________________
का विवि समं मह वइरपरंपरा अभू अत्थि । तंपि पसमट्ठिओ हं, संपइ खामेमि निस्सेसं
कुटुंब, सुंदरेसुं ममाऽऽसि पडिबंधो। इण्डिं च अत्थि जो वा, सो वि मए संपयं चत्तो किंबहुणा भणिणं, इत्थेव भवे भवंऽतरेसुं वा । इत्थीपुरिसनपुंसग-भावेसुं वट्टमाणेणं गब्भपरिसाडणाई, परदाराऽभिगमणाऽऽइयमऽणज्जं । विसयाऽभिलासवसगेणं, जं कयं दारुणं पावं सपरहणणाऽऽइ कोहेण, जं च परनिरसणाऽऽइ माणेणं । परवंचणाऽऽइरूवं, जं पि कयं किंपि मायाए जं च महाऽऽरंभपरिग्गहाऽऽइ - लोभाऽणुबंधओ विहियं । अट्टदुहट्टवसेणं, विविहमऽसमंजसं जंच रागेण मंसभक्खण-पामोक्ख अभक्खभक्खणाऽऽइयं । महुमज्जलावगरस -प्पमुहं पाणं च जं किंचि दोसेण परगुणाऽसहण - निंदणखिसणाऽऽइ जं किंचि । मोहमहागहगहिएण, बहुविहं बहुविहाणेहिं ओवाएयबियार - सुण्णचित्तेण जं च किर किंचि । पावाऽणुबंधिपावं, पमायओ वा कयं जंच कयमिममिमं च काहं, करेमि इमगं तु इयवियप्पेहिं । वोलीणाऽणागयवट्ट-माणकालत्तिगाऽणुगायं तं संविग्गमणो हं, तिविहंतिविहेण गरहणविसुद्धो । आलोयणनिंदणगरि-हणाहिं सव्वं विसोहेमि एवं दुच्चरियगणं, गुणाऽऽगरो गरहिऊण जहसरियं । पडिबंधनिरोहकए, अप्पाणं पण्णवेज्ज जहा अच्वंतपरमरमणीययाए, एत्तो अनंततमगुणिए । सुरलोयरइजणए, सिंगारपए य सद्दाऽऽई विस अणुहविय पुणो, इमे वि इहभवियतुच्छबीभच्छे । तयऽणंतगुणविहीणे, मा चितेज्जासि जीव ! तुमं तहऽसंखतिक्खलक्खत्तणेण, एत्तो अणंततमगुणियं । दीहरनिरंतरं दुक्ख-मेव नरएसु सहिऊण नाणाविहसारीरिय-बाहाजोगे वि मा इयाणि पि । आराहणाकयमणो, मणा वि कोवेज्ज जीव ! तुमं पेहेसु निउणबुद्धीए, नत्थि थेवं पि तुज्झ साहारो । दुक्खाण सम्मसहणं, मोत्तुं सयणाओ जेण सा एक्कोच्चियभद्द ! तुमं, ण विज्जए तिहुयणे वि तुह बीओ। तुममऽवि न चेव बीओ, कस्स वि अण्णस्स अक्खंडनाणदंसण-चरित्तपरिणामपरिणओ धणियं । अप्प च्चिय तुह बीयो, सम्मं धम्माऽणुगो एक्को संजोगकारणो खलु, जीवाणं दुक्खसमुदयो सव्वो । ता सव्वं संजोगं, जावज्जीवं पि वज्जिंतो सव्वं पि हु आहारं, सव्वं पि तहाविहं उवहिजायं । सव्वं खेत्तगयं पि हु, पडिबंधं निद्धुणाहि लहुं पि य इटुं कन्तं, पियं मणुण्णं इमं हयसरीरं । जीवस्स दुक्खछड्डुं तिणतुल्लं तं पि मण्णेसु
सुपणिहाणो, सम्मं वड्ढियविसेससंवेगो । सम्मं उद्धियसल्लो, सम्म आराहणाकंखी सम्मं समाहियमणो, मणोरहाणं पि परमदुल्लंभं । अभिलसमाणो य मणे, पंडियमरणं रणं व भडो बद्धपउमाऽऽसणो च्चिय, जहासमाहीए धरियदेहो वा । संथारत्थाऽवत्थो वि, दंसमसगाऽऽइ अगणेंतो नियभालयलनिलीणं, काऊणं पाणिपंकयं धीरो । भत्तिभरनिब्भरमणो, भुज्जो भुज्जो भणेज्ज इमं एस करेमि पणामं, अरिहंताणं तिलोयमहियाणं । परमत्थबंधवाणं, सम्मं देवाहिदेवाणं एस करेमि पणामं, सिद्धाणं परमसुहसमिद्धाणं । निक्कलरूवधराणं, सिवपयसररायहंसाणं एस करेमि पणामं, आयरियाणं पि पसमरासीणं । परमत्थजाणगाणं, ससमयपरसमयकुसलाणं एस करेमि पणामं, उज्झायाणं सुझाणझाईणं । भवियजणवच्छलाणं, सुत्तपयाणप्पसत्ताणं एस करेमि पणामं, साहूणं सिद्धिपहसहायाणं । संजमसिरिनिलयाणं, परमत्थणिबद्धलक्खाणं एस करेमि पणामं, सव्वण्णुपणीयपवयणस्साऽवि । संसारसरणरीणंऽगि वग्गविस्सामथामस्स एस करेमि पणामं, समत्थतित्थयरकयपणामस्स । सुहकम्मोदयणिद्दलिय - विग्घसंघस्स संघस्स वंदामि ते पएसे, जम्मणनिक्खमणनाणनिव्वाणं । पत्तं जेसु जिणेहिं, कल्लाणनिहाणभूएहिं वंदामि सीलसोरभ भरविजियवरगुरूण सुगुरूण । भवभीयजंतुसरणे, चरणे कल्लाणकुलभवणे पुव्विं पि पणयजणवच्छलाण, संविग्गणाणरासीणं । कालाऽणुरूवकिरिया-कलावजुत्ताण थेराणं
૨૬૬
।। ९३९० ।।
॥ ९३९१ ॥ ।। ९३९२ ।।
॥ ९३९३ ॥
॥ ९३९४ ॥ ।। ९३९५ ।।
॥ ९३९६ ॥
॥ ९३९७ ॥
।। ९३९८ ।।
॥ ९३९९ ॥
॥ ९४०० ॥ ॥ ९४०१ ॥ ॥। ९४०२ ॥
॥ ९४०३ ॥ ।। ९४०४ ।।
।। ९४०५ ॥ ।। ९४०६ ॥
भुवणंतो।। ९४०७ ॥
॥। ९४०८ ॥ ।। ९४०९ ॥ ।। ९४१० ॥ ॥ ९४११ ॥ ॥ ९४१२ ॥
॥ ९४१३ ॥ ।। ९४१४ ॥ ।। ९४१५ ।। ॥ ९४१६ ॥
॥ ९४१७ ॥
॥ ९४१८ ॥
॥ ९४१९ ॥
।। ९४२० ॥
॥ ९४२१ ॥ ।। ९४२२ ।। ॥। ९४२३ ।।
।। ९४२४ ।।
।। ९४२५ ।।