियकत्तारं कोवो, 5912 7391 नियगं कुडुंबभारं, 2524 4325 नियगिहिणि पि हु नीसेस3104 नियजोव्वणेण रूवेण, 3966 9460 niyadavvama'uvvajiNiMda- 3342 9475 नियदुच्चरिएण वि तुह, 138 4849 नियदुहिया नियहत्थेण, 6519 7564 नियदेसट्ठियजिणभवणाण, 2196 4895 नियधणवित्थरनिज्जिय 5184 7379 नियनगरीए य गओ, 6957 8248 नियनयणजुयलियं वा, 4356 1031 नियनियकमपत्ताई, ताई 5576 968 नियनियकरणेहि वि जस्स, 3237 1852 नियनियमयाऽणुरूवेण, 5331 6129 नियपयपइट्ठियं पेच्छि-ऊण 4316 8979 नियपुरिसे पेसित्ता, 9187 6861 नियबुद्धीए परिभा-विऊण 4958 7295 नियबोहवाहगेणं, 1957 7349 नियभालयलनिलीणं, काऊणं 9415 7354 नियभुयपरक्कमक्कन्त-राय- 7399 7296 नियमइअवराहेणं, असंगय 8900 7330 नियमैविहवविभाविय 4604 7294 नियमेण गेण्हियव्वा, 3044 186 Page #347 -------------------------------------------------------------------------- ________________ निययकिरियाऽणुरूवेणं, निययकिरियाऽणुरूवेणं, निययगिहेसु निमंतै, निययगुणेहि महग्धं, निययसुयरज्जवंछाए, तस्स निययसुयरज्जविग्धं, विभावनिययाऽवसरम्मि समागतो नियवंसपसूयाणं, चिरपुरिसाणंनियसामत्थेण जओ, नियसु एत्थ पणमन्तमत्थया, निरंतरं तदत्थदिण्णचित्तौ निरवज्ज अज्ज मए. निरवज्जमेगवेलिय-मरसं निरवज्जाऽऽहाराणं, साहूणं निरवज्जिदियसामत्थनिर्वाणं देवलोकं वा, निलओ कलीए अलियाण, निवैविहूणं खेतं, निवडिज्जौ जलहिजले, निव्वत्तितो जिणमंदिरेसु, निव्वाणमग्गभूयाणि, निव्वाणमेत्तकिरिया, निव्वाणविजयलच्छि, निव्वाणसाहगगुणाण, निव्वाणस्स य सारो, निव्वावएण गणिणा, निव्वावकहा भण्णइ, एत्तियनिव्वासिओ य भवणाहि, निव्वाहियमैगहणं, निव्वाहिया हु तुमए, निविवरवेरिवारोव-रुद्धनिव्विसओ आणत्तो, निसि दिवसे य निरब्भे, निसिरंति तमाकंठं, निसिरित्ता अप्पाणं, निसुणंति जिणवराऽऽगमनिस्संकिय निक्कंखिय, निस्संगयाए लिंग, निस्संगो चेव सया, निस्संसयपडिवत्ती, निच्चं निस्सट्ठकयाऽणिटुं, अट्ठारसनिस्सल्लस्सेव गुणा, भवंति निस्साए तुम्ह काउं, निस्सामण्णपरिकम-रहियाणं निस्सारे संसारे, सारो 5964 निस्साहारं च तहा, पडणं 6461 निस्सेसकम्मदुमवण4476 निहिणो सुण्णीहूया, 9079 नीओ य कहवि गेहे, 2317 नीयंगमाहिं सुपओहराहिं, 9061 नीरंधगरुयतरुवर-पडिरुद्धा2963 नीरसचिरकालियहड्ड146 नीरस्स कोइलाभा, सविसस्स 737 नीरोगा य असोगा, नीलच्छविमच्छीणं, 3025 नीलपहोलिकरालं, करवालं 8292 नीलाए लेसाए, पसाह9932 नीवीसंजमणच्छल2966 नीसरै देहवेहे, विगंधि 7099 नीसेसं कम्मवणं, निद्दहिऊणं 8018 नीसेसकलाकुसलो, 4348 नीसेसकलाकोसल-कलिओ 6444 नीसेसकिलेसहरं, हरिणं1094 नीसेसकिलेसाऽऽयास3876 नीसेसधम्मकज्जुज्जयाण, 3998 नीसेसपावपव्वय-निद्दलणु6921 नीसेसरज्जकज्जाण, चिंतगो 2777 नीसेससंघसहिओ, हिओवउत्तो719 नीसेससत्तसंताण-ताण4678 नीसेससत्थपरमत्थ-जाणगो 7377 नीसेससाहगणरयणा'8069 नीसेसाऽऽसवसंवर-रूवा 504 नीहरिओ गेहाओ वच्चंतो 9499 नीहारगोरपसरंत-कित्ति8314 नूणं न तह बहुधणं, 845 नूणं न भद्द ! कुलसंभवो 3161 नूणं न सुंदरमिहा'244 नूणं नूमिय deva'jjaeNa, 5549 नूणं पविट्ठो न य नीहरंत4284 नूणं सा मे भज्जा, 1592 nUNama'sajhaM किंचिवि, 5279 नूणमिमो जणणि पि हु, 8171 नेरइयत्ते जं नारयाण, 599 नेरइयाऽऽईणं किर, . 9317 नेवत्थं इह भण्णइ, इत्थी9130 नेव य मुच्छाऽऽइवसा, 4845 नेहं सह चंडालेहिं, पिबै 190 नेहवसा देवेणं, साहरिया 1867 नो कि पि कहै अह पंचविहाऽऽयारधरं, भविया3215 नो कित्ती नो अत्थो, 5694 9442 नो कोहमाणमाया 5691 2583 नो खामणिज्जवग्गम्मि, 5499 6717 नो गारवपडिबंधो, 4972 4414 नो ता अंगाऽणंगप्पविट्ठ 6783 847 नो ताव सिद्धिगमणं, 1362 7455 नो पडिवण्णमिमं पव्व 5740 477 नो पायपुंछणं डंडगं 2232 5838 नो मह तेसु पओसो, 2699 3150 नो मे संपइ कप्पइ, 2698 7876 9678 9941 3296 10006 5185 104 पंकयपुंजो व्व सिही, 7648 8303 पंको व्व जलं किट्टो 5753 5442 "पंचण्ह णमोक्कारो, जीवं 7791 2877 पंचण्ह णमोकारो, धण्णाण 7792 6881 पंचण्ह नमोक्कारो, एवं 7793 7853 पंचण्ह नमोक्कारो, सव्व 7794 4209 पंचण्ह वसे हौं, होइ 8980 8588 पंचण्ह सुयाणुवरिं, नामेणं 1142 1984 पंचत्तं संपत्तो, पियसम 6034 8862 paMca'sthikAyamaiyaM, लोगम- 9643 1444 पंचदिणप्पवहो पुण, 3142 6051 पंचनमोक्कारमिमं, 7752 10016 पंचनमोक्कारसमा, अंते .. 9455 1013 पंचनमोक्कारेण वि, 3091 9495 पंचपरमेट्ठिमंतं, अणुसुम- 3707 7341 पंचपरमेट्ठिमंतं, परिवत्तंतो 1124 8671 पंचमपावट्ठाणग-पसत्त 5887 1637 पंचममेवं भणियं, 7541 2001 पंचमहव्वयनिरया, 3727 5202 पंचमहव्वयरक्खा, तहाऽवरं 5573 2084 पंचमहव्वयरयणाई, ता 8219 8388 पंचमियाए कलहो, 9815 8769 पंचमीअट्ठमीछट्ठी-नवमी- 3800 7387 पंचमीदसमीपुण्णिम 3270 2569 पंचरायमणिरैयगौरं, 735 3198 पंचरूवविसए य भुजिमो, 1306 3592 पंचविहं ववहारं, जो 4657 2653 पंचविहाऽऽयारधरं, भविया- 4199 54 Page #348 -------------------------------------------------------------------------- ________________ पंचसमीप्पहाणे, पंचविहापंचसमीप्पहाणे, पंचविहापंचसमिए तिगुत्ते, पंचसमिओ तिगुत्तो, पंचसयमुणित्तो, पंचसयाई मुनीर्ण, पंडरपडदेहत्तेण, सा पंडाभण बुद्धी, त पंडियपडियमरणं, पंडियपंडियमरणं, पंडिययं पंडियमरणं च इमं, पंडियमरणेण मया, पंडियमरणेण मया, पंथगवन्जेहिं ततो, परिचत्तो पंसयै अवगुंड, जीवं paikhaNama'virAmaM चिय, पइखणविणाससीलत्तणेण, पैदिणतव्विसयपवद्ध पैदिणदंसणसारत्तणेण, पैदिणपवड्ढमाणुत्तपैदिणपुण्णोवाइय-चिलाय पदिणसोगोवहया, पैमासं आणेइ य, तत्तो परिक्के यठियं तं पइसमयकसाहयतरलपइसमयभावणाभाव - णेण पैसमयाऽऽउयदलविह paThaNama'Navajjama'NuvamapaThaNa वणो सो पठममयरंदसंदोह सुंदरराम पठमाणणाहि सुपओहराहिं, पउमावईए पुरीए, विविहपठमे पठमे पवराई, पठसहजोहवारण- तुरंगवदपकरेमि जेण सुविसिद्धपक्खतो मासंतो, छम्मासंतो पक्खाऽनिलपैदिणचूपिणपक्खियचौमासाऽऽइसु, पक्खिय- चाउम्मासियपण सिग्यं पक्खिविय अक्खए गंधपक्स्युभियभित्तिभागं पगुणसरी सन्तो पग्गहियखग्गपरंत पच्चवखं चिय सेसाणि, प 8284 | पच्चक्खदिस्समाणं पि, 5367 पच्चक्खाणं जं तं, भत्तपरिण्ण 8891 पच्चक्खाणम्मि कए, 749 1492 पच्चक्खायतहाविहपच्चक्खावेइ तओ, सूरी पच्चक्खिऊण नीसेस 6009 3618 पच्चयकएण मुक्को, 3603 पच्चाऽऽगयसंवेगे 3600 पचागयसंवेगो, तिविहं 3729 पच्चागयसुहभावो, सो 3627 3712 2173 5578 पच्छण्णपएसगया, पलोयमाणा 5241 पच्छा पच्छण्ण च्चिय, ता 2574 पच्छा पुताऽणुमओ, 2921 पच्छा भणिओ एवं पि, 2580 पच्छायावपरद्धी, पियधम्मो पच्छा सोत्तियपुत्तो 3776 पच्छाहुतो अब्भिट्टिकण, 3686 पच्छिलदाणजलखालण, 5630 पच्छितदारमेवं कमपतं 1174 5661 पच्छित्ताई चरैतस्स पच्चासण्णपुरागर-मडंब पच्चूहाणं पडिलेहने पच्छरणं चिय jama'saMta 179 | पच्छिमरयणीसमए सीसेहि 8928 पते मरिकणं, उपवण्णो 2447 पन्जतमेतबिंदिय 9639 पञ्जत्तमेत्तसण्णिस्स, 4938 पञ्जत्तमेत्तिएण वि 172 87 5101 3972 2444 पडिओ चंचुपुडाओ, 2102 पडिओ य मेहलाए, एत्तो पडिपुण्णमिमं धम्मज्जणं पज्जन्ते य सुदुस्सह-सासा पञ्जलिपदीवपत्तं महंत पडतमत्तकुंजर, हम्मन्तपढणीया भरते, भदा भद्दत्ते, 53 5237 paDipuNNamevama'NagAra4881 पडिबंधपरिच्याएण, दव्य 4934 पडिबंधो बुद्धिहरो, 6259 पबिंधी विहु कीख, 3094 पडिबद्धरिद्धिकुसुमं, 4825 पडिबन्धी लहुय 1295 पडिबुद्धा अण्णे वि य, पडिबुद्धा ते सव्वे, जाया 7156 पडिबुद्धो नरनाहो, 98 पथ 6574 पडिबुद्धो पौरजणो, 3551 पडिबोहिऊण एवं, ताराचंद -" 5472 पडिभग्गं पडिवक्खं, 9436 पडिमाए ठिओ सीसे, 5468 पडियं चक्खुपहम्मि, तस्स 2688 पहिये मोहावरे, कह 1376 पहियं समुद्धरेज्जा, लिपा5023 पडियरणं रोगाईसु पडियरणाऽभावम्मिय, पडिलाभिति तेहि सनिमित्तो 8449 2150 पडिवयछद्विकारसि - तिहीओ 779 2371 7608 9527 6707 1796 2800 879 | पडिलेहणाऽऽइदसभेय4843 | पडिलेहणा - पमज्जण6327 पडिलेहणापमज्जण 1494 पडिलेहणापमन्त्रण-भिक्खि6295 paDhiloma'Nulomamahova2528 पडिवक्खखग्गनिनिय । 6096 पडिवक्खसिरविदारण 3361 पडिवज्जंतो कप्पं, अप्पाण 6469 पडिवन्जसु पव्वज्जं जेण 5729 | पडिवज्जामि य वज्जं व, पडिवज्जाविय सम्म 2083 5089 5087 | paDivajjiUNama'NasaNa पडिवजियव्ययं पुण, 1489 पडिवणं इयरेणं, गया 6182 पडिवण्णं चोरेहिं रयणीए 9760 | पडिवण्णं तीए गया य, 9758 पडिवण्णं तेण ततो, 1709 पडिवणं तेहि तओ, 4133 पडिवणं नरवइणा, ताहे 5585 पडिवण्णं पाणेर्ण, विज्जादाणं5976 पडिवणं समणेहिं तओ । 2272 पडिवणं सव्वमिमं । पडिवण्णभरुव्वहणेण, पडिवण्णमिमं च मए, 8106 8090 349 | पडिवण्णमिमं तेण वि. पडिवण्णमिमं भरहेण, 9840 2780 पडिवण्णमिमं रण्णा, | पडिवण्णमिमं रण्णा, 7522 7510 पडिवण्णमिमं सावयसुरण, पडिवण्णम्मि मुणिणा, 9493 2181 2450 9148 2158 पडिवण्णाणसणविही, खामिय पडिवण्णे जुन्झे चेडगेण, पडिवत्तिवओ वि कुओ पडिवयछद्विकारसि तिहीओ - 2873 9152 6239 4338 606 5062 1580 9944 7597 4515 3911 9215 9325 2558 9194 9427 8079 1148 2409 4125 9183 1389 1678 892 6458 369 364 6405 5981 1083 5139 7758 6150 663 1267 9468 3269 Page #349 -------------------------------------------------------------------------- ________________ पडिवयणमलभमाणो, paDivayanama'labhamANo, पडिवालसु बारस वच्छराई, पडिवालिय खणमेकं पडिसिद्धो जणणीए बहुप्पपडिसिद्ध सूरीहिं तुमं paDiyama'NAe ताहे, पडियमिमं सुएणं, मिमीत्तो, पडिलेवणाऽइयारा जै paDupavaNaM'doliyakayali पढ सय पाढेउ य, परे पढमं आणाविचर्य, विपाक पढमं जाण निरुद्धं, निरुद्ध par3हना तओ दया, पढमं नियगेहे च्चिय, पढमं पडिवण्णम्मि, सामण्णे पढमं पिरोगिणा इव, पढमं पि सुक्क सोणिय पढमं वहचाओ बीय पढमं वासच उक्कं, गमेइ पढमं सम्मं नाणं, पच्छा पढमदिणदिक्खियस्स वि. पढमदिसावाधाए पढमद्दारनवमए, दुभेय पदमपसूर्यपि च प्ययापदममवायनिमित्तं पढमम्मि पमायंगे, पढमाए अण्णपार्ण, सुलह पढमाए अस च्चिय पढमाए उज्झिया ते, पढभिल्लुवसंघपणा, संलिहियपदमेचित वेगे, द पढमे च्चिय दिक्खदिणे, पढमेण व दोच्चेण पढमेऽणुसद्विदारे, चरिमं पढमो पुरिसित्थिसुगाऽऽइपढमो य वासुदेवाण, पढमो सिरिसूरिजिणेसरो पढमोहं विण्हूणं, पढियं नाणं चरियं च, पढियव्वो गुणियव्वो, पढिय सुणियं पि एकसि, पढियाई पुव्वाई, देसूणाई पणइजणजणियतोसं, 8669 पणइयणसंकुलग्मि, 6299 पणरमणीणं वच्छे, 4295 पणिहाणपहाणस्स u, 6298 पणुवीसाए तिमासं, 6845 पण्णत्तिपमोक्खपहाणविज्ज, 3665 पण्णरसदिणपवाही, महाभयं 5897 पण्णरसमिमं भणियं, 6799 पत्तं पि पुण्णपब्भार पत्तं पि विचित्ताऽइसय पत्तसुरतेनं पुण, 5222 1526 प 1582 9638 3554 1359 1535 1737 पत्ताइं पावेंति, पाविस्संति पत्ताणि दूरनयरे, तस्सा पत्ताणि य तारुण्णं, पत्ता पाविस्सीति पाविन्ति पत्ता य कमेणंते-उरम्मि पत्ता रक्खसपासे, सिट्टो 806 पत्तेयं अविणणं, पालेजह 6669 पत्तेयं पत्तेयं, एगंतरियासु 7890 पत्ते य पंचमदिणे, 4008 पत्ते य बारसाऽहे, परमपत्तेयबुद्धपमुहेहिं, 565 5539 पत्तेयबुद्धलिंगी एगागी 9816 पत्ते व वरिसयाले तत्ततुआए 3378 पत्ते य वसंतमहे, पाण5765 पत्ते वि तम्मि हीण 6477 पत्ते वि हु मणुयते, 7066 पत्तो उत्तमपयवि, कित्ति 9814 पत्तो कुमारभावं, पत्तो तत्थट्ठियभगिणि 468 8226 पत्तो मया सुवेज्जो, 3511 पत्तो व गोठलं सो, 7974 पत्तो य तावसाऽऽसम8665 पत्तो य दूरतरदेस - संठिए 4646 पत्तो वि तं तदेगु9308 पत्थरकया वि देवा, 7502 पत्थरखरहियया दुक्कुहावि, 6654 पत्थावे चाणको समागओ "" 10037 पत्थज्जतो वि ततो, 6659 पत्थुयपण्णरसहं, पडिदाराणं 5998 पत्थुयपण्णरसण्हं, पडिदाराणं 7709 पत्थुयपण्णरसहं, पडिदाराणं 1334 पत्थुयपण्णरसहं, पडिदाराणं पत्थुयपण्णरसहं, पडिदाराणं पत्थुयमेत्तो भण्णइ, 6838 7581 56 4322 | पप्फुल्लाणि वि सुविसाल2382 पबलतवतेयपहओ, साहुसमीवे 1593 पब्भट्ठलट्ठसोहं, न वा 3136 पभवै न सच्चवयणेण, 2352 पमिलाणत्तं विसदूसियस्स, 3146 पमुक्कहक्कभीसणा, चावो6376 पम्मुक्कपाणभोयण6508 पम्मुक्कपाणभोयण 1469 पम्मुक्कहक्क पोक्कार-घोरपाइ9375 पम्हु वा कत्थवि, वडिपडतं 7181 पडतुण्डाहिं पिवीलियाहिं, 4427 पयैखणभंगुरेसु वि, 5210 पयैनिराऽऽदेयाणं, विण्णाण 7699 पयैविणीओ पयईए, 136 पयैसुपसण्णचित्तं, पयईए 1663 पयैसुविसालसील, पयै 8225 पयैसुविसिट्ठचेट्टं, पयैगुण पयईए गंभीरं, अणोरपारं पयईए चलसहावं, दुद्दतिंदिय पयईए चेव गरुओ, पयईए 765 7160 6631 1949 1733 1248 6185 5110 8841 8222 पयईए च्चिय निच्चं, पर्याईए च्चिय परमं संसारु पयईए च्चिय पुत्तय !, पयईए च्चिय विसय पयईए च्चिय सद्दाइ पयईए यि सरलो, पयईए च्चिय सरलो, तहत्ति 8643 पयईए च्चिय सो पुण 9548 पयईए सिणिद्धेहिं पयईए 4996 पयईए सुरहिगंधु-दुराणि 5656 पवडमहासत्तत्तं, जिणबहुमाणो 5248 पर्याडिन्ज जह रोगो, 6601 पर्याडियपभूयपव्यो, पास 5875 पयडियपयत्यगोयर-o 1685 पयडीए भिंगराओ, सुगो पयपणैपभावे पि 1612 6347 पयपीढम्मि उववेसिऊण, 3571 पयलंतकोमलभुया-परोप्पर 3442 3596 3745 3843 3982 परगुणगहणं छन्दाणु2735 परगुणमच्छरभावो, परगुणमच्छरभावो 1870 9095 2950 5709 478 परतवणारे वित्तं चित्तं परओ धम्माऽभावा, परओ वा तं नाउं पारग परगणसंकमणम्मि 3765 295 8613 2195 5776 1166 7511 4490 1527 4182 4183 4181 2998 1929 510 3326 9470 2532 9979 315 9956 6255 5512 8127 5412 1219 4884 508 8306 472 2337 6752 1723 2627 9777 4761 4630 502 500 Page #350 -------------------------------------------------------------------------- ________________ परचक्ककप्पणाऽणप्प परचक्ककप्पणाऽणप्प परचक्राऽऽगमस्वर्ण, परदव्यहरणबुद्धि पि परदव्वहरणबुद्धी, सिरिभूई परदे तो इहागतो परनिन्दापरिहारो, सपसंसा द परपक्खसपक्खखयं, परपरिभवकरणाओ परपरिवारणं सं घर्हति परपरिवार्य गिण्हर्3a, अनुमय परपरिवायं मच्छर-अत्तुक्कपरपरिवायपरम्मि वि, परपरिवायपसत्तो, उवरि परपरिवायपसत्तो, सत्तो परपरिवायमई u, दूसइ परपुरिसपलोयणवाउलाण, परभवसुहावहा पुन परभवि पुण दोसे, परमं च सव्वकामिय परमं सोगमुवगओ, परमगरुयाऽणुभावे, परमगुरुपरमपूया - संपाडण परमत्थगवेसितं भवद्वि परमत्थगहियसारो, बंधं परमत्थम्मि सुद्धि परमपरितोससारं तहिय परमप्पमायनिभरविलसंत परमविसाओवगओ, परमाऽसयसमिद्धे, अनंतपरमाणू वि कहंचि परमाहम्मिय असुर, परमाहम्मियभावं, गएण परमाहम्मियभावं, गएण परमिड्ढीपत्ताणं, मणुजाणंपरमूसवठाणडुविय परमेको यि दोसो, परमेट्ठिपंचगाओ, जायै परमेट्ठिपणगमेयं, परमेत्तियं भणामो परलो पुण असुई - जुगंछणुपरलोगनिप्पिवासा, इह पर लोगम्मि वि चोरो, परलोगम्मि वि दोसा, परलोयपहे पाहेय मेस प " 7664 परलोयभीरुचितो सम्म 5584 परलोयम्मि अवाया, एएसि 5771 परविम्हयजणणं पि हु 7958 परसंतम दत्तं कवि, 857 परसंतियं हरिता अत्यं परसमयबहलतमतिमिर 501 3518 परिकम्मर अप्पार्ण, 8349 परिकम्मविही 1 परगण6387 parikammiya'ppaNo वि 6390 परिकुवियफारफुंकार 6388 6399 6398 6395 6394 परिगल पावसलिल, ठियस्स परिगल बलम सेर्स, परिचत्तकुसंगस्स वि, परिचत्तपमायपओ, परिषत्तरायको तं 119 7742 परिचत्तविसयसोक्खो, 5826 2269 8736 परिचय पडिबंधमिर्म, 8531 7834 परिचत्तविसयसंगे, फासुय 8252 परिचयसु लहुं रज्जं, 2525 परिचिन्तिही महप्पा, परिजविया वि न सिज्झइ, परिजाणइ गीयत्थो, परिचत्तहेयपक्खो, सव्वोपरिचत्ताऽऽभरणो वि 1459 परिठवमाणस्स य कम्मपरिणयणातरमवि 2360 6779 परिणयणोचियठवगरण। 6186 परिणामविसुद्धीए कम्म 89 8255 परिणामविसुद्धीए, लेसासुद्धी 8008 परिणामहेठकणं, | परिणाविऊण पडिरूव 233 8462 परिणीयाओ तत्येव, 9367 | परिणीया सा कण्णा, 9783 परितुटुमणेण समं, 3004 परिदुब्बलसावगसंग । paripakkaM'bayaphaladohalo परिपालिय इह चरण, 9451 9452 | परिपिक्कसाउफलभरपरिभ्रममाणेण य तेण, 4391 8738 परिभ्रममाणो पत्तो, 1190 परिभाव नूणमिमो, 7955 परिभाविण एवं मुणि 7942 परिभाविऊण समईए 9454 | परिभावेंतो पुणरुत्त 57 पविसंता सल्लं पिव, पयईए 9503 1987 5109 951 2971 10011 4091 8790 786 3992 3369 9268 1035 7928 7891 6543 4440 1484 5706 9276 265 8272 9555 5979 2187 | परिभावेसु य पयईए, 4909 परिभूयं अप्पाणं, मण्णंतो 3853 परियट्टिऊण जीवा, सुचिरं 8472 परियणपुरिसा य गया, 5758 परिवज्जिओ न सामत्थ9260 परिवज्जियप्यमाया, 710 5557 परिवर्3इओवहाणो, वियडपरिवडियं से खिष्पं ताहे 4868 परिवालै य जहुत्तं, जत्थ 8954 परिवालिकण विमलं, परिवालिओ सुदीहो, 9801 परिवालेइ जहुत्तं, बारस2586 परिवुतं देवीए न तुमं 58 9430 परिहर असच्चवयणं, खमग 9075 परिहर छन्जीववहं, सम्म 7906 परिहर परिहरणीयं, धम्म6634 परिहरह तहा तासिं, दिहिं 9870 परिहरियपमाया, निज्जिया 2348 परिहरियस परपीडं, बुद्धीए 3820 परिहियविसुद्धवत्यो, 5974 परुसं पि पर्यपन्ता, जगन्ति 2127 पलयपबलाऽनिलाण वि 744 | पलयाऽनलतुलाए, डझन्तो 4650 पलोइडं raNaM'gaNaM, 6935 पाकठिओ संकेइएहि, 291 पल्लवणा बुतं हवंति 6701 पवज्जं पडिवण्णो, गुणसागर5476 पवणजइणा जवेणं, सुमरिय9687 पणपर्कपिरधयवड5082 पवणस्स गई फासं, 3901 |पवणुल्लसंततरुपल्लवेहि, 5843 पवनेनं पूरेडं, न 5200 1667 पवयणपसंसणाए, रमेइ 2788 पवयणमायाऽहिगर्म, पवयननिण्डवयाणं, जह 1630 पवरं विजाखेतं, नाणाविह। 8262 पवरकुलवडिओ वच्छ 2859 पवरगैमुर्वेती पंकचूलि 6568 पवरपरक्कमनिव्वत-जि 3828 पवरपुरसरिसछण्णवै-गाम3797 पवरमणिरयणरुदरं नाणा। 2805 पवियंभमानकमला 7071 पवियंभियपाणिवहा- भिलासपविसंता सलं पिव, पयईए 1163 5125 956 305 3782 9987 3162 2327 5885 4944 816 1329 1988 753 1130 2949 7662 2092 1067 231 1829 Page #351 -------------------------------------------------------------------------- ________________ पविसंतेण पुरीए, तेण पवितेण पुरीए, तेण पविस पुरीए मझे, पविस दरीए उत्तम फुलपविसन्तपठरकुवियय पव्वइउं उग्गतवं च सुचिर पव्वैयस्स गिहिस्स व, पव्वज्जं काठमणो, पव्वणं घेणं, कह पव्वज्जज्जाणवत्तं, पव्वज्जाथिरचित्तो, जाओ पव्वज्जापरिभो, अब्बो पव्वयगेणं उज्झाय-सूणुणा पव्वयगो वि जणेणं, पव्वाविओ य णवरं, पव्वाविओ य मुणिणा, पसमरसनिब्भरत्तं, सज्झाय पसमवणभंगकलहं, समाऽऽइगुणगणाऽलं पसरतकित्तिकमलिणि परंतपरिमलाणि वि, परंतपरिमलुप्पील- मिलियपसरंतबहलपरिमल-मिलंतपसरंतेसुं कलकंठ-कंठपसुपंडगइत्थीहि संस पस्से उगे, हौं पहरंत अपहरंता, जे वि पहरिसवसनीसतं सुजला पहसंतपदंतसुमागह पहुणा jama'diNANaM. pahuma'ha पहुसंदिट्टं, पाईनोदीनमुझे, पाउण गठिमेक्कं, पाठणइ नमोकारस्स, पाउरणत्थरणाणं, झामप्पहपाउसकालनईड व्व, जाओ पाउससमओ नाणाऽऽइ पाएणं पच्चक्खं, उद्दिस्स पाएणं सव्वरसाण, लवणपाएण नेव सुहिणो, पाएण पइखणं पिहू पाएसु निवडिऊण य, संलत्तं पाहि महिं गाढं गावो पालिपुत्तम्मि पुरे पाडलिपुत्ते नगरे, बहुसमर 6926 1311 309 8966 8699 1604 7234 5988 2999 6314 8985 5034 प पाटलिपुते नगरे, रणो पाडलिपुत्ते नवरे, मोरिय पाडिठमाऽऽरुद्ध कयवरं pANa'ccae वि पीडं, परस्स पाणनाह ! निसुणेसु पाणवहनामगमिमं पाणाऽइवायसंजणिय 762 पाणाऽसणाइ sutta'tthapANi पि पल्लवेणं, नियंब5723 पाणिपइट्ठियखग्गं, ठवियं 5750 पाणिवहमुसावायं, अदत्त1134 पाणिवहविरैरूवो6591 पाणिवहाऽलियादत्त 8530 पाणिवहाऽलियमद्दत्त6166 पाणिवहो अस्सच्वं अदत्त3375 पाणेण जंपियं हौ, 8259 पाणेर्हितो वि पियं 1871 8579 6563 6700 8194 3248 8443 पायडिया सडालेण, राइणो 540 पायोवगओ धीरो, 163 पारडं तेहि तहेव, तयण 5057 पारद्ध जिणिदिण धम्मकहा, pAraddhama'NNadiyahe नडेण 3079 3525 5888 पाणाऽऽईणि वि तहियं पाणा उस्सासाऽऽई, संति पामाकंडुपणसुख पामुक्का आरामे, गंतूर्ण पामूलम्मि सम्म, रम्म पायं पमायदोसा, जम्हा पायडियं ससुरकुले, पायडियविगियरूवं, पारद्वाणं संजम-गुणाण 9082 पारद्धा धम्मकहा, , तेणाऽवि 7746 पारद्धा य अणेगे, तप्पिडणा 479 पारद्धिमुवगएणं, लोद्धेणं 4432 पारद्धो य कलगिरं, 5867 पारसकूले vesaM'gaNANa, 6243 पारिव्वज्जं जम्मं च, 8541 पालित- परूविन्ते, निच्चं 365 पालियमूलपइण्णो, तम्हा 1204 पालेइ जहाविहिणा, नवरं 7346 पालेइ तं च पणमन्त पाले निरइयारं तं पावग्गहेहिं पुण सं पावद्वाणगम डुम-मेवं 58 6791 6341 6127 पावद्वागमेवं, बारसमं पावद्वाणपसत्तो, अपत्तजिण पावपओयणनिरयाण नो 8048 7759 8883 पावपसत्तिपराइं, जम्मण1301 पावस्स आसवो सो, पाणवहा5679 पावस्स व पडिवक्खो, दक्खो 5612 पावाउ विणिवित्ती, तहा 5264 पावाओ वि पवित्ती, पायाऽणुबंधिपायं, 5581 4271 पावाऽऽरंभपसत्ताईं, पावाऽऽरंभा सीसस्स, पाविति वि ते चेव य, पाविज्जइतिहुयणसंपया 345 5677 पावियछिड्डेण तओ, तेणं 2737 पावियसमीहियत्थो, सद्वाणं 5579 पावेंति तदुवओगेण, 547 पावेंति य ते गरिहं, 1674 पावेंति सुदेवत्तं, तत्तो 5606 पावेण मए तुज्झं, 7454 पासंडं पडिवण्णो, वेरिभया 1660 पासंडिणो असेसे, पुच्छइ 9426 पाडिदिट्टिविस-विसयगो 7466 पार्सडिवयणपवणुच्छत 6414 पास पिव गिहवास, 5828 6816 9542 1005 पिनाका मुद्दा 6242 363 3792 9385 8754 2287 7817 पासं व घराऽऽवासं, पासद्धिएहि अहवा, पासडिओ च्चिय जमो, पासद्वियतरुणीयण 9236 पासत्थसयसहस्साओ, हंदि 1642 पासपरिवत्तिपरियण615 पासाई जा पलोयै, राया 3933 पासायसिहरपरिसंठिएहि, पासायसिहरमाऽऽरुहिय, 293 9153 पासित्ता फासिता, जिमित्ता 9016 पासो व्व बंधिठं जे, 5845 पिंडं उवहिं सेज्जं, उग्गम6655 पिंडविसुद्धाऽऽईणं, ऐयारा । पिंडविसुद्धिपमुहप्पहाण। पिंडविसुद्धिप्पमुह-प्पहाण6181 piMDesaNa'tthaviNNANa - विरहओ 92 पिमाहमित्तगुरुरि 2647 पिहमित्तददत्ताऽभिहाण3176 पिठणा वि य पडिवणं, 6022 पिउनामं का मुद्दा, 7 804 4468 8493 8481 8882 5010 9857 6819 1150 4889 4897 5772 2643 5929 5330 7554 7423 2463 9984 9457 7206 5106 4537 5155 5127 537 4111 5421 4450 4352 8383 1226 6572 1330 8129 6039 8612 6302 Page #352 -------------------------------------------------------------------------- ________________ 9869 4204 पिट्ठोदए वि लग्गे, कूरा प पिट्ठोदए वि लग्गे, कूरा 3178 पुणरवि तिदंडिदढविज्जपियजणजोगो वि वियोग 323 पुणरवि पुढेण तहेव, पिय ! परिहर संतावं, 6049 पुणरवि भणिओ रण्णा, पियमित्तसुओ त्ति वियाणि- 6041 पुणरवि भणिओ हे पियविप्पओगसंताव 8751 पुणरवि वाहरिऊणं, पियविरहे अप्पियसंगमे 9579 पुणरुत्तं जंपिया वि पिवमाणो वि पैदिणं, 1827 पुणरुत्तं पुच्छिओ वि पिहियाऽऽसवा तवड्ढा, 3330 पुणरुत्तजम्ममरणे, पिहु वित्थरो त्ति भण्णइ, 9648 पुणरुत्तपयत्तुक्कित्तिया पीइपडिबन्धेण य मड्डुगो, 2169 पुणरुत्तभवपरंपर-करडिपीडाकरं पि लोए, खलाउ 7273 पुणरुत्तमुच्चरंतो, पीढीदीवसिहाकट्ठ-पत्ति- 3098 पुणरुत्तुच्चरियाणुव्वओ पीयं च तं विसेसं, अयाण- 9564 पुण्णकलियाण गेहेसु, पीयं थणयच्छीरं, सागर- 5437 पुण्णाऽणुबंधिपुण्णाऽणुपीलाविया य जंतेहिं, 8440 पुण्णाऽणुबंधिपुण्णो, पुंडरीगिणीपुरीए, 7231 पुण्णेहिं सुण्णो वि हु, पुंनागनागसीवण्णि-सत्त- 5235 पुत्तत्तेणुववण्णो, देवी पुक्खलसंवट्टेण य, मेहेण पुत्तपडिबोहदारं, चउत्थपुच्छइ वत्तं सत्था'-हिवो 9017 पुत्तपयपरिणई पेच्छिपुच्छामि तं च आराहणाए, पुत्तय ! तुमंपि तरुणो, पुच्छा य एक्कपोसह-साला- 2897 पुत्तेहि वि विजणं पुच्छियमणेण कि 3829 पुत्तो य अगलदत्तो, पुच्छिय विहारवत्तं, ठाऊण 6844 पुत्तो य तस्स एगो, पुच्छेइ गोयमो नाह 8788 पुत्तो य तस्स सुलसो, पुज्जइ ता पडिवालेसु, 3695 पुत्तो य थूलभद्दो, पुट्ठा तेणं किं रुयसि, 5646 पुत्तो वि piyarama'ccaMtapuTThA पुत्तेणं सा, अम्मो 7302 पुष्फौरे नरवैपुष्फकेउणो पुट्ठा सुकोसलेण य, 675 पुष्फवई तेणं चिय, पुट्ठो तव्वासिजणो, 2404 पुष्पाइपवरपूयंग-वग्गहत्थेण पुट्ठो नियवुत्तंतं, कहिओ 2442 पुरओ व पिट्ठओ वा, पुट्ठो य अमच्चेणं, 7856 पुरनगरखेडकब्बड-मडंबपुट्ठो य जएकपहू, पसण्णचंदो . 5936 पुरनगरनिगमसंकुलपुट्ठो य तेण कत्तो, . 8077 पुरवेसाओ नीहिंति, पुट्ठो य निहाणाऽऽई, 2765 पुरिसत्ताऽऽइनियाणं, पुट्ठो य ससोगाए, जणणीए 5670 पुरिसत्ते इत्थित्ते, जं पुढवाइएसु जम्हा, जीवो पुरिसम्मि अणत्थसए, पुढवाइयाण जै वि हु, 2804 पुरिससहावो य दुहा, पुढवि पिव सव्वसहं, मेरं 8914 पुरिसस्स य अपसत्थो, पुढविदगाऽगणिपवणे, 3032 पुरिसस्स हि हिययसरे, पुढविदगाऽगणिवाया, 7892 पुरिसाणं तह देवाण, पुढवी-AU-तेऊ-वाउ 3585 पुरिसे वीसंभेइ, महिला पुढवीसिलामओ वा, 5275 पुरिसेहिं जंपियं siripuNara'bhilAsA'bhAvA, 9722 पुरिसेहिं तओ गंतुं, पुणरवि छुहाऽभिभुया, 4426 पुव्वं अणंतरं चिय, पुव्वुवदंसियविहिणा 7762 पुव्वं पवंचियाए, सेज्जाए 5271 4966 पुव्वं पि दुट्ठसीला, 2002 1402 पुव्वं पिव पुणरवि पत्थिवेण, 5336 7253 पुव्वं सयं कडाणं, 8764 4591 पुव्वं सुविणीओ वि 3241 967 पुवकयकम्मकुलसेल 2984 1080 पुवकयकम्मपरिणति 460 7519 पुवकयकम्मपरिणति 3652 1679 पुव्वगहियं च तं थाल 6977 9324 पुव्वग्गहियाभिग्गह 1043 6143 पुव्वठिईए पालै, सो 6864 9431 पुव्वपवंचियगुणमणि 2678 2261 पुव्वपवंचियविहिणा, 4854 5621 पुव्वपवंचियविहिणा, 5217 2305 पुव्वपवंचियविहिणा. 5884 पुव्वपवत्तं विणयं च, 5344 5209 पुव्वपवाहेणं चिय, कुटुंब- 2581 2981 पुव्वपुरिसज्जियं आसि, 9099 2932 पुव्वपुरिससीहाणं, विण्णाणा 7005 2542 पुव्वप्पडिमाजुत्तो, 2753 8831 पुव्वभवप्पडिबद्धं, गाहं 8645 7300 पुव्वभवप्पडिबद्धं, पडुपण्ण- 9328 3527 पुव्वभवभाउजाणण-कएण 9202 6557 पुव्वभवसाहुदढपक्ख 790 puvvama'kAriyajogo, 3889 2652 पुव्वमणब्भत्थकमो, 3898 पुव्वमभावियचित्तो, 800 5327 पुव्वविदेहे वासे, वासव- 9968 1537 पुव्वाऽणुभूयरायाऽऽइ 9496 3232 पुव्वाभिभासिणा पाणि 2547 390 पुव्वावरत्तकाले, जागरमाणो- . 3348 4094 पुव्वाऽवरवयणविरोह 5683 6046 पुव्वाऽवरवयणाणं, विरोह- 5943 9138 पुव्वि निसुए थिरपरि 2992 8445 पुवि पि पणयजणवच्छलाण, 9425 8016 / पुट्वि मरणाणि पव 3597 पुव्वुच्छाइयनिवनंद-मंतिणा 6343 8063 पुव्वुत्तगुणगणाऽलं 2484 3196 पुव्वुत्तलिंगजुत्ता वि, 1324 8591 पुवुत्तविहाणेणं, 2809 7995 पुव्वुत्तसेसतिहिरिक्ख 5030 856 पुबुत्तो चेव गुरू, 5073 6766 पुबुवदंसियविहिणा, 5227 7174 पुव्वुवदंसियविहिणा, 745 8934 00 Page #353 -------------------------------------------------------------------------- ________________ 8811 6951 3201 1414 फाब phuDavaNNama'Nuccama'NIyaphurantatikkhakhaggaya, दलाण फुरियसुसिणिद्धतिलया, 2403 5193 88 5879 पुव्वेण अंगमागहपुव्वेण अंगमागहपुहवीए भमंताणं, पूयगसक्कुलिभक्खी, मरिही पूरेसु तुम मम वच्छ पेच्छंती य जहिच्छं, इओ पेच्छइ asaMtama'tthaM, पेच्छइ य तहिं सेट्टि, करसंपुडपेच्छइ य पज्जलन्त-प्पईवपेच्छइ य पडिच्छाय, मुणिपेच्छइ विणियत्तंतो, पेच्छणयदिट्ठनडधूयपेच्छसु वइउक्कंता, कच्छा पेच्छह ता अच्छेरं, aNa'cchapejjaM हि नाम पुरिसस्स, पेज्जेण सुमुणिजणवज्जिएण, पेमड्ढपिया व पियामहोऽहपेयाऽपेयववत्था, सव्वा पेसिस्सामि अहं किर, पेसुण्णगदोसेणं, सुबंधुपेसुण्णतिक्खतरपरसु-हत्थओ पेहेसु निउणबुद्धीए, पोत्थयदारं भणिऊण, पोयवहणं व चित्तं, पोसहविसए सेज्जापोसहसालमैगओ, पोसहसालाओ वण्णियाओ, पोसहसाला 9 दंसणपोसहसालादारं, गुरूवएसेण प्रोक्षितं भक्षयेन्मांसं, 6496 1021 975 5655 7610 बंधं मोक्खं- गैमाऽऽगई बंधै पडम्मि अग्गि, 918 बंधाविया य निगडाविया 7812 बंधुमईअ एसो य, 6067 बंधुमई वि जिणाणं, 6532 बंधेऊण य सिग्धं, 4366 बंभणजणपाओग्गो, 7050 bajhaM'taraguNakalio, 5643 bajhaM'taraguNahINo, 6340 बज्झारिसु मित्तत्तं, 6330 बडिसाऽऽमिसं व मीणो, 9406 बत्तीसं किर कवला, 2837 बत्तीसाए दिणदुर्ग, 1795 बत्थिअणुवासणतावणेहिं, 3042 बद्धद्धचक्खुलक्खो, 2527 बद्धपउमाऽऽसणो च्चिय, 2891 बद्धो य उत्तरिज्जे, लेहो'2778 बलमयनामगमेयं, 2901 बलमाणस्स य सहसा, 7135 बलवाहणं तु भण्णइ, बलविरियाणं हाणि, बलिए मूलजुयम्मि, बहुएहितो उवजीवि-ya'tthabahukarikulapariyario, बहुकालक्खवणिज्जाई बहुकालो वोलीणो, 1357 बहुदेसपसिद्धाए, विविह952 बहुदोससावयगणे, 2342 बहुधणधण्णसमिद्धस्स, 4451 बहुनिवसयसहिउ सुसमणु 1846 बहुपडिसेवी य भवे, 9000 बहुबहुतरबहुतमबोह9097 बहुभवपरंपरावेर-वज्जणट्ठा 2838 बहुभावविरयणाउ, उप्पायंती6123 बहुमंततंतपरमत्थ-वेइणो बीयं पावाणग-मेवं 5381 बहुमंततंतविज्जा-चिगिच्छ- 8611 1102 बहुमोल्लरयणनिहिलाभ 8842 6566 बहुलद्धिसंपउत्तो, धम्मरुई 6122 बहुवत्तव्वयवित्थर 9310 बहुविग्घो हु मुहुत्तो, 9862 बहुविच्छित्तिसणाहं, 2027 bahuvihakaraNaM'ciyaM 540 बहुविहगुणनिम्मायं, 9330 बहुविहदुहाऽऽउलत्ता, 8748 7804 बहुसंखखेडकब्बड-मडंब- 7663 7203 बहुसाहियाओ विस्सुय8437 बहुसो वि मिज्जमाणो, 5644 बहुहावभावविब्भम 9942 5631 बाढं बीहावणओ, 6331 6468 बायरमणप्पओगं, 9751 217 बायरमाऽऽलोएइ, वयभंगो 4926 5301 बायरवड्डावराहे, जो 4924 5300 बारवईए नयरीए, अहेसि 5314 1831 बारवईए पुरीए, मुसुमूरिय- 6903 5756 बारवती य सुद्धा 11, 8807 4024 बारसतेरसदिवस-प्पवहो 3145 3139 बारसभावणनाम, तहाऽवरं 5574 9478 बारसविहम्मि वि तवे, 1344 3259 बालमरणस्स तम्हा, 3612 9414 बालमरणाणि धीरो, 3893 बालमरणेहिं जीवा, 3613 6777 बालाणं व पहूण वि, 9903 8075 बालिंदुसमाउ आगिईए. 3277 7396 बालो अमेज्झलित्तो, 8052 1172 बालो मुक्खो सो पुण, 3720 2253 बाहिं उवस्सयाओ, पयं 4505 बाहिरगंथं खेत्तं, 8149 206 बाहिरवित्तीए च्चिय, 2464 9747 बिति पुहत्तवियकं, 9646 6924 बितिचौपणिदियाणं, 3034 6674 बिहिं तिहिं वा दिवसेहि, 5021 8142 बीएण विणा सस्सं, 7576 9156 बीओ पुण ऐलहुकम्मयाए- 8689 9232 बीओ पुण विरइयनिउण 10039 5037 बीओ बेइ किमिमिणा, 9675 1428 बीओ य खंदओ नाम, 6676 2659 बीओ य माणुसाइं, 9681 62 बीयं पराभवाणं, महिलाओ 8020 6206 बीयं पावट्ठाणग-मेवं 5752 फ फलसाहणेक्कहेऊ, सण्णाणं फारफलभारभज्जिर-साहासयफालिहमणिरुइरप्पहफालेउं करवत्तं व, फासा फरिसणसुहया, फासिदिएण दिट्ठो, नट्ठो फासिदियदोसे पुण, phAsuyama'kayama'kAriyaphiDiyA भिक्खावेला, चो Page #354 -------------------------------------------------------------------------- ________________ बीयगपावट्ठाणे, ठाणब्भंसाबीयगपावट्ठाणे, ठाणब्भंसा- 5720 भणिओ य महायस! बीयदियहम्मि थेरा, 9830 भणिओ य सुहय ! नो बीयाओ अंकुरो जह, 3064 भणिओ रण्णा पिउसंबीहसु भीमभवाओ, 7538 भणिओ वयंस ! इहई, बुद्धा अण्णे पडिबोहयंति, 2479 भणिओ सूरी भंते !, न बुहयणसहस्सपरिनिदियस्स, 5918 भणितो य तेण एसो, बेइंदियाऽऽइपंचें-दिया 8392 भणितो य भदंत ! ममं, बेइंदियाऽऽइभावं, 8398 भणितो य भद्द ! पेच्छसि, बेइंदियाऽऽइभावं, 8403 भणितो य मुणी पिउणा, भणियं अस्टुइदारं, जो भणियं एगाए भद्द!, भणियं च ताहि सामिणि भणियं च तेण अम्मो भणियं च तेण भद्दे भणियं च तेण हंभो भंगो य पओसाओ, 8363 भणियं च परियणेणं, भइणीए विणिहयाए, 2019 भणियं छुहालुएहिं, भइणीधूयाओग्गंच 2562 भणियं जै evama'ho, भक्खइ अभक्खणीयं पि, 6072 भणियं जएक्कपहुणा, भक्खाऽभक्खववत्था, सव्वा 7087 भणियं जणेण सामी भगवं पि महावीरो, 9539 भणियं जिणेण अमुणियभगिणीए वि हम्मंतियाए, 3897 भणियं तिहुयणगुरुणा, भग्गविलुग्गंगीण भणियं देव! कहं भज्जाए सोमनामाए 4156 भणियं नाडीदारं, एत्तो भज्जा पुण तस्स परूढ 1136 भणियं नियाणसल्लं, भज्जा य संपया से, पुत्तो 5628 भणियं पहुणा सत्तमभज्जाऽलंकारं गेण्हिऊण, 8070 भणियं भद्दाए कहं भज्जिययं पिव जं भज्जिओ- 9576 भणियं भो नरपुंगव भडचडयरपरिखित्तो, पुट्वि 972 भणियं भो भो समणा भणइ कहं भद्द ! एवं, 8735 भणियं रण्णा भयवं भणइ य भद्दे ! तं कूल 1286 भणियं समणीदारं, भणइ य लोयाण पुरो, _.6810 भणियं सयंभुणा पुत्ति भणइ य स गग्गरगिरं, 447 भणियं सुरेण एसो, भणिउंगणसंकमणं, 4869 भणियं सुरेण जइया, भणिउमिमं च पयत्तो, 683 भणियं सुहत्थिणा भद्द भणिउमिमं पारद्धो, . 781 भणियं सेणावइणा, . भणिओ थेरेहि तओ, 4138 भणियक्कमविवरीयं, भणिओ पंचाऽणुव्वय 8103 bhaNiyama'NusaTThidAre, भणिओ य अगलदत्तो, 7340 bhaNiyama'macceNa मए, भणिओ य अमच्चेणं, 1409 भणियमियकालविगमणभणिओ य एहि नगरं, 6364 भणियमुवस्सुइदारं, भणिओ य तीए नावाए, 2411 भणियविहीए पुच्छिय, भणिओ य तेण वणिणा, 8091 भणियविहीए सम्म, भणिओ य भद्द! वावाइऊण, 5641 / भणिया तग्गिहविलया, भयवं ! जाव नियसुर्य 201 भणिया ताराचन्देण, 2391 1117 भणिया य रायसुहडा, 1152 3916 भणिया रक्खगपुरिसा, 1636 6605 भण्णइ इंगिणिमरणं, 3564 6846 भण्णइ इह आगारे, राया 2682 3405 भण्णइ जह छउमत्थो वि, 5083 6570 भण्णइ जेसि tadaM'gaM, 7112 4217 भण्णइ न एत्थ दोसो, 5091 6582 भण्णइ य इमं गणधर 4229 3299 भण्णइ साहूण अणु-ग्गहट्ठया 9795 5851 भत्तं हि भुत्तपुव्वं, 3545 9007 भत्तकहा वि चउद्धा, आवाय 7375 5649 भत्तपरिण्णामरणं, दुविहं. 3552 6418 भत्तिबहमाणपुव्वग 5035 954 भत्तिब्भरनिब्भरंगा, 4275 1725 भत्तिभरतरलिएहि, अम्हेहि 10022 1672 भत्तिभरनमिरसामंत 8663 5523 भत्तिभरमुव्वहन्तो, 5934 5942 भत्तीइ य सत्तीइ य, वेया- 4507 1728 भत्तीए तहा काउं, बाल 1541 2116 भत्तीए वंदिओ सो, 9180 445 भत्ती जिणेसु मेत्ती, 2626 4810 भत्ती तवम्मि तह तवरएसु, 1594 3153 भत्तेण व पाणेण व, 4913 9220 भत्ते वा पाणे वा, सुस्सू 4622 5937 भदं बहुस्सुयाणं, 7836 9008 भई समंतभद्दस्स, तस्स 1336 3691 "भद्दगेणेव होयव्वं, 6190 758 भद्द ! मए दुक्करतव-विसेस- 8706 9216 भद्दयपावयसद्दाऽऽइएहि, 4055 2862 भद्दा वि दासचेडीहि, 4107 भमरेहिं महुयरीहिं 3016 8117 भमियव्वे जिमियव्वे, 371 भमिया भमंति भमिहंति, 8205 3936 भयकंपंतसरीरो, विच्छाय 2617 6750 भयवं! अणुग्गहो 4580 8182 भयवं अरिटुनेमी, गामा''- 6908 6539 भयवं! उवसमसारो, 4827 6803 भयवं! एत्तो उवरिं, 924 2930 भयवं! कि तुम्हाण 3935 3106 भयवं! किमेत्तियाए, 6648 4612 भयवं! कुणह पसायं, 4802 9738 भयवं जहसत्तीए, छठ्ठट्ठम- 9880 2613 भयवं ! जाव नियसुयं, 2159 9010 4575 Page #355 -------------------------------------------------------------------------- ________________ 1643 भा। भयवंतभैणिपुत्तो, भयवंतभैणिपुत्तो, भयवं! तवचरणविवज्जिभयवं! तुमं पुण महाभयवं! दुलहलंभा, भयवं! निस्सेसदुवालसंगभयवं! परमत्थेणं, भयवं! भमंतभीसणभयवं स तुम्ह सीसो, भयवं! sivamagguvadaMbhayavama'tucchavisappirabhayavasavisaMtulaM'takkha-राए भरहाऽऽईणं पि दढं, भरहेण चक्कवइणा, अट्ठाणभरहो बाहुबली वि भरहो राया रयणंभरियाऽवत्था थिमिया, भवौ दव्वविसुद्धा, दुल्लंभभवगहणम्मि अणाइम्मि, भवजलहितरणपोओ, भवणं भवणाउ वणं, भवणवैवाणमंतर-जोइसभवणवैवाणमंतर-जोइसभवणेहिं उववणेहि य, भवति कह न सुद्धी, तुज्झ भवपभवे जै दुक्खे, भवभयभंजणदक्खं, भववणगयम्मि सारंगभववारिनिलयपारग!, भववासुव्विग्गाण वि, भवसंकडिल्लपडिवक्खभवसयसहस्सलद्धं, जिणभवसायरस्स पारं, ते भवियजणकुमुयचंदे, भवियव्वयावसेणं, वुत्था भवियव्वयावसेण य, जाव भाउग! विच्छायमुहो, भाय! न एत्तो गंतुं, भालयलघडियभिउडी, भालयलधरियकरसंपुडो भालयलाऽऽरोवियपाणिभालुंकीए अकरुणं, भालुवरि धरियहत्थो, भावतमनियरकारण-मिच्छाभावनमोक्कारविवज्जियाई, 6510 भावम्मि समाही पुण, 3419 भावविसुद्धी उ हवेज्ज, 3020 भावाऽणुरायपेमाऽणुराय5409 भावारिचक्काक्कमण-पत्त4717 भावाऽरिनिहंताणं, भावारिविणासीणं, 3809 भावाऽऽरोग्गणिमित्तं, 9955 भाविगुणाऽवेक्खाए, 334 भाविज्जइ इमीए, जीवो 2996 भाविज्जइ जै दव्वेण, 2619 भावियभवनेगुण्णं, 8770 भावियभवनेगुण्णस्स, 5973 भावेति भावणाओ, 4509 भावेज्ज आसवं 7 संव7431 भावेज्ज जहसरूवं, उड्ढे 5840 भावे पुण पडिबंधो, 2705 भावे वि तेसि kahama'vi, 5422 भावे समविसमत्थे, 9453 भावोवलक्खणट्ठा, पयंपियं 9592 भिदंति थेवमेत्तं पि, 8460 भिक्खं परिब्भमंतो, 8567 bhikkha'TThAe पविट्ठो, दिट्ठो 8568 भिक्खपवितुण य तेण, 1780 भिच्चाण संतियं जीवियं 1807 भिज्जइ गिरि वि सिरसा, 9326 भिदंतेण रहस्सं, सो 1806 भिल्लाहिवो य तप्पह-पलोयणं 9266 भिल्लेहिं जंपियं भो!, तं 6484 भीओ भीयाए समं, 8532 भीओ सावयपुत्तो, 8909 भीमभवक्खयदक्खं, दयं 441 भीमभवाऽगडनिवडिय8254 भीमभवुब्भंतेहिं, 5850 भीमा रोगभुयंगा, 5525 भीयं ति मं वयंतं, 992 भीसणचिलायभयतर- लिओ 8097 भुजंतस्स य एक्कक्क5128 भुजंताण सयंकड-कस्म627 भुंजाविओ य विसए, 3817 भुंजाविज्जसि णियांग9525 भुजेइ पुष्फचूलो य, 3260 भुज्जो भुज्जो बहुसो, 6482 भुज्जो भुज्जो मह 7702 भुज्जो भुज्जो सुइर मंडण-गंधाऽऽलेवण1699 भुत्तभोगी पुरा जो 5415 3985 भुत्ता य कामभोगा, 2497 7557 bhuvaNagayaNaM'gaNammi, 6780 634 भुवणजणपणयपयपउम 9329 628 भुवणयलम्मि वियंभइ, 462 664 भूभंगमोक्कलिजंत 7395 8499 भूमिगुणेण जहिं मुक्कवेर, 2329 4556 भूमिपइट्ठियनगरे, सोदासो 9084 3845 भूमिपइट्ठियनयरे, नामेणं 1132 4526 भूमियलनिलीणसिरो, 1640 4190 भूमीए निहाणगयं, . 5775 8867 भेयप्पभेयदिटुंत-जुत्तिजुत्तं 576 909 भोए अणुत्तरे भुंजि 9708 8562 भोएसु देवमाणुस्सएसु 9620 8777 भोगा सुरचावचवला, 7415 7506 भोगे भुंजंतस्स य, 2635 4816 भोगोवक्खरदेहत्त 8627 9781 भोज्जाऽऽगयहेरियहरिय 5780 भो ! तुब्भमहं सविसेस 1260 8555 भोत्तुमहिलसियमण्णं, 474 6470 भोत्तूण तओ विहिणा, 1551 3499 भो नरवइसुय! तुह 916 6173 भो ! भो देवाणुप्पिय 578 9066 भो भो देवाणुप्पिय 1273 8975 भो भो देवाणुप्पिय 1485 4707 भो भो महाणुभावा 948 भो महाणुभावा 1501 858 भो भो महायस! कहं, 9191 7219 भो भो महायस! तए, 9841 7761 भोयणकाले पुच्छा, 8731 5610 भोयणकाले य गिहं, 1543 8299 भोयणकाले य तहा, 2673 8558 भोयणसमए य इमं, 6985 2936 भो! हौ हीणजणसंकहाए- 5204 6746 3784 6966 8683 6373 252 3902 मंकुणमंकोडगकुंथु 8421 मंगलकौयजोगेहि, 8593 4595 मंगलनिलए मंगल-निबंधणे 8268 5519 मंडण-गंधाऽऽलेवण 3586 887 3028 2 Page #356 -------------------------------------------------------------------------- ________________ 19 8208 मंडुक्कमच्छकच्छभ-मगरामंडुक्कमच्छकच्छभ-magarAmaMtaM'tarapAraddhAI, जाई मंतीसु धणंजयजय-सुबंधुमंतीहिं जंपियं थेवमंथरगइठाणविलास-हासमंदं समुल्लवंती, पल्हत्थियमंदमई वि सयमहं, मंदाऽवधारणत्तेण, मंदा होंति कसाया, मंदीकयविसयरई, धम्मे मंसं व सोणियं वा, मंसम्मि अभुत्ते च्चिय, मंसवसण्हारुरुहिररुट्ठिमैमं जाणइ नियमा, मइलिज्जइ निस्सासेहि, मैसंमोहा कि दिट्ठिमगरमुहहत्थिसुंडीमगहाविसए नामेण, मगहाऽहिवनरवइणो, मग्गंति अणुव्विग्गा, मग्गंति डिभाई, निउणं मग्गं पिचरिउकामो, magga'NusAripayAhiNamaggA'NulaggagAmA''imaggemi सहसमेक्कं, . मच्चुभयगहियदिक्खो, मज्जन्तो कीलंतो, जलं मज्जप्पमायविरओ, अमज्जमज्जाउ जायवाणं पि, मज्जाररसियसरिसं, सुंदर मज्जा रागुक्करिसो, मज्झत्थमणो हौं, मज्झन्हतिक्खसूरं व, मज्झ वि वसंति मुणिणो,...मणगुत्ते वैगुत्ते मणतुरयधम्मजट्टि, महुरत्तणमणपज्जवोहिनाणी-सुयमणपवणजवणचंचलमणपवणवेगतुरयाण मणवंछियं च सव्वं, . मणवैकाएहिं कयं, मणवैकाएहिं पुरा, मणवैकाएहि कयं, मणवैकायतिगेण वि, 8428 मणवयणकायचावल्ल7687 मणवयणकायजोगाण, 108 मणसा वयसा वउसा, 7155 मणसुद्धं वैसुद्धं, काय8125 मणिकणगरयणधणसंचयड्ड6712 मणिकणगरयणपुण्णं, मणिभूसणकंतिकडप्प5071 मणिमयमहंतभासंत9688 मणिरयणभासुराणं, 2490 मणुण्णं भोयणं भोच्चा, 4749 मणुयगइजाइतसबायरं 1126 मण्णंति उवयारं, तणे 8750 मण्णइ तणं पिव जगं, 8913 मण्णे इंतं मं पेच्छिऊण, 1921 मण्णे एरिसग च्चिय, ते 4116 मण्णे करिकण्णसुरिंदचाव4047 मण्णे parama'ttheNaM, 6893 मण्णे पलउब्भवपबल6896 मण्णे पुव्वभवम्मि, 5384 मण्णे सयमेव मुहम्मि, 7866 मण्णे सुद्धसहावस्स, तस्स 8866 मत्तकरिकरडपुडपाडणेक्क8850 मत्तगइंदं पि दमन्ति, 2782 मत्त व्व मुच्छिया इव, 6057 मत्तस्स वयणखलणं, जं 6592 मत्थयथिरविणिवेसिय9280 मद्येन मद्यगंधेन, स्पृष्टं 7058 मयचंडगंडमंडल-करडि7074 मयणवसविहियबहुहाव4345 मयणोवमं पयंपिय, मयतण्हाओ उदयं, इच्छइ 8461 मयतन्हियाउ उदयं, मग्गंति 8144 मयनाहाणं सोहम्म6198 मयमत्तपरहुयारव-मिसेण 8290 मयरद्धएक्कमित्तं, कुगै4320 मरै च्चिय रोगी pA3458 मरणं चिय मरणाणं, 7665 मरणम्मि अजो hu~to, 7597 maraNaraNaM'gaNagaNasaMgame 3683 मरणविभत्तिद्दारे, पुवि 9349 मरणविहिकालकुसले, 5493 मरणस्स संचयारो, जम्मो 9343 'मरसु' इमम्मि वि 7119 मरिउंच भवुत्थसुतिक्ख मा कुणसु धीर ! बुद्धि 4197 मरिउं ससल्लमरणं, संसारा- 4699 7459 मरिऊणं नेरइओ, उप्पण्णो 7260 6535 मरिऊण तमतमाए, उक्कोस- 9219 4193 मरिऊण देवलोए, पत्ता 9149 5773 मलमलिणसरीरतं, भिक्खा- 267 5883 मल्लाणं पिव उट्ठाण-पडण- 6774 1033 मल्लो व्व पेल्लिऊणं, 9502 2296 महईए विभूईए, ताराचन्देण 2447 2334 मह गुरुणि आपुच्छसु, 6300 1698 mahatAma'pi दानानां, 4790 9771 मह पौरवत्थपाया''-सणाई 7001 1242 महव्वयाणुव्वयाई, छड्डेडं 7182 महसेणो वि सममणो, 9949 2004 महिऊण मोहजोहं, 9743 169 महिओ देवनरेहि य, 6267 5170 महिमण्डणाऽभिहाणे, 748 3879 महिला इहपरभविए, हणिऊण 7990 9897 महिला कुलं सवंसं, 4410 6974 महिलाणं जे दोसा, 4454 5132 महिला पहधूलिसमा, 7992 2610 महिला पुरिसं वयणेहि, 4435 8956 महिला purisama'vaNNAe, 8003 2039 महिला वंसकुडंगी 7993 9039 महिलासंसग्गीए, अग्गीए 4441 7063 महिलासंसग्गीए, अमाणुसा- . 8135 10014 महिला सहावकुडिला, 7991 7057 महिलासु नत्थि वीसभएण, 7994 8971 महिविट्ठचुंबिणा मत्थ 412 4159 महुमज्जमंसपरिभोग 904 6709 महुरत्तं दंसित्ता, माई 6004 4933 महुरविरेयणमेसो, 5462 6495 महुराउरीए राया, आसि 643 1113 महुराए नगरीए, संखो. 6171 8574 महुराए नगरीए, हुंडिज्जनामो- ओओओओ 1716 महुराए नयरीए, जुगप्पहाणो 1462 3220 महुरा य सूरसेणा 21, 8809 3731 महुलित्तं असिधारं, 8994 8118 महुसमओ बुहर्निदिय 5866 7654 महुसमयसमागमसोह 8571 9732 मा असमंजससद्दाऽऽइयाण, ' . 5230 5368 माइंदजालिओ इव, वर्सेतो 6455 2935 mAittama'saccattaM, निस्सूगत्तं 6336 5598 माइल्लया उ अप्पस्स, भाव- 3859 4162 मा कुणसु धीर ! बुद्धि, 7945 53 Page #357 -------------------------------------------------------------------------- ________________ माणतमभरो मागतमभरतो, माणमहागहगहिओ, माणसपमुहमहासर-सरिया माणुण्णयस्स पुरिसहुमस्स, माणुण्णया वि पुरिसा, माणुस्सखेत्तजाई पमोक्खमाणुस्सजम्मजीवियफलं माणेक्ककणगमुत्ता माणे थद्धकाओ, माणो संतायय माताओ चैव तुमं, मा पुण सुदीहकालं, मा पेछेज्ज य मैरा मा मम पुचं उग्गाहिकण, मा मा एवं उल्ल " मा मा मारह जीवे, मा मुणिवर! कुण मायंगनिव्विसेसं, किव्वि मायंगाण वि गंडं, मायंडपयंडपरिप्फुरंतमायंडुड्डामरगुरुपयावमाय हियाउ तण्हा - विगममारा तुमं मुणसु माया उब्वेयकरी, धम्मियमायाए कुडिलयाए, संवलियं मायाए विहु बेसो, माया गुणहाणिकरी, मायापीपुत्तकलत्त मित्तमायापीपुते वि मायापीपुतेहिं, मित्रोहिं मायामोसी अधम्मिओ मायामोसेणं तह मायावयिषभिमायासीलतेणं, तीए मारणसीला कुणा, मारुयमंडलपरिवेढियं मारेड एकसि चिय, तिब्ब मारेड एगमवि जो, मालैकलिया इव महुवरीण, मावको विव्वं, मासाऽऽकालमा मासे मासे कुसणेण मा हौ इमा कस्स वि मिक्खं देतीए नयण म 5952 मिगपोयगो व्व मायण्डियाए, 5947 मिच्छतं वेयतिगं 7674 मिच्छत्तगरलमुक्को, 4411 मिच्च्छततमंधाणं. 4412 मिच्छतपंकवियलत्तणेण, 1470 5565 मिच्छत्तभणणओ च्चिय, 934 |मिच्छत्तभावणाए, अणा मिच्छतपयलयवहताविय 5949 मिच्छत्तमूढमतिणा, 5946 मिच्छतमोहियमणा, 4487 मिच्छत्तवासणाए य, पाणिणो 8957 मिच्छत्तसल्लविद्धा, तिव्वाउ 484 मिच्छत्ताऽऽइनिमित्तं, 673 | मिच्छतुच्छाइयसुद्ध बुद्धिणा 8100 | मिच्छादंसणसल्लं, मिच्छत्तं 5242 मिच्छादंसणसाई, वत्युवि 5349 मिच्छादंसणसाई, सर्व 1472 2426 404 मिच्छामि दुकर्ड भण, 415 4822 | मिच्छा विवरीयं दंस1901 मिलाऽमितेसु समा, | मित्तेण जंपियं जुत्त5996 मित्तेसु य नाईसु व 6438 मिच्छादिट्ठीसुर्य पहु "मिच्छामि दुकडे" मियमहुरम kharama'pharusamiyavaNauANammiya, 7940 5997 मिलंतजोगिणीकुलं, 8592 मिलिओ य नयरलोगो, 8163 मिलिया अम्मापिठणो, 8565 मंचसु bhavaNa'bbhantara6449 मुकं च जाणवतं, 6534 मुक्का य तेण तप्पुच्छ 6020 मुकाऽहंकारपओ, 6015 7911 मुक्को taha'vi न साहै, मुग्गाऽऽइणो व एर्गिदिया 3303 मुग्गिल्लगिरिम्मि सुकोसलो 8138 mucchAnimIliya'ccho, 5592 मुच्छानिमीलियच्छो, 4501 मुच्छापलावकरतौ-व्वेवुण्डु6786 मुच्छावानीए अखंड- मंडवो मुच्छावसेण विचलत 8189 1766 मुच्छा सरीरभंगो, 1155 मुट्ठ चोरेहिं गिहं, गहिया 6409 मुणै व फासुयदव्वं, 74 4121 मुणिऊण विभंगेणं, 8148 मुणिचंदो य ससंको, 6526 मुणिचंदो वि हु भइणी8308 मुणिजननिन्दियकज्जे, 2679 मुणिणा उ निब्बएण 7544 मुणिणा जंपियं हंत 7468 6497 9383 6501 8755 6506 6476 7110 6013 मुणिणा पयंपियं भद्द मुणिणा भणियं नरवर मुणिणा भणियं नरवर 6504 मुणिणा भणियं भद्दय 9642 मुणिणा भणियं सव्वं, 8384 9247 8497 6473 1808 मुणिणा भणियं पुव्वं, मुणिणा भणियं भद्द मुणिणा भासियं मुद्ध मुनिना वि कासगं मुणिणा वि य जिनधम्मो मुणिणा वृत्तं इत्पीहिं मुणिणा बुतं पुतय वृत्तं मुणिणा वृत्तमत्ताणं, मुणिणा संलतं भूमि मुणिणो कीस असच्चे, ! मुणिनो वि अखुद्धमणा, मुणिणो विहु भणिदव्वा, 2592 9619 मुणिर्निदियम्मदिय 7933 muNiya'vayAraM मित्तं, 2154 मुनियाऽऽगमपरमत्था, मुणिवइणा विहु संसार 5977 5676 मुद्धजणमणकुरंगाण, 4112 मुद्धतणेण सिद्धो, जह 140 मुद्ध! धुत्तनिवहेण 2413 1030 मुसलोवमाहिं नीरंध मुसिऊण गेहसारं, मुहणंतग 1 रयहरणं 5507 6467 मुहदेहवणाईसुं, अईव 7120 मुहपरिणईसु महुरं, 9526 मुहपविसंतचिरुग्गय2943 मुहमगुरमंतविरसं, 6146 मुहमहुरं परिणइमंगुलं 6070 मुहमतुरकविवागेसु 5869 9209 muhamahuramaM'tavirarsa, मुहमहुरत्तं पज्जंत 3803 1149 4651 मूलसुयकाणणाओ, मुहमुहरेसुं तेसुं, मूलमिमीए वि नेयं, मूलसुयकाणणाओ 1468 5654 5652 752 1158 1750 3819 8604 9214 6993 1768 3814 6986 1772 8110 6180 6211 7321 1758 8607 6515 692 4734 3887 6914 2781 2156 6441 6607 1304 9908 5786 1208 3246 1332 9970 4957 3917 1832 1869 9142 958 9729 10044 Page #358 -------------------------------------------------------------------------- ________________ 2531 1100 2177 मूलाउ च्चिय कहिओ मूलाउ च्चिय कहिओ मूलाओ च्चिय सिट्ठो, मेत्तीए नासगं विणयमेयज्जो वि महरिसी, मेरु व्व निप्पकंपा, मेरु व्व निप्पकंपा, मेलित्तु वयणदव्वे, मेहा होज्ज न होज्ज मेहुणचायपहाणो, मेहुणपसंगसंजणियमेहुण्णं sucirakilesamokkha'tthabaddhalakkho, mokkha'tthiNo हि तुब्भे, मोक्खम्मि बद्धलक्खे, मोणाऽभिग्गहनिरओ, मोत्तुं अकम्मभूमगमोत्तुं pibArasaM'gaM, मोत्तुं समाहिमेकं, मोत्तूण ओहिमरणं, मोत्तूण जीणे जिणमयमोत्तूण तणं व पडग्गमोत्तूण रागदोसे, ववहारं मोत्तूण सेसमुणिणो, मोयाविओ य कहकहवि, मोयावियचारगरुद्ध-बद्धमोहभुजंगम8, मोहमहागहगहितो, मोहमहातमसंकुल मोहेण मोहियमई, मोहो एस नराणं, जं मोहो दुहाण मूलं, मूलं 6313 6053 6442 9538 रंगंतवलीवलयं, पायडिय694 रंगगओ मल्लो इव, 9522 रैअरैहरिसभयऊसु57 रैया अवरा गंठी, वैरस्स 7810 रइसुंदरीए गेहं, उक्कड्ढित्ता 9256 रक्खाहि बंभचेरं 5834 रक्खेमाणो मुणिपुंगवे 5792 रज्जं खेत्तं अहिवै-गण3505 रज्जं च विसीयंतं, दटुं 4568 रज्जाऽवहारभीओ, taya'Nu 8279 रज्जाऽवहारमाऽऽसंकिऊण, 3580 रज्जुसमाणाऽऽगारा 3455 रज्जे य सेसदेसाण, राय7713 रणरणिरदीहदंतो, दूर1705 रणसवडम्मुहपडिभड3456 रण्णा जंपियमाणेहि, 8983 रण्णा पयंपियं कमल9996 रण्णा पयंपियं कह, मयच्छि 4660 रण्णा पयंपियं हौ, 4299 रण्णा भणियं को पुण, 2734 रण्णा भणियं जणणी534 रण्णा भणियं भद्दय !, तह 1800 रण्णा भणियं मा भणसु, रण्णा भणियं मा सुयणु 1855 रण्णा वि संसियं देइ, 4922 रण्णा वुत्तं एउ त्ति, तो 1934 रण्णा सहत्थतंबोल-दाणपुव्वं 1560 रणो कंठम्मि निवेसिऊण, रत्तंबरकुसुमधरो, रत्तकुसुमस्स पुरिसस्स, रत्तवडखवणयाणं, सुविणे रत्तुप्पलरंभाखम्भ-जच्चरमणफलयं पिपंच-प्पयाररमणीयदसणाओ, सूमा रममाणेहिं डिंभेहिं 7104 रमिउंसुररमणीओ, 7136 रम्मयगुणोहरंजिय7054 रयंगहारतुट्टदीहकंचिदाम7097 रयजाणवसुक्खयखोणिरयं, 4783 रयणकरंडयतुल्लं, उम्बर7101 rayaNa'tthiNo य थोवा, रायग्गिहम्मि नगरे रयणसहिया सवग्घा, गुहा 8013 रयणायरे व्व नवरं, वडवग्गी 750 रयणिविरामविउद्धं, सव्वा'- / 5807 रयणीए चउत्थे पुण, 3226 6657 रयणीए चोराणं, मिलिओ 6463 7898 रयणीए पढमजामे, दिट्ठो 3225 2599 रयणीए मुद्धि ! कि कोई, 3950 9112 rayaseyANama'gahaNaM, 1212 7961 रसंततारतूरयं, चोइज्ज2255 rasakhaddha'ddhasarIro, वट्टामि 8085 4760 रसगारवाऽऽइविसविहय4423 रसगिद्धीए कारणवसेण, 8475 7875 रसणामणिकिरणसमूह 9940 2190 रसपीयलं व कडयं, जह 4929 3111 रसभरियतुम्बए अप्पि 8084 2279 राईसरसेणावै-कुमार 811 1658 राईसरसेणावै-महिब्भसामंत- 4160 4510 राउलगहो य कलहो, 6158 398 रागं दोसं मोहं, कसाय 5284 3693 रागबोसकसाओ-वस्सग्ग- 5070 1257 रागबोसकसाया''-इएसु 8378 9073 रागद्दोसपमाया वि, 7471 रागद्दोसवसगया, कसायवामो- 7027 6358 रागद्दोसविउत्तं, खणमेक्कं1310 रागद्दोसविउत्तं, संतं 7425 1077 रागद्दोसुप्पत्ती, सपक्ख 7411 1393 रागाऽऽइएहिं पमिलाण 1908 1677 रागाऽऽइएहि जंभे 6235 9030 रागाऽऽइबन्धणदुमे 1947 3403 रागाऽऽइविरहओ जं, 9717 3539 rAgA''INama'bhAvA, 9714 3197 रागाऽऽईहि य वत्थु, 6087 3203 रागाओ दोसाओ वा, 5815 3188 रागा वा दोसा वा, 8331 1874 रागी दोसी मोही, कोही 5297 रागेण अप्पबहुमाणओ 4267 4418 रागेण मंसभक्खण 9396 7865 रागो दोसो मोहो, दोसा 9715 9586 रागो होइ मणुण्णे, 8169 रायगिहनगरनाहो, सेणिय- 8596 109 रायगिह मगह 1 चंपा, 8805 रायगिहे धणसेट्टी, धणपाला- 8223 3730 rAya'ggicoradAiya-परिकुवि 6944 8844 रायग्गिहम्मि नगरे, 1618 .1410 427 5798 80 यथा मे न प्रियो मृत्युः, यथा वनगजः स्नातो, यथाविधिनियुक्तस्तु, यो यस्य कायगतं ब्रह्म, . योऽत्ति यस्य च तन्मांस, "यो ददाति सहस्राणि, यो दद्यात् काञ्चनं मेरु, 162 रायगिडे 5 Page #359 -------------------------------------------------------------------------- ________________ 3451 7351 रहजार रायग्गिहम्मि नयरे, रायग्गिहम्मि नयरे, रायपुरिसेहिं तत्तो, रायपुरिसेहिं पणिहित्ते, रायम्मि जीवमाणे, न रायरिसी महसेणो, रायसिरी परमत्थेण, राया वि उवक्खित्तो, राया वि चित्तलिहियं राया वि तम्मि समए. राया वि तुरगकरिरहवरेहि, राया वि देज्ज वसुहं, राया वि पयट्टारहट्ट-जंतराया वि बंभणो इह, राया वि वैयरमिम, राया वि विम्हियमणो, राया वि सहं सुण्णं राया सव्विड्डीए, सव्वेणं राहावेहसमुज्जय-मणुयस्स रिउगम्मत्तप्पमुहा, रिउणो लहंति छिड्डु, रिउपरिभवलक्खणतिक्खरिउसई असुणंतो, तत्तो रिउसेण्णं पइ अंधो, रिजुसेटिं पडिवण्णो, रिज्जइ सिज्जइ खिज्जइ, टुइं पि पुव्वमुणिणो, रिद्धिप्पबंधबंधुर-विमाणरिसिणो य बंभणा रुंभइ स कायजोगं, ruiya'tthapayarisA''rovaNaM रुटेण सेट्ठिणा जंपियं रुट्ठो दिद्विहुयासेणं, रुद्देण jaMpiyama'haM, निययाजे रुद्दो य दुटुसीलो, गेहाउ रुद्दो व्व ajasama'samaM, रुद्धपसरं अकज्जे, कज्जे रुप्पसुवण्णाण चया, आणारुवमयट्ठाणमिम, तैयं रुहिरद्दमुंडमंडियधरित्ति, रुहिरपिसियाइधाऊण, जह रूवं उच्चं गोयं, अविसंवाओरूवविणिज्जियमयणो, रूवाऽऽगरिसियहिययाए. रूवाऽऽरोग्गाऽऽईहिं 7150 रूवे चक्खू मिहुणे, 5900 रूवेण जोव्वणेण य, 9551 रे जीव ! मणागं पि 4288 रे दुस्सिक्ख दुरासय!, 9868 रे पावा ! तुम्हाणं, भेएणं 1255 रे पुत्ता ! सुयह खणं, 3157 रे पुरिसा ! उच्चतरुम्मि, 167 रे रड्डडोड्ड! वच्चिहसि, 4768 रे! रे! कहिं गमिस्सह, 9054 रे! रे! देवयभूयं, 5602 रे रे पुरिसा ! जै मज्झ, 8578 रेरे पुरिसाऽहम! 6550 re! re! purIe jassa'sthi, 1384 re! re! मारेह लहु~, 373 रे! रे! सिग्धं सण्णाह129 रे! वज्जकुंभियामज्झ4838 रे वणियाऽहम ! जै 9894 रेवयगिरिम्मि य जिणो, 7062 रेवययगिरिविराइय-विसिट्ठ रेहै जेसि पयनह-परंपरा 7621 रेहन्ति जम्मि पल्लव-पसाहिया 2733 रोगजरामगरालो, 2727 रोगसयवाउलत्ता, निच्चं 9775 रोगाऽऽउरंगचागत्थ3170 रोगाण व कम्माणं, 3802 रोगा पोग्गलगलणं, 7681 रोगाऽऽयंकाऽऽईहि 7065 रोगाऽऽयंके सुविहिय 9763 रोगिसिरावेहाऽऽईसु, 7415 रोगो दारिदं वा, रोइडेहिं जंवा, अत्थाओ 6124 रोरेहि व निहाणं, सुवेज्ज8101 रोविउमाऽऽढत्ता पुच्छिया 6256 रोविउमाऽऽरद्धा! ताव, 6252 रोविउमाऽऽरद्धा निव्वि8181 रोहीडयम्मि सण्णी, हओ 6940 6724 7599 614 4088 लेसाविसुद्धिमाऽऽरोहिऊण 54 लक्खवई पुण कोर्डि, 5876 9049 लक्खित्ता दक्खो लक्ख- 1460 3431 लक्खुम्मुहकयचक्खू, 1419 755 लग्गा संजममग्गे, 4120 2011 लच्छीए जै न मज्जसि, 1911 7328 लच्छीए तमाऽऽवासो, 2283 850 . लज्जाअभिमाणाऽऽइ 5009 9110 लज्जाए गारवेण य, कोई 4708 6872 लज्जाए गारवेण य, बहु7788 लज्जाए गारवेण य, बहुस्सुय- 4948 3409 लज्जाए य जहट्ठिय 4964 137 लज्जाए होइ तुला, रोग 4952 3759 लज्जाकरं ति जं किर, 6075 7115 लज्जाकरा विलीणा, तुच्छा 8745 6740 लज्जामिलंतनयणो, 1408 241 laddhaM'tareNa हरियं, कहवि 9086 3778 लद्धं पि विज्जमाणं पि, 4246 5319 लद्धाए दुल्लहाए वि, कहवि 8843 5842 लभृणमेत्थ जीवो, संसार- 4698 लखूण वि इह किच्छा, 3351 883 लघृण हि मणुयत्तं, 2951 3349 लद्धे य संजमे सो, संवेग- 4643 8719 लद्धेल्लियं च बोहिं, अकरें- 8817 2365 लद्धे वि तम्मि अविरै 3352 1942 लद्धे वि दुल्लहे माणु 2628 6670 लल्लकनरयवियणाउ, घोरसंसार- 7984 4618 लहै चरित्तविसुद्धो, 5475 9489 लाहऊणपस लहिऊण य संपुण्णं, जिणमय- 5622 लहुयत्तणस्स मूलं, सोग्गइ- 5948 8001 लहुया ल्हाईजणणं, 4991 8351 लहुसिद्धिओ वि एवं, 9303 27 लाभाऽलाभाऽऽइणिवे 3866 6035 लाभे वि लद्धिमंतो 6891 2435 लायण्णपुण्णगत्तो, वंदिय- 2303 3656 लिहिया य इमा पढमम्मि, 10053 9532 लीणो वि मट्टियाए, 8061 लीलाललंतलोयणमुहीसु, 7370 लीलाललणसुहम्मो, 10028 लुटेठं आरद्धं, नवरं 5784 लुद्धस्स जंतुणो तित्ति, 1769 लुयमक्कडियाजालय-भमरी- 3075 levaDama'levaDaM वा, अमुर्ग 4032 7183 लेसाऽईयं तु गतो, 9692 846 लेसाविसुद्धिमाऽऽरोहिऊण, 9695 2806 94 2378 लंघंति समुदं भीसणं 5112 लंघित्ता नियदे, वच्चंतो Page #360 -------------------------------------------------------------------------- ________________ लेसाविसेसौ च्चिय, लेसाविसेसौ च्चिय, लेसुद्देसेण इमं, निमित्तलोइंदियमुंडा संजया लोइयठिईए जो वि य, लोइयवेइयलउत्तरेसु, लोइयसत्थे मंसं, भणियलोइयसत्थेसु पि हु, लोए वि जो ससूगो, लोए वि मुसावाओ, लोओ वि कुणै पक्खं, लोगट्टीपगिट्ठो, एवं लोगववहारविरओ, थेवमलोगविरुद्धच्चाई, जत्तेणं लोगाऽववायगोवणलोगुत्तमगुणमैयं, लोगुत्तरं च तेर्सि, लोगेण जंपियं मुद्ध लोगेण तओ हण हण, लोभाऽऽलिंगियमणसा, लोभे य पसरमाणे, लोभो अक्खयवाही, सयंभूलोभो सव्वविणासी, loya'ggamatthayamaNI, loya'ggasaMniviTe, साहियलोयणबलियं नो नयणलोयम्मि कुतित्थपवत्तणाउ, लोयाण समक्खं चिय, लोलिदियत्तणेणं, कोऊहललोहवसट्टेण समज्जिऊण, लोहियदुसियवत्थं, धोवै 9665 वंदित्ता पुच्छंति, जेट्ठज्जो 3171 वंसाउ व्व तवाउ, मओ 6639 वैदेसाए पुरीए, नरविक्क8864 वैयरमिमं च नाउं, 8916 वैराड वच्छ 16 वरणा, 7134 वैराण रायहाणी, आयास5624 वैरिकरिकुंभनिब्भेय5699 vakkhevaM'taravirao, 5698 वक्खेवविरहिएणं, निच्चं 5759 वक्खेवविरहिएणं पसत्थ1522 वग्घाऽऽइया य अहवा, 2763 वग्धि व्व घोररूवाओ 9993 वग्घीए सिग्घमवणीए, 9158 वच्चंतेसु दिणेसुं, 8320 वच्चंतेसु य दिवसेसु 6677 वच्चंतेहिं य तेहि, दिट्ठो 2325 वच्चंतो कालेणं, पत्तो 9174 वच्चंतो य कहं पि हु, 8335 वच्चंतो य विचितै, थावरओ वच्चै य दूरदेसंत-रम्मि 6027 वच्चसु तुमं पि सगिह, 6028 वच्चसु भयवं! ति मुणी, 5218 वच्चसु सगिहम्मि तुम, 8269 वच्चामि मंदिरे नरवैस्स, 2948 वच्चिहिसि किंतु पुंडरीय8479 वच्छ! नियच्छसु पयईए. 6377 वच्छ! ममोवरि गुरुनेह9171 वच्छलथिरीकरणोव-वूहणाइ 8483 वच्छ! सुगुणा वि mai4943 वच्छे ! हरिसट्ठाणे वि, वज्जरियं तेण तए, वज्जरियं मुणिवइणा, वज्जवडणं व दुस्सहवज्जाउहेण संलतं, खुद्दे वज्जाऽऽहय व्व मुसिय वज्जिणा जंपियं राय 1106 वज्जिय जिणिदधम्म, 7404 वज्जेंति वज्जभीरू, बहु8875 वज्जेइ कुसंसरिंग, 7880 वज्जेसु वज्जणिज्जं, 1547 वज्जेह अप्पमत्ता! अज्जा1548 वज्झट्ठाणं नीओ, तेणं 9253 वट्टै सो कण्हाए, जो 9423 वट्टाऽणुपुव्वरंभा-'भिराम9424 वटुंतओ विहारो, कायव्वो वसणपरंपरनिव्वत्तणेक्क6840 वड्ढन्तौत्तरोत्तर-पसत्थ 4177 6851 वड्ढन्तपरमसड्ढो, सड्ढो 716 3462 वड्ढिउमाढत्तो सो, 776 7859 वणकुसुमसुरहिमारुय 3671 8808 वणवारणो व्व अणिवा 878 8743 वणस्सैकायंतोबहि 8402 839 वणिएणं संलत्तं, इक्खूण 8732 3300 वण्णरसगंधफासेहिं, पयै 7080 5020 वत्ता कत्ता य दढं, विचित्त 4680 5019 वत्थण्णपाणभूसण-सेज्जा- 471 8000 वत्थाऽसणाऽऽइयाणं, 2842 4433 वत्थाऽऽहरणाऽऽईणं, 6671 695 वत्थुगयबोहसाहग-maM'gA'- 8313 9050 वद्धाविज्जसि य जओ, 400 9283 वन्तरमाऽऽई वि तयं, 9818 9178 वन्दणवडियाए जणो, 777 2441 वम्महनिहीसु तासु वि, 316 9145 वम्महसरसयविद्धो, गिद्धो 7986 5651 वयछक्काऽऽई अट्ठारसेव, 4982 2406 वयणं भासतेणं, एवं 8376 1625 वयणपडिकूलणावस 1048 6175 वयणेहिं ते सम्मं, उवरोहे- 2824 6715 वयपरिणामे चिंता, गिहं 8224 1027 वयमेव चत्तसंगा, वयमेव 5956 6303 वरं अग्गी य नो भोगा, 1773 2934 varama'righaresu भिक्खा , 8952 2960 वरमिह कुसीलकयपूयणाओ, 4538 1966 varamuttamaM'gacheo, 6337 2534 वरमेकस्य सत्त्वस्य, दत्ता 4787 4102 वररयणकणगमणिमय 2300 6798 वररिसिसुहासियाई, अणेगसोणाई 1952 925 वरवत्थाऽऽभरणविलेवणाई 6353 6264 varisaM'te जिणपेसिय 5990 1755 varisaM'te वा एयं, काहं 1822 2390 वर्षाणि द्वादश वने, 7056 1771 वल्लीवियाणवक्कल 3210 8741 ववगयकम्माऽऽवरणे, 8266 6643 ववगयमोहा समणा, 6641 818 ववसइ पिउणो वि वहं, 7185 4349 ववसायविभवविगलो, 3640 4403 ववहारनिच्छयनय व्व, 10036 9159 vavahArama'yANato, ववहर- 4661 9684 ववहारसुद्धी जणणिदणिज्ज 1508 4145 वसइ य सुसाणसुण्णहर 725 4343 वसणपरंपरनिव्वत्तणेक्क 3680 वंकचूली वि खरपहरवंकभणियाई कत्तो, वंछियपयत्थपयडण-परो वंछेइ नवरमेसो, पावावंदंति य तो सड्ढो वंदणपुव्वं अणुगच्छिऊण, वंदणवडियाए लहु~, समागतो वंदामि ते पएसे, जम्मणवंदामि सीलसोरभ भरविजि Page #361 -------------------------------------------------------------------------- ________________ 1692 118 वसणम्मि सुधीरतं, वसणम्मि सुधीरत्तं, वसफेप्फसहड्डुकरंकवसहा य चंभमेक्केकवसहिअलाभे हि मुणीण, "वसहिकहनिसेज्जेंदियवसहीए पलिवियाए, वसहीसु य उवहीसु य, वसिउं निच्चुज्जोए, सुरलोएवसिऊण य पूइपुरीसवसियरणुच्चाडणथोभवसुणा य जंपियं अम्म वसुभूइदिण्णसिक्खाऽणुवसुभूइसयणवग्गं, वहै इडा घडियापं-चगंति वहबंधजायणाओ, छायाभंसं "वहबंधणाब्भक्खाणवहबंधणधणहरणा'-वमाणवहबंधरोहधणहरण-जायणावाइयपित्तियसिभिय-रोगा वाइयवयणो लाला-मुयंतओ वाउक्कायत्तणओ वि, वाउ व्व अपडिबद्धो, संखो वाओलीउ व्व रयाऽऽउलाउ, वानरखरुट्टमज्जार-वग्घवानरी विगरालच्छी, आलिंगै वामकरधरियवयणो, vAma'cchiNo न पेच्छइ, वामवहा आइल्ला, दाहिणवायंतमंदपवणं, कीलंतजणं वायंतेसु य पवणेसुं, वायकफपित्तपमुहं, वायणपरियट्टणपुच्छणाओ, वायरयवासधारा-सीयावायसपक्खिसमूहो, आउरवायाऽऽइउवहयगिरी, vAyAi''ehiM जइया, वारिज्जंती वि बहु-प्पयारवाल-'ग्गि-वग्घमाऽऽईहिं, वालविलुंचणवेयण-. वावाइयं विचिंतै, तस्स वावारिया य भव्वा, वावीकूवतडागाइ-गोयरं वासाइ महामुणिणो, वासावज्जविहारी, जै वि वासीचंदणकप्पे, तुल्ले 1514 वाहणसत्थोवाणह-छत्तय1873 वाहरै य उद्धकरो, बभ्भण6898 वाहरिउं सयलजणं, अभओ 2230 वाहरिया वरवेज्जा, कया 7963 वाहरिया वरवेज्जा, कया 9534 विझमहागिरिपरिसर2046 विसो व्व खग्गधेणूए, 9583 विउलुज्जलकक्कसदुस्सहाउ, 9584 विकंतकसायविलास7686 विकंतुक्कडपरचक्क-करिघडा5744 विक्किणगो धणलोभा, विक्किणसु ताय ! रयणाई, 3940 विगतिपरिणतिधम्मो, 3129 vigalattama'vigalANaM, 7952 विगहा अणत्थजणणी, 6247 विगहा परोपमाओ, 8625 विगहा य समीमहणी, 5588 विग्गहविवायरुइणो, 8044 विचरणं होइ विचारो, 3085 विच्छाइज्जइ जह ससहरो 8396 विच्छाए पेच्छंतो, रविससि10003 विच्छायगत्तु नं लच्छिचत्तु, 8004 विच्छिण्णथोरथणया, मंसचया 3202 विजणे ठाउं अतरंतियाए, 3186 विजयसिरी पुण एगत्थ, 5812 vijiya'ccharama'cchariyaM, 3262 विज्जन्ती वि हुन फुरै, 3124 विज्जा एत्थं पण "U~ 9973 विज्जा जहा पिसायं, सुटु 6637 विज्जामंतकुऊहल-परो 9477 विज्जाविक्कमगुणसलह3575 विज्जा वि ताण भत्तीए, 2254 विज्जा वि होइ बलिया, 3086 विज्जासिद्धो वि विसिट्ठ9459 विज्जाहररज्जसिरिं, भुंजित्ता विज्जाहरसेणीओ, पहुणो 5166 विज्जु पुरंदरधज्, 3557 विज्जुप्पभनामेणा3298 vijjuviNivAyajaliya'ggi3541 विज्जु व्व जोव्वणं संप9873 विज्जेहि य कालेज्जय8923 विज्झइ राहा वि फुड, 8888 विज्झायै सूरग्गी, जलो3015 विज्झायदीवगंधं, न 8288 विणएण उ संपण्णो, वियरर्3a गुरुगुणनिवह3078 विणएण लब्भइ सिरी, 463 2031 विणएण विहीणस्स, u, 1607 7158 विणओ य पंचरूवो, 1590 1719 "विणओ सासणे मूलं, 5012 4807 विणओ सिरीण मूलं, 1606 5233 विणयपणयस्स वि परं, 120 विणयपरम्मि गुरुत्तं, 1610 8389 विणयाओ विस्सासो, 1613 21 विणयोवयारकरणा, 1611 981 विणियत्तंति जवेणं, 1497 7142 विणिवट्टियं च भंडं, 3651 8828 विणिवाइया य वलिऊण, 9155 4042 विण्णत्तं एसो च्चिय, 1082 7047 विण्णत्तो तीए निवो, 1392 7418 विण्णवै य तह kahama'vi, 5466 7417 विण्णवणिज्जमिमं पहु 7419 विण्णसिऊण सिहाए, स्वा 3313 6391 विण्णाणं सद्धम्मे, बुद्धी 4323 9651 विण्णाणपयरिसो वि हु, 7132 1922 viNNAyama'viNNAyaM, अवराह- 5504 3253 वितहं परूवियं जं, जिणवयणं 8485 1401 वित्तंतस्स य एयस्स, 5665 1564 वित्तीसंखेवो पुण, 4030 6014 वित्तो य विवाहविही, 4109 3511 वित्थरओ पुण आरा 709 9040 विद्धस्स कंटगेण वि, 5596 7061 विद्धाए तीए खित्ता, वरमाला 1420 3068 विष्पं सुवण्णमासग-दुगदाणे- 6050 7843 विप्पडिवण्णा मिच्छत्त- . 6520 3312 विप्पडिवण्णो तैलोक्क 6518 3643 विष्फारियफारारुण-नयणु- 977 7574 विबलत्तमुवगतो तह, 6727 1616 विब्भंगिणो इव जिणा, 4890 154 विमलं पि जीवसंखे, 7194 8112 विमलं विवेयरयणं, 7193 2347 विमलं सीलं पालितगाण, 8959 3251 विम्हइओ नयरिजणो, 5733 7616 विम्हइयमणेण य परि 6990 8395 विम्हियमणेण पुट्ठा 3678 8564 विम्हियमणेहि तेहिं, 1490 7162 विम्हियमणो य चिन्तै, 2416 7706 वियडंतस्स उ दोसे, 4993 7978 वियडे अणत्थदंडे, तेल्ला 3039 3149 वियरंतो तियचच्चर-चउप्प 5515 4903 वियरै गुरुगुणनिवह 4318 sc Page #362 -------------------------------------------------------------------------- ________________ viyarasa ya kilesa'jjiya viyarasa ya kilesa'jjiyaviyaritu चित्तकील, वियरेऊण य से पारिवियरेसु भावसारं, संसारवियलिदिया जा मूवियलियबलेण जरजज्जरेण, विरहे वि दंतरोगस्स विरिए वि हु ऐयारं, विलसइ य जहच्छंद, तीए विलसइ य पवरभूसणविवरीयचिच्छिए अच्चत विवरीयवितिधम्मा, आरंभ विवरीयविहिवसे य विवरीयसिक्खतुरगेण विवसत्ते एयस्स य, कहं विविकरणप्पओगा' विविहतवच्चरणाई, विविहपयारेहि मग्गिऊण, बिविहाई आउहाई पच्छन्नं विविहाई आउहाई, विविहविविहाऽभिग्गहसंगयविविहा विरूविगा वा, विस अणुहवि पुणो, विसए सेविति जडा, अईविसहितो खंचिय, धरिओ विसह विणा न सु विस से न क विसघाइ 1 रसायण 2 विस्तुविसाए कीस विसपरिभावियधारा-कराल विसमविसोरगाविसवि विसमा jar3a होन तणा, विस पडुच्च सा पुण, विसयजलं मोहकलं, विसयरणाऽवणिविणिवेसिया विसयविभागेण फुडं, विसयविसमुच्छिएणं, विसयव्वासंगेणं, नरसुरतिरिविसयसुहसण्णिवाओवा विसया अणत्थपंथी, विसया विसया अवमानपर्व, विसया विसयाऽभिसंगगरुओ, विसयामिसे पसतो विसयाऽण्णपवण्णो अणवरविसया विकण विसया, शस 8696 विसयासावा ओलि जणियर7394 विसया दानिय चिता 6561 विसरिसचे निजामणे 5527 विसिट्ठमट्ठकट्ठसिट्ठ 5696 विस्ससणिज्जो माय व्व, 4585 विहडियसंधिचयं वा, 3280 5069 9102 6895 4967 विहरंतस्स य तं पुव्व विहरंतो जयगुरुणा, विहरंतो य महप्पा, विहरै गुरुणा सद्धि, विहरै पुराऽऽगराऽऽइसु, 5958 विहरह व जिणेण सम, विहरिता बहुकाल, 7970 5244 विहरिथाय जिणे, 9043 विहरेविनु पुरगामाऽऽग6308 विहलियदोसावेसो, अवहत्थि354 विहवम्मि उ अवहरिए, 1369 विहिओभयपक्खपरिक्खणे 6818 विहिओ मणोरहा 7874 विहिओ वीवाहमहो, 4007 विहियं च जणेणं से, 7360 विहियं च बंभदत्तो 9403 विहियं च हीलणं ताण, 7211 विहियं निदियदमणं, 1924 विहियं पुरिसेहिं पुरो, 1834 विहियं बद्धावणयं पत्थावे 9786 विहियं mahaMtama'suhaM, 8848 विहिया अम्हे तुम्हेहिं, 1836 विहियाणुद्राणफलम्मि, 2216 विहिया मए पइण्णा, जै 3790 विहिया मुणिणा सद्धम्मविडिया से पडिवसी, 9824 7361 विहिववियस्स वि सस्सस्स, 4449 विहुरेइ मम मणं जै य, 7214 वी सण- पलियंक 2914 वीरियसझो जाय, तवो 9590 वीवाहिया न दुहिया, 6530 वीभनि पि 2541 वुच्छिण्णं जिणकप्पं, 7186 वुट्ठिपरगज्जिरहिएण, 7187 युद्ध वि तरुणसीलो, 7247 बुत्तो तिदंडिणा सो, 8884 वृत्तो व चारुदत्तो 8976 वृत्तो सामंताऽऽईति 7196 वेउव्वियआहारग- चारण SE संखपुरे नयरम्मि, पसिद्धि 1838 वेच्चंति वंचगा पव- यणस्स 7230 वेज्जसत्वेण से वनचिकि 9488 veya'tthaM अमुर्णेतो, |वेयपुराणवियाणग वेयमहिति इमे 111 7935 2789 वेयाण पाढगो बंभ 6916 वेयाऽवगमनिमितं, 5925 वेयावच्चाऽऽइकारणेहिं, 3931 वेयावच्चाऽऽईहिं, पुव्वं वेरग्गमग्गपडिलग्ग . 3822 5318 वेरग्गवं पि दुज्जण 6645 वेल व सागरुट्टिया, 2166 वेसमणसमाणधणो, 6635 वेसमणसेद्विरोहिणि9234 चोकंतबालभावो, 387 वोकंताऽणुत्तरदेव5764 वोलंति वासरा मे, 4757 वोलीणाई कैवयदिणाई, 8487 वोलीणाऽणागयवट्टमाण1421 बोलीणाऽणागववट्टमाण1141 बोलीणाऽणागयवमाण9200 वोलीणाऽणागयवमान 8359 वोलें पेच्छिता, तेण 2952 वोसट्टचत्तदेहो, निबद्धवोसिरियं सव्वं पि हु, 6965 4157 8468 4582 600 8616 9212 5737 शुक्रशोणितसंभूतं, 7577 श्रूयन्ते यानि तीर्थानि 3818 4046 2970 1820 4416 3930 4203 संकमै दुव्विणीए, 8060 8080 संकाऽऽइपंकपम्मुक्कसंकामिऊण पुत्ते, 8119 संकेइओ य राया, अवसरियव्वं संखठरम्मि पुरवरे, अहेसि संखपुरे नयरम्मि, पसिद्धि 7161 3579 श स 2929 1107 4780 4955 5725 6552 5722 8886 4912 653 4529 3767 9251 775 6632 8295 941 1641 8367 8476 8484 8491 6176 2226 661 7103 7098 1617 9322 2223 1314 3394 4763 Page #363 -------------------------------------------------------------------------- ________________ संखाण व धवलपहा संखाण व धवलपहा संखित्ता विहु मूले, संखेवेपि हुवीय खोहं पुत्त! कुणति, संगमसीहा नामेण संगहसील अपमाहणं संगो महाभयं जं संघसमक्ख घेतून संपो हि गुरू मझे संचलियसंचय न संचारिणति उत्यंधिओ संजणियपाणिपीडं, पओस संजमगुणे सम्मं, संजमजत्तासाहण विधे संजमजोगविसण्णा, मति संजमजोगे आहना संजमणाणं कंडगाण संजमपडिभग्गमणो, संजमपोसकर च्चिय संजमसिहराऽऽरूढो य, संजमहेउं पुरिसत्त- सत्तबलसंजसदिट्ठिपसाएण, धम्मगुणसंजाय लहुबतं, संभा संजोगकारणो खलु संजोगविप्पओगे, संजोगसिद्धीए फलं संजोगा सविओगा, संजोगो व इमेहिं संजोयणमुवगरणाण, संझासमयम्मि पुणो, संडपरिणयणकरणं, संडिलदिएण जगइ दासीए संतंपि भतिमंत पि संतं पि समत्थपयत्थ - वित्थरं संतम्मि बले संतम्मि संतावं ठवणीओ, अप्पा संताविएण पिठणा, स संते बलम्म अणहे, संते विसयलमुत्तत्वसंते वि हु धोवधणे, संविहुभोगाणं, संतसुं अण्णेसु वि संतोसपरस्स तवे स्वस्स, संतोसवसं नयसि य, इंदियसंतोसाऽमयरससिच्चमाण 1509 4344 1530 1403 2947 5378 8471 1231 |संथववसथेवुप्पण्ण-भत्तिणा 4199 8156 6011 9345 संधारयपव्वपि सव्व 3450 7818 3748 7246 2839 9140 स संतोसेण न मुच्यसि, संघरओ सद्वाणं, उस्सग्गो संधरणम्मि असुद्ध संथरिओ कि वन व 3724 संधिविग्गहजाणाऽऽसंणाइ 1209 संनिहिनिसण्णमुणिजण संधार अप्पार्ण कार्ड संचारगडियस्स वि, कह संधारभत्तपाणे, अमणुण्णे संदिप पुच्छिय, सावग संदेहं कीस मुणीस संधि घडामि किं वा, 4624 8658 8361 संपइ पसरंतनिरंतरोरु संपइ समग्गगुणमणि संपज्जंति कया विय, संपजमाणमानस समीहिय संपट्टियसंघाड पडिठिओ संपत्तकेयलो पुण तेनेव संपत्तजोव्वणो सो, 9134 4475] 9803 9409 संपत्तखावगण, जं 9618 संपत्ता इय पर्याव, समत्थ संपत्तेसु वि सेसेस, संपत्तपावणिज्जं समत्थ संपत्तपावियव्वं, sukaya'tthaM 1455 1898 संपत्तो स महप्पा, तत्थ 7532 saMpayama'haM च सक्को, 7917 saMpADejja'jjANa वि 1553 संपाडेज्जा इय अंतरम्मि, 2695 संपावियसम्मत्ता य, जं 9150 संपुण्णचंदवयणं, उवमाऽइ संपूइऊण विहिणा, jiNabiMbasaMbaMdhamaM'tareNaM, किं संबंधो व दुरुवो, मूल 4969 संवपमुहा व कुमरा, 6858 संबुद्धा पव्वैया, हुंतो 1176 संबुद्धो पव्वइओ, गओ 6785 saMbhamabhariya'cchIe, सुहय 1014 संभरिया य महागुण2502 संभवै न उण एयं, अट्ठारस7079 संभवओ जिणनाम, 1887 संभावणाचुतो पुण, 1915 संभूयविजयमुणिवै1890 संभूयविजयसिस्सो, दुक्कर 60 191 | संमग्गवुढिकरणं, 2855 संमत्तं पि जओ इह, 2840 संमत्ताऽजुगयमणो, 6513 संमाणदाणसिक्खावणाहि संमिल्लेज्जा तस्स u, एवं संमुज्झतो तो सो 910 5310 9469 4676 3344 1557 5351 6320 106 संलेहगं सुणेता, जुत्ता 9981 6778 संलेहगस्स मूलं, जो 3347 2922 2304 1546 5096 9098 संरंभो कप्पो, संलत्तं तेण तुमं, संलिहियदव्वभावो, गणि संलिहियदव्यभावो, पच्छा संलिहियाप्पा य तओ, संलीणयं उवगतो, पसत्थ saMlINayAThiya'ppo, संवेग 3332 3426 9881 saMvara'ggaladuggammo, संवरिवसव्व आसव- दुवार 2081 संवासं सीलगुणड्ढएहि, 1933 संवासं सीलगुणङ्करहिं 8343 संविग्गं गीयत्थं, साहूं संविग्गगीयसक्किरिय 4466 4368 2844 2273 9443 1544 6952 संलेहणं करिता, पजन्ते संलेहणापरिस्सम-मिमं संलेहणा य एत्थं, तव संवच्छ्राइं बारस, एत्तो संविग्गपरे पासिय, पियधम्म संविग्गभवुव्विग्गो, saMvigga'vajjabhIrussa, संविग्गस्स वि तस्संगईए, संविग्गाण उ मज्झे, संविग्गे गीयत्थे, ध्रुवमुस्स संविग्गेणं मणसा, संविग्गो पुण तस्संगमेण, संविग्गो सब्भावं, कहे संवेगास्स्वडियमई 2266 1452 3608 827 4015 9481 7914 1648 3566 4140 6953 संवेगं संविग्गाणं, 8771 संवेगगन्धसुपसत्य-सत्य 6293 संवेगगब्भहियओ, 6061 saMvegagaruyagIya'ttha7338 संवेगगरुयगीयत्थ-सुद्ध2469 संवेगपसमनिव्वेय7149 संवेगरंगसालाऽऽराहणार, 9772 संवेगरंगसालाराहणाए, 7406 संवेगसमाऽऽवण्णा, 3918 संवेगसारमेसा, वायंत 4444 संवेगाऽऽवडियमई, 10005 4068 5280 5396 5397 793 9604 3988 8675 1751 8763 496 4542 1173 6784 2143 5036 4627 4533 4535 8294 7718 4536 8906 2142 48 8896 2224 8277 9613 4168 5554 8772 59 6976 Page #364 -------------------------------------------------------------------------- ________________ 6915 संसग्गीमूढमणो, . संसग्गीमूढमणो, संसयसहस्समहणी, सिवसुहसंसारचक्कवाले, सव्वे संसारभीरुभव्वे, धम्मुसंसारमहातरुणो, मिच्छत्तसंसारमोक्खपरमत्थसंसाररण्णपडिओ, अणासंसारसमुत्थसमत्थ-वत्थुसंसारसमुत्थसमत्थ-वत्थुसंसारसमुत्थसमत्थ-वत्थुसंसारसमुत्थसमत्थवत्थुसंसारसायरम्मि, अणंतसंसाराऽसारत्तं, भावेंतो संसारियसत्ताणं, पाणसमो संसारुत्तिण्णं पिव, मण्णंता संसारुत्थपयत्था, परं सुरम्मा संसारो य अणंतो, सइ अनिययं विहारं, करेज्ज सइ अहिगयजीवाऽजीवसइ तम्मि विवेगी वि सैमंता धीमंता, सद्धास इमं वत्तव्यो हंत सइ रुइयगीयनच्चियसइ विग्गहसीलत्तं, संसत्तसइ सामत्थे उवडंभ-करणसइ सामत्थे सइ आउगे सक्कत्थयवयणाई, कित्तंति सक्वधयचिंधतोरणसक्कयपाययावहट्ठ-देसीसक्कारं उवयारं, गुणं . सक्का सुएण णाउं, उड्डे सक्केण जंपियं परमसक्केण जंपियं पेच्छ, सक्केण जंपियं भन्ते सक्को jama'cchibahulo, सक्खं जिणिन्दभणियं, सक्खिकयरायहीलणसगडरहाऽऽइसु तुरिओ सगणे आणाकोवो, सगणे च्चिय कुणह सगणे व परगणे वा, saggApavaggamagga'ggalaM सग्गाऽपवग्गमग्गाऽणुस चिरेण फलं तुच्छं सच्चं च विसयमोहिय 8131 सच्चं पिन वत्तव्वं, 778 सच्चं वयंति रिसिणो, 5432 सच्चं ववगयदोसं, वोत्तूण 10001 सच्चपइण्णा एस त्ति, मण्ण6500 sacca'macorikaM बंभ1574 saccama'liyaM व दोसं, सच्चम्मि तवो सच्चम्मि, 1866 सच्चम्मि तवो सच्चम्मि, 2157 सच्चरणरयणपडिपुण्ण2985 सच्चित्तं अच्चित्तं, मीसं 8563 सच्चित्तपमुहदव्वाइ-विसय4641 saccittama'cittaM मीस सच्चित्ताऽच्चित्ताऽऽईसु, 5763 सच्चित्ते साहरिओ, सो 9258 सच्चेण देवयाओ, नमंति 1936 सच्छंदपयाराणं, गामकुला:8207 सच्छंदपाणभोयणविहीए, 2047 सच्छंदभमणसीलो, घडेइ 8276 सच्छंदविलसियाई, विहिस्स 4002 सच्छसहावत्तणओ, ताराचंदेण 9709 सच्छिड्डे पुण हियए, दीसंते 2911 सज्जं परकेसेसुं, धूमाऽग्गि1799 सज्जणसंजोगम्मि वि, 3868 सज्जिज्जन्ति न करिणो, 2876 सज्जो पमायखज्जोय-या 3374 सज्जो व गिलाणो वा, 2070 सज्झसरुझंतगिरं, विलज्ज3159 सज्झाणबलेणं कम्म8892 सज्झायं काऊणं, खणं 7998 सज्झायं कुणमाणं,.. 7803 सज्झायं कुव्वंतो, 1274 सज्झायकालउच्चार-पास1742 sajjhAya'jjhayaNapare, परो1753 सज्झायज्झाणपरो, जत्तेणं 8978 सज्झायतवाऽऽईणं च, 1948 सज्झायपरिस्संताण, तह 9602 सज्झायभावणाए य, 7503 सट्ठाणगए य नरा'-हिवाऽऽइ4613 सट्टाणपेसियाऽसेस-मंति4609 सट्ठाणे सट्ठाणे, सेया 4545 सड्ढं घडियाण दुर्ग, 5697 saGghasuyama'kkhameNaM, पंच8304 सणियं कयपयखेवो, 3224 सणियं सणियं गंतुं, 197 सणियं सणियं पयपंकयाई, सद्धपणुवीसजणवय-मत्तं 5700 सण्णाउ कसाए वि हु, 4398 .7934 सण्णागारवपेसुण्ण-कलह- 8153 7939 सण्णाणपमुहबहुविह 4472 1654 सण्णाणमणिमहापं, 7198 7909 सण्णाणलच्छिविच्छड्डु 5048 8436 सण्णाणवायसहितो, सीलुज्ज- 8948 5718 सण्णाणाऽऽइगुणेसुं, 4470 7936 सण्णिहिमाऽऽसीणाए, 6753 612 सण्णिहियासोगवणे, 6831 5777 सत्तंगपरिहाणो, महानरिन्दो- 205 1862 satta'TThamA उ कमसो, 7504 8489 सत्तट्ठिईए गोत्तट्ठिईए, 465 8474 सत्तमपडिमाए पुणो, 2760 3574 सत्तमपावट्ठाणग-दोसेण 5971 7938 सत्तमयपावठाणं, उवै8 5995 7923 सत्तरसमपावठाणं, निदंसियं 6472 5788 सत्तरसविहे तह संजमम्मि, 4339 7755 सत्ताऽहोरत्तवहो, तुरगाण 3143 2602 सत्तीसब्भावम्मि वि, 5068 2399 सत्तुवयारपवित्तं, समत्थ 9447 3309 सत्तुवयारम्मि rao7, 8903 3156 सत्तुवयारम्मि रओ, 8911 6333 सत्तू वि होइ मित्तो, 7645 1925 सत्तेसु जं न मेत्ती, 8356 2538 सत्तेसु सया मेत्ती, 4341 3072 सत्तोवरोहरहिए, गिहेगदेसे- 2651 5829 सत्तोवरोहरहिए, देसम्मि 9878 1907 सत्थग्गिविसविसूइय 1192 1534 सत्थब्भट्ठा ट्ठिआ, कुणमाणा 9094 2623 सत्थस्साविसओऽयं, न 198 1341 सत्थाहेणेव समं, गया 9038 2246 सत्थुत्तगुणो साहू, 8847 8289 सत्थेण समं एगागिणी 6291 5513 सत्थो वि सरीरेणं, 3286 4508 sada'sadavisesaNaM पि हु, 2894 सदं करेज्ज जेणं, तब्भूमि 7334 1345 सद्दहगा पत्तियगा य, 3609 6368 सद्दाऽऽइअगम्मत्तं, 8517 9058 सद्दाइविसयगिद्धा, सद्धम्म- 1186 2854 सद्दाऽऽइसमुदयदहे, विलसन्तं 1877 3126 saddA''INama'gamme, 8270 7764 सद्दाऽणुसारपम्मुक्क-मग्गणु- 2731 5531 सद्दा निरु सुइसुहया, रूवाणि 1845 3521 सद्दाविओ स रण्णा, वुत्तो 6830 9890 सद्धपणुवीसजणवय-मेत्तं 8804 936 Page #365 -------------------------------------------------------------------------- ________________ 71 सद्धम्मकम्मौज्जय-जणसद्धम्मकम्मौज्जय-जणसद्धम्मकरणरहिए, ऐक्कमंते सद्धम्मगुणा गुणिसेवसद्धम्मोसहदाणा, पसमियसनरयतिरियगणम्मि, सपबंधेसु य नियकव्वसपमज्जसपडिलेहं, भंडुवगसपरहणणाऽऽइ कोहेण, सपराऽवायनिमित्तं, संभवै सपरोभयकज्जहरो, इह सपरोवयारगरुयं, पसत्थसप्पबहुले अरण्णे, अमंतसप्पुरिसत्तणकाणणसप्पेसु मणी दंता, सब्भावगब्भबहुविहसब्भावगब्भमिच्छा-दुक्कडसब्भाववज्जियं पि हु, सब्भावविहवछिद्दाणि, सब्भावेणं कवडेण, सब्भावो वीसंभो, सब्भूयत्थनिसेहो, पढमसब्भूयभावपरमत्थ-देसगे sabbhUyama'sabbhUyaM पि, सब्भूयाहिं महत्थाहिं, समएण गतो सिद्धि, समकालमसयपिज्जंतसमकालसयललोयाऽसमकालोदयमाऽऽगच्छमाणसमगं आवाए वि हु, समग्रावयवान् दृष्ट्वा, समणवियड्ढविलासीण, समणस्स माणिणो समणाण सुविहियाणं, समणा तिदंडविरया, समणे जै कूलवालए, समणेण जंपियं पुहइसमणोवासयविसयं, धम्म समणो समाहियमणो, समणो हं ति विसायं, समधम्मवत्तिणो वि समभावपरिणईए, इट्ठाऽणि?समयनिदंसियविहिपुव्वयं समय विहिविहियमुणिसमयाणुरूवभोयण-रोगसमयापरायणेण वि, 1205 समवयमित्ताणुगतो, 2974 समवयवयस्सजणपरि-गओ 2290 समसत्तुमित्तचित्ता, 5555 समसत्तुमित्तचित्तो, 8747 समसुहदुक्खो समतिण स महप्पा उप्पण्णो, छ 8179 स महप्पा दंसणनाण9394 स महप्पा रायसिरिं, नयरिं 4386 समहियमुत्तपुरीसो, 5968 समिया पंचसु समिईसु, 4336 समुवज्जिउं च वजं व, 8168 सम्मं असंजमे संज-से 5684 सम्मं उज्जमणं जं, 8042 सम्मं उवायपुव्वं, उस्सग्ग4559 सम्म च जं सपत्ते, 5500 सम्मं तं पि समत्थं, 8318 सम्मं धम्मियवग्गं, 6457 सम्म पवण्णसामण्ण-वणिया3880 सम्मं पाओवगओ, 7216 सम्मं पेहंतीए, दिट्ठो 7929 सम्म वियाणइत्ता, सरूवओ 8253 सम्म संपुण्णं चिय, 1982 सम्मं समाहिकरणाणि, सम्मं समाहियमणो, 707 सम्मग्गट्ठियवग्गं, वग्गम9537 सम्मण्णाणगुणड्ढेसु, 8516 सम्मण्णाणोवओगस्स, 8508 सम्मत्तं पि हु लळूण, 3892 सम्मत्तं पुण पुणरवि, 4784 सम्मत्तगुणविसुद्धि, 65 सम्मत्तगुणविहीणस्स, 9508 सम्मत्तजाणवत्तं, अप्पत्ता 8528 सम्मत्तजाणवत्तं, पावित्ता 6638 सम्मत्तणामधेयं, छटुं 1283 सम्मत्तनाणचरणा''8600 सम्मत्तनाणचरणा, तवो 1171 सम्मत्तनाणचारित्त-खन्ति5304 सम्मत्तनाणचारित्त-पमुह5940 सम्मत्तनाणचारित्त-लक्खणा 2867 सम्मत्तनिमित्ताणं, 6283 सम्मत्तभूमिगाए, विसुद्ध4959 सम्मत्तमहारयणं, निम्मल4313 sammattarayaNama'iyAra-पंसु257 सम्मत्ताऽऽइगुणसिरी, 9628 सम्मत्तासु य एयासु, सलीलमाययप्पहेसु काण276 सम्मैंसणपामोक्ख 8535 6558 sammama'NAloittA, 5206 5494 sammama'NuggahabuddhIe, 4268 9438 sammama'puNNadulaMbhaM, 4874 8894 सम्ममवगयस्स जिणमय 1525 6661 samma'hiyAsiyadussaha 9957 2686 सम्माणदाणसप्पणय 3684 9995 सम्माणियपणइजणो, 536 3240 सम्मेयमहागिरिपरि 2324 4397 सम्मेयमहागिरिराउ 2326 4132 सयखंडं विहडियसंपयं 6973 6285 सयडालेणं भणियं, 6825 1201 सयणगणो वि समग्यो, 6970 4652 सयणसुहिसामिदासत्त 8628 466 sayaNANama'sayaNANa य, 4365 9376 सयणा माहणसमणा, 8637 9365 सयणे जणे व सयणाऽऽसणे 7967 4873 सयणे व परजणे वा, 499 9740 सयहिं दंसिओ नरवैस्स, 1986 5672 सयणेहिं सोमसम्मा' 5316 3108 सयभिसया-भरणीओ, 9821 7719 सयमसमत्थो अण्णो 2831 4653 सयमेव अप्पणो सो, 3569 9413 सयलंतेउरपवरा !, देवी 1619 9366 सयलंतेउरपुरलोय-परिगओ 409 596 सयलजणजणियनिरसण- 5832 7889 सयलजणसलहणिज्ज, पयवि 17 8339 सयलजयजीवपरिता-इणो 4260 633 sayala'NNavatthucintaM, चैत्तु 1906 1571 सयलदिणं दिणनाहो, 3140 7548 सयलपुहवीपयाणं, पयड- 3011 7565 सयलसरिवालुयासयल 8307 7566 सयलाऽणत्थनिहाणं, 8880 7569 सयलाऽसमंजसकरो, रागो 6086 8878 सयलो से वुत्तंतो, 7347 5093 सरणाऽऽगयरक्खणदुक्खि- 9027 1784 सरयससिकरवलच्छ 9445 1687 सरयससिलच्छिसच्छह 1989 5290 सराऽवरुद्धभूयलं, गइंद 5978 5052 सरिया जाई तेणं, तीए 8640 5309 सर्वसत्त्वेषु यद्दानं, एकसत्त्वे 4794 7470 सर्वे वेदा न तत् कुर्युः, 4795 7551 सलहिज्जंता तुमए, जा 733 6524 सलहिज्जइ मैविभवो, 873 2773 सलीलमाययप्पहेसु काण 538 110 Page #366 -------------------------------------------------------------------------- ________________ सलं उद्धरिडमणो, संवेगु सलं उद्धरिउमणो, संवेगुसहिययनिहितं न सल्लाईणं हि जोगे वि, सवसे चिय मरणं मह, सवियारहसियभासिय सविलासुल्लासियबाहुसविसयपसतइंदिय सविसेसधम्मसवणाऽऽइएसु, सविसेसपरपयारण पहाणसविसेसपुण्णपयरिस- लब्धं सविसेसाऽऽराहणकरण सव्वं खवेइ तं पुण, स व नियंत सव्यंग सारे च्चिय सव्यंगनिकलके, samatthasavvaMgama'dIsaMtammi, savvaM'galakkhaNadharA, सव्वं गेसुं पिढो, सव्यं पि असणपाणं, सव्वं पि बारसं गं, सव्वं पि हु आहार, सव्वं पहु मेहुणं, सव्वं पि हु सावज्जं, सव्वं भोच्चा कोई, सव्वंसहतसण्णाह-विहियसव्वच्चागो पुख्वं पवणिओ सव्वजगजीववच्छल-तित्थ सव्वजगज्जीवहिए थेरे सव्वजगज्जीवहिए, सव्य सव्वजगज्जीवेसुं सुमेसु सव्वजणगरहितं कसायसव्वजणबंधुभावाऽरिहं सव्वजणाउ अवण्णा, भवंतरे सव्वजियाप्प, संवरियासव्वजिय अप्पभूए, निब्भरसव्वण्णुपणीयाऽऽगमसव्वण्णुवयणपोओ, ता सव्वण्णुसासणम्मि, बहुमाणसव्वण्णु सव्वदरिसी, सव्वत्तो वि विमुक सव्वत्थ इत्थवग्गम्मि सव्वत्थ गेज्झवक्को, सव्वत्थ जायकित्ती, गओ savvattha'NNattha वि धीधणेण, सव्वत्थ निव्विसेसो, होइ 2137 7177 सव्वत्थ लभेज्ज नरो, सव्वत्थ लोहियारुणं, 1774 सव्वत्थ वि जयणासार-मेव 2343 | सव्वत्थ विहिपरतं, 4445 स "सव्वत्थ संजमं संज 9939 सव्वत्थ संजमं संज- माउ 4017 सव्वत्थ होइ लहुओ, 2738 सव्वत्थामेण सुयं, घेत्तव्वं 6440 सव्वपुढवीण पाउग्ग-पाव28 savva'ppaNA पयट्टो, जुज्झेउं 1225 सव्वम्मि इगिम्मि 9770 सव्यय जोगरोहं, संखा3257 सव्वविगहाविमुको, 10031 सव्यविणार्स आसंकिऊण, 8251 सव्वविणासाऽऽसंकिय3120 सव्वविदं पवजिट कामो 5839 सव्वसरीराऽऽयासेण, 8214 सव्वस्सदायगाणं, समसुहसव्वाइ विभूईए, गतो 3549 7714 सव्वासयनिमित्तं मणम्मि 9410 सव्वाऽइसयनिहाणं, समत्थ 5814 सव्वाऽइसयनिहितं तह 2242 5427 5306 3443 सव्वाउ संपयाओ, संतोसपरे सव्वाओ अज्जाओ, सव्वे सव्वाओ वि किरियाओ, सव्वाओ वि पवित्ती, 8504 सव्वाण ताण तेहि, विहिज्ज - 4583 सव्वाऽवत्थपसत्थे, अप्पडिसव्वाऽवत्यासुं पि हि 8250 8470 सव्वाऽवत्थासुं पि हु, 7268 सव्वाऽवेक्रवारहियत्तणं 4376 सव्वासमवण्णाणं, णियणिय7140 सव्वाऽसुहवियलर्स, 8760 | सव्वाऽऽहारच्चाई, जहट्ठिया8281 सक्युकि सोक्खं, अणुसव्वुक्किट्ठे 9356 सव्वुत्तमचारित्ते, सव्वुत्त7192 सव्वुत्तमजाइस्स वि, कल्लाण5173 सव्युत्तमफलजणयं सव्युत्तम9712 | सव्वे अवराहपए, खामेमि 4406 सव्वे चिय संबंधा, पत्ता 4453 सव्वे वि पूर्याणिज्जा, 5712 सव्वे विह जीवा जीविर्य 7348 सव्वेसिं सव्वण्णूण, सव्वसव्वेसि सिद्धाणं, समत्थ 7707 9622 सव्वेसि सोक्खाणं, निरास 63 1603 | सव्वेसु दव्वपज्जव651 "सव्वा पुव्वकयाणं, 3029 सव्वोवलेवरहिए, अहेडफो 1575 ससमयपरसमयमया 9915 ससमयपरसमयविऊ 1, 1296 ससमयपरसमयविऊ, तित्थिय8172 7826 764 6748 8143 9761 5294 5354 6826 9985 1405 4586 9211 सामंतसुहडसेणावईसु ससरीरे वि हु मुच्छा ससिमुहि ! सरीरमणनिससिरविरयणहुयासण सह तंदुलेहिं अप्पर, महिलाए - सह तीए विप्पओगो, सहदेवी पुण नाउं, सुकोसल सहपदिओ ति वसुनियो, सह रागेण मण ! तुमं, सहरिससुरवैकरविहुय सहसा निरंतरोर्वित-सयल सहसा परियाणिय चवण सहियाहि हसिज्जिस्सं सा अरई तव्यसओ अलसो साएय कोसला 6 गय सा कि अरुणा होही, साकेयमहानगरे, राया साकेयम्मि परखरे साकेयम्मि पुरवरे, 7552 8297 8505 1892 3589 2215 सा खयमुवेउ निद्दा, जीवन्तो 494 8260 7270 सा चठखधा आराहणेह 2277 सा चेव इयाणि पि हु, सा चेव चंदलेहा, कलाहिं सा जयै य सुयदेवी, जीए 8753 सा जाइ तं च कुलं, 8519 साधे तपसाणं, लुयसाणिणं कस्स वि. 8518 साऽणुस्सारागाराइ2227 सा तुंगिमा स तेओ, | सा पुण काठमणेहि 487 794 8249 6551 4328 सा पुण तव्विरहम्मि सा पुण तेसिं इट्ठे-यरेसु सा पुण परलोयपरंमुहस्स, 5503 सा पुण पाणिवहाओ, 5591 | सा पुण पुव्वपवण्णिय2822 सा पूइया समाणी, गेहम्मि 7896 8511 8520 6249 | सामंतसुहडसेणावईसु, सामंतमंतिमंडल- पमूहसामंतमेतिसत्याह- सेट्ठि सामंतमंतिसेणाऽहिवाण, | 9617 3432 8265 8969 8902 8904 3938 3685 2535 6867 1881 687 5741 1814 403 8503 9582 6047 6276 8806 5424 669 6286 9143 7290 588 635 4480 16 7189 3297 8678 3302 7199 32 6102 4063 8863 5675 9796 6435 450 9298 2566 126 Page #367 -------------------------------------------------------------------------- ________________ सामं भेयं च उव-प्पयाण सामं भेयं च उव-प्पयाणसामण्णगुणाऽसत्तो, सामण्णपराभग्गो, रज्जत्थसामण्णभूवईणं, बलेण सामरिसेणं कविलेण, सामाइए फुसणाऽऽई, सामाइयपढमंग, एसा सामाइयमेत्तसुया वि सामिसपसायलोयण सामी भडेहिं अंधेहि, सामी भिच्च भिच्चो सामीमंती हूं, जुग्गं साय जहण्णेण जैस्स, साऽऽयत्ताऽऽणंदविसिट्ठसा य महाजलजलनिहि सायरकयप्पणामेण, सायरचंदमुणिदस्स, अंतिए सायरसरिद्धिगरुया, दव्व साय विलयाण मज्झे, साय विसालापुरिनायगेण, सा रायलच्छी अच्चतभत सा रायसिरी सो भय सारीरमाणसाऽणेगसारीरमाणसाऽणेग सारीरमाणसाग सारीरमाणसेहिं दुक्खेहि सारीरमाणसोभय-: -समुब्भसारो धम्मस्स दया, सा सारोऽवि य एसोचिय सावज्जजोगवज्जणसावज्जजोगविरओ, saMjamasAvajja'NavajjagiraM, जाणइ sAvajja'NavajjANaM, वयणाणं सावज्जाऽऽरंभपए, परिच्च सावन् किमिमा, सावयकुलेसु जम्मं, सावयपडिबद्धाणं, इड्ढि - सावयसुसाविगाणय, सास्स्वरणमत्तकरितरलसा वि चउद्धा भणिया, सा वि तहच्चिय हत्थसा वि सुरसुन्दरी तद्दिणाउ, सा वि हु अज्जा kahama'vi, सा वि हु पवरोवरए, सासणखिसासम्मिस्स- ma'SpaNo 467 | सासयहं च नियमेण 1521 सासिज्जतेण वि धम्मकम्म7873 साहंति य मुद्धाणं, 6729 साहं विसज्जिऊणं, समप्पिसाहम्मिएसु वच्छल या साहम्मिओ त्ति संजाय 6038 3040 2742 6788 3402 4552 8632 स 452 1326 5868 साहम्मियजणपत, अणुओ साहम्मियसामण्णं, अण्णं साहम्मियाण सखे, साहारणं च दव्वं, आरंभं साहारणदव्वाओ, तस्सा साहारणदव्वेण वि, तं साहारणस्स जम्हा, चेइय साहारणो व दुविहो, साहावियं जै पुण, भवेज्ज साहिखेवं भणिओ 584 7618 9144 सा हिमसेलसमुज्जल 5960 साहियजेयव्वगणो, सुत्थी9032 साहियसमग्गभरहो, 5121 2351 साहिस्सइ सीमालाणं, तब्बहु साहुं नमसिऊर्ण, अभिवंदे5160 साहुकार जै मे, न 2211 साहसमीचे अकए य 8895 साहुसाहुणिवग्गे, गिलाण9372 साहुस्स na'tthi लोए, 696 साहूण असा बसही3732 साहूण वसहिदणे, 7078 साहूण सुविहियाणं, साहूण सुहविहारो, 2751 साहूण होइ जोगं, 5285 साहू दढप्पहारी, तस्स 8897 साहू परिचिन्तै नत्थि 8898 साहू व सावगोवा, 2526 साहू वि aNimisa'ccho, 50 3677 साहू वि कयाऽणसणो, 3713 साहू वि तस्स सोहग्ग साहू वि मणागं पि 1482 5053 साहू वि विहरमाणो, 8590 साहू वि सत्थसहिओ, 7389 साहूहिं विवित्तपएस संठिओ 4116 साहति जं महत्वं 357 सार्हेति देवमाणा 5182 साहेज पुच्छियत्थं, 6355 साहे अवित तो, 6415 सा होज्ज जस्स सहसा, 74 3359 | सिंगारतरंगाए, विलासवेलाए 8708 सिंगारदव्वजोगं सरीरमहदन्त226 सचिवमा अह 1634 सिक्खविओ सयलकला91 | सिक्खादुगौवएसो 2373 सिक्खालक्खणाक्खंड7429 सिक्खाविओ व सुचिरं 8188 सिक्खियच्वं मणूसेण, 2872 सिग्घं चिय निक्खंतो, 2916 2816 2803 2909 सिवसाहगगुणगणगौरवेण 7893 9921 645 सिटुं च इमं नरवै - सुयस्स सिटुं रण्णो तेहि, कुविओ सिटुं संधियदक्खाऽऽइ-पाणगं सिट्ठा अजियाऽऽइजिणा, सिट्ठाऽणुमओ पुत्तो सिट्टो एगंतम्मि, सव्वो सिट्ठो तव्वुत्तंतो, कया सिट्ठो य तीए ता जाव, 86 2192 सिद्धो य तेहि सच्चो, 9209 सिट्ठो य धामपिउनाम2002 सिद्धो च परियणेणं, 8114 सिडिलियमुणिकायो, 7308 सिढिलेसि तेसि हाणि, 1555 सिद्धंतपसिद्धविसुद्धधम्म3047 | सिद्धाऽऽययणाई बंदिऊण, 4407 सिद्धिबहुबद्धगा, दुग्गर्3a1533 सिद्धे कयकिच्चत्ता, बुद्धे 2477 सिरगिरिहणणाऽऽईणि 2295 सिरधरियपाणिपठमो 2147 सिरधरियपाणिपठमो, 5458 सिरविरयकरकमलो, 6856 सिरिकंताए हाये, कडगो सिरिकेवलिपणतं सिद्धंत 3519 2820 6981 3508 सिरिपुरनगरे राया, सिरिखिपट्टियपुरे, सिरिपुप्फभद्दनयरे, पयंडर 4150 सिरिमंते भगवंते, 6579 सिरिमंते भगवंते, 6125 सिरिमालियम्हपुत्ता, 6132 सिरिरिसहसामिपमुहा, 5520 सिरियापुञ्जजिणवर8175 सिरिवीरजिणस्स पयाऽरविंद 1380 सिरिसंघस्स भगवओ, 3067 सिरिसोमभूइमुणिणो 6984 सिलोयजुयलं चेयं वृत्तं 3110 सिवसाहगगुणगणगौरखेण, 4448 8192 6131 274 1457 4500 9798 7882 7327 853 6822 7051 6647 4096 5858 6580 5144 8834 6988 4771 4236 8539 4095 4148 6212 8263 6445 9311 9342 8791 6311 8321 6093 5324 6732 8261 8275 1366 3997 3632 2100 9347 9561 4752 2703 Page #368 -------------------------------------------------------------------------- ________________ सिसिरतरुच्छायाए, नयकिससिसिरतरुच्छायाए, नवकिससिसिरवणमारुएणं, मणागमासिस्सजणेण परिवुडा, सिस्सो ऐकलुसमई, सिस्सो व तस्स एगो सीसमारूढो वि सीई व होइ दुविहा सीउहर्दसमसगाऽऽझ्याण, सौउन्हातन्हा - किलामिओ सीमन्तिणीण सीमं, सौयंतच उप्पदुपयवग्गसीयंतजिणगिहाइ वि सीयन्तपरियणब्भत्थियाण, सीयावेइ विहारं, गिद्धो सी कुलमप्पाणं, सीलं पुरिससहावो, सीलं सीलं व समाहाणं, सीलगुणस सीलपरिपालणादार सीलबलरुवमसुय सीलवईओ सुव्यति सीलव्वयाइं जो बहुफलाई, सीलसमलंकियाणं, मरणं सीलाऽलंकाराडलं किओ सौलेण मह सरिच्छ सीस से छिंदित्ता कहे सीसगणो वि य बाई सीसाऽणुसासणे वि सीसा सीसिणियाओ, सीसे लिंगे चिबुए, सीसोवरिकायपमज्जणा सीहगुहामुहस्सग्गसोहावलोयणाठलमयल सुंदर तुमए अप्पा, सुंदरपैकयरक्खा, सुदीहसुंदररूया, सोहाग संगया सुंदेरमणहराहिं, तरुणीहिं सुंदेरमुदारं जीए सुइनेवत्थधरीओ, उब्मडसुइपाणएण अणुसट्ठिसो पुणओ, सुइवायदिहिरणे, नराण सुइसुहयभद्दसद्दा, विविहा - सुकाणुमोयणादा सुकपतरुडखंडण स 950 | सुकरपडिलेहपमज्जणं 2621 "सुकुमालया भद्दलया, |सुक्कंतरुहिरखयखुत्तसुक्कं बरा य समणा, 4283 सुक्कं लेसमुवगया, 938 751 3844 सुकस्स अद्धकुलवो, हवेह 8170 4677 4417 3747 सुकाए लेसाए, उक्कोससुकिलपक्ख दक्खिनसुगैगममूलपपवी चट सुगाईचा मायं, 3758 सुगुरुपरतंतयाए, सिद्धे 2798 सुगुरुविहिदिण्णदिक्खं, 1075 सुगुरूण पायमूले, 4346 सुगुरूवएससवणा, सयं 5695 सुगुरू स चेव देवो, 8933 सुचिरं च दूरदेऽतरेसु, 9766 सुचिरं नियकसभाय4584 सुचिरं पि तवो तवियं 8963 सुचिरं पि तवो तवियं, 6619 सुचिरं पि तवो तवियं, 4457 सुचिरं पि तवो तवियं, 8209 सुचिरं पि निखयारं सुचिरं बहुप्पयारेहि, 8951 8958 सुचिरं वसितं सह बंधवेहिं 6434 सुचिराऽऽउणो वि बुद्धी। 7881 सुट्ठियगवेसणेवं, कया 4402 4235 "सुट्ठू गाइयं सुट्टु वाइयं, | सुट्टु वि उज्जममाणं, 7000 स वि जियासु सुट्ट 3798 सुवि भुत्ता भोगा, 1211 सुतु विमग्गितो, 3922 सुट्रुवि समी वि सुट्टु 848 सुणिऊण इमं राया, 4746 सुणियं च इमं रण्णा, 7579 सुण्णसभाऽऽसमदेउल- पमोक्ख5618 सुण्णीतेसु य मंदिरेसु 4147 सुतं परियर्त्ततं विचित्त6626 सुसत्थं च पयासह, निस्सेस9937 सुतौत्प अपविद्धा, 9599 सुत्तत्थतदुभएहि, अंग7478 सुतत्थतदुभएहिम्बि 459 सुत्तत्थतदुभयविऊ, पुरओ 61 sutta'tthatadubhayANaM, सुरात्यथिरीकरणं, 8540 9332 सुतत्थोभयरूवे नाणे 5 2665 | सुताऽणुसारिबोहं, 7870 सुत्तुत्तविहिनिउत्तं, 9552 सुत्थस्स दुत्थियस्स य, 6642 सुदिढंगी निच्छिड्डा, सुदिसाओ पुण पुव्वुत्तराउ, सुद्दीओ च्चिय मण्णे, 9710 8036 9697 सुद्धचरणो य साहू 3268 सुद्धवसणा इलाभे 14 सुद्धे सम्मत्ते अविरओ 1776 सुद्धो अहं ति सम्म, 7465 suniuNama'NAinihaNaM, 4188 सुपरिक्खियकज्जकरो, 8278 सुपसत्थतित्थजयपहु26 | सुपसत्थभावणाभावगो 8989 सुपसत्थमहत्थाणं, सव्वाण 5214 सुपसत्थवासरम्मि, ताराचन्दो 3774 सुपसत्ये हत्थग्गह- जोगे सुपसिद्धमिणं गावीए 51 4469 सुपसिद्धा सुमिनम्मि 7197 7700 720 7750 2515 | सुमरंतेणं चिरपवर । सुमरसि किं न महायस सुमरिस्सं जर दिणे, जत्थ सुमहग्घाऽलंकारहिं 5113 4714 सुमिणं व मण्णमाणी, 6309 सुमिणगविण्यापटग। 6393 सुबहु पि सुयमहिज्जिय सुमणे सुमणे वन्द 8525 6781 9823 2895 4415 2514 समुणिपणीओ वि 8995 5257 सुमुहेण जंपियं जयद 1068 सुबै य अयगरभूओ, सुमणीणम करणीयं, sumuNINama'karaNIyaM, 6821 सुबै सुयंतस्स सुर्य, 7314 सुचकेवली वि आहारगो । 3762 सुर्यादिचिर पमेये किं 3789 8905 5373 2145 4467 सुमिने स्विय पेयपिसाय । सुमिणे वराहरासभ सुचनाण केवलीणं, सुयनाणम्मि वि जीवो, सुयभतीए समग्गा, सुरगिरिगरूयं पि परं, 4189 7426 594 8215 5032 7366 5095 2857 7561 सुवभावणाए नाणं, suyama'sUyaM वा नार्य, सुर्याविमुझे गाडूरिया सुवसहिओ सत्याहो, सुरासुरखानमंतर धुव्वंत सुरगिरिगरुवं पि परं 4905 8301 482 6946 3983 8316 2443 1650 7088 6431 7486 817 2549 8111 6883 9299 6214 3865 3205 3193 4777 9318 5927 7357 7356 7492 69 3855 1453 9705 3890 9363 8865 1154 6887 6382 Page #369 -------------------------------------------------------------------------- ________________ 9657 4669 1169 सुरगिरिगरुयाई आवसुरगिरिगरुयाइं आवसुरतिरियनरित्थीणं, सुरभवणतुंगसिंगग्गसुरभवणवाविदीहियसुरमणुयतिरियसाहारणाए, सुरमणुयरिद्धिफलपडलसुररायपणयपयपंकयस्स, सुरलोगभवाउ च्चिय, सुरविज्जाहरवंदिय!, . सुरहिविलेवणतंबोलसुरहिसुयवीवाहण-जागसुलभाणि एत्थ खेत्ते, सुलसेण जंपियं मुद्ध सुलसेण जंपियं संपयं सुलसो वि वीहियपावसुलहा लोए आयट्ठसुवीयवत्थुसरूवा, हरिससुविचित्तजुत्तिजुत्तं, सुविणिच्छियपरमत्थो, सुविणे च्चिय गयजालं, सुविणे पेएहिं समं, सुविभत्ततियचउप्पह-चच्चरसुविवित्तम्मि पएसे, सुविसिट्ठमट्ठथिरथोरसुविसिट्ठलक्खणधरो, रूवी सुविसुद्धजाइवंसो, विबुहाणुसुविसुद्धबुद्धिपगरिससुविसुद्धबुद्धिपयरिससुविहियगुणवित्थारं, सुव्वंति य ettha'tthe, सुव्वंति य mahila'tthe, सुव्वै य लोइयरिसी, susiNiddhama'ipamANaM, susiNiddhama'saMdiddhaM, सुस्समणीणं मज्झे, सुस्सामिपरिग्गहिए, सुहकम्मसमाऽऽसेवणसुहगिरिवज्जनिवाओ, सुहचरिए अप्पाणं, पावा सुहदुक्खं खणमेत्तं सुहपणिहाणगुणेणं, सुहपरिणामेणं परिसुहसीलयाए अलस-तणेण सुहसीलयाए जीवा, तिव्वं सुहिओ समाहिपत्तो, 2937 सुहुमं पि हु ऐयारं, 5058 सुहमं व बायरं वा, 79 सुहुमकिरिएण झाणेण, 6555 सुहुमकिरियानियट्टि, 6912 सुहुमप्पदोसजुत्तं, 2369 सुहुमम्मि कायजोगे, 9228 सूई जहा असुत्ता, नासइ 8502 सूई जहा ससुत्ता, न 2362 sUra'ggI दहै दिया, 8050 सूरस्स अप्पणो वा, जो 9378 सूरारुणकरपहकर-करंबिओ 4846 सूरा वि विसयगिद्धा, 8695 सूरिपयपंकउच्छंग-संगि8711 सूरिस्स समीवम्मि, कयं 8700 सूरी परंपराऽऽगय-गणहर सूरी वि ते तहा पे-च्छिऊण 1790 सूरी वि दिव्वनाणो8302 सूरी वि भव्वसत्ते, ठाविय सूरुम्मुहनिम्मियनिमेस3195 सूरो व्व दित्ततेओ, 3192 सूलाए निम्भिण्णं, नियदेहं 838 सेज्जाए अणुगुणाए 2663 सेज्जाए जहुत्ताए वि, 2664 सेज्जा भण्णइ वसही, तं 2394 सेज्जासंथारोवहि-संभोगा सेणावइणा वुत्तं, जै 105 सेणावइसुहडेहि वि, 9860 सेणा वेणा रेणत्ति, 5305 सेणियरण्णो पुरओ, 7457 सेण्णजणमुक्कपोक्कार4413 सेयणविसीयणाऽऽहार7067 सेयविया वि य णयरी, सेयाण परमसेयं, मंगलाणं 4319 सेलगपुरम्मि नगरे, 6007 सेलेसो किर मेरू, 2880 सेवा वि दुल्लह च्चिय, 8500 सेवाविहिम्मि कुसलो, 6397 सेवेइ नाऽववायं, मियाण 7201 सेवेज्ज मेहुणं पि 5857 सेसं तु बालमरणं, 2089 सेसं पुण खणभंगुर3380 सेसाऽणुट्ठाणाणं, सुदुक्करं 9120 सेसा न होंति जोगा, 9121 सो अण्णया कयाई, पुव्वा5715 सो अण्णया तहाविह सो च्चिय एसो हत्थाऽव9331 सो अण्णया विचिंतै, वसिमे 8724 5487 सो अप्पहिएक्करई, इहलोग- 8240 9753 सो ahigayasutta'ttho, 3904 9647 सो इंतो निद्दड्डो, मुणिणा 6133 2248 सोइंदिएण भद्दा, चक्खू 8999 सोइंदियाऽऽइविगलत्त 3991 7806 सो इह चेव भवम्मि , 8234 7805 सो इह संघपहाणो, 8243 7977 सौंच नरवैगिरं, 1726 3256 सौं तस्साऽऽगमणं, 6771 385 सौं दटुं भोत्तुं, 1696 7212 सो उ अणुव्वयधारी, 5862 4597 सोऊण इमं एक्को, 6759 6296 सोऊण इमं पुरिसेहि, 3430 3090 सोऊण इमं सो कोव 9014 4234 सोऊण uttama'TThassa, साहगं 5399 4126 सोऊण तं च राया, रसणा- 9089 4798 सोऊण तं च वज्जा'' 4108 8781 सोऊणेवं बहवे, चिगिच्छ- 9287 10002 सो एगया निसण्णो, 6959 7787 सो एगया निसामिय, 9252 4057 सो एगया सभाए, जाव 6733 5270 सो एत्थ जहिच्छाए, पावै 8237 5228 सोएमि न अप्पाणं, 704 4672 सो एवंविहगुणवं, 1716 9071 सो एस जिणो सुमिणम्मि, 407 128 सो एस तहाविहगरुय 6884 6793 सो एस दिवसदिट्ठो, पवर- 284 7151 सो एस देव ! मुणिकूल 1309 7591 सो कि व कुणौ अण्णस्स, 5913 8413 सो कुद्धस्स कहं मे, 1160 8810 सोक्खं च समाहिकयं, 1708 7732 सोक्खे वि हु गंतव्वं, 6832 2151 सो खाणुसरिसरूवो, 8581 9764 सोगभरगग्गिरेणं, 3479 2263 सोगविगलंतनेत्तो, 2944 3395 सो चिन्तिउं पवत्तो, 2026 8912 सोच्चा इमो वि मुणिणा, 7868 5820 सोच्चा एयं सहस्सक्खो, 1762 3719 सोच्चा किंपि कहिं पि 2790 2456 सोच्चा दुटुं भोत्तूण, 4064 6852 सोच्चा दळूणं भुंजिऊण, 9439 4896 सोच्चा य इमं पडिवक्ख- 5176 2491 सो च्चिय अहिदुगवैयर- 6170 6948 सो च्चिय एसो हत्थाऽव- 2995 511 8191 Page #370 -------------------------------------------------------------------------- ________________ 340 7724 सो च्चिय जयम्मि जाओ, सो च्चिय जयम्मि जाओ, सो च्चिय राया सो चेव, सो च्चिय सूरो सो सोच्चमं चेल्लेणं, कंबलसो जाव गंठिजुयलं, सो झत्ति ऐविणीयसोऽणंतरवारमणवस्यसो तं च पजेमंतं, सो तारिसो वराओ, सो तेण पंचमत्ता-कालेण सो धण्णो कयपुण्णो, . सो धम्मिओ विणीओ, सो na'tthi iMdiya'ttho, सो नाम को वि कालो, सो नियवि साहु किमिकोढसो पासट्ठियकल्लाण-मित्तसो पुण अवंतिनाहो, सो पुण कहकहवि, सो पुण गुणागरो गरुयसो पुण चरणपहाणो, सो पुण जहुत्त किरियासो पुण निच्चलचित्तो, सो पुण pasatthagaMtha'ttha सो पुण बगचेट्ठाए, सो पुण विणयपरक्कमसो पुण सत्थो अवसौणसो पुण समहिगयकलो, सो पुण सुरिंददत्तो, सो पुण सेलगसूरी, सो पुव्वुत्तो सड्ढो, सो भणइ हम्ममाणो, सो भावो बारसहा, सो भुंजिउमाऽऽरद्धो, सोमम्गहलग्मेसुव, सोमसिरी विजयसिरी, सो महसेणमुणिवरो, सो मूलाओ वेज्जस्स, सोमो नयणाऽऽणंदी, सोम्ममुणिदंसणेणं, सोयै वेवै तप्पइ, जंपइ सो य तिदंडी बाढं, सो य मयमत्तरमणीसो य महप्पा एगम्मि, सो य महप्पा तडिदंड 7563 सोयव्वाण पयरिसं, दुलहाणं 2278 सो य समाही दुविहो, 8984 सोयसरि दुरियदरी, कवड6310 सोलसमपावठाणग-मुवदंसि2600 सो वरिसाणं तीसं, 3535 सो वाहराविऊणं, विसिट्ठ सो वि मडंबाऽहिवई, 2615 सो वि य चिलायधाडी7446 सो वि य सयंभुदत्तो, 9755 सो वि हु सयंभुदत्तो, 311 सो सगडालेण विस-ppa5603 सो सम्मत्तविउत्तो, 4058 सो सुत्थो वि हु मरणं, 2262 सोहग्गं पि हु विहडै, 9225 सोहग्गचायविउसत्तणेण, सोहग्गजाइकुलरूव5145 सोहग्गनट्टरूवाऽऽइ-विविह700 सोहग्गरूवगव्वं, समुव्व780 सोहम्मदेवलोए, देवित्तेणं 4634 सोहम्माऽहिवपमुहा 1464 सोही उज्जुयभूयस्स, 1137 सोहीए अभीएणं, अपुणक्कर स्वमांसं परमांसेन, 6462 3396 947 2572 1385 2167 2661 हतुं कसायतेणे, मोहमहा6147 हंदि पुव्वभवुब्भूय8560 हंभो ! किण्ण पलोयसि, हंभो खवगमहामुणि 5031 हं भो ! चित्त ! विचित्तं, हंभो देवाणुपिया 9965 हंभो देवाऽणुपिया 4968 हंभो देवाऽणुपिया 509 हंभो देवाऽणुपिया 2478 हंभो देवाणुप्पियं 7966 हं भो देवाणुप्पिय 7760 हंभो देवाणुप्पिय 4956 हंभो देवाणुप्पिय 4214 हंभो नरवर ! नीसेस7232 हंभो ! महायस! तुम, hassa'kkharAiM मज्झेण 8311 हहो! तह कुण जह 6419 1694 हहो तावसमुणिणो 5249 4436 हहो देवाणुपिया, 423 6437 हंहो देवाणुप्पिय !, 1074 3168 हंहो देवाणुप्पिय!, 5564 9022 हहो! धावह धावह, 5666 3414 हहो ! निउणं पेहह, 2201 3836 हहो ! पेच्छह पेच्छह, 9896 3773 हहो बालिसरूवा! 142 3763 हंहो महन्तसामन्त-मन्ति- 3399 3915 हंहो महाणुभावा 9885 9271 हंहो महाणुभावा 9959 3219 हहो ! मुंचह एयं, वरागम 3780 7513 'हण छिंद भिंद मंसं, 5240 95 हणिउमणो नियकम्म, 8274 9135 हत्थिणपुर कुरुदत्तो, 9533 4471 हथिम्मि समारुहिउं, 1262 8630 हत्थि व्व तुमं अवहत्थिऊण, 9490 528 हद्धी ! अलद्धपुव्वं, जिण- 7200 10020 हद्धी ! उव्वियणिज्जो, 8629 5003 हद्धी सव्वंग पि हु, 2220 4910 हम्मंतेण य तेणं, 9210 7093 हम्मौ गिरी सिरेणं, 6443 हयं नाणं कियाहीणं, 1454 हयगयरहजोहसमूह-दुम्म- 7397 हयदिव्व! किं न तुट्ठो, 5158 हयभववंसकरीलं, चित्त 8961 हयविहि ! विहिओ जम्मो, 6598 हरिकरिरहनरनिवहा, अंते 660 7287 हरिणा जंपियं भंते 1757 2609 हरिपीलुकलियमंदिर 6629 9910 हरिया व अहरिया वा, 7957 7637 harisavasaviyasiya'cchaM, 2345 1798 हरिसवसवियसियच्छो, 570 911 हरिसवियसंतवयणो, पाउं 1284 4321 हरिसुक्करिसुब्भिज्जंत 9323 4393 हरिसुद्धरसुरपक्खित्त-पौर- 402 4592 हरिहरबंभपुरंदर-दुम्महवम्मह- 8256 7529 हलखेत्तगाविमहिसी 8881 2625 हलिपारावणकयमण 8545 3002 हल्लविहल्ला से लहुग-भाउणो 1252 7704 हसमाणि जो इत्थि, 3217 4773 हसिऊण तरुणसमणा, 6103 7780 hassa'kkharAI गज्झेण, 9767 40 Page #371 -------------------------------------------------------------------------- ________________ hA ajjautta ! hA जिण हा अज्जउत्त ! हा जिण हा असिवत्तुक्कत्तिय सच्छंदु हा ! कहमेयमियाणि, हा ! कह विसप्पओगे हा कीस निग्घिण ! हा जीव ! पाव! तैया, हाताय ! तासु ममं, हा ताय ! परमवच्छल !, हा! तेण मण हा दुट्टु मा आउ "हा डुड्डु लोभस्स, हा ! धी! विलीणबीभच्छ हा पाणनाह! तुमए, हा पावदैव ! धणसयण हा मन्दबुद्धिओ मह, हायंति इंदियाई, छलंति हारियव्यस्सो वि हु हारे धणं धणं, खेत्तं हासं विणा वयंतस्स हासकरणं पितं जं, हासाऽऽइछक्कदुक्कंतहासेण पओसेण व हासेण व कोहेण व हासेण व कोहेण व हा हा अवंतिनरवर!, हा ! हा! अहो ! अकज्जं ! हा हा! अहो ! अकणं, हा हाकिमेवमेयं, हा हा दिव्व! किमेर्य हा हा निग्घिण ! निल्लज्जहा ! हा! निहिणो धरणीए, हा ! हा! महायस ! हा ! हा! मुट्ठा मुट्ठ हा ! हा! मुट्ठोत्ति पयंपिरो हा हा हयम्ह ताओ, हा हा हयास ! हयविहि हा हियय ! किं न चिन्तसि, हिंदेसा दे, पवणुद्धयहिंसंति जीवनिवहं, करेंति हिंसग असम्भभासग 3672 2608 988 2388 3483 हिंसाओ अविरमणं, हिंसाप्रवर्तकं मांस, हिंसाऽलियचोरिकाऽणुहिमवंतमलयमंदर दीवो हियैच्छियाइं जह जह, हियमियभोयणभोई हियमेव गवेसेयव्य-मप्यणो 2575 हियय ! तुमे एस कओ, 6374 hiyaya'bbhaMtaranikkhitta6106 हिययवियंभियहासेण, 6060 हियय ! सकिलेसविहवेहि, 7222 हिययाऽऽयासकरेहिं, दुस्सं5157 हिययुक्खइखयपामोक्ख3673 ही कुलस्स वि सुकुलु1087 ही कुलुप्पण्णा वि हु, 9802 7439 हीणेणुवमाणेण हि, हीयंतेसु य सम्मत्तपज्ज 1471 2576 ह - 7437 हीरंतं किमुवेक्खह, 8183 हीतं निजदे, निसामिठं 3852 huMkAraM'jalibhamuhaM'gulIhiM 9694 हुंतगुणनासणभया, 8426 हुते य तम्मि जीव, 515 हूं नाये सयणा विहु 7932 हे अज्जउत्त ! ahama'vi, 5156 heovAeya'tthe, विण्णाए 6827 ओवाएयविचार-सुण्णचित्तेन 6877 हेओवादेयत्थे, विण्णाए 2008 हे कूडपंडिय ! सुए. 5952 हे खवग ! हरिसपयरिस2016 हे चित्त खिन्नसि च्चिय 2654 हे चित्त पयत्तेणं, 8734 हे जीव कीस सोयसि, 9800 हेट्ठामुहलंबियदीह-बाहु5905 हे ताय ! सुयावच्छल ! 3474 हे नरवर ! जीव चिरं, 727 हे पावहियय ! एवंविहाण, 1826 हे पेच्छणगपयट्टग !, 6081 हे भंते ! भट्टारग 5959 हे भरह किं जणं, 5229 हे भाय किण्ण दीससि, 78 हो ! हौ तुज्झ पाढण 7235 3833 9543 4789 1995 9931 320 1811 7918 हे भाय! रज्जलच्छि 7092 हे भाय ! सयणवच्छल 9634 हेमंते रतीए, अपाठयं गा 5439 हेमधेनुधरादीनां 2512 हे मित्त एहि जामो, 507 हे समण किं किलिस्सासि, 29 हे सुयणु ! तुमं जणणी, 1803 हे हियय चिन्तसि तुमं, 7617 हे हियय भवसरूवं, 6713 हे हियय सुंदरा वि 1857 हे हियय! हीण निग्विण 6997 5830 6621 6618 होइ ति सर्व द 10019 होइ पसत्यो चित्तस्स, 9270 होइ य झाणविरमे, 1061 होइ वियक्कं ति सुयं, 3398 होइ विरूवो रूवी, कम्मवसा 9660 हौ कुलं सुविसालं, 4525 हौ य जडी सिहंडी, 7949 हौ य मे पईदिण 2588 3648 1356 9398 1433 1381 होंति जणगज्झवयणा, होइ तह अनुसवना, तरुणम्मि होइ ति वित्रेणं होऊन कह वि तुम्हे, होऊन पुरा बलवं, होऊण पुव्वकाले, कि hoUNama'NuttAlaM, होज्ज Na'NAbhogajuo, होज्ज तओ स महप्पा, 7571 1950 होत्था य ममं sar3अया, 1944 होन्ति नमोक्कारपभा9805 2340 3674 174 313 होही पुहवीनाहो, कण 1998 होही य को स समओ, 5486 हो ! हौ तुज्झ पाढण5980 6196 होज्जाह अप्पमत्ता, सज्झाय होयव्वमेत्य केणाऽवि, होसि वसे मज्झ तुमं, होह अहं कपि पि होही एतो इत्थी सवासओ 1805 1843 5159 5837 5043 5562 2819 8935 9644 9655 6673 6620 5686 2692 4557 6726 836 1941 2680 9745 4394 8609 7693 4296 1049 832 1245 2124 383 1382 Page #372 -------------------------------------------------------------------------- ________________ परिशिष्ट-2 शास्त्रसन्देशमा भागमध्ये ग्रथितानां ग्रन्थानामकारादिक्रमः (अद्वैर्भागा विज्ञेया) आत्महितकुलकम् (7) उपदेशकुलकम्-3 (21) अट्ठारसहसशीलंगाइरहा (5) आत्मानुशासनकुलकम् (7) उपदेशचिन्तामणिः (10) अध्यात्मकल्पद्रुमः (9) आत्मानुशासनम् (14) उपदेशतरङ्गिणी (21) अध्यात्मबिन्दुः (18) आत्मानुशास्तिसंज्ञिका पञ्चविंशतिका (14) उपदेशपदग्रन्थः (1) अध्यात्ममतपरीक्षा (21) आत्मावबोधकुलकम् (7) उपदेशप्रदीपः (12) अध्यात्मसारः (4) आध्यात्मिकमतपरीक्षा (5) उपदेशरत्नकोशः (8) अध्यात्मोपनिषत् (4) आप्तमीमांसा (22) उपदेशरत्नाकरः (8) अनुमानमातृका (16) आभाणशतकम् (6) उपदेश(धर्म)रसायनरास: (8) अनेकान्तव्यवस्थाप्रकरणस्य मङ्गलप्रशस्ती (5) आरात्रिक-वृत्तानि (22) उपदेशरहस्यम् (4) अनेकार्थनाममाला (22) आराधकविराधकचतुर्भङ्गी (4) उपदेशशतकम् (6) अनेकार्थ-निघण्टुः (22) आराधना (14) उपदेशसप्ततिः (11) अनेकार्थसंग्रहकोषः (24) आराधनाप्रकरणम् (21) उपदेशसप्ततिका (8) अन्तिमाऽऽराधना (14) आराहणा (14) उपदेशसारः (11) अन्नायउंछकुलयं (7) आराहणाकुलयं (7) उपदेशामृताकुलकम् (7) उपधानवाहिप्रशंसा प्रकरणम् (22) अन्ययोगव्यवच्छेदद्वात्रिंशिका (16) आराहणापडागा-1 (14) उपधानविधिः-1 (10) अन्योक्तिशतकम् (6) आराहणापडागा-2 (14) अप्पविसोहिकुलयं (7) आराहणापणगं (14) उपधानविधिः-2 (10) उवएसचउक्ककुलयं-1 (7) अभव्यकुलकम् (7) आराहणापयरणं (14) उवएसचउक्ककुलयं-2 (7) अभिधानचिन्तामणिनाममाला (24) आर्षभीयचरितमहाकाव्यम् (5) उवएसमाला (8) अभिधानचिन्तामणिशेषनाममाला (24) आलोचनाग्रहणविधिप्रकरणम् (22) उवहाणपइट्ठापंचासग (22) अभिधानचिन्तामणिशिलोञ्छः (22) आलोचनाविधान (22) अष्टकानि (3) आलोयणाकुलयं (7) ऋषभशतकम् (6) अष्टविधकर्मस्वरूपम् (23) ऋषिमण्डलस्तवः (12) इन्द्रियपराजयशतकम् (6) आउरपच्चक्खाणं-1 (15) इरियावहिकुलकम् (21) एकविंशतित्रिंशिकाः (16) आउरपच्चक्खाणं-2 (15) ईर्यापथिकीमिथ्यादुष्कृतकुलकम् (7) एकविंशतिस्थानप्रकरणम् (23) आख्यानकमणिकोशः (8) ईर्यापथिकीट्त्रिंशिका (16) एकाक्षरनाममाला (22) आगम अष्टोत्तरी (21) एकाक्षरनाममालिका (22) आचारोपदेशः (11) उत्पादादिसिद्धिः (16) ऐन्द्रस्तुतयः (5) आत्मतत्त्वचिन्ताभावनाचूलिका (9) उत्सूत्रपदोद्घाटनकुलकम् (7) औ आत्मनिन्दाष्टकम् (14) उपदेशकल्पवल्लिः (11) औष्ट्रिकमतोत्सूत्रोद्घाटनकुलकम् (7) आत्मप्रबोधः (17) उपदेशकुलकम्-1 (7) अं आत्मबोधकुलकम् (7) उपदेशकुलकम्-2 (7) अंगुलसत्तरी (13) Page #373 -------------------------------------------------------------------------- ________________ क गुरु दर्शनहर्षकुलकम् (7) जीवायुप्पमाणकुलयं (21) कथाकोषः (12) गुरुमहात्म्यं कुलकम् (21) जैनतत्त्वसारः (16) कथानककोशः (12) गुरुवन्दनभाष्यम् (22) जैनविहारशतकम् (21) कर्पूरप्रकरः (12) गुरुविरहविलापः (14) जैनस्याद्वादमुक्तावली (16) कर्मप्रकृतिः (13) गुरुस्थापनाशतक (21) जोइसकरंडगं पइण्णयं (15) कर्मविपाककुलकम् (7) गोडीपार्श्वस्तवनम् (5) जोगविहाणपयरणं (22) कर्मविपाकाख्यः प्रथमः प्राचीनकर्मग्रन्थः (13) गौतमकुलकम् (7) कर्मसंवेधप्रकरण (23) ज्ञाताधर्मकथोपनयगाथाः (15) कर्मस्तवभाष्यम् (23) घनगणितसंग्रहगाथाः (18) ज्ञानप्रकाशकुलकम् (7) कर्मस्तवाख्यः द्वितीयः प्राचीनकर्मग्रन्थः (13) ज्ञानसारः (4) कम्मबत्तीसी (13) चंदावेज्झयं पइण्णयं (15) ज्ञानार्णवः (5) कविकल्पद्रुमः (18) चउसरणपइन्नयं (15) कस्तूरीप्रकरः (12) चतुर्गतिजीवक्षपणकानि (14) तत्त्वतरङ्गिणी (16) कायस्थितिस्तोत्रम् (13) चतुर्दशजीवस्थानेषु जघन्योत्कृष्टपदे (13) तत्त्वबोधतरङ्गिणी (12) कालसप्ततिका (13) चरणकरणमूलोत्तरगुण (18) तत्त्वामृतम् (9) कालस्वरूपकुलकम् (7) चर्चरी (21) तपःकुलकम् (7) कुमारविहारशतकम् (6) चारित्रमनोरथमाला (8) तपःकुलकम् (21) कुशलोपदेशकोश (21) चित्तशुद्धिफलम् (18) तित्थोगालिपइन्नयं (15) कूपदृष्टान्तविशदीकरणम् (5) चेइयवंदणमहाभासं (10) त्रिशतत्रिषष्टिपाखण्डस्वरूपस्तोत्रम् (15) कृष्णराजीविमानविचारः (13) चैत्यवन्दनकुलकम् (21) त्रिषष्टिध्यानकथानककुलकम् (21) केवलिभुक्तिप्रकरणम् (16) चैत्यवन्दनभाष्यम् (22) त्रिषष्टीयदेशनासंग्रहः (11) त्रैलोक्यदीपिका (बृहत्संग्रहणी) (23) क्षपकस्याऽऽलोचनाऽन्ते भावना (22) जंबूस्वामि कुलकम् (21) क्षमाकुलकम् (7) जघन्योत्कृष्टपद एककालं गुणस्थानकेषु (13) दंसणसुद्धिपयरणं (10) क्षान्तिकुलकम् (7) जयन्तीप्रकरणम् (22) दर्शननियमकुलकम् (7) क्षुल्लकभवावलिः (13) जल्पकल्पलता (16) दशश्रावककुलकम् (7) जिनप्रतिमास्तोत्रम् (1) दानकुलकम् (7) खामणाकुलयं (1) (7) जिनबिम्बप्रतिष्ठाविधिः (10) दानविधिः (10) खामणाकुलयं (2) (7) जिनशतकम्-1 (6) दानषट्त्रिंशिका (9) जिनशतकम्-2 (6) दानादिप्रकरणम् (12) गणधरसार्धशतकम् (6) जीवजोणिभावणाकुलयं (7) दानोपदेशमाला (8) गणिगणिन्योर्लक्षणावली (22) जीवदयाप्रकरणं (8) दिक्चतुष्कजीवाल्पबहुत्वं (22) गाङ्गेयभङ्गप्रकरणम्-1 (15) जीवव्यवस्थापनापट्त्रिंशतिका (22) दीवसागरपन्नत्ति (15) गाङ्गेयभङ्गप्रकरणम्-2 (15) जीवसमासः (13) दृष्टान्तशतकम् (21) गुणस्थानकमारोहः (13) जीवाऽजीव कर्माष्टकप्रकरणम् (22) दृष्टान्तशतकम्-1 (6) गुणानुरागकुलकम् (7) जीवादिगणितसंग्रहगाथा: (18) दृष्टान्तशतकम्-2 (6) गुरुगुणषट्त्रिंशत्षट्विंशिकाकुलकम् (7) जीवानुशासनम् (14) देवेन्द्रनरकेन्द्रप्रकरणम् (13) गुरुतत्त्वप्रदीपः (16) जीवानुशास्तिकुलकम् (7) देशनाशतकम् (6) गुरुतत्त्वविनिश्चयः (5) जीवाभिगमसंग्रहणी (15) देशीनाममाला (24) Page #374 -------------------------------------------------------------------------- ________________ देहकुलकम् (7) देहस्थितिस्तव: (13) द्रव्यसहतिका (22) द्वात्रिंशद्वात्रिंशिका (4) द्वादश-कुलकम् (7) द्वादशभावना (21) द्वादशभावना (21) द्वादश भावना: (21) द्वादशव्रतस्वरूपम् (10) द्वादशाङ्गीपदप्रमाणकुलकम् (7) द्वाविंशतिपरीषा (21) ध धनञ्जयनाममाला (21) धनुःपृष्ठबाहासंग्रहगाथाः (18) धम्मारिहगुणोवएसकुलयं (7) धम्मोवएसकुल (7) धर्मपरीक्षा (5) धर्मविन्दुः (3) धर्मरत्नप्रकरणम् (10) धर्मरत्नकरण्डकः (11) धर्मविधिः (8) धर्मशिक्षा (9) धर्मग्रहण: (1) धर्मसंग्रहः (11) धर्माचार्यबहुमानकुलकम् (7) धर्माराधनशिक्षा (21) धर्मोद्यमकुलकम् (7) धर्मोपदेश: (9) धर्मोपदेशमाला (8) धर्मोपदेशश्लोकाः (21) धर्म्माधर्म्मविचारकुलकम् (21) धर्म्मोपदेशकुलकम् (7) धूर्ताख्यानम् (3) धूमावली (3) ध्यानदीपिका (18) ध्यानशतकम् (6) न नंदणरायरिसिस्स अन्तिमाऽऽराहना (14) नन्दीश्वरस्तवः (13) नमस्कार माहात्म्यम् (21) | परमाणुखण्डषट्त्रिंशिका (15) परमात्मपञ्चविंशतिका (5) परमानन्दपशविंशतिः (9) पर्यन्ताराधनाकुलकम् (7) पर्युषणादशशतकम् (16) पव्वज्जाविहाणकुल (7) पाइअलच्छीनाममाला (22) | पाक्षिक गाथा विचार (22) | पाक्षिकपर्वसारविचार: (22) | पाक्षिकसप्ततिका (22) पिंडालोयणाविहाणाओ पवरणं (22) पिण्डविशुद्धि: (10) | पुण्डरीकतीर्थपतीस्तोत्रम् (5) पुण्यकुलकम् (7) पुद्गलपरावर्तस्तवनम् (13) पुद्गलषट्त्रिंशिका (15) | पुष्पमाला (8) पूजाविधि : (11) पोषधविधि संग्रहणीगाथा (22) पोसहविही (10) पौषधषट्त्रिंशिका (16) |प्रकृतिविच्छेदप्रकरणम् (23) न्यायखण्डखाद्याऽपरनामा महावीरस्तवः (5) प्रकृतिस्वरूपसंरूपणं प्रकरणम् (23) प्रज्ञापनोपाङ्गतृतीयपदसंग्रहणी (15) प्रतरप्रमाणसंग्रहगाथा: (18) न्यायावतारः (16) न्यायावतारसूत्रवार्तिकम् (16) प । प्रतिक्रमणसमाचारी (22) | प्रतिमार्थं काष्ठपाषाणपरीक्षा (22) प्रतिमाशतकम् (4) प्रतिष्ठाविधि (22) प्रतिष्ठयविधिः (22) प्रतिष्ठासंग्रहकाव्यम् (22) प्रतिसमयजागृतिकुलकम् (7) प्रत्याख्यानकुलकम् (21) | प्रत्याख्यान कुलकम् (21) प्रत्याख्यानभाष्यम् (21) प्रत्याख्यानस्वरूपम् (10) प्रबोधचिन्तामणिः (9) प्रभाते जीवानुशासनम् (14) प्रमाणनयतत्त्वालोकालङ्कारः (16) प्रमाणप्रकाशः (16) | नमस्कारस्तवः (18) नयकणिका (16) नयोपदेश: (5) नरभवदिट्टंतोवणयमाला (12) | नवकारफलकुलकम् (7) नवतत्त्वप्रकरणम् (22) | नवतत्त्वप्रकरणम् (22) नवतत्त्वभाष्यम् (13) नवतत्त्वम् (13) नवतत्त्वसंवेदनम् (13) नवपदप्रकरणम् (10) | नवपदमाहात्म्य गर्भित प्रकरणम् (21) नवसूर्यपबृंहणाऽनुशास्ती (22) नव्यमहत्तराऽनुशास्तिः (22) नानाचित्तप्रकरणम् (3) नानावृत्तकप्रकरणम् (21) नारीशीलरक्षाकुलकम् (7) निगोदशिका (15) निघण्टुशेषः (24) नीतिधनदशतकम् (21) नूतनगणिगच्छानुशास्तिः (22) नूतनाचार्याय हितशिक्षा (9) पंचवत्थुगं (2) पकपरिहाणि: (22) (15) पञ्चलिङ्गीप्रकरणम् (15) | पञ्चवर्गपरिहारनाममाला (22) | पञ्चसङ्ग्रहः (13) पञ्चसंयताप्रकरणम् (15) पञ्चाशकानि (1) पावणा (14) पट्टावलीविसुद्धी (16) पडिलेहणाविचारकुलकम् (7) | पदार्थस्थापनासंग्रहः (17) | पद्मानन्दशतकम् (6) | परमज्योतिपञ्चविंशतिका (5) 81 Page #375 -------------------------------------------------------------------------- ________________ प्रमाणमीमांसा (16) प्रमादपरिहारकुलकम् (7) प्रमालक्षणम् (21) प्रवचनपरीक्षा (16) प्रवचनसारोद्धारः (17) प्रव्रज्याविधानकुलकम् (7) प्रशमरतिः (9) प्रश्नद्वात्रिंशिका (16) प्रश्नशतकम् (6) प्रश्नोत्तररत्नमाला (12) प्राकृतसंवेगामृतपद्धति: (14) प्रातःकालिकजिनस्तुति: (9) ब बन्धस्वामित्वप्रकरणम् (23) बन्धस्वामित्वाख्यः तृतीयः प्राचीनकर्मग्रन्थ : (13) बन्धषत्रिशिका (15) बन्धहेतुप्रकरणम् (13) बिम्बपरीक्षा (22) बिम्बपूजापरीक्षा (22) बृहत्क्षेत्रसमास (23) बृहत्संग्रहणी (23) बृहद्वन्दनकभाष्यम् (10) भ बन्धहेतूदयभङ्गप्रकरणसमातिगते द्वे प्रकरणे (5) यतिलक्षणसमुच्चयः (4) बन्धोदयसत्ता (13) यतिशिक्षापञ्चाशिका (8) बालावबोधप्रकरण (21) भवभावना (8) भावकुलकम् (7) भावनाकुलकम् (21) भावनाशतकम् (6) भावप्रकरणम् (13) भाषारहस्यम् (5) भोजनपूर्वचिन्तागाथाः (8) म मंगलकुल (7) मण्डलप्रकरणम् (18) मदादिविपाककुलकम् (7) मनुष्यभवदुर्लभता (9) | महासती कुलकम् (7) मार्गपरिशुद्धिः (5) | मार्गणासु बंधहेतूदयत्रिभङ्गी (13) मालोपबृहंणा (22) | मिच्छादुक्कडवोसिरणविहिकुलयं (7) | मिथ्यात्वकुलकम् (7) मिथ्यात्वमथनकुलकम् (7) मिथ्यात्वविचारकुलकम् (7) मिथ्यात्वस्थानविवरणकुलकम् (7) मुखवस्त्रिकास्थापनकुलकम् (7) मूर्खशतकम् (21) मूलशुद्धि: (10) मृत्युमहोत्सवः (14) मोक्षोपदेशपञ्चाशकम् (9) य मनोनिग्रहभावनाकुलकम् (7) महावीरविज्ञप्तिद्वात्रिंशिका (21) यतिदिनकृत्यम् (11) |यतिदिनचर्या (10) यात्रास्तव: (11) युक्त्यनुशासनम् (16) युक्तिप्रकाशः (16) युक्तिप्रबोध: (16) युगपद्बन्धहेतुप्रकरणम् (13) योगदृष्टिसमुच्चयः (3) योगप्रदीप: (12) योगबिन्दुः (3) योगशतकम् (3) योगशास्त्रम् (18) योगसार (21) योगानुष्टानकुलकम् (7) योगोद्वाहिलक्षणावली (22) योनिस्तवः (13) र रत्नत्रयकुलकम् (7) | रत्नसञ्चयः (17) रोहिणीज्ञातोपनयः (22) ल लघुक्षेत्रसमास (23) लघुप्रवचनसारोद्धारः (17) 82 | लध्वल्पबहुत्वप्रकरणम् (13) लिङ्गानुशासनम् (24) लोकतत्त्वनिर्णयः (3) लोकनालिकाद्वात्रिंशिका (13) व वाक्यप्रकाशः (18) वाणारस्यां कृतं श्रीपार्श्वनाथजिनस्तोत्रम् (5) विंशतिर्विशिका: (3) | विचारपञ्चाशिका (13) विचारसप्ततिका (17) विचारसारः (17) विजयप्रभसूरिक्षामणकविज्ञप्ति: (5) | विजयप्रभसूरिस्वाध्यायः (5) | विजयोल्लासमहाकाव्यम् (5) विद्वच्चिन्तामणि: (22) | विद्वत्प्रबोधशास्त्रम् (22) विद्वद्गोष्ठी (12) विभक्तिविचारः (15) विरतिफलकुलकम् (7) विविधतपोदिनाङ्ककुलकम् (7) विवेककुलकम् (7) | विवेकमञ्जरी (8) | विशेष - णवति : (15) विषयविरक्तिकुलकम् (7) विसयनिंदाकुलयं (21) वीरस्तवः (15) वैराग्यकल्पलता (19+20) | वैराग्यधनदशतकम् (21) वैराग्यरङ्गकुलकम् (21) वैराग्यरसायनम् (8) वैराग्यशतकम् (6) व्यवहारकुलकम् (7) व्याख्यानविधिशतकम् (6) श शङ्खेश्वरपार्श्वजिनस्तोत्रम् - 1 (5) शङ्खेश्वरपार्श्वनाथस्तोत्रम् - 2 (5) शङ्खेश्वरपार्श्वनाथस्तोत्रम्-3 (5) शतकप्रकरणभाष्यम् (23) शतपञ्चाशितिका संग्रहणी (21) | शतकसंज्ञकः पञ्चमः कर्मग्रन्थः (23) Page #376 -------------------------------------------------------------------------- ________________ शमीनपार्श्वस्तोत्रम् (5) शब्दरत्नाकरः (22) शारदीया नाममाला (22) शास्त्रवार्तासमुच्चयः (3) शीलकुलकम् (7) शीलोपदेशमाला (8) शृङ्गारमण्डनम् (21) शृङ्गारवैराग्यतरङ्गिणी (21) शोकनिवारणकुलकम् (7) श्र श्राद्धदिनकृत्यम् (10) श्राद्धविधिः (10) श्रावकधर्मकृत्यम् (11) श्रावकधर्मविधिः (3) श्रावकप्रज्ञप्तिः (10) श्रावकविधिः (22) श्रावकव्रतकुलकम् (21) श्रावकव्रतभङ्गप्रकरणम् (18) श्रीकातन्त्रविभ्रमसूत्रम् (18) श्रीमद्गीता-तत्त्वगीता (18) श्रुतस्तवः (21) श्रुतास्वादः (8) श्रुङ्गारधनदशतकम् (21) शृङ्गारशतकाव्यम् (21) श्रृङ्गारवैराग्यतरङ्गिणी (12) संज्ञाधिकारः (18) संबोधप्रकरणम् (2) संबोधसत्तरि (21) संयम मंजरी (22) संविज्ञसाधुयोग्यनियमकुलकम् (7) संवेगकुलयं (7) संवेगद्रुमकन्दली (9) संवेगमंजरीकुलयं (7) संवेगरंगमाला (14) संवेगामृतम् (18) सङ्घपट्टकः (21) सङ्घस्वरूपकुलकम् (7) सज्जनचित्तवल्लभः (9) सन्देहदोलावली (16) सभापञ्चकप्रकरणम् (18) सप्ततिकाभाष्यम् (13) सप्ततिकाभिधः षष्ठः कर्मग्रन्थः (23) सप्ततिकासारम् (23) सप्ततिशतकस्थानप्रकरणम् (23) सप्तपदीशास्त्रम् (22) समताशतक (6) समवसरणप्रकरणम् (13) समवसरणरचनाकल्पः (23) समवसरणस्तोत्रम् (13) समाधिशतक (6) समाधिशतकम् (6) समाधिसाम्यद्वात्रिंशिका (4) सम्मतिसूत्रम् (16) सम्मत्तकुलयं-1 (7) सम्मत्तुप्पायविही कुलकम् (7) सम्यक्त्वकुलकम्-2 (7) सम्यक्त्वकुलकम्-3 (7) सम्यक्त्वपरीक्षा (16) सम्यक्त्वसप्ततिः (10) सम्यक्त्व स्तव (22) सम्यक्त्वस्वरूपकुलकम् (7) सर्वजीवशरीरावगाहनास्तवः (22) सर्वज्ञशतकम् (6) सर्वज्ञसिद्धिः (2) सर्वतीर्थमहर्षिकुलकम् (7) सर्वश्रीजिनसाधारणस्तवनम् (2) सार्मिकवात्सल्यकुलकम् (7) साधर्मिकवात्सल्यकुलकम् (21) साधु स्थापनाधिकार (22) सामाचारी (4) सामान्यगुणोपदेशकुलकम् (7) साम्यशतकम् (6) सारावलीपइण्णयं (15) सार्द्धशतकभाष्यम् (23) सिद्धदण्डिकास्तवः (13) सिद्धपञ्चाशिका (13) सिद्धप्राभृतम् (13) सिद्धसहस्रनामकोशः (5) सिद्धान्तसारोद्धारः (18) सुक्ष्मार्थविचारसारोद्धारः (15) सुगुरु गुणसंथवसत्तरिया (21) सुभाषिताष्टकानि (12) सुमिणसित्तरी (8) सूक्तरत्नावली-1 (12) सूक्तरत्नावली-2 (12) सूक्तिमुक्तावली (12) सूक्ष्मार्थसंग्रहप्रकरणम् (23) सूक्ष्मार्थसप्ततिप्रकरणम् (18) सूत्रकृताङ्गाद्यचतुरध्ययनाऽनुक्रमगाथाः (15) स्तवपरिज्ञा (10) स्त्रीनिर्वाणप्रकरणम् (16) स्त्रीवास्तविकताप्रकरणम् (8) स्थापनापञ्चाशिका (22) स्याद्वादकलिका (16) स्याद्वादभाषा (16) स्याद्वादमुक्तावली (16) षट्स्थानकम् (13) षडशीतिनामा चतुर्थः प्राचीनकर्मग्रन्थः (13) षडशीतिभाष्यम् (23) षड्दर्शनपरिक्रमः (16) षड्दर्शनसमुच्चयः-1 (2) षड्दर्शनसमुच्चयः-2 (16) षड् व्यसङ्ग्रहः (13) षड्विधाऽन्तिमाऽऽराधना (14) षष्ठिशतकम् (6) षोडशकप्रकरणम् (3) षोडशश्लोकी (21) हिंसाफलाष्टकम् (3) हिओवएस (8) हिङ्गुलप्रकरणम् (12) हितशिक्षाकुलक (21) हैमविभ्रमः (22) हृदयप्रदीपषट्त्रिंशिका (9) संग्रहशतकम् (6) संज्ञाकुलकम् (7) Page #377 -------------------------------------------------------------------------- ________________ (1) शास्त्रसंदेशमाला भाग 1 थी 24 * जैन साहित्यमां तात्विक-प्रकरण विभागना विविध विषयोवाळा 543 ग्रंथोनो समावेश आ मालामां 543 ग्रंथोना 88,700 श्लोकनो समावेश करवामां आवेल छे. * पुस्तकनी साईझ 17" x 27"ना 1/32नी छे. तेना टोटल पेज 8320 छे. 543 ग्रंथोनुं अकारादि मुजबनुं लीस्ट परिशिष्ट तरीके मूकवामां आवेल छे. 24 भागनी टोटल पडतर किंमत 1135/- रूआ. छे. आ एक 'जंगल लघुग्रन्थालय' सम भासे छे. * ** * * शास्त्रसंदेशना बे नवला नजराणां (2) अकारादि अनुक्रमणिका संपुट भाग 1 थी 4 भाग-1 आगमना 44 ग्रंथो + संवेगरंगशाला भाग-2 भाग-3 भाग-4 * * प्राकृतना 373 ग्रंथो संस्कृतना 205 ग्रंथो + लोकप्रकाश त्रिषष्टिशलाकापुरुषचरित्र तथा वैराग्य कल्पलता + वैराग्यरति जैन साहित्यना प्रकाशित थयेला तात्विक विभागना अलग अलग विषयना 626 ग्रंथोनो समावेश थयेल छे. टोटल 1,77,000 (एक लाख सीत्तोतेर हजार) श्लोकनी अकारादि अनुक्रमणिका आपवामां आवेल छे. आ संपुटमां छ परिशिष्टो छे. आ संपुटना टोटल पेज 1580 पेज छे. पुस्तकोनी साईझ 23" x 36"nA 1/8nI che. 'lakIpArcamenTa' नामनो ऊंची क्वोलीटीनो कागळ छे. * * * * * संपुटनी किंमत 1600/- रूपिया che. Page #378 -------------------------------------------------------------------------- ________________ शाचदशनाला : pU.A.zrI हरिभद्रसूरीश्वराणां कृतयः-1 2. pU.A.zrI हरिभद्रसूरीश्वराणां कृतयः-2 3. pU.A.zrI हरिभद्रसूरीश्वराणां कृतयः-3 4. पू.उपा.श्री यशोविजयगणिवराणां कृतयः-1 5. पू.उपा.श्री यशोविजयगणिवराणां कृतयः-2 6. शतकसंदोहः 7. कुलयसंग्गहो 8. भावणासत्थणिअरो 9. भावनाशास्त्रनिकरः 10. आयारसत्थणिअरो 11. आचारशास्त्रनिकरः 12. काव्योपदेश-ज्ञातोपदेशग्रन्थनिकरौ 13. प्रारम्भिकाणि कार्मग्रन्थिकाणि लोकप्रकाशीयानि च प्रकरणानि । 14. अन्तिमाराधनाग्रन्थाः 15. आगमिकानि प्रकरणानि तथा प्रकीर्णकानि 16. दार्शनिक-चर्चा ग्रन्थनिकरौः 17. विविधविषयसंकलनाग्रन्थाः 18. ध्यानयोग-गणित-व्याकरणशास्त्रनिकराः 19. वैराग्य कल्पलता-1 20. वैराग्य कल्पलता-2 21. शतक - कुलक - भावना-चर्चाग्रन्थनिकरः 22. आचार - प्रारम्भिक-नाममाला-व्याकरणशास्त्रनिकरः 23. कार्मग्रन्थिक-लोकप्रकाशीयग्रन्थनिकरः 24. pU.A.zrI हेमचन्द्रसूरीश्वरजी विरचित नाममाला 25. आगमपद्यानाम् अकारादिक्रमेण अनुक्रमणिका-1 26. प्राकृतपद्यानाम् अकारादिक्रमेण अनुक्रमणिका-2 27. संस्कृतपद्यानाम् अकारादिक्रमेण अनुक्रमणिका-3 28. त्रिषष्टिशलाकापुरुषचरित्र श्लोकानाम् अकारादिक्रमेण अनुक्रमणिका-4 29. संवेगरंगशाला