________________
।। २९८२ ।।
।। २९८३ ।। ।। २९८४ ॥
।। २९८५ ।। ।। २९८६ ॥ ।। २९८७ ॥
।। २९८८ ।। ।। २९८९ ॥
।। २९९० ।। ॥ २९९१ ॥
।। २९९२ ॥
॥ २९९३ ॥ ।। २९९४ ।।
।। २९९५ ।। ।। २९९६ ॥
।। २९९७ ॥
।। २९९८ ।।
अह सो अहिगयसत्तो, कह कह वि तणुब्भवेणऽणुण्णातो । पइसमयमुत्तरोत्तर- वड्ढंतविसुद्धपरिणामो अप्पविणासाssसंकार, मुच्चमाणो व्व रागदोसेहिं । जोगो त्ति कलिय सहसा, सरिज्जमाणो व्व पसमेण पुव्वकयकम्मकुलसेल-दलणदंभोलिविब्भममऽदब्धं । चारित्ताऽऽराहणमुज्जएण चित्तेण पत्थित संसारसमुत्थसमत्थ-वत्थुविगुणत्तणं च भावेंतो । पेच्छन्तो सुहसुमिणे य, कम्मल्लाघववसेण जहा किर अज्ज मए पत्तो, पवित्तफलफुल्लसीयलच्छाओ । पवरतरू तच्छायाऽऽइएहिं आसासिओ य ढं उत्तारिओ य केणऽवि, पहाणपुरिसेण पयइभीमाओ । हत्थाऽवलंबदाणेण, सागराओ पाओ इच्चाइसुमिणदंसण-पमोयवसपसरमाणरोमंचो । पडिबुद्धो वि समाणो, सविम्हयं इय विचितेज्ज एवंविहं न दिट्टं, न सुयं सुमिणं नया वि अणुभूयं । ता मण्णे कल्लाणं, भावि ममं किंपि अह कहवि तप्पुण्णपगरिसागरिसिए व्व कालक्कमेण विहरंतो । पुव्वगविट्ठे सुट्ठिय-मुणिवइणो आगए सोच्चा आगमणेणं एएसि, नूणं किं किं न भावि भद्दं मे । के वा निसामइस्सामि, नेव सिद्धंतपरमत्थे पुर्व्वि निसुए थिरपरि-चिए य काहामऽहं ति चिंतंतो । गच्छेज्ज गुरुसमीवे, पमोयभरभरियसव्वंगो काउं पयाहिणत्तिय-माणंदजलाउलऽच्छिविच्छोहो। तो पाएसु पडेज्जा, निडालताडियधरावट्ठो अह पज्जुवासिऊणं सोउं च तदंतिए समयसारं । सो एस सुमिणदिट्ठो, सुविसिट्ठमहाफलो साह सो च्चिय एसो हत्थाऽव-लंबदाया ममं समुद्देऽतो । एवं विचितयंतो, पत्थावम्मि भणेज्ज गुरुं भयवमऽतुच्छविसप्पिर-मिच्छत्तजलप्पवाहपडहत्थं । दीसंतमहाभीसण-मोहमहावत्तसयकिण्णं अणवरयमरणजम्मण - महल्लकल्लोलवाउलियपारं । पइसमय भमिरबहुरोग - सोगमयरोरगाऽऽइण्णं पयईए गंभीरं, अणोरपारं च पयइओ चेव । पयईए य रउद्दं, अपत्तमुद्दं भवसमुद्द पव्वज्जज्जाणवत्तं, समारुहित्ता विलंघिउं एयं । निज्जामगेण तुमए, हत्थं वंछामि मुणिनाह ! अह धम्मगुरू पसरंत - भूरिकारुण्णमंथरपुडाए । अंतोफुरंतऽणुग्गह-वससवियासाए दिट्ठीए अहिंतो व्व समत्थ- तित्थजलण्हाणपूयपावं च । पकरिंतो महुरगिराए, तं च एवं पडिभणेज्जा हंभो देवाणुप्पिय ! विण्णायसमत्थभवसरूवस्स । पडिवक्खपक्खनिक्खित्त- सव्वविसयाऽभिलासिस्स आसंसापंकविमुक्क-चित्तवित्तिस्स जियपमायस्स । पसमरसपाणपइखण-पवड्ढमाणप्पिवासस्स परमूसवठाणट्ठविय- समयविहिसारमरणकालस्स । अच्चन्तं जुत्तमिमं तुह काउं एत्थ पत्थावे आलोइऊण नवरं, पडिवण्णगुणाऽइयारमुज्जुत्तो । मणवंछियं महायस!, करेसु निरवज्जपव्वज्जं एवं चिय गिहिणो पाउणंति, चिरचिण्णसुगिहिधम्मस्स । फलमऽहवा पज्जंते, संथारगदिक्खगहणेण तदसंपत्ती पुण सामाइयभावपरिणया संता । सुमुणि व्व चत्तसंगा, भत्तपरिण्णं पवज्जेंति इच्छामो अणुसट्ठि ति, कट्टु बहुमण्णिउं गुरुगिरं सो । चिरकालपुण्णवंछो त्ति, किं पि इय जंपइ सखेयं अहह ! न कर्हिपि भयवं !, विण्णाओ वि हु मए अपुण्णेण । एत्तियमेत्तं कालं, अच्छउ ता दंसणं तुम्ह अहवा चिट्ठउ दंसण - छायासेवाइसंभवो ताव । कह कप्पपायवं पइ विण्णाणं पि हु अण्णाण सयलपुहवीपयाणं, पयडपयावो वि जह सहस्सकरो। निच्चमऽविण्णाउ च्चिय, सहावतामसखगकुलस्स एवं ममाऽवि सामिय!, मोहमहातामसेक्कपयइस्स । विगुणस्स य अच्वंतं, कह व तुमं दंसणं एसि एस पुण मोहमइलस्स, मज्झ दोसो न चेव पहु! तुज्झ । पयडो च्चिय दिणनाहो, उलुएण अदीमा अणुपयमक्ख लियप्पसर-प्पसरंतसुकंतकित्तिकोस ! तुमं । इह कत्थ कत्थ तह केण, केण भयवं ! न विण्णाओ ॥ ३०१४ ॥ अवि य
॥ २९९९ ॥
॥ ३००० ॥ ॥ ३००१ ॥ ॥ ३००२ ॥
॥ ३००३ ॥
॥ ३००४ ॥ ॥। ३००५ ॥
॥ ३००६ ॥
॥ ३००७ ॥ ॥ ३००८ ॥
॥ ३००९ ॥ ॥ ३०१० ॥ ॥ ३०११ ॥ ॥ ३०१२ ॥ ॥ ३०१३ ॥
वासावज्जविहारी, जइ वि य न विकत्थए गुणे नियए । अभणतो च्चिय नज्जइ, पयइ च्चिय सा गुणगणाणं भरे महुरीहिंय, सेविज्जइ जह विसिट्ठगंधेणं । पाउसकालकयंबो, तह नाह ! तुमं पि लोएण कत्थ व न जलइ अग्गी, कत्थ व चंदो न पायडो होइ । कत्थ व न होंति पयडा, सुगुणा तुम्हारिसा पुरिसा उदए न जलइ अग्गी, मेहच्छिइओ न दीसए चंदो। तुम्हारिसा पुण पहू, सव्वत्थ सया पभासंति
८८
॥ ३०१५ ।।
॥ ३०१६ ॥ ॥ ३०१७ ॥ ॥ ३०१८ ॥