SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ दीहदरिसणमऽखुदं, दक्खिण्णमहोयहिं सुलज्जालुं । वुड्ढाऽणुगं विणीयं, सव्वत्थ सुबद्धलक्खं च ।। ४१८६॥ अदुराऽऽराहं गुणपक्ख-वाइणं देसकालभावण्णुं। परहियरइं विसेस-एणुयं परं पावभीरुंच ॥ ४१८७॥ सुगुरुविहिदिण्णदिक्खं, तयऽणुकमाऽहीयसपरसमयविहिं। चिरपरिचियसुत्तऽत्थं, जुगप्पहाणाऽगमधरं च ॥ ४१८८॥ सुत्ताऽणुसारिबोहं, तत्तविहिविसारयं च खंतिखमं । सक्किरियाकरणरयं, संविग्गं लद्धिमंतं च ॥ ४१८९॥ भावियभवनेगुण्णं, सम्मं तत्तो विरत्तचित्तं च । सण्णाणाऽऽइगुणाणं, परूवगं पालगं च सयं ॥ ४१९०॥ संगहसीलं अपमाइणं च, कडजोगिणं भणिइनिउणं । तह परलोगपसाहग-गुणगणसंगाहणे कुसलं ॥ ४१९१॥ निच्चाऽऽसेवियगुरुकुल-निवासमाऽऽदेयमऽसमपसमरसं। संजमगुणेक्करसियं, वच्छल्लपरंपवयणस्स ॥ ४१९२॥ मणसुद्धं वइसुद्धं, कायविसुद्धं विसुद्धऽणुट्ठाणं । दव्वाइअगिद्धिपरं, जयणासारं च सव्वत्थ ॥ ४१९३॥ दंतिदियं तिगुत्तं, गुत्ताऽऽयारं अमच्छरमऽणीसं । जहसत्तीए तवचाय-संगयं गयमयवियारं ॥ ४१९४ ॥ अणुवत्तणापहाणं, सच्चुवयारुज्जयं दढपइण्णं । उक्खित्तभरुव्वहणेक्क-धीरधवलं अणाऽऽसंसं ॥ ४१९५॥ तेयस्सिणमोयस्सिण-मऽविसाइणमऽपरिसाविणं धीरं। हियमियफुडवत्तारं, कण्णसुहोदत्तघोसंच ॥ ४१९६॥ मणवयणकायचावल्ल-वज्जियं सयलजइजणगुणड्ढे । अगिलाणीए जहट्ठिय-पवयणसुत्तऽत्थवत्तारं ॥४१९७॥ दढजुत्तिहेउदाणा, पारद्धपमेयठावणपडिटुं। तक्कालुप्पण्णुत्तर-पयाणपडुयं सुमज्झत्थं ॥ ४१९८॥ पंचविहाऽऽयारधरं, भवियाणुवएसदाणदुल्ललियं । जियपरिसं जियनिई, विविहाऽभिग्गहगहणनिरयं ॥ ४१९९ ॥ कालसहं भारसहं, उवसग्गसहं परीसहसहं च । खेयसहमऽवक्कसहं, कट्ठसहमिलव्व सव्वसहं ॥४२००॥ उस्सग्गऽववायाणं, नियनियसमए निसेवणपहाणं । मुद्धजणसमक्खं पुण, निसेवगं नाऽववायाणं ॥४२०१॥ आवाए संवासे य, भद्दगं तह समुद्दबुद्धिलं । रायकरंडगतुल्लं, महुकुंभं महुपिहाणं च ॥ ४२०२॥ वुट्ठिपरगज्जिरहिएण, जणगनिष्फायगेण य तहेव । खेत्ते च्चिय काले च्चिय, देसे सव्वे य वुड्डिमया ॥ ४२०३ ॥ पुक्खलसंवट्टेण य, मेहेण समं वहंतमुवमाणं । अंतो बहिं च सारं, तह अप्पपराऽणुकंपपरं ॥ ४२०४॥ तह परिगलंतसोयं, निच्चं आसंगलंतसोयं च । सुयदाणगहणविहिणा, सीयासीओयहरयं व ॥ ४२०५॥ कालपरिहाणिदोसा, एत्तो एक्काऽऽइगुणविहीणं पि। अप्पलहुदोसवंतं पि, सेसबहुगुरुगुणोवेयं ॥४२०६॥ एवंविहं सुसिस्सं, सूरी रिणमोयणं करिउकामो। आपुच्छित्ताण गणं, गणाऽहिवत्ते निरूवेज्जा ॥४२०७॥ नवरं गुरुसीसाणं, दोण्हं पि हु पवरचंदबलकलिए। उच्चट्ठाणट्ठियसव्व-सुहगहालोगिए लग्गे ॥ ४२०८॥ नीसेससंघसहिओ, हिओवउत्तो गणे गणवई सो। सुत्तुत्तविहाणेणं, निययपयं निसिरइ तम्मि ॥४२०९॥ अह संघसमक्खं चिय, सुत्तुत्तविहीए चेव निस्संगो। अणुजाणेइ दिसं सो, एस दिसा भे त्ति भणमाणो ॥४२१०॥ जो पुण सविसेसाऽसेस-गुणगणोवेयपुरिसविरहम्मि। कइवयसुगुणुववेयं पि, तदवरस्समणऽवेक्खाए ॥ ४२११॥ नियए पयम्मिन ठवेज्ज, नेव तस्साऽणुजाणइ दिसं पि। सो हारेज्ज सकज्जं, गणंच सिवभद्दसूरि व्व ॥४२१२॥ तहाहि- .. ---- -- कंचणपुरम्मि नयरे, सुयरयणमहोयही महाभागो। आसि सिवभद्दसूरी, बहसिस्सगणस्स चक्खुसमो ॥४२१३॥ सो य महप्पा एगम्मि, अवसरे रयणिमज्झसमयम्मि । कालपरिण्णाणऽट्ठा, अवलोयइ नहयलं जाव ॥४२१४॥ तावुच्छलन्तजोण्हा-पवाहधवलियसमग्गदिसिचक्कं । समकालं पेच्छइ हरिण-लंछणाणं जुगमऽकम्हा ॥ ४२१५॥ मइसंमोहा कि दिट्ठि-विब्भमो कि बिहीसिया किं वा । इति विम्हियचित्तेणं, तेणुटुविओ अवरसाहू ॥ ४११६॥ भणितो य भद्द! पेच्छसि, गयणे हरिणंऽकमंडलजुगं किं । तेणं पयंपियं एक्क-मेव पेच्छामि निसिनाहं ॥४२१७॥ तो मुणिवइणा नायं, नूणं पज्जंतपत्तमिव जीयं । तेणेसुप्पाओ मे, अदिट्ठपुव्वो पजाओ त्ति ॥ ४२१८॥ न कयाइ जेण चिरजीविणो जणा एरिसे उ उप्पाए। पेक्खंति विम्हयकरे, परेसिमऽच्चतमऽघडते ॥ ४२१९॥ अहवा किऽमणेण विगप्पिएण, उप्पायविरहओ वि जियं । तिणयऽग्गलग्गजलमिव, न चिराऽवत्थाणमऽणुभवइ ।। ४२२० । ता किमिह चोज्जमऽह किंव, वाउलत्तं क एव संमोहो? । अणुसमयविणस्सिरजीवि-यव्वजुत्ताण सत्ताण ॥४२२१ ॥ चिरकालकलियनिम्मल-सीलाणं घोरचरियसुतवाणं । परमऽब्भुदयनिमित्तं, मरणं पिमणोरइं कुणइ ॥४२२२॥ ૧૨૧
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy