SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ तेणं चिय मुणिवरा, जयसुंदरसोमदत्तनामाणो । मरणाइं पडिवण्णा, वेहाणसगिद्धपट्ठाई तहाहि वइदेसाए पुरीए, नरविक्कमरायविहियरक्खाए । सेट्ठी सुदंसणो आसि, तस्स पुत्ता दुवे जाया जयसुंदरी त्ति पढमो, बीओ पुण सोमदत्तनामो त्ति । दो वि य कलासु कुसला, दो वि य रूवाऽऽइगुणजुत्ता दो वि परोप्परपणय-प्पहाणचित्ता पगिट्ठसत्ता य । वट्टंती किच्चेसुं, इहपरलोयाऽविरुद्धेसु एगम्मि य पत्थावे, महल्लमुल्लं कयाणयं घेत्तुं । ते बहुनरपरियरिया, अहिछत्ताए पुरीए गया तत्थ य अच्छंताणं, ववहारवसा परोप्परं मेत्ती । जाया भावपहाणा, जयवद्धणसेट्ठिणा सद्धि सोमसिरी विजयसिरी, दोण्णि य धूयाउ तस्स सेट्ठिस्स । दिण्णा तो तेण तेसिं, विहिओ य विहीए वीवाहो तो ते ताहिं सद्धि, अणिदियं बुहयणस्स जहसमयं । पंचविहविसयसोक्खं, उवभुंजंता परिवसंति अण्णम्मि अवसरम्मि, निजनगराऽऽगयनरेण ते वृत्ता । हंभो ! पिउणा तुब्भे, सिग्घं एह त्ति आत्ता जम्हा अणिवत्तयसास-कासपमुहेहिं भूरिरोगेहिं । सो पीडिओ समीहइ, तुब्भाणं दंसणं हेत्थं एवं सोच्चा ते त-क्खणेण मोत्तुं तर्हि चिय कलत्ते । ससुरस्स कहिय वत्तं, पिउपासे पट्टिया झत्ति अच्छिण्णपयाणेहिं, वच्वंता निययमंदिरे पत्ता । दिट्ठो य परियणो तत्थ, सोयविच्छायमुहसोहो दि भवणं पि पण सोहमऽइभीसणं सुसाणं व । उवरयदीणाऽणाह-प्पयाणसालानिउत्तजणं हा हा हयम्ह ताओ, दिवंगओ फुडमिमं घरं तेणं । कमलवणं पिव अत्थमिय-दिणयरं जणइ नेव रई एवं परिभाविन्ता, चेडीदिण्णाऽऽसणम्मि आसीणा । एत्थंऽतरम्मि गुरुसोग - वेगवाहाऽऽउलऽच्छेण काऊण पायवडणं, णिवेइया परियणेण नीसेसा । अच्वंतसोगजणणी, तेसि पिउणो मरणवत्ता तो ते विमुक्ककंठं, विसंथुलं रोविडं समारद्धा । पडिसिद्धा य कहं पि हु, महुरगिराए परियणेण अह तेहिं जंपियं कहह, असरिसं पेममुव्वहंतेण । अम्हाणमऽपुण्णाणं, ताएणं किं समाइट्ठे ? सोगभरगग्गिरैणं, ता भणियं परिजणेण निसुणेह । ताएण तुम्ह दंसण- मऽच्वंतं अहिलसंतेण एहिन्ति मज्झ पुत्ता, ते तप्पुरओ इमं च तं च अहं । साहिस्सामि त्ति पयं-पिरेण नो पुच्छिराणं पि अम्हाण किंपि सिहं, अच्चन्तपयंडरोगवसओ य । तुम्हमऽणागमणे च्चिय, पत्तो सो झत्ति पंचतं एयं च निसुणिऊणं, किं पि अणाइक्खणिज्जसंतावं । तिव्वं समुव्वहन्तेर्हि, तेहिं पामुक्कपोक्करवं हा कीस निग्घिण ! तए, कीणास ! न संगमो समं पिउणा । विहिओ त्ति किं च पावेहिं, तत्थ अम्हेहि वुत्थं ति ॥ ३४८३ ॥ एमाऽऽइ विलविरेर्हि, पुणो पुणो ताडिउत्तमंगेहिं । तह कह वि परुण्णं जह, जणेहि पहिएहि वि य रुं तो चत्तभत्तपाणा, ते कहमऽवि परियणेण पण्णविया । तह वि य उवरोहेणं, समत्थकिच्चेसु वट्टंति अणम्मि अवसरम्मि तेहिं दमघोससूरिणो पासे । संसारुच्छेयकरो, निसुओ सव्वण्णुणो धम्मो तो मच्चुरोगदोगच्च - सोगजरपमुहदुक्खपडिहत्थं । संसारमऽसारं नि-च्छिऊण संजायवेरग्गा ॥ ३४८० ॥ ॥ ३४८१ ॥ ।। ३४८२ ।। ।। ३४८४ ॥ 1 ॥ ३४८५ ॥ ॥ ३४८६ ॥ ॥ ३४८७ ।। ।। ३४८८ ।। ॥ ३४८९ ।। ॥ ३४९० ।। ॥ ३४९१ ॥ ।। ३४९२ ।। ॥ ३४९३ ॥ ।। ३४९४ ।। ॥ ३४९५ ॥ ॥ ३४९६ ॥ दो विगुरुपुरतो, भणन्ति भालयलधरियकरकमला। भयवं! तुम्ह समीवे, पव्वज्जं गिण्हिमो अम्हे अह गुरुणा सुत्तुवओग-मुणियतब्भावविग्घलेसेण । भणियं महाऽणुभावा ! उचिया तुम्हाण पव्वज्जा नवरं थीपच्चइओ, भावी तुम्हं सुदूरमुवसग्गो । जइ तं जीवाऽवगमे वि, निप्पकंपा सहह सम्म ता पडिवज्जह सज्जो, पव्वज्जं उज्जमेह मोक्खकए। इहरा हासद्वाणं, किरिया आरूढवडियाण तेहिं भणियं भयवं !, जइ अम्हं जीवियव्वपडिबंधो। होज्ज मणागं पि तया, न धरेज्जा विरतिगहणमई ता भववासुव्विग्गाण, तुज्झ पयपउमजुयललग्गाण । विग्घे वि अविचलाणं, अम्हाणं देहि पव्वज्जं तो दिक्खिऊण गुरुणा, कायव्वविही निदंसिओ सव्वो । सुत्तऽत्थेहिं च परं निप्फति सम्ममुवणीया गुरुकुलवासे सुचिरं वसिउं ते एगया महासत्ता । नियगुरुणो आणाए, एगागिविहारिणो जाया अह कहवि विहरमाणो, अणिययवित्तीए सम्ममुवउत्तो। अहिछत्ताए पुरीए, साहू जयसुंदरो पत्तो १. हत्थं शीघ्रम्, ૧૦૧ ॥ ३४६१ ॥ ॥ ३४६२ ॥ ॥ ३४६३ ॥ ॥ ३४६४ ॥ ॥ ३४६५ ॥ ॥ ३४६६ ॥ ॥ ३४६७ ॥ ॥ ३४६८ ।। ॥ ३४६९ ॥ ॥ ३४७० ॥ ॥ ३४७१ ॥ ॥ ३४७२ ।। ॥ ३४७३ ॥ ॥ ३४७४ ॥ ॥ ३४७५ ॥ ॥ ३४७६ ॥ ॥ ३४७७ ॥ ॥ ३४७८ ॥ ॥ ३४७९ ।।
SR No.022285
Book TitleSamveg Rangshala
Original Sutra AuthorN/A
AuthorVinayrakshitvijay
PublisherShastra Sandesh
Publication Year2009
Total Pages378
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy