________________
अच्चंतमणहरो वि हु, नाऽऽणंदं जणइ कमलसंडाण । छणससहरो न सारय-रवी वि रम्मो वि कुमुयाणं ॥ ३०१९॥ भयवं! तुमं पुण महा-पसमप्पमुहप्पहाणगुणजोगा। परमपरितोसयारी, सव्वस्स वि जीवरासिस्स
॥३०२० ॥ किं बहुणा भणिएणं, अज्जं मह सव्वसामिसम्माणो। अज्जं चिय अणुकूला, जाया भवियव्वया मज्झ ॥ ३०२१ ॥ अज्जं वद्धावणयं, अज्जं सयलूसवाण समवायो। दिणमवि अज्ज कयत्थं, अज्जं चिय सुप्पभायं ति ॥ ३०२२॥ अज्जं चिय चित्तरई, अज्जं चिय परमबंधुसंबंधो। अज्ज कयत्थो जम्मो, साफल्लं लोयणाणऽज्ज
॥ ३०२३॥ अज्ज समीहियलाभो, अज्जं चिय पुण्णरासिणा फलियं । अज्ज सवंछ लच्छीए, पेच्छियं किर ममाऽभिमहं निरवज्जं अज्ज मए, अणप्पपुण्णाण पावणिज्जं जं। तुह पावपंसुपसमण ! मुणिंद ! पयपंकयं पत्तं
॥ ३०२५ ॥ इय सुट्ठियघडणानाम-धेयं पंचममिमं पडिदारं । वण्णियमेत्तो भण्णइ, छटुं आलोयणादारं
॥ ३०२६॥ अह सो सुगुरुवइटुं, उवट्ठिओऽणुट्ठिउं महासत्तो । सुस्सावगो विसोत्तिय-वसेण एवं न चिंतेज्जा
॥ ३०२७॥ भुज्जो भुज्जो बहुसो, बहूण सुगुरूणमंतियम्मि मए । आलोयणा वि दिण्णा, चरियाणि य पायच्छित्ताणि ॥३०२८॥ सव्वत्थ वि जयणासार-मेव किरियासु वट्टमाणस्स। थेवं पि मह नेवऽस्थि, कि पि आलोइयव्वं ति ॥३०२९ ॥ किंतु दुरवगमसुहुमाऽइ-यारसंसोहणऽत्थमऽवि देज्जा । आलोयणं पडुच्च, चारित्ताऽइयारमिह एक्कं
। ३०३०॥ नाणइंसणतवविरिय-गोयराऽऽलोयणं तु साहु व्व। उवरिपवुत्तविहीए, देज्जा ता देसचारित्तो
॥ ३०३१॥ पुढविदगाऽगणिपवणे, वणे य पत्तेयऽणंतरूवम्मि। बितिचउपचिदियगोयरंपि अइयारमाऽऽलोए
॥३०३२॥ तत्थ पुढवाऽऽइपणगे, सम्म जयणापमायदोसेणं । जं न कया कह वि तयं, आलोएज्जा सुयविहीए
॥ ३०३३॥ बितिचउपणिदियाणं, परितावाऽऽईण करणओ जो य। अइयारो भंगो वा, वियडेज्जा तं च हियकंखी ॥३०३४॥ अलिए अब्भक्खाणाऽऽई - दिट्ठिवंचणमऽदत्तदाणंमि । तुरियवए सुमिणम्मि वि, विवक्खकिड्डूंगफासाई ॥ ३०३५॥ तह सकलत्तादण्णत्थ-केलिगुज्झंगफासणाऽऽईयं । वीवाहपीइकरणाऽऽइ, इत्थिपुरिसाणमऽविसेसा ॥ ३०३६॥ तह य परिग्गहमाणे, खित्ताइअइक्कम समालोए। दिसिमाणाउ परेणं, सयंगमं अण्णपेसंच
।। ३०३७॥ उवभोगप्परिभोगे, अणंतबहुबीयगाऽऽइभोयणओ। कम्मयओ खरकम्मं, इंगालाई तहाऽऽलोए
॥३०३८॥ वियडे अणत्थदंडे, तेल्लाऽऽईणं पमायकरणं तु । पावुवएसं हिंसप्पयाणमऽवझाणमऽवि सम्म
॥ ३०३९ ॥ सामाइए फुसणाऽऽई, दुप्पणिहाणाइ छिण्णणाई य । दंडगचालणमऽविहाण-करणपमुहं समालोए
॥ ३०४०॥ देसाऽवगासियम्मि वि, पुढविकायाऽऽइसंवराऽकरणं । अजयणचीवरधुवणा-ऽऽइयं च सव्वं समालोए ॥ ३०४१॥ पोसहविसए सेज्जा-थंडिलपडिलेहणाइ जं न कयं । तप्पालणं च सम्मं, जं न कयं तं पि वियडेज्जा ॥ ३०४२॥ अतिहिविभागो य कओ, असुद्धअमणुण्णभत्तपाणेहिं । इयरेहिं पुण न कओ, जईण जंतं पि वियडेज्जा ॥ ३०४३॥ नियमेण गेण्हियव्वा, अभिग्गहा केई धम्मियजणेणं । निरभिग्गहस्स जम्हा, न वट्टए आसिउं तस्स
॥ ३०४४॥ एएसि जमऽगहणं, पमायओ भंसणा व गहियाणं । एसो उ अइयारो, भणितो आलोयणाविसओ
॥ ३०४५ ॥ इय देसचरणविसए, अइयारे वियडिउं अह जइ व्व। तवविरियदंसणगए वि, नूण वियडेज्ज अइयारे
॥ ३०४६॥ तहासाहुसाहुणिवग्गे, गिलाणओसहनिरूवणं न कयं । जिणइंदमंदिराऽऽईस, पमज्जणाई यजंन कयं
॥ ३०४७॥ चइयभवणंऽतो जं, सुत्तं भुत्तं च पीयऽमह जं च । जं पाणिपायपमुह-पक्खालणं तं च वियडेज्जा
॥ ३०४८॥ तंबूलभक्खणावील-खेलसिंघाणजल्लखिवणाई । तह साहणाइयं वाल-विउरणं तह जिणगिहंऽतो
॥ ३०४९॥ जमऽणुचियाऽऽसणगहणं, असक्कहा वि य जिणिदभवणंऽतो । विहिया तं सव्वं पि हु, जिणभत्तिपरो उ वियडेज्जा।। ३०५० ॥ जं चेइयदव्वुवजीवणं च, रागाइणा कह वि विहियं । विवलायंतं चेइय-दव्वं समुवेक्खियं जं च
॥ ३०५१॥ आसायणा अवण्णा, अरहंताऽऽईण जा कया का वि। तं सम्मं सव्वं पिहु, वियडेज्जा अत्तसोहिकए
॥३०५२ ॥ धम्मगुणसंजुयाणं, निच्चं उववूहणाइ जं न कयं । जं मच्छरदोसुब्भा-वणाइकरणं पितं वियडे
॥ ३०५३॥ कि बहुणा जं किंपि हु, कहिं पि पडिसिद्धकरणमिह विहियं । कायव्वाणमऽकरणं, करणे वि हुजं न सम्मकयं ॥ ३०५४ ॥ १. विवलायंतं - विपलायमानम् = विनश्यद् इत्यर्थः,