________________
कालक्कमेण य दढं, देहाऽऽईसु चत्तपणयभावेण । पडिवण्णो जिणकप्पो, तेण सुहनिप्पिवासेण जत्थऽत्थमियनिवासी, सुसाणसुण्णहररण्णसेवी य । वाउ व्व अपडिबद्धो, अणिययवित्तीय विहरन्तो संपत्तो स महप्पा, तत्थ मडंबम्मि जत्थ चिरवेरी । वसति किर कालसेणो, सणिव्व कूरो सहावेण अह तब्बहिया उस्सग्ग-मुवगतो सो पलोइओ तेण । तद्देसमाऽऽगएणं, पावेणं कालसेणेणं
तो भणिया नियपुरिसा, रे! रे! सो एस वेरिओ मज्झ । एगागिणा वि जेणं, तइया बद्धो म्हि लीलाए ता संपयं पणासह, सहसा एयस्स पोरुसऽवलेवं । मुक्काऽऽउहो सयं चिय, जा वट्टइ एस वीस सोऊण इमं पुरिसेहिं, कोववसफुरुफुरंत अहरेहिं । सत्थेहिं विचित्तेहिं, सो हम्मन्तो विचितेइ
॥ ३४२४ ॥ ।। ३४२५ ।। ॥ ३४२६ ॥
।। ३४२७ ।।
॥ ३४२८ ॥ ॥ ३४२९ ॥
॥ ३४३० ॥ ॥ ३४३१ ॥ ॥ ३४३२ ॥
॥ ३४३३ ॥
॥ ३४३४ ॥
जीव ! मणापि हु, मा काहिसि बालिसेसु एएसु । वहणुज्जएसु वि तुमं, पओसभावं कहंपि ओ “सव्वो पुव्वकयाणं, कम्माणं पावए फलविवागं । अवराहेसु गुणेसु य, निमित्तमित्तं परो होइ" जइ पच्छा वि हु तुमए, सोढव्वा तिक्खदुक्खदंदोली । ता वरमिण्हिं सहिया, सण्णाणसहाइसहि जइ चंडचक्किणो वि हु, तहाविहं बंभदत्तनामस्स । नयणुप्पाडणदुक्खं, विहियं पसुवालमेत्तेण जइ अरिहा वि हु होउं, पत्तो उवसग्गवग्गमऽइघोरं । तइलोक्करंगमज्झे, अतुल्लमल्लो महावीरो जइ वा वि तहा दुसहं, बंधुक्खयपमुहपायवेहंऽतं । अच्चन्ततिक्खदुक्खं, पत्तो सिरिवासुदेवो वि ता जीव ! तुमं थेवं पि, कीस अवयारकारिसु पओसं । अवहंतो नो वट्टसि, सायत्ते पसमसोक्खम्मि वहिगणगुरुकुलेसु वि, पडिबंधो सव्वहा जइ विमुक्को । सइ भंगुरे असारे, तया सरीरे कह णु मोहो धम्मज्झाणपरो, स महप्पा तिक्खखग्गघाएहिं । निहओ तेहिं जाओ, देवो सव्वट्ठसिद्धम्मि
।। ३४३५ ॥
॥ ३४३६ ॥
॥ ३४३७ ॥ ॥ ३४३८ ॥
॥ ३४३९ ॥
॥ ३४४० ॥ ॥ ३४४१ ॥
॥ ३४४२ ॥ ॥ ३४४३ ॥ ॥ ३४४४ ॥
॥ ३४४५ ॥
॥ ३४४६ ॥
।। ३४४८ ।।
॥ ३४४९ ॥
इय जं भणियं पुर्व्वि, कयचागो निम्ममो य लीलाए। साहू पत्थुयमऽत्थं, साहइ तं दंसियमिमं ति इय मणअलिमालइमालियाए संवेगरंगसालाए। आराहणाए मूलि-ल्लयम्मि परिकम्मविहिदारे पत्थुयपण्णरसण्हं, पडिदाराणं कमाऽणुसारेण । चायाऽभिहाणमेयं, पडिदारं देसियं दसमं सव्वच्चागो पुव्वं, पवण्णिओ सो य संभवति मरणे । ता मरणविभत्तिमऽहं दारं एत्तो निदंसेमि आवीचि ओहिं अंतिय-बलायमरणं वसट्टमरणं च । अंतोसल्लं तब्भव - बालं तह पंडियं मीसं छउमत्थमरण केवलि-वेहाणस गिद्धपिट्ठमरणं च । मरणं भत्तपरिण्णा इंगिणि पाओवगमणं च इय सत्तरस विहीउ, मरणे गुरुणो गिरंति गुणगरुया । तेसिं सरूवमऽहुणा, वोच्छामि अहाऽऽणुपुव्वीए पइसमयाऽऽउयदलविह-डणं जमाऽऽवीइमरणं वुत्तं तं । नरगाऽऽइभवनिमित्ता - ऽऽउकम्मदलियाणि पुण जाणि ॥ ३४४७ ॥ अणुभवि संपयं मरइ, जइ पुणो ताणि चेव अणुभविउं । मरिही तया तमेवं भूयं भणियं अवहिमरणं नरगाऽऽइभवनिमित्ता-ऽऽउदलियमऽणुभविय मरइ हु मओ वा। न य तदणुभविय मरिही, पुणो तमाऽऽयंतियं मरणं संजमजोगविसण्णा, मरंति जे तं बलायमरणं ति । इंदियविसयवसगया, मरंति जे तं वसट्टं ति लज्जाए गारवेण य, बहुस्सुयमएण वा वि दुच्चरियं । जे न कर्हिति गुरूणं, न हु ते आराहगाहों गारवपंकनिबुड्डा, अइयारं जे परस्स न कहेन्ति । दंसणनाणचरित्ते, ससल्लमरणं भवति तेसिं एयं ससल्लमरणं, मरिऊण महाभए दुरुत्तारे। सुइरं भमंति जीवा, दीहे संसारकंतारे नरतिरिभवपाउग्गाऽऽउं, बंधिउं तक्कए मरंतस्स । तिरियस्स नरस्स य जं, तं तब्भवमरणमाऽऽहंसु मोत्तुं अकम्मभूमग-नरतिरिए सुरगणे य नेरइए । सेसाणं जीवाणं, तब्भवमरणं तु केसिंपि मोत्तूण ओहिमरणं, आवीचिआइयं ति पंचेव । सेसा मरणा सव्वे, तब्भवमरणेण नेयव्वा अविरयमरणं बालमरणं ति, विरयाण पंडियं बेंति । जाणाहि बालपंडिय - मरणं पुण देसविरयाणं मणपज्जवोहिनाणी- सुयमइनाणी मरंति जे समणा । छउमत्थमरणमेयं, केवलिमरणं तु केवलिणो गिद्धाऽऽइभक्खणं गिद्ध-पट्ठमुब्बंधणाऽऽइ वेहासं । एए दोण्णि वि मरणा, कारणजाए अणुणाया जओ
॥ ३४५० ।।
॥ ३४५१ ॥
आगाढे उवसग्गे, दुब्भिक्खे सव्वओ दुरुत्तारे । अविहिमरणं पि दिट्ठ, कज्जे कडजोगिणो सुद्धं
१००
॥ ३४५२ ॥
॥ ३४५३ ॥
।। ३४५४ ।।
।। ३४५५ ।।
।। ३४५६ ।।
।। ३४५७ ।।
॥ ३४५८ ॥
॥ ३४५९ ॥
॥ ३४६० ॥