________________
तत्थाऽऽइल्लेहिं तिहिं, मरमाणाणं कमेण मरणेहिं । उत्तम - मज्झ जहण्णो, नेओ अब्भुज्जओ उ विही सम्मत्ताऽणुगयमणो, जीवो मरणे असंजओ जइ वि । जिणवयणमऽणुसरंतो, परित्तसंसारियो तहवि सद्दहगा पत्तियगा य, रोयगा जे हु जिणवराऽऽणाए । सम्मत्तमऽणुसरंता, ते खलु आराहगा होंति जिणभणियपवयणमिणं, असद्दहंतेहिं अणेगजीवेहिं । बालमरणाणि तीए, मयाणि काले अणंताणि न य तेहिं अणंतेहिं वि, विवेयवियलाण नाणरहियाण जीवाण वरायाणं, संपण्णो को वि गुणलेसो बालमरणस्स तम्हा, वित्थरमऽवहत्थितं विवागं मे। संखेवेण भणन्तस्स, दिण्णकण्णा निसामेह बालमरणेहिं जीवा, वियडम्पि भवाडवीकडिल्लम्मि । भमिया भमिन्ति भमिहिन्ति, दीहकालं किल दुहत्ता तहाहि
एत्थ पुणरुत्तदुत्तर- जम्मजरामरणपरिसरणरीणा । भवजंतजंतुगोणा, अपत्तपारा परिभमंता चसु विगई जं जं, जं जं चुलसीइजोणिलक्खेसु । जीवाणमऽणिट्ठपयं, तं तं दुक्खं अणुभवंति किंच
I
निबंधमि, जं चाऽणिट्ठमऽणुबंधि दुद्धरिसं । तं बालमरणतरुणो, फलविलसियमाऽऽहु मुणिवसभा इय बालमरणभीसण-सरूवमुवजाणिऊण धीरेहिं । पंडियमरणं गंज्झं, नामऽत्थो तस्स पुण एवं पंडाभण बुद्धी, ती जुओ पंडिओ त्ति नायव्वो । तस्स मरणं तु जं तं, पंडियमरणं समक्खायं तं पुणभत्तपरिणा-मरणं चिय एत्थ पत्थुयं सत्थे । जेण मरंताण धुवं, जायइ वंछियफलपसिद्धी काले वि संघयणे वि हु अणिट्ठछेवट्ठे । विरहे वि अइसईणं, तह दढधिइबलअभावे वि दुस्समाए, एयं पि वियर च्चिय, सुंदरकालाऽऽइजोगसज्झाणं । पाओवगमणइंगिणि-मरणाणं साहणिज्जफलं एयं हि मणोवंछिय-सुहफलदाणेक्ककप्पतरुसंडं । इममऽण्णाणतमोघण- दुस्समरयणीए सरयससी एयं हि भीमभवमरु- मज्झे विलसंतविमलजलसरसी । अच्वंतियदोगच्चे, चितारयणं पहाणमिणं इममऽइदुरंतदुग्गइ - गत्ताओ उत्तमुत्तरणमग्गो । एयं सिवपासाया - ऽऽरुहणविहीए सुनिस्सेणी धी बलवियलाणमऽकाल- मच्चुकलियाणमऽकयकरणाण । निरवज्जमऽज्जकालिय-जईण जोग्गं निरुवसग्गं निच्छियमरणाऽवत्थो, वाहीघत्थो जई गिहत्थो वा । भविओ भत्तपरिण्णा - पंडियमरणे जएज्ज ततो पंडियमरणेण मया, अनंतसत्ता सिवाऽऽलयं पत्ता । बालमरणेण य पुणो, भमंति भीमं भवाऽरण्णं एगं पि एगवारं, पंडियमरणं जियस्स दुक्खाइं । निण्णासित्ता दूरं, सग्गऽपवग्गे सुहं देइ जाण जीवलोगे, सव्वेण वि जं अवस्समरियव्वं । ता कहवि तह मरिज्जइ, जह मरणं पुण ण संभवइ तिरियत्तमुवगतो वि हु, पंडियमरणं कहं पि जइ लहइ । तो वंछियत्थसिद्धि, सुंदरिनंदो व्व कुणइ जिओ तहाहि
एत्थेव जंबुदीवे, भरहे वासम्मि वासवपुरि व्व । विबुहजणहिययहरणी, अणवरयपयट्टपरमा सिरिवासुपुज्जजिणवर- वर्याणिदुविबुद्धभवियकुमुयवणा । लच्छीए सोहिया चक्क पाणिमुत्ति व्व जयपयडा चंपा नामेण पुरी, आसि परिभवियधणवइधणोहो । वत्थव्वो तत्थ धणो, अहेसि सेट्ठी गुणविसिट्ठो तस्स य वसुनामेणं, निवासिणा तामलित्तिनयरीए । वणिएण समं मेत्ती, संजाया निरुवचरियत्ति जिणधम्मपालणपरायणाण सुस्समणचलणभत्ताणं । तेसिं वच्चंतेसुं, दिणेसु एगम्मि पत्थावे अव्वच्छिण्णं पीई, पवंछमाणाण निच्चकालं पि । सुंदरिनामा धूया, नियगा धणसेट्ठिणा दिण्णा नंदस्स वसुसुयस्स उ, कओ विवाहो य सोहणमुहुत्ते । दावियभुवणऽच्छरिओ, महया रिद्धीसमुदएणं अह सुंदरीए सद्धि, पुव्वऽज्जियपुण्णपायवस्सुचियं । नंदस्स विसयसुहफल-मुवभुंजंतस्स जंति दिणा अच्चतविमलबुद्धि-तणेण विण्णायजिणमयस्सावि । तस्सेगम्मि अवसरे, जाया चिंता इयसरूवा ववसायविभवविगलो, पुरिसो लोगम्मि होइ अवगीओ । कापुरिसो त्ति विमुच्चइ, पुव्वसिरीए वि अचिरेण
१. गज्झं - ग्राह्यम्,
૧૦૫
॥ ३६०७ ॥ ।। ३६०८ ।।
॥ ३६०९ ॥ ॥ ३६१० ॥
॥ ३६११ ॥
॥ ३६१२ ॥
॥ ३६१३ ॥
॥ ३६१४ ॥
।। ३६१५ ।।
॥ ३६१६ ॥
॥ ३६१७ ॥
॥ ३६१८ ॥
॥ ३६१९ ॥
॥ ३६२० ॥
॥ ३६२१ ॥ ॥ ३६२२ ॥ ।। ३६२३ ।। ॥ ३६२४ ॥ ।। ३६२५ ।। ॥ ३६२६ ॥ ॥ ३६२७ ॥
॥ ३६२८ ।। ॥ ३६२९ ॥
॥ ३६३० ॥
॥ ३६३१ ॥ ।। ३६३२ ।।
॥ ३६३३ ॥
॥ ३६३४ ॥
॥ ३६३५ ॥
॥ ३६३६ ॥
॥ ३६३७ ॥ ।। ३६३८ ।। ॥ ३६३९ ॥ ॥ ३६४० ॥