SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ जाहे पुण उवसग्गा, दिव्वा माणुस्सया व से होज्जा । ताहे निप्पडिकंपो, ते अहियासेइ विगयभयो पत्थिज्जतो वि ततो, किंनरकिंपुरिसदेवकण्णाहिं । न य सो तहाऽवि खुब्भइ, न विम्हयं कुणइ रिद्धीए जइ से दुक्खत्ताए, सव्वे वि हु पोग्गला परिणमेज्जा । तहवि न से थेवा वि हु, विसुत्तिया होइ झाणस्स जइ सव्वपोग्गलचओ, अहव सुहत्ताए तस्स परिणमइ । तह वि न से संजायइ, विसोत्तिया सुद्धझाणस्स सच्चित्ते साहरिओ, सो तत्थुप्पिक्खए विमुक्कंगो। उवसंते उवसग्गे, जयणाए थंडिलमुवेइ वायणपरियट्टणपुच्छणाओ, मोत्तूण तह य धम्मकहं । सुत्तऽत्थपोरिसीए, सरेइ सुत्तं च एगमणो एवं अट्ट वि जामे, अणुअट्टो झायए पसण्णमणो। आहच्च निद्दभावे वि, नऽस्थि थेवं पि सइनासो सज्झायकालपडिले-हणाऽऽइयाओ न संति किरियाओ। जम्हा सुसाणठाणे व, तस्स झाणं न पडिकुटुं आवासयं च सो कुणइ, उभयकालं पि जंजहिं कमइ । उवहिं पडिलेहेइ य, मिच्छक्कारो य से खलिए वेउव्वियआहारग-चारणखीरासवाऽऽइलद्धीओ। कज्जे वि समुप्पण्णे, विरागभावा न सेवइ सो मोणाऽभिग्गहनिरओ, आयरियाऽऽईण पुट्ठवागरगो । देवेहि माणुसेहि य, पुट्ठो धम्मक्कहं कहइ एवं इंगिणिमरणं, सुयाऽणुसारेण साहियं सम्मं । पाओवगमणमेत्तो, समासओ चेव वण्णिस्सं। किर जत्थ कत्थई एत्थ, मरणभेयम्मि पायवस्सेव । उवगमणमऽवत्थाणं, जायइ पाओवगमणं तं जं जत्थ जहा अंगं, निक्खिवइ तं तर्हि तह धरेइ । पाओवगमणमेयं, नीहारं वा अनीहारं । उवसग्गेण विजं सो, साहरिओ कुणइ कालमऽण्णत्थ । तं भणियं नीहारिय-मियरं पुण निरुवसग्गम्मि पुढवी-आऊ-तेऊ-वाउवणस्सइ-तसेसु साहरितो । वोसट्ठचत्तदेहो, अहाऽऽउयं पालइ महप्पा मंडण-गंधाऽऽलेवण-भूसियदेहो वि जावजीवं सो। पाअवोगतो चिट्ठइ, निच्चेट्ठो सुद्धलेसागो जं पायवो व्व उद्धट्ठिओ व्व, पासट्ठिओ व्व सो भाइ । उव्वत्तणाऽऽइरहितो, निच्चेट्ठो होइ तेणं ति इय सत्तरसमरणसरूव-कित्तणं किंपिकाउमेत्ताहे। तच्चरिमत्तिगविसयं, वत्तव्वं किंपि देसेमि सव्वाओ अज्जाओ, सव्वे च्चिय पढमसंघयणवज्जा । सव्वे वि देसविरया, भत्तपरिण्णं पवज्जंति अह इंगिणिमरणं पुण, दढतरधिइबलजुया अणुट्ठिन्ति। अज्जापमुहाणं पुण, लक्खिज्जइ तस्स पडिसेहो पढमिल्लयसंघयणा, संलिहियऽप्पाऽहवा असंलिहिया। दढतमधीबलजुत्ता, पाओवगमं पुण कुणंति नेहवसा देवेणं, साहरिया देवेऽरण्णमाइसु । न वि ते चलंति धीरा, पारद्धविसुद्धझाणातो तेसिं पुण वोच्छेओ, चोद्दसपुव्वीण होइ वुच्छेए । पढमिल्लुयसंघयणं, तत्तो न परेण होइ जओ एवं इमम्मि दारे, मरणं संखेवतो समक्खायं । आराहणफलदारे, फलं तु एयस्स वि भणिस्सं इय समओदहिअमओ-वमाए संवेगरंगसालाए। आराहणाए मूलि-ल्लयम्मि परिकम्मविहिदारे पत्थुयपण्णरसण्हं, पडिदाराणं कमाऽणुसारेण । एक्कारसमं भणियं, मरणविभत्ति त्ति पडिदारं पुव् िमरणाणि पव-णियाणि सामण्णओ बहुविहाणि । एत्तो य पगयमरण-द्दारसरूवं परूवेमि किं पुण पगयं भण्णइ, पंडियमरणं दुहोहवल्लीण । विद्धंसणेक्क निक्कड-धारुब्भडपरसुपडितुल्लं एयविवक्खं पुण, बाल-मरणमऽक्खंति खीणमोहमला । उभयसरूवं च इमं, पंचवियप्पं परिकहेमि पंडियपंडियमरणं, पंडिययं बालपंडियं तइयं । बालमरणं चउत्थं, पंचमगं बालबालं ति तत्थ पढमं जिणाणं, बीयं साहूण देसविरयाणं । तइयं संण्णिसु तुरियं, मिच्छद्दिट्टीण पंचमयं. अण्णे उ सूरिणो पुण, एत्थं पत्थुयपमेयविसयम्मि । मरणपणगस्सरूवे, इमं विभागं भणंति जहा पंडियपंडियमरणं, मरमाणाणं तु केवलीण भवे । भत्तपरिण्णाऽऽई पुण, पंडियमरणं मुणिवराणं देसविरयाणमऽविरय-संमाण य बालपंडियं मरणं । मिच्छदिट्ठीउवसम-पराण जं बालमरणं तं जं च कसायकलुसिया, मरंति दढमऽभिगहीयमिच्छत्ता । सव्वजहण्णं भण्णइ, तं मरणं बालबालं ति अहवा पंडियमरणाई, तिण्णि दो चेव बालमरणाई । पढमाई सम्मदिहिस्स, जाण बीयाई इयरस्स १. देवरण्णमाइसु = तमस्कायादिषु, ॥ ३५७०॥ । ३५७१॥ ॥३५७२॥ । ३५७३॥ ॥ ३५७४॥ ॥३५७५ ॥ ॥ ३५७६ ॥ ॥ ३५७७॥ ॥ ३५७८॥ । ३५७९ ॥ ।। ३५८०॥ । ३५८१॥ ॥३५८२॥ ॥ ३५८३॥ ।। ३५८४॥ ॥ ३५८५ ॥ ॥ ३५८६॥ ॥ ३५८७॥ ॥ ३५८८॥ ।। ३५८९॥ ॥ ३५९०॥ ।। ३५११॥ ॥ ३५९२॥ ॥ ३५९३ ॥ ॥ ३५९४ ॥ ॥ ३५९५ ॥ ॥ ३५९६॥ ॥ ३५९७॥ ॥ ३५९८॥ ॥ ३५९९ ॥ ॥ ३६००॥ ॥ ३६०१॥ ॥ ३६०२॥ ।। ३६०३ ॥ ।। ३६०४॥ । ३६०५॥ ॥ ३६०६॥ ૧૦૪
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy