________________
देव! समग्गगुणेहि, रूवाऽऽईहिं विराइया कण्णा। सा केवलं अलक्खण-मेक्कं गुरु धरइ पइवहगं तो रण्णा परिचत्ता. तत्तो तस्सेव भमिनाहस्स। सेणावइणो दिण्णा. पिउणा सा परिणीया तेण रूवेण जोव्वणेण य, सोहग्गेणं च अवहरियहियओ। जाओ तदेगचित्तो, दूरं सेणावई तीए वच्चंतेसु दिणेसुं, एगम्मि अवसरम्मि नरनाहो । भडचडयरपरियरिओ, तेणं सेणाऽहिवेण समं करिकंधराऽधिरूढो, धुव्वंतुद्दामचामरुप्पीलो। ऊसियसियाऽऽयवत्तो, नीहरियो रायवाडीए अह सेणावइभज्जा, सा चिंतइ कहमऽहं महीवइणा । अवलक्खण त्ति चत्ता, दट्ठव्वो सो मए इन्तो एवं परिभावित्ता, नियंसियाऽमलमहग्घदोगुल्ला । रण्णोऽवलोयणट्ठा, पासाए आरुहित्तु ठिया राया वि तुरगकरिरहवरेहि, काउं परिस्समं बहिया । खणमेकं नियभवणं, पडुच्च आगंतुमाऽऽरुद्धो इंतस्स य कहवि नराऽहिवस्स, वियसंतकमलदलदीहा। तीए तहट्ठियाए, निस्सटुं निवडिया दिट्ठी किं न ई कि रंभा, किं वा पायालकण्णगा किं वा । तेयसिरी इय राया, संचिततो तदेगमणो ठाऊण खणं चक्खुं, लज्जारज्जूहिं संजमिय बाढं । दुटुतुरगं व कहकहवि, पडिगओ निययभवणम्मि सट्टाणपेसियाऽसेस-मंतिसामंतसुहडवग्गो य । वावारंऽतरविरओ, कहमऽवि सेज्जाए आसीणो.. अह तीए अंगपच्चंगं, चंगिमाऽऽलोयणाऽऽउलमणस्स । अंगमऽणंगो रण्णो, बाढं पीडेउमाऽऽरुद्धो तो तं चिय कुवलयलोयणं निवो सव्वहिं पलोयंतो। जाओ तम्मयचित्तो, चित्ताऽऽलिहिओ व्व निष्फंदो निययाऽवसरम्मि समागतो य, सेणावई महीवइणा। पुट्ठो का तुज्झ तया, भवणोवरि देवया आसि तेणं पयंपियं देव!, सा इमा जा तए परिच्चत्ता । सत्थाहसुया मह महिलिय त्ति संपइ परं जाया अहह! कहं छलिओ हं, कारणियनरेहिं तं कुरंगऽच्छिं। निद्दोसं पि सदोसं ति, वाहरंतेहिं पावेहि एवं संचितंतो, राया पम्मुक्कदीहरुस्सासो। दुस्सहविसमसिलीमुह-सिहिसंतावं परंपत्तो जाणियपरमत्थेणं, सेणावइणा लहित्तु पत्थावं । सामी ! कुणसु पसायं, गिण्हसु तं मज्झ भज्जं ति भिच्चाण संतियं जीवियं पि नूणं पहूण साहीणं । किं पुण धणपरियणभवण-वित्थरो बज्झरूवो त्ति एवं सोउं राया, हिययम्मि विभाविउं समाढत्तो । दुसहो मयणहुयासो, बाढं कुलगंजणा गरुई आचंदकालिअअजस-फंसणा नीइनिहणमऽच्चन्तं । परजुवइसेवणं मारिसाण मरणे वि नो जुत्तं इय निच्छिऊण राया, सेणाहिवई पयंपए भद्दा ! । एवंविहं अकिच्चं, भुज्जो मा मे कहेज्जासि नरयपुरेक्कदुवारं, निम्मलगुणभवणबहलमसिकुच्चो । नीईधरेहिं कीरइ, कहमिव परदारपरिभोगो सेणावइणा वुत्तं, जइ परदारं ति गिण्हसि न देव! । देवाऽऽययणेसु इम, विलासिणित्तेण ता देमि तत्तो तुब्भे वेस त्ति, सेवमाणा परिस्थिदोसस्स । न भविस्सह नाह! पयं, ता मह इह देह आएसं रण्णा पयंपियं होउ, कि पि मरणे वि एरिसमऽकिच्चं । नो काहमऽहं विरमसु, सेणाऽहिव! भूरिभणणाओ तो पणमित्ता सेणाऽहिवो गओ नियगिहम्मि राया वि। तइंसणाऽणुपराग:-ग्गिणा दढं डज्झमाणंऽगो परिचत्तरायकज्जो, तं किंपि हु हिययगाढसंघट्टं। संपत्तो जेण मओ, जाओ तिरिओ य अट्टवसा चक्खूरागो एवं-विहाण दोसाण कारणं भणिओ । घाणम्मि इण्हि दोसं, संखेवेणं निदंसेमो किर एगो रायसुओ, गाढं गंधप्पिओ सुरहिवत्थु । जं पेच्छइ अग्घायइ, तमऽसेसं सो य कइया वि नावाहि कीलइ नई-सलिलम्मि बहुवयस्सपरियरिओ। तं च तहा कीलंतं, नाऊण सवत्तिजणणीए निययसुयरज्जवंछाए, तस्स गंधप्पियत्तणं मुणिउं । मारणहेउं उग्गं, महाविसं भूरिभत्तीहिं ठवियं मंजूसाए, सा नइसलिले पवाहिया तत्तो । रममाणेणं तेणं, दिट्ठा व कहिं पि किर इंती तो तं उत्तारित्ता, उग्घाडइ तीए मज्झ संठवियं । एगं समुग्गयं नियइ, तं पि विहडेइ तस्संऽतो पाउणइ गंठिमेक्कं, तं पुण उभिंदिऊण गंधपिओ। तं विसमुजिंघतो, झडत्ति पंचत्तमऽणुपत्तो
॥९०४७॥ ॥९०४८॥ ॥९०४९ ॥ ॥९०५०॥ ॥ ९०५१॥ ॥ ९०५२॥ ॥ ९०५३॥ ॥९०५४॥ ॥९०५५॥ ॥९०५६ ॥ ॥ ९०५७॥ ॥९०५८॥ ॥ ९०५९॥ ॥९०६०॥ ॥९०६१॥ ॥९०६२॥ ॥९०६३॥ ॥९०६४॥ ॥ ९०६५॥ ॥ ९०६६॥ ॥९०६७॥ ॥९०६८॥ ॥९०६९॥ ॥९०७०॥ ॥९०७१ ॥ ॥९०७२॥ ॥९०७३॥ ॥९०७४॥ ॥९०७५॥ ॥ ९०७६॥ ॥९०७७॥ ॥९०७८॥ ॥ ९०७९॥ ।। ९०८०॥ ॥ ९०८१॥ ॥९०८२॥
૨૫૬