________________
दट्टण सो विचिन्तइ, सिस्सो होउं इमाण समणाण। पविसित्तु राउलं वंछियत्थमऽचिरा य साहेमि
॥ ३५३२॥ तो कंककत्तियं गो-विऊण गहिया अणेण पव्वज्जा । अच्वंतविणयवित्तीए, तोसिया सूरिणो य दढं
॥ ३५३३॥ एगम्मि य पत्थावे, रयणीए पोसहं पवण्णस्स । रण्णो धम्मकहरुत्थं, दट्ठणं पट्ठियं सूरि
॥ ३५३४॥ सो झत्ति अइविणीय-तणेण घेत्तूण कत्तियं चलितो। संथारगाऽऽइहत्थों, रायउले सूरिणा सद्धिं
॥ ३५३५ ।। चिरदिक्खिओ त्ति संजम-रओ त्ति सुपरिक्खिओ त्ति काऊण । न निसिद्धो सूरीहिं, गया ततो रायभवणम्मि ॥३५३६ ॥ तत्तो य पोसहं गाहिऊण, भूमीवई सुचिरवेलं । कहिऊणं धम्मकहं, सुत्ता रयणीए मुणिवइणो
॥ ३५३७॥ तेसिं चेव समीवे, राया वि हु निद्दमुवगतो सहसा । अह ते निब्भरसुत्ते, स दुट्ठसिस्सो विजाणित्ता
॥ ३५३८॥ रण्णो कंठम्मि निवेसिऊण, तं कत्तियं विणिक्खन्तो। साहु त्ति न य निसिद्धो, वच्चंतो जामइल्लेहि
॥ ३५३९ ॥ अह कंककत्तियाछिण्ण-कंठनि(न)वरुहिरभूरिपवहेण । सित्तसरीरो सूरी, झत्ति विबुद्धो निवं दटुं
॥ ३५४०॥ वावाइयं विचितइ, तस्स कुसीलस्स नूण कम्ममिमं । ता जइ पाणच्चायं, इण्हिमऽहं नो करिस्सामि
॥ ३५४१॥ तो पवयणस्स खिसा, होही सव्वत्थ धम्मनासो य । इति चिन्तिऊणमऽणसण-पमुहं सव्वं विहिं काउं ॥ ३५४२ ।। तं चेव कत्तियं नियय-कंठदेसम्मि ठावइत्ताणं । कालं कुणइ महप्पा उस्सग्गऽववायविहिकुसलो
॥ ३५४३॥ इय सत्थुब्बंधणपभिइणा वि, आगाढकारणे मरणं । निद्दोसं चिय वुत्तं, भत्तपरिण्णं अह भणामि
॥ ३५४४॥ भत्तं हि भुत्तपुव्वं, अणेगसो णेगहा मए एत्थ । जाया तित्ती तत्तो, न तओ तह कहवि जीवस्स
॥ ३५४५ ॥ कहमऽण्णहा पुणो वि हु, असुयं व अदिट्ठमिव अभुत्तं व। अमयं व पढमलाभे, बहुमण्णइ दिवसदिवसे तं ॥३५४६ ॥ असुइत्तणाऽऽइबहुविह-वियारपरिणामधम्मुणा तम्हा । किमिमिणा मणसा वि अवज्ज-हेउणा चितिएणाऽवि ॥३५४७॥ इय जाणगप्परिण्णाए, भत्तविसयं हि जं परिण्णाणं । पच्चक्खाणपरिण्णाए, तह य भयवंतवयणाओ ॥ ३५४८॥ सव्वं पि असणपाणं, चउव्विहं जा य बाहिरो उवही । अन्भिन्तरो य तं पि हु, जाजीवं वोसिरे सव्वं
॥ ३५४९ ॥ इच्चाइ जा उ तिविहस्स, अहव सम्मं चउव्विहस्साऽवि। आहारस्सिह जाव-ज्जीवं पि परिच्चयणरूवं ॥ ३५५०॥ पच्चक्खाणं जं तं, भत्तपरिण्ण त्ति तीए किर मरणं । भत्तपरिणामरणं, सप्पडिकम्मं तयं णियमा
। ३५५१॥ भत्तपरिण्णामरणं, दुविहं सवियार मो अवीयारं। सपरक्कमस्स मुणिणो, संलिहियतणुस्स सवियारं
। ३५५२॥ अपरक्कमस्स मुणिणो, भत्तपरिण्णं भणंति अवियारं। काले अपहुप्पंते, तं पि हु तिविहं समासेणं
। ३५५३॥ पढमं जाण निरुद्धं, निरुद्धतरयं च भण्णए बीयं । परमनिरुद्धं तइयं, तेसिं सरूवं पुण भणामि
॥ ३५५४॥ जो जंघाबलरहिओ, रोगाऽऽयंकेहिं करिसियसरीरो । तस्स मरणं निरुद्धं, अवियारं भण्णए पढमं
॥३५५५ ॥ तम्मि वि पुव्वुत्तविही, दुविहं तं पि य पयासमऽपयासं । जणनायं तु पयासं, जणे अविण्णायमऽपयासं ॥ ३५५६ ॥ वाल-ऽग्गि-वग्घमाऽऽईहिं, सूल-मुच्छा-विसूइयाऽऽईहिं। नच्चा संवट्टिज्जन्त-माऽऽउयं सिग्घमेव मुणी ॥३५५७ ॥ जाव न वाया अक्खिवइ, जाव चित्तं न होइ अक्खित्तं । संनिहियाणाऽऽलोयइ, गणिमाऽऽईणं पि सो ताव ॥ ३५५८॥ एयं निरुद्धतरयं, बीयं मरणं भणंति अवियारं । सो चेव जहाजोगं, पुव्युत्तविही भवइ तम्मि
॥ ३५५९ ॥ वायाइऽऽएहिं जइया, अक्खित्ता होज्ज भिक्खुणो वाया। तइया परमनिरुद्धं, तइयं मरणं अवीयारं
॥ ३५६०॥ नच्चा संवट्टिज्जंत-माउयं सिग्घमेव सो भिक्खू । अरिहन्तसिद्धसाहूण, अन्तियं सव्वमाऽऽलोए
॥ ३५६१॥ एवं भत्तपरिण्णा, सुयाऽणुसारेण वण्णिया एसा । एत्तो इंगिणिमरणं, भणामि सम्मं समासेणं
॥ ३५६२॥ इंगिज्जइ चेट्ठिज्जइ, पइनियए, चेव भूपएसम्मि । अणसणकिरिया इमाए. इंगिणी तीए य जं मरणं
॥ ३५६३ ॥ भण्णइ इंगिणिमरणं, तं चउहाऽऽहारचायजुत्तस्स । निप्पडिकम्मस्सिंगिय-देसंतोवत्तिणो चेव
॥ ३५६४॥ जो भत्तपरिणाए, उवक्कमो भण्णिही सवित्थारो । सो चेव जहाजोगं, उवक्कमो इंगिणीमरणे
। ३५६५॥ संलिहियदव्वभावो, इंगिणिमरणम्मि बद्धववसाओ। आइमतियसंघयणो, धीमंतो खामिउं सगणं
॥ ३५६६॥ अंतो बाहिं च ततो, विसुद्धमाऽऽरुहिय थंडिलं एक्को । संथरिय तणाइं तहिं, उत्तरसिरमऽहव पुव्वसिरो ॥ ३५६७॥ अरिहाऽऽइअंतिगे सो, सीसम्मि कयंऽजली विसुद्धमणो। आलोयणं च दाउं, वोसिरइ चउव्विहाऽऽहारं । ३५६८॥ सयमेव अप्पणो सो, करेइ आउंटणाऽऽइकिरियाओ। उच्चाराऽऽइ विगिंचइ, सयं च सम्मं निरुवसग्गो ॥ ३५६९॥
१०३