________________
तस्थ य जाकिर तेणं परिणीया आसि सेटिणो धया। सोमसिरी सापावा. तक्कालं असईवित्तीय गब्भवई संजाया, चिंतइ जयसुंदरो जइ इहेइ । उप्पव्वाविय तो तं, नियदुच्चरियं निगृहेमि भिक्खऽट्ठाए पविट्ठो, दिट्ठो तीए य सो कहवि साहू । गेहे सेएज्झियाए, समाणसीलाए तो झत्ति गेहस्संऽतो खित्तो, भणितो य सविणयपणयचलणाए । हे जीयनाह ! विरमसु, दुक्करतवचरणओ एत्तो तुज्झ मए जत्थ दिणे, दिक्खावत्ता निसामिया सुहय !। वज्जवडणाऽइरित्तं, दुक्खं जायं ममं तत्थ अजं चयामि कलं, चयामि किर जीवियं तुह विओगे। नवरं एत्तियदियहे, ठियं पि तुह दंसणाऽऽसाए इण्डिं च तए सद्धि, जीयं मरणं व नत्थि संदेहो । ता पाणनाह ! जं तुज्झ, रोयए तं समायरसु एवं तीए भणिए, साहू सरिऊण सूरिणो वयणं । पुव्वुवइ8 नाउं च, धम्मपच्चूहमऽणुवसमं मोक्खऽत्थबद्धलक्खो, बाढं नियजीवियव्वनिरवेक्खो। तं भणति खणं एकं, भद्दे ! तं ठाहि गिहबाहिं जाव अहं नियकिच्चं, करेमि किंपि हु तदुत्तरं जं ते। होही हियमाऽऽयंतिय-सुहं च तं आयरिस्सामि अह सा पहि?वयणा, तहत्ति पडिसुणिय संठिया बाहिं । दाऊण गिहकवाडाई, निबिडकवडुक्कडाऽऽयारा साहू वि कयाऽणसणो, धम्मज्झाणे परम्मि वट्टन्तो। वेहाणसेण विहिणा, मरिठं अच्चुयसुरो जातो जाया पुरम्मि वत्ता, इमीए साहू हओ त्ति तो पिउणा । हत्थं णिब्भच्छेउं, निच्छूढा सा नियगिहातोअच्वंतसिणेहवसा, विजयसिरी वि हु समं विणिक्खन्ता। मग्गे च्चिय सोमसिरी, सूइदोसा गया निहणं विजयसिरी पुण एगत्थ, आसमे तावसाण पव्वज्जं । घेत्तूण ठिया सम्म, भुजंती कंदमूलाई अवरम्मि अवसरम्मि, पुव्वोइयमुणिवरस्स लहुभाया। सो सोमदत्तनामो, विहरन्तो तत्थ संपत्तो तिक्खऽग्गकीलएणं, विद्धो चलणम्मि अक्खमो भमिउं। थक्को एगपएसे, विजयसिरीए कहवि दिट्ठो नाओ य तओ तीए, मयणाऽनलदज्झमाणहिययाए। विविहेहिं पयारेहि, पारद्धो खोहिउं सो य एवं पइक्खणं चिय, खोभिज्जंतस्स तीए पावाए। सुमरियगुरुवयणस्सा, गंतुं च अचायमाणस्स कह उज्झामि सजीयं ति, चिन्तयन्तस्स तम्मि देसम्मि । जायं दोण्ह निवाणं, तत्थ खणे बद्धवेराणं आओहणं महंतं, निवाडियाऽणेगसुहडकरितुरयं । पवहंतरुहिरपवहं, दंसणमेत्ते वि भयजणगं परपक्खसपक्खखयं, दटुं च निवेसु पडिनियत्तेसु । मडएसु खज्जमाणेसु, गिद्धभल्लुकमाऽऽईहिं साहू परिचिन्तइ नऽस्थि, मरणकिच्चे परो उवाओ ता । ठाउं रणंऽगणे गद्ध-पट्ठमरणं पवज्जामि एवं विणिच्छिऊणं, स महप्पा तीए कह वि पावाए। कंदफलाऽऽइनिमित्तं, गयाए कयसव्वकायव्वो सणियं सणियं गंतुं, तेसिं मडयाण मज्झयारम्मि। पडिओ निज्जीवो इव, खद्धो अह दुट्ठसत्तेहिं अच्चंतसमाहीए, मरिठं जाओ सुरो जयंतम्मि । इय गद्धपट्ठमरणं, सम्मं आराहियं तेणं एवं वेहाणसगद्ध-पट्टमरणाइं कारणवसेण । नृणमऽणण्णायाइं. जिणेहिं तइलोक्कमहिएहिं तहाअभिमरएणं निवइम्मि, मारिए गहियसमणलिंगेणं । उड्डाहपसमणऽत्थं, सत्थग्गहणं कयं गणिणा तहाहिपाडलिपुत्तम्मि पुरे, अच्चन्तपयंडसासणो राया। सामन्तचक्कपणओ, उदायिनामो जयपसिद्धो थेवाऽवराहमेत्ते वि, तेण एगस्स राइणो रज्ज। अवहरियं नीसेसं, सो पुण राया लहुं नट्ठो पुत्तो य तस्स एगो, उज्जेणीए गओ परिभमंतो। ओलग्गिउंच लग्गो, उज्जेणीपत्थिवं पयओ । अह सो उज्जेणिनिवो, पेरिसवइ उदायिराइणो बहुसो। तेण य रायसुएणं, विण्णत्तो रहसि नमिऊण देव! मह जइ सहाई, होसि तुमं ता हणामि तुह सत्तुं । पडिसुयमेयं रण्णा, दिण्णं से जीवणं च बहुं तो कंकलोहकत्तिय-माऽऽदाय सुगोविउं इमो विगतो। मारिउमुदायिरायं, नवरं छिदं अपावितो अट्ठमीचउद्दसीसुं, मुणिवइणो राउलम्मि वच्चंते । कयपोसहस्स रण्णो, रयणीए सासणनिमित्तं १. उत्प्रव्राज्य - प्रव्रज्यां मोचयित्वा, २. सएज्झियाए = प्रतिवेश्मिक्याः, ३. परिसवइ - परिशयति - आक्रोशयति,
॥ ३४९७॥ ॥ ३४९८॥ ॥३४९९ ॥ ।। ३५००॥ ।। ३५०१॥ ॥ ३५०२॥ ॥ ३५०३॥ ॥ ३५०४॥ ॥३५०५॥ ॥ ३५०६॥ ॥ ३५०७॥ ॥ ३५०८॥ ॥ ३५०९॥ ॥ ३५१०॥ ॥ ३५११॥ ॥ ३५१२॥ ॥ ३५१३॥ ॥ ३५१४॥ ॥ ३५१५॥ ॥ ३५१६॥ ॥ ३५१७॥ । ३५१८॥ ॥ ३५१९॥ ।। ३५२०॥ ॥३५२१॥ ॥ ३५२२॥ ॥३५२३॥
॥ ३५२४॥
॥ ३५२५॥ ॥३५२६॥ ॥ ३५२७॥ ॥ ३५२८॥ ।। ३५२९॥ ।। ३५३०॥ ।। ३५३१॥
૧૦૨