________________
एवंविहवसणकरं, घाणिदियमऽक्खियं सदिट्टंतं । रसणादोसोदाहरण- मिण्हिं लेसेण कित्ते म भूमिपइट्ठियनगरे, सोदासो नाम भूवई आसि । अच्वंतं मंसपिओ, तेण य एगम्मि पत्थावे घोसाविया अमारी, सव्वत्थ पुरम्मि नवरि सूयस्स । रायनिमित्तं मंसं, उवक्खडितस्स जत्तेण लद्धं तरेण हरियं, कहवि विरालेण तो स भयभीओ। अण्णं पलमऽलहंतो, सोयरियाऽ ऽईण गेहेसु अण्णायमेगडिंभं, रहम्मि वावाइउं नरिंदस्स । भोयणसमए दलयइ, अच्वंतसुसंभियं किच्चा तं भुंजिऊण राया, तुट्ठो वागरइ कहसु हे सूव ! । कत्तो इमस्स लाभो त्ति, तेण सिटुं च जहवित्तं सोऊण तं च राया, रसणादोसेण वाउलिज्जतो । माणुसमंसनिमित्तं, सूवस्स सहाइणो दे तो सो रायनरेहिं परियरिओ मारिडं जणं मंसं । उवखडइ निवनिमित्तं, एवं जंतेसु दियहेसु कारणियनरेहिं सो, लक्खित्ता रक्खसो त्ति रयणीए । पाइत्ता पउरसुरं, परिचत्तो अडविमज्झम्मि तत्थ य करगहियगदो, तप्पहपरिवत्तिणं जणं हणिउं । भुंजइ परिब्भमेइ य, विगयाऽऽसंको कयंतो व्व अवरम्मि अवसरम्मि, तेण परसेण निसि गओ सत्थो । सुत्तेण वेइओ नेव, तेण णवरं कहवि मुणिणो सत्थभट्ठा दिट्ठा, कुणमाणाऽऽवस्सयं तओ पावो । सो तेसिं हणणट्ठा, पासे ठाउं समारद्धो पबलतवतेयपहओ, साहुसमीवे य ठाउमऽचरंतो । चितेइ धम्मसवणं, पडिबुद्धो संजओ जाओ जइ विहु सो पज्जंते, पत्तो बोहिं तहा वि पुव्वं पि । रज्जुद्दालणपमुहं, दोसं रसणाइ उवणीओ फासिंदियदोसे पुण, आहरणं किर पुरे सयदुवारे। नामेण सोमदेवो, विप्पस्स सुओ परिव्वसइ संपत्तजोव्वणो सो, सद्धिं रइसुंदरीए वेसाए। रूवेणं फासेण य, गढिओ वुत्थो चिरं कालं पुव्वपुरिसज्जियं आसि, किंपि जं दव्वमऽप्पणो भवणे । तं सव्वं निट्ठवियं, तत्तो अत्थस्स विरहम्मि निच्छूढो अत्ताए, हाउ विमणदुम्मणो तत्तो । चितेइ सो अणेगे, अत्थस्स उवज्जोवा अलभंतो य उवायं, तहाविहं अत्थवंतगेहेसु । जीवं काऊण पणं, पाडइ खत्ताइं रयणीए विलसइ य जहच्छंदं, तीए समं तदुवलद्धदव्वेणं । दोगुंदुगो व्व अत्ता वि, अत्थलुद्धा वसे जाया नवरं अतिगूढाए, तक्करकिरियाए तस्स नयरजणो । अच्चंतपीडिओ चोरु- वद्दवं कहइ नरवइणो तो नरवणाऽऽरक्खिय- पुरिसा निब्भच्छिया खरगिराहिं। वुत्ता य जइ न चोरे, लहिहि ता भे हणिस्सं ति अह तियचच्चरचउपह-पवासभाऽऽईसु विविहठाणेसु । भयभीया ते तक्कर- पलोयणे उज्जया जाया कत्थइ य अपावेंता, चोरपउत्ति गिहाणि गणियाणं । अवलोइउमाऽऽरद्धा, दिट्ठो य कहिं पि सो विप्पो चंदणरसचच्चिक्किय-देहो सुविसुद्धपरिहियदुकूलो । तीए वेसाए समं, विलसंतो इब्भपुत्तो व्व तो चिंति कह-ममस्स एवंविहा वरविलासा। पइदियहं चिय वित्ती-करणपरभवणभमिरस्स तानिच्छियं इमेणं, होयव्वमऽसुंदरेण इइ नाउं । कवडकयकोवतिवली-तरंगरंगन्त भालेहिं रे रड्डडोड्ड ! वच्चिहसि, कत्थ निवसन्त ! एत्थ वीसत्थं । लुंटित्ता सयलपुरं, किं रे! न वयं तुमं मुणिमो एवं तेहि भणिए, सकम्मदोसेण सा भउब्धंतो । मुणिओ त्ति पलायंतो, गहिओ रण्णो य उवणीओ रइसुंदरीए गेहं, उक्कड्ढित्ता पलोइयं सम्मं । दिवं विविहपयारं, मोसं लोएण नायं च तो कुविएणं रण्णा, वेसा निव्वासिया सनगराओ । विप्पसुओ पुण वज्झो, आणत्तो कुंभिपाएणं एवंविहदोससमुस्सयस्स, फासेंदियस्स वसगाणं । इहपरभवेसु दुक्खं, होइ असंखं च तिक्खं च ता विसयकुपपत्थिय- इंदियतुरगे निरुंभिउं भद्द ! । संमग्गम्मि निजुंजसु, काड्ढय वेगवगाए अप्पऽप्पविसयपरिधावमाण- मिंदियकुरंगवग्गमिमं । सण्णाणभावणावागुराए बद्धं धरेज्जासु तह धीर! धिइबलेणं, दुद्दंते दमसु इंदियतुरंगे । जह उक्खयपडिवक्खो, हरेसि आराहणपडागं इंदियदमाऽभिहाणं, पडिदारं किंपि दंसियं एवं । एत्तो तवाऽभिहाणं, तमऽहं सत्तरसमं वोच्छं
૨૫૦
॥ ९०८३ ॥
।। ९०८४ ॥
।। ९०८५ ।। ।। ९०८६ ॥
।। ९०८७ ।।
।। ९०८८ ।।
।। ९०८९ ॥
।। ९०९० ।।
॥ ९०९१ ॥
।। ९०९२ ॥
॥ ९०९३ ॥ ।। ९०९४ ।।
।। ९०९५ ।।
॥ ९०९६ ॥
।। ९०९७ ।।
।। ९०९८ ।।
॥ ९०९९ ॥
॥ ९१०० ॥
॥ ९१०१ ॥
॥ ९१०२ ॥
॥ ९१०३ ॥ ॥ ९१०४ ॥ ॥ ९१०५ ॥ ॥ ९१०६ ॥
॥ ९१०७ ॥
॥ ९१०८ ॥
॥ ९१०९ ॥
॥ ९११० ॥
॥ ९१११ ॥
॥ ९११२ ॥
।। ९११३ ॥
॥ ९११४ ॥
॥ ९११५ ॥
॥ ९११६ ॥
॥ ९११७ ॥
।। ९११८ ॥